viṃśaḥ sargaḥ


rāma trilokanṛpālalalāma ramāvarakoṭimanobhavasundara। saubhagadhāma payodharaśyāma satāmabhirāma bhavāmbudhimandara। jānakilakṣmaṇasevya sulakṣaṇa tūṇaśilīmukhacaṇḍadhanurdhara। pūtaniṣāda vidhūtaviṣāda daśānanasūdana me vipadaṃ hara॥ 20-1 ॥ kosalabhūpa manohararūpa saroruhapāṇiśarāsanasāyaka। sajjanarañjana śokavibhañjana rāvaṇavaṃśavināśavidhāyaka। rājakumāra balāmbunidhe padapadmajuṣāṃ sukhamaṅgaladāyaka। ajñamanāthamaśuddhamatiṃ kila māṃ paripālaya śrīraghunāyaka॥ 20-2 ॥ sītānivāsa carācaravāsa sudhākarahāsa kṛpārasanirbhara। paṅkajalocana śokavimocana vīryadavānaladagdhaniśācara। śyāmaśarīra mahāraṇadhīra payodhigabhīra pratāpadivākara। kosalapāla daśānanakāla nṛpālamaṇe mama ghorabhayaṃ hara॥ 20-3 ॥ he haramānasarājamarāla viśālabhujāntara bhaktamanohara। he municittasaroruhabhṛṅga niṣaṅgavibhāvara dhṛṣṭabhayaṅkara। he bharatāgraja tuṣṭamahāgaja vaktravininditakoṭikalādhara। he janarakṣaka ghorabhavāmbudhimagnajanaṃ raghunātha samuddhara॥ 20-4 ॥ brahma nirañjana pātakabhañjana sajjanarañjana daityanikandana। nirguṇarūpa carācarabhūpa narottama devagaṇeritavandana। vyāpaka vyāpya nirīha nirāmaya niṣkala sevakamānasacandana। sādhanahīnamanāthamimaṃ patitaṃ paripālaya śrīraghunandana॥ 20-5 ॥ ānandakanda mukunda munīndramilindanipītamukhāmburuhāsava। nītiviśārada toṣitanārada śāradagītayaśaḥ karuṇārṇava। bhūmisutāmukhacandracakora nṛpālakiśora mahāguṇagaurava। trāsamitaṃ kalipannagataḥ śaraṇāgatavatsala rāghava māmava॥ 20-6 ॥ kosalajāparilālitapaṅkaruhānana saukhyanidhe khalabhīṣaṇa। mārutaputtra suśīlavahitra vicitrasumitrasukaṇṭhavibhīṣaṇa। sītākalatra pavitracaritra kharāntaka śrīraghuvaṃśavibhūṣaṇa। pāhi bhavantamitaṃ śaraṇaṃ bhṛgurāmamimaṃ narabhūṣaṇabhūṣaṇa॥ 20-7 ॥ rāma virāma satāṃ vipadāmabhirāma dṛśāṃ śatamanmathasundara। lokalalāma śaśāṅkasamānana maṅgaladhāma prabho guṇamandira। puṇyapraṇāma supāvananāma nikāmamanojñatano kalitendira। vāsanāghorabhujaṅgavadhūto janaṃ parirakṣa videhasutāvara॥ 20-8 ॥ tvaṃ śrutisammatadharmarataḥ praṇatābhayadānavrataṃ paripālaya। sīdati dīnaśiśustvayi paśyati dīnadayālusvanāma nibhālaya। vāsavasūnumiveśaśareṇa raghūttama ghorakaliṃ parikālaya। tvāṃ śaraṇāgatamajñamimaṃ paripāhi janaṃ karuṇāvaruṇālaya॥ 20-9 ॥ rāghava ehi upehi janaṃ patitaṃ bhavakūpe kareṇa vikarṣaya। māṃ prapunīhi lunīhi bhayaṃ mukhapaṅkajameva mukunda pradarśaya। he karuṇāmbuda cittamarusthalametya svabhaktisudhāmabhivarṣaya। jānakijīvana jīvaya māṃ mṛtakaṃ rasamantragirā pariharṣaya॥ 20-10 ॥ śrīraghunātha madīyahṛdo jaḍatāṃ śaṭhatāṃ kumatiṃ ca vināśaya। vāraya nīcakaliṃ raghupuṅgava pādasarojaratiṃ ca prakāśaya। tāraya māṃ bhavasāgarato vimalāṃ sumatiṃ viratiṃ ca vikāsaya। bhārgavamānasakuñjamidaṃ janakātmajayā saha svena cakāsaya॥ 20-11 ॥ rājakumāra vibhājitamāramanojasarojatuṣāra vibho jaya। caṇḍaśilīmukhatūṇaśarāsanamaṇḍita khaṇḍitabhāra prabho jaya। śyāmaladeha sumaṅgalageha mahītanayāvara śuddhamate jaya। dūṣaṇadūṣaṇa lokavibhūṣaṇa bhūtalabhūṣaṇa bhūmipate jaya॥ 20-12 ॥ aśaraṇaśaraṇa praṇatabhayadaraṇa dharaṇibharaharaṇa dharaṇitanayāvaraṇa। janasukhakaraṇa taraṇikulabharaṇa kamalamṛducaraṇa dvijāṅganāsamuddharaṇa। tribhuvanabharaṇa danujakulamaraṇa niśitaśaraśaraṇa dalitadaśamukharaṇa। bhṛgubhavacātakanavīnajaladhara rāma vihara manasi saha sītayā janābharaṇa॥ 20-13 ॥ bhūpatilalāma sukhadhāma locanābhirāma saṅkaṭavirāma tanuśobhājitakoṭikāma। āptakāma pūrṇakāma lasitasarojadāma sarvaguṇadhāma navanīlanīradharaśyāma। taruṇatamālaśyāma bhaktanayanābhirāma pūritapraṇatakāma dhvastaghorabhavadāma। sajjanamano’bhirāma ramaṇīyacchavidhāma bhṛgubhavahṛdi saha sītayā vihara rāma॥ 20-14 ॥ jaya jaya jānakīśa kosaleśa rāmabhadra hṛtanijasevakavimoha bhavavikramaṇa। jaya jaya daśarathakaikayīvacanapāla mṛdupadakamalavihitavanacaṅkramaṇa। jaya jaya janacittacātakasajalaghana bhaktamañjumānasasatatakṛtavibhramaṇa। bhṛgusutamekamahimiva bhīṣayantamenaṃ vainateya iva jahi kaliṃ jānakīramaṇa॥ 20-15 ॥ deva dīnavatsala dayānidhāna rāmabhadra patitapāvana sītānātha nātha mayi drava। kṛtrimo vāstavo vā kṛpāniketa mūḍhamatiḥ sarvathā śrito dayālo he hare jano’smi tava। bhavasindhumagnabhagnaśaktidvijasutakṛte karuṇānidhāna potapadapadmayuge bhava। sādhanavihīnamatidīnamadya hīnamenaṃ kuṭilaśiromaṇiṃ ramānivāsa śīghramava॥ 20-16 ॥ deva paśya me gatiṃ kṛtaghnacakracūḍāmaṇerātmanaiva nīcakaliyugagrāsatāṃ prayāmi। kṣaṇamapi cintayāmi no tvadīyapādayugaṃ vyarthacintanena svarṇakālamatiyāpayāmi। pūjito bhavāmi pūjayāmi no janaṃ kamapi pṛṣṭo janairātmani tvadīyakṛpāṃ jñāpayāmi। bhṛgusutapratiṣṭhāṃ nibhālaya hyabhadro bhūtvā svamapi ca rāmabhadradāsa iti khyāpayāmi॥ 20-17 ॥ deva devadānavanarārcitapadāmbujāya sajjanacakorahimakarāya ca te namo’stu। namaḥ pītavāsase śubhāśiṣe mahojase daśāsyajātavedase ca śrīmate ca te namo’stu। namaḥ śārṅgadhanvine mahasvine manasvine tarasvine yaśasvine raghūttamāya te namo’stu। lokapālakāya vedhase ca bhārgaveśvarāya jānakīvarāya rāghavāya bhūbhṛte namo’stu॥ 20-18 ॥ re re mūḍhacitta tyaja viṣayadurāśāmāśu raghunāthanīradasya caturacātako bhava। bhavasukhanadīsindhusarojalamanādṛtya rāmakīrtisvātivārisudhāṃ divāniśaṃ piba। karuṇaṃ sadaiva raṭa priya priya kutra iti rāmadarśanasya kṛte tṛṣākulaṃ bhuvi jīva। bhārgavopadeśo’yaṃ svīkariṣyate cettadaiva saṅkaṭaḥ prayāsyati sapadi dhruvameva tava॥ 20-19 ॥ nātha bhūtanātha pūjyamṛdulakamalapada bhīto janastvāṃ śaraṇyameva śaraṇaṃ prayāmi। jagati nirādṛto nirākṛtaḥ kuṭumbibhiśca deva dīnajano’haṃ tvadīyacaraṇaṃ śrayāmi। rodimi vicārya nijapātakasumerumahaṃ smṛtvā nāma patitapāvana iti viramāmi। kṛpāṃ kuru kṛpākanda pāhi bhārgavaṃ mukunda śiraste pade nidhāya rāmabhadra praṇamāmi॥ 20-20 ॥ deva dīnavatsala udāra dayāvāridhara mādṛśe narādhame malālaye pramodayasva। sarvathaiva vedapratikūlamārgamāśrite satāṃ gate kukarmacakṣaṇe hare kṛpāṃ kuruṣva। kriyante’parādhaśatānyahorātrameva mayā kṣamāsutāpate kṣamāmandira vibho kṣamasva। yāce mahārāja sītālakṣmaṇamārutiyuto bhārgavamanasi ghanakānane sadā ramasva॥ 20-21 ॥ rāmanāmajapayāgarataṃ māṃ munīśamiva vīkṣya rogatāṭakādirākṣasān balāddamaya। kaliśakradūṣitāṃ kumatimuninārimimāṃ caraṇasarojarajasā pavitratāṃ gamaya। ahambhavadhanū raghuvīra tarasā vibhajya manomithileśapaṇijātasaṅkaṭaṃ śamaya। bhāvanāśriyaṃ vṛṇīṣva rāmabhadra bhārgavasya mānasasukosalaniketane svakaṃ ramaya॥ 20-22 ॥ dīnabandhurīḍyakīrtirakhilabhuvanapatirbhavāneva yanmadīyadurguṇān smariṣyati। doṣajalarāśirayaṃ tadā pāpaśiromaṇiḥ kalpakoṭimapi no bhavāmbudhestariṣyati। jagatā tiraskṛtaṃ nirākṛtaṃ tvayā ca vīkṣya kalirnirdayaṃ bhṛśaṃ kughātaṃ prahariṣyati। patitapāvanaṃ nāma bhaviṣyati nirarthakaṃ tava dvijaṃ cenna dayālo samuddhariṣyati॥ 20-23 ॥ pāhi pāhi pāhi pāpavāridhikalaśabhava patitapāvana rāma bhūmipāla pāhi mām। pāhi padmajāpate pareśa padmanetra pāhi paramakṛpālo daśarathabāla pāhi mām। pāhi pūrṇapuruṣa paraśudharamadahara khalagaṇakāla sujanarasāla pāhi mām। pāhi pārvatīśapūjyapāvanapadāravinda bhṛgusutamañjumānasamarāla pāhi mām॥ 20-24 ॥ namo nityanīlakaṇṭhapūjitapadāmbujāya namo vibudhārighanakānanakṛśānave। namaḥ śyāmatāmarasadāmavigrahāya namo janānugrahāya lambabāhubhavyajānave। namo bhavamocanāya jalajavilocanāya bhṛgusutapāpapaṅkajatuṣārasānave। namaḥ pūrṇakāmāya nikāmaśyāmasundarāya rāmāya namo’stu bhānuvaṃśakañjabhānave॥ 20-25 ॥ namo brahmaṇe svadharmavarmaṇe narādhipāya namo balavīryaśauryadhāmamahābāhave। namo nīlanīradharaśarīraraghuvarāya namo makharakṣaṇāya sūditasubāhave। namo divyavikramāya hṛtabhaktasambhramāya bhagnaśambhukārmukāya vīravandyabāhave। namaḥ sītāprāṇavallabhāya bhārgaveśvarāya namo rāghavāya daśamaulicandrarāhave॥ 20-26 ॥ karuṇānidhāna niśicaraparighātakara vedayaśogāna dhṛtacāpabāṇa rāmabhadra। kalinā vilokya tāḍyamānaṃ paśumiva nātha nirapekṣa iva māṃ na pāsi kiṃ dayāsamudra। tvāṃ vihāya kva prayāmi kasya puro vilapāmi nigrahītuṃ kaḥ kṣamastvayā vinā ca kosalendra। pālaya nibhālaya svadīnabandhuyaśo nātha tvamasi sadaiva natapālakaśca rāmacandra॥ 20-27 ॥ vettha sarvameva bahiraṅgamāntaraṃ tathāpi svāmisamakṣaṃ vidhīyate mayāpi dhṛṣṭatā। kiṃ karomi kiṅkarasya khāditā kṛpānidhāna kuṭilakarālakalinā samāpi śiṣṭatā। sādhanavihīno bhavavārdhilīnamanomīno doṣadurguṇayutā madīyeyamaśiṣṭatā। bhārgavamanāthaṃ tṛṇavadupekṣyaṃ māmabhīkṣya kṣamyatāṃ mukunda kalinārpitā viśiṣṭatā॥ 20-28 ॥ nūnameva me vilokya pātakaṃ sumerusamaṃ karuṇānidhāna tṛṇavattvamapyupekṣase। praṇatārtihara harapūjitapadāmbujāta matsamātkhalātkathaṃ śubhān guṇān na vīkṣase। mādṛśo na pātakī na pāpahārī tvādṛśo mukunda kiṃ samanvayaṃ tvamimaṃ na samīkṣase। santu te parīkṣyā ye samarthā jñānayutā nātha bhārgavamanāthamasamarthaṃ kiṃ parīkṣase॥ 20-29 ॥ mahārājo raghurājo bālakaṃ jighāṃsumenaṃ vikarālakalikālamāśu viniyamyatām। kāmakrodhalobhamohamānasakurogaduṣṭapīḍitaṃ svadīnaśiśuṃ naya nirāmayatām। viṣayakhapuṣparasatṛṣṇayā tṛṣitamaho manomadhukaraṃ padapaṅkaje ramayatām। saṅkaṭavirāma lokalocanābhirāma rāma bhṛgusutamapi kṛpāpātratāṃ gamayatām॥ 20-30 ॥ citrakūṭamabhigamya mandākinīmupācamya parikramya kāmadaṃ vrajāmi no vimalatām। kampate mano vicārya pātakaṃ mahanmukunda khidyate samanubhūya sādhanaviphalatām। śraye tava rāmanāma ekamavalambamadya āśvasimi te vibhāvya patitavatsalatām। darśanaṃ sapadi dehi bhārgavaśirasi nātha dhehi karapaṅkajaṃ vikalaya vikalatām॥ 20-31 ॥ āsamahamagharāśiritastataḥ paribhraman kṛtā bhūtabhāvanena tava bhaktipreraṇā। tadāpi kṛpānidhāna kopavivaśena mayā jānakīsvayaṃvare kṛtā tavāvadhīraṇā। kṣamyatāṃ niyamyatāṃ nidiśyatāṃ pradiśyatāṃ svabhaktisudhā bhārgavāya kriyatāṃ samīraṇā। bhagavattvameva jagati pramāṇyatāṃ dayālo khyāpyatāṃ cirāya dīnavatsalatvamīraṇā॥ 20-32 ॥ raghunātha kṛpāṃ na kariṣyasi cetpatito na tariṣyati śāśvatikaḥ। na gamiṣyati me duritaṃ tava dīnadayāluyaśaḥ kila gāsyati kaḥ। sukhameṣyati kutra khalaḥ kuṭilastvadṛte ca ratiṃ paridāsyati kaḥ। kamupeṣyati vai śaraṇaṃ tvadṛte bhavataḥ patitān paripāsyati kaḥ॥ 20-33 ॥ garuḍaṃ parihāya samākulitaḥ kila dhāvati ko gajarājakṛte। nijadāsaśucaṃ pariṇāśayituṃ kamaṭhāditanuṃ kila ko dharate। karuṇākara kastvadṛte satataṃ paricintayate nijabhaktahite। raghunandana kaṃ karuṇātaruṇīva samāśrayate śaraṇaṃ tvadṛte॥ 20-34 ॥ raghunandana lolupacintamaghāyuṣamarditamārtikṛtā vipadā। avalokya mukundakṛpāsudhayā svaśiśuṃ sukhayiṣyasi deva kadā। atidhanyamahastadaho vidṛśaṃ vikalaṃ samupeṣyasi nātha yadā। tadā manmatirāptaphalā muditā bhavitā tava darśanasatsampadā॥ 20-35 ॥ raghunātha nirāśrayamārtavipannajanaṃ tṛṇavadvijahāsi katham। raghupuṅgava bhairavarauravato nahi muktamamuṃ vidadhāsi katham। raṇakarkaśa karkaśasaṃśayakuntavanaṃ tarasā na lunāsi katham। bhavabhañjana ghorabhavāmbunidhau patitaṃ svaśiśuṃ nahi pāsi katham॥ 20-36 ॥ dīnadayālurudāraśiromaṇirīḍyayaśāḥ sa carācaravāsī। kausalyāsūnuradabhraguṇākaramaithilimānasakuñjanivāsī। rāmo ramāpatirarkakulāmbujabhānuramoghaśarasmitabhāṣī। dūṣaṇahā dhṛtadūṣaṇamāśu śiśuṃ paripātu kaleravināśī॥ 20-37 ॥ raghunātha nṛnātha jagattrayanātha anāthajane’pi kṛpā kriyatām। nijamāyākṛtaṃ kudhiyā ca dhṛtaṃ kaṭukaitavadoṣamalaṃ hriyatām। prasabhojjhitaviśvasukhena mayā tava pādasarojayugaṃ vriyatām। mama rāma sumānasadhāma tvayā janakātmajayā samalaṅkriyatām॥ 20-38 ॥ na kadāpi tavābjapadādvimukho mṛgayeya sukhaṃ ca bhave hi vṛthā। mama dhyāne tvamedhi sadaiva hare satataṃ smṛtimetu tavaiva kathā। tava pādayuge ratirastu na vā vyathayennahi māṃ bhavabhīmavyathā। saphalāstu yathā mama vāñchālatā tvarayā raghuvīra vidhehi tathā॥ 20-39 ॥ mayi bhātu sadā tava pādasarojaratirvicakāstvapi prāṇalaye। sahajānakimādhurimūrtiratho mama rājatu mañjumanonilaye। tava nāma japan praṇaman pramudā svamatho nitarāṃ tvayi saṃvilaye। raghunātha sadā nijalocanayoḥ priyatārakavatkila tvāṃ kalaye॥ 20-40 ॥ jaya jaya jaya śrīrāma kāmaśatakoṭimanohara। jaya jaya bhuvanalalāma śyāmasundara guṇamandira। jaya jaya śīlanidhāna jñānaguṇagṛha karuṇākara। jaya bhavasāgaramandara jaya ripujalanidhimandara। jaya jaya jaya daśarathatanaya jaya jaya sītāprāṇadhana। jaya mukunda jaya saukhyamaya jaya bhārgavasaṅkaṭaśamana॥ 20-41 ॥ praṇatapāla narapāla pārvatīpatipūjitapada। śrīniketa karuṇāniketa sukhaviratibhaktiprada। caṇḍaśarāsanasāyaka saṃyugahatadaśakandhara। pītāmbaradhara bhūdhara dharaṇisutāvara sundara। kausalyāsuta dīnahita janacātakanavanīladhara। sītālakṣmaṇaśritacaraṇa satataṃ bhṛguvarahṛdi vihara॥ 20-42 ॥ jaya tāṭakāsubāhunīcamārīcavidāraṇa। jaya kauśikamakhapāla munivadhūśāpanivāraṇa। jaya jaya bhagnamaheśacāpa jaya bhārgavamadahara। labdhakīrtijānakīvijaya jaya janapraharṣakara। jaya maithilajanacittahara jaya jaya jaya sītāramaṇa। jaya kausalyānandakara jaya nijajanahṛdiviśramaṇa॥ 20-43 ॥ jaya munimānasahaṃsa haṃsakulakañjahaṃsavara। jaya maṇḍitavanabhūmibhāga jaya pitṛnideśakara। jaya kamalārcitacaraṇakamala jaya jaya kānanacara। jaya jaya caṇḍadhanuḥśaradhara jaya nāśitaniśicara। jaya kharadūṣaṇadarpahara jaya sītāmārgaṇanirata। jaya munigaṇabhayaśokahara jaya jaya rāghava satyavrata॥ 20-44 ॥ vilapantaṃ vijahāsi pathika iva pitaraṃ vṛddham। kroḍe kṛtvā nayanajalaiḥ pariṣiñcasi gṛddham। bhillāḥ puttrīkṛtā niṣādo vihito bhrātā। bhavatā kausalyeva bahumatā śabarī mātā। mitrīyasi kapirājamapi rākṣasamapi he pūtakatha। kimupekṣase kṛpāyatana dvijasutamajñamanāthamatha॥ 20-45 ॥ karuṇākanda mukunda kadā mayi kṛpāṃ kariṣyasi। karakamalaṃ mama śirasi dhanurdhara kadā dhariṣyasi। bhārgavabhavabhayamārtaśokahara kadā hariṣyasi। chavisudhayā mama nayanacaṣakamapi kadā bhariṣyasi। ghoravārinidhimagnamatha māṃ pareśa pāsyasi kadā। rāmabhadra mayi doṣajuṣi nijakaruṇāṃ dhāsyasi kadā॥ 20-46 ॥ suramunivṛndamilindapītapadapadmapremarasa। dinakarakulakulakumudatuhinakara bhaktabhāvavaśa। he haramānasahaṃsa haṃsakulatapana gatādhvasa। sevakacārucakorapūrṇahimakara raṇakarkaśa। he janalocanacoravara sakṛdapi rāghava mṛdu vihasa। sītānujasahitaḥ sadā mama mṛduhṛtkamale nivasa॥ 20-47 ॥ yā karuṇā kila śrutā jaṭāyurmokṣavidhāne। yā karuṇā hyadhigatā hanumatastoṣapradāne। yayā bālinaṃ yudhi nihatya sugrīvastrātaḥ। rāvaṇānujo yayā pālito lakṣmaṇabhrātaḥ। kaṭhinakālakalimalamalinaprabalapāpavigrahadhare। sā karuṇā na bhavetkathaṃ śaraṇaṃ yāte mayi hare॥ 20-48 ॥ kaḥ kurute tvāṃ vinā jaladhiyānaṃ pāṣāṇam। ripumapi ko mokṣayati tvāṃ vinā pratikurvāṇam। gaṇikāyai tvāṃ vinā rāti kaḥ kila nirvāṇam। dvijabandhorapi kaścakāra bhavanidhitastrāṇam। kaḥ prapannajanapālakastribhuvanamadhye te samaḥ। mādṛkkhalamapi tvāṃ vinā ko raghuvara trātuṃ kṣamaḥ॥ 20-49 ॥ yā śīghratā gajendrarakṣaṇe vihitā bhavatā। kṛtā bhūmipatisadasi yā tvarā kṛṣṇāmavatā। stambhaṃ bhittvā kanakakaśipumabhihatya viṣādam। hṛtvā yayā nṛsiṃha pramoditavān prahlādam। yayā vipulapatitāstvayā muktā bhavanidhitaḥ prabho। vismṛtavān kimu tāṃ tvarāṃ bhārgavahetorhe vibho॥ 20-50 ॥ jaya rāma śobhādhāma bhuvanalalāma guṇamandira vibho। jaya pūrṇakāma purāripūjita kāmaśatasundara prabho। jaya bhūpamukuṭāvalimahitapadapīṭha sītāvara hare। kalilīnasādhanahīnamalajuṣi kuru kṛpāṃ mayi bhavabhare॥ 20-51 ॥ jaya jānakījīvana janitajananayanasukha jagatīpate। jaya jambharipusutadarpahara harahṛtsaroja satāṃ gate। jaya janakadaśarathasukṛtasuratarusuphala sādhanaphalarate। jaya jaladasundara rāmanṛpa dhāraya kṛpāṃ bhārgavakṛte॥ 20-52 ॥ jaya janapate sūditadaśānana janavanajakānanarave। jaya jalajabhavapūjitapadāmbuja rāma jitakāmacchave। jaya jaya janārdana danujamardana śubhayaśaḥpāvitakave। jaya janmamṛtyujarārtihara bhṛgusutakaluṣabhūdharapave॥ 20-53 ॥ jaya janakanandininayanacātakinīradhara guṇavāridhe। jaya jaya janeśvara rāmabhadra nisargasaumya kṛpānidhe। agharāśimajñamanāthamaśaraṇamārtamatidoṣākaram। karuṇādṛśā patitaṃ bhave raghuvara vilokaya bhṛgubharam॥ 20-54 ॥ tvaṃ brahma vyāpakamekamajamavyaktamatha prakṛteḥ param। anupamamakhaṇḍamanantamīḍyamanādiviṣayāgocaram। nirguṇanirañjananirvikṛtitattvamasilakṣyamalakṣaṇam। daśarathasukṛtasāgaraśaśī śrutavedavastu vilakṣaṇam॥ 20-55 ॥ raghunātha sītānātha tribhuvananātha rāghava pāhi mām। nararūpa kosalabhūpa suranarabhūpa mādhava trāhi mām। raghuvīra saṃyugadhīra śyāmaśarīra vikalamavehi mām। patitaṃ bhave kalināhataṃ dvijasutamanāthamupehi mām॥ 20-56 ॥ aśaraṇaśaraṇa kāraṇakaraṇa tāraṇataraṇa ghanaśyāma he। bhūbharaharaṇa janabhayaharaṇa sarasijacaraṇa śrīrāma he। śatakāmasundara saukhyamandira tvāṃ vayaṃ vandāmahe। vandārusuratarumaghaharaṃ tava padayugañca bhajāmahe॥ 20-57 ॥ dhigdhigjaghanyaṃ pāpajaladhiṃ māmaho udarambharim। na bhaje nimiṣamapi śuddhamanasā paramasuhṛdamahaṃ harim। saṃsārasambandhiṣu manaḥ satataṃ dadhe niṣkāraṇam। manye na sambandhinamaho raghupatiṃ vāraṇatāraṇam॥ 20-58 ॥ kṣaṇamapi na te padapaṅkaje nidadhāmi deva nijaṃ manaḥ। tvāṃ vilajya satataṃ prārthaye tārasvareṇa punaḥ punaḥ। mādṛśapatitacūḍāmaṇe raghunātha paśya viḍambanam। kintu tvameva bhavāmbudhau bhārgavakṛte’syavalambanam॥ 20-59 ॥ majjan mahābhavasāgare patito jano hyavalambyatām। karuṇānidhe karuṇāṃ vitara nahi kimapi nātha vilambyatām। raghuvara mayi drava bhava nayanaviṣayaḥ kvacinna viramyatām। sītāpate bhavatā jhaṭityāgamyatāmāgamyatām॥ 20-60 ॥ śramaṇā śramaṃ hi cakāra kaṃ mātā matā bhavatā ca yā। kiṃ kṛtāhalyā kila tapo labdhaṃ padābjarajo yayā। asahāyamārtamanīśamajñamasambalaṃ malanirbharam। patitaṃ viṣamabhavasāgare trāyasva rāghava māciram॥ 20-61 ॥ kaikayivaco manyase śubhamiva niśitamiva saramāyasam। vallabhāvipriyakṛtamaho ghṛṇayā mumocitha vāyasam। aṅkasthamaśrujalaiḥ pitaramiva saṃścakartha jaṭāyuṣam। rāghava kathaṃ samupekṣase bhṛgusutamanāthamaghāyuṣam॥ 20-62 ॥ raghuvīra tvayi tiṣṭhati kathaṃ kalinā jano’yaṃ kālyate। aśaraṇaśaraṇa śaraṇāgato bhavatā kathaṃ nahi pālyate। trailokyaviśrutapatitapāvananijayaśo na nibhālyate। sīteśa rāghava dvijasutaḥ kṛpayā kathaṃ nahi lālyate॥ 20-63 ॥ karuṇākara raghunātha bhavān nahi kṛpāṃ kariṣyati। bhavanidhimagno janastadāyaṃ sapadi mariṣyati। kalirapi nirbalametya prabho prasabhaṃ prahariṣyati। māyājhañjhā jhaṭiti matitarīmetya hariṣyati। prasariṣyati lokeṣu nahi dīnadayāluyaśastava। anukūlo bhṛgubhavakṛte bhava bhavanidhipadmaplava॥ 20-64 ॥ kathaya prabho kulaṭayā gaṇikayā tapaḥ kṛtaṃ kim। puṇyamajāmilaviprabandhunā kathaya citaṃ kim। kaulīnyaṃ kiṃ nātha śabarikā kathaya śritavatī। gautamapatnī kiṃ satītvamatha deva dhṛtavatī। kiṃ śāstraṃ paṭhitaṃ kathaya kapibhiḥ kolairhe hare। pāhi pāhi vipraṃ prabho magnaṃ jaladhau malabhare॥ 20-65 ॥ yadyapyasi sarvajñaśiromaṇirantaryāmī। nirvikāranirlepanirāmayahṛdayasvāmī। tadapi mūḍhatāvaśādvyathāṃ tubhyaṃ kathaye’ham। nijakṛtaphalamabhidhāya nirīhaṃ tvāṃ vyathaye’ham। kṣantavyo’smi tathāpyahaṃ bhavatā yatsutakastava। sīdati pāpavaśānmayi patite tvaritaṃ nātha drava॥ 20-66 ॥ tyaktvā lajjāmaho kṛtaṃ pūrvaṃ bahupāpam। rāmacandra ata eva labhe samprati santāpam। purā laṅghito vidhirvardhate samprati pīḍā। tvāṃ prati hā kathayāmi nātha nahi mama hṛdi vrīḍā। jagatsvārthamayamūḍhamati kalirapi sahate kimapi nahi। rāmabhadra kṛpayā jhaṭiti brāhmaṇadāruṇavyathāṃ jahi॥ 20-67 ॥ pāhi pāhi pākārisūnumadahara jitadūṣaṇa। pāhi purāṇapareśa rāma raghuvaṃśavibhūṣaṇa। pāhi mukunda kṛpānidhāna kausalyānandana। pāhi pāhi natapāla pārvatīpatikṛtavandana। he harahṛtpaṅkajamadhupa he janacātakavāridhara। pāhi pāhi brāhmaṇamimaṃ karuṇāsāgara bhūpavara॥ 20-68 ॥ rakṣa rakṣa rakṣoghna nīlaghanakamalakāntidhara। rakṣa rakṣa yakṣeśabandhumadakharvagarvahara। rakṣa rakṣa rākṣasānīkanīrajadoṣākara। rakṣa rakṣa rākeśavadana janamānasasukhakara। rakṣa rakṣa daśarathatanaya rakṣa maithilīprāṇadhana। rakṣa rakṣa bhṛgusutamimaṃ rakṣa rāma citasaukhyaghana॥ 20-69 ॥ trāhi trāhi kalikālavyālagrastaṃ danujāre। trāhi trāhi trailokyavibhūttamarūpa kharāre। trāhi trāhi janamimaṃ kāntijitataruṇatamāre। trāhi trāhi bālakaṃ rāmanṛpa bhagnasurāre। trāhi trāhi bhavavārinidhimagnaṃ sāyakacāpadhara। trāhi trāhi viprajamimaṃ praṇatapāla janakaṣṭahara॥ 20-70 ॥ cintaya cinmayarāmarūpamatha parihara nidrām। rāmanāma japa sadā vihāya taruṇataratandrām। bhāvaya bhāvitahṛdā sadā raghupatiśucilīlām। bhāvukajanasuradhenumasurakulamohanaśīlām। tyaktvā durvyasanaṃ kuṭila citrakūṭamupaviśa manaḥ। anyāśāṃ parihṛtya śaṭha bhava bhārgava raghuvarajanaḥ॥ 20-71 ॥ navakisalayakamanīyaśirīṣakusumasamacaraṇam। harahṛtsarasisarojamārtiharamaśaraṇaśaraṇam। kuntaketuyavapadmamahitabhavatāraṇataraṇam। sukhadaṃ gaṅgājanakamahalyāpātakaharaṇam। sevakajanacintāmaṇiṃ smṛtapūritasukhasampadam। bhārgava yadi kāṅkṣasi sukhaṃ smara satataṃ raghupatipadam॥ 20-72 ॥ jaya janārtihan jānakīpate bhayatamohṛtau bhānuvikramaḥ। svayamudīkṣatāṃ sādhuviklavaṃ vayamihārpitā vaiśasaṃ kaleḥ॥ 20-73 ॥ janakanandinījīvanaprada tanubhṛtāṃ nṛṇāṃ tāpanāśana। manaibhaklamaṃ māpate mṛjan vinaya me rujaṃ vīrarāghava॥ 20-74 ॥ janibhṛtāmahaṃ jātajālamo ghanatamaḥpluto gharmatāpitaḥ। janakajāvare jāgṛtīśvare mana isambalaṃ māṃ tudatyalam॥ 20-75 ॥ gatiranāgasāṃ gacchatāṃ nṛṇāṃ śrutipathaśritaiḥ śrūyate bhavān। kṛtividunmadaṃ kṛṣṭakārmukaḥ patitapāvanaḥ pātu pāpinam॥ 20-76 ॥ yadahamasmi bho yatsvamasti me tadidamarpitaṃ tvatpadāmbuje। ida udīkṣatāṃ īśa ismayo hṛdi na cetpramā hṛṣṭacakṣuṣā॥ 20-77 ॥ hṛdi bibheṣi bho hṛtpate’vane tadidamadbhutaṃ tāvakasya me। yadi hariḥ śiśau yātyudāsatāṃ madikarī kathaṃ mardayenna tam॥ 20-78 ॥ praṇatapālakaḥ praśrayānataḥ kṣaṇamapicchaviṃ kṣmārpitaḥ smaran। tṛṇamiveḥ sukhaṃ tṛpta āmanan vraṇayitāsmyamuṃ bṛṃhitaṃ kalim॥ 20-79 ॥ nanu vibho mayā naṣṭabuddhinā tanuriyaṃ sukhaistarpitā bhavaiḥ। januradhokṣaje jātu nārpitaṃ dhanurudacya māṃ dhehi rāghava॥ 20-80 ॥ kanakakāminīkāñcanaspṛhā janakajāpatau jāgṛti tvayi। khanati no manaḥ khañjanāmbaka vanatino’vane vastu pāmanam॥ 20-81 ॥ daśamukhacchido dāsamandhakaṃ daśati duṣṭadhīrdāruṇo hi mām। daśanajihvayā dandaśūka irdaśarathaprasūrdṛśyatāṃ sakṛt॥ 20-82 ॥ jayati jāhnavījanmadāṅghriko jayati janmabhṛjjāḍyanāśanaḥ। jayati jambhahañjātakākṣikṛjjayati jānakījīvanaḥ prabhuḥ॥ 20-83 ॥ jaladasundaro jaitrakandharaḥ khalakulānalaḥ khaprabhojjvalaḥ। nalinapānvayonnāyako muhurmalamidaṃ sa me mārṣṭu rāghavaḥ॥ 20-84 ॥ daśamukhāntakādartihā nahi daśacaturbhuvāṃ dṛśyate ṛte। daśanadīdhitidyotitoḍupe daśarathātmaje dṛṣṭirastu me॥ 20-85 ॥ jahi janārdana jyāśaraiḥ kaliṃ nahi dayocitā nātha nimnage। sa hi mṛto hi cetsādhubhistava kva hi kameṣyate kvāthitātmabhiḥ॥ 20-86 ॥ na jananī vibho nāsti sodaro na janako na kaṃ nāsti me sakhā। na janatāspṛhā no dhanaṃ gatirna janakātmajānāthamantarā॥ 20-87 ॥ na yadi vartase nighnakāruṇi na yaśasaḥ samaṃ nākapasya te। naya na bhāsvato nāndanīṃ gatiṃ nayanagocaro nātha me bhava॥ 20-88 ॥ damaya me madaṃ dīnavatsala śamaya me samaṃ śāntikṛnmalam। namaya me śiro nīcagaṃ hare ramaya me mano rāma māspade॥ 20-89 ॥ kuṭilakuntalaṃ kuḍmaladvijaṃ jaṭilaśīrṣakaṃ jānakīspṛham। niṭilanetrahṛnnaijamandiraṃ ghaṭaya dṛkpathe gharmahanmukham॥ 20-90 ॥ kanakamañjarīkāntivallarījanakanandinījātasuspṛhaḥ। vanakasaukhyakṛdvardhayasva tāṃ dhanakabandhuhan dharṣayānayam॥ 20-91 ॥ kaḥ kau ke kekakekākaḥ kākakākākakaḥ kakaḥ। kākaḥ kākaḥ kakaḥ kākaḥ kukākaḥ kākakaḥ kukaḥ॥ 20-92 ॥ anvayaḥ – kekakekākaḥ kākakākākakaḥ kakaḥ kākaḥ kākaḥ kakaḥ kākaḥ kukākaḥ kākakaḥ kukaḥ kaḥ kau ke। ityanvayaḥ॥ ślokārthaḥ – ke brahmaṇi brahmāṇḍe vā kaṃ sukhaṃ yasmātsa kekaḥ saṃjñātvātsaptamyā aluksa eva kekaḥ brahmāṇḍasukhadātā kekākaḥ kekā mayūravāṇī tasyāṃ kaṃ sukhaṃ yasya sa kekākaḥ brahmāṇḍasukhadātāpi mayūravāṇyāṃ sukhamanubhavatīti bhāvaḥ। sa eva bhagavān rāmo bālyakāle kākakākākakaḥ kākasya bhuśuṇḍinaḥ kākā vāṇī tasyā yatkaṃ sukhaṃ tadeva kam ānando yasya sa kākakākākakaḥ bhuśuṇḍino vāṇīsukhamevānandaṃ manyata iti bhāvaḥ। sa eva kakaḥ keṣu lokeṣu kaṃ sukhaṃ yasmāttādṛśaḥ “jo ānanda sindhu sukharāsī” (śrīrāmacaritamānase 1-197-5) ityādiṣu spaṣṭam। sa ca kākaḥ kaṃ sukham akaṃ duḥkhaṃ vanavāsātmakaṃ yasya sa kākaḥ arthādvanavāsaduḥkhamapi sukhaṃ manyate। evaṃvidhaḥ kākaḥ kākaḥ praśastaḥ kākabhuśuṇḍirastyasya sa kākaḥ praśastakākavāniti bhāvaḥ। kakaḥ kaḥ brahmā tasyāpi kaṃ sukhaṃ yasmātsa ca kākaḥ kāyati bhaktānāhvayati sa kākaḥ kākapakṣadharo vā bhagavān rāmaḥ। kuḥ pṛthvī tasyāṃ kaṃ sukhaṃ janmabhūmitayā yasyāḥ sā kukā sītā tasyāṃ kam ānando yasya sa kukākaḥ sītārāmo bhagavān। kākakaḥ kākaṃ bhuśuṇḍinaṃ kāyati। kukaḥ kuḥ bhogaṃ kaṃ mokṣasukhaṃ yasmāt। evaṃvidhaḥ kaḥ parabrahma paramātmā bhagavān śrīrāmaḥ kau pṛthivyāṃ ke sāketaloke’yodhyāyāṃ virājate। iti ślokārthaḥ॥ kākakāka kakākāka kukākāka kakāka ka। kukakākāka kākāka kaukākāka kukākaka॥ 20-93 ॥ anvayaḥ – kākakāka kaka āka āka kukāka āka kaka ka āka kukaka āka āka kāka āka kauka āka kukākaka āka। ityanvayaḥ॥ ślokārthaḥ – kākaḥ jayantastasya ke śirasi akaṃ duḥkhaṃ daṇḍadānena yasmātsa kākakākaḥ jayantadaṇḍadātā tatsambuddhau he kākakāka jayantanigrahakārin prabho। kaka āka āka iti padacchedaḥ। keṣu jīveṣu kam ānando yasmātsa kakaḥ tatsambuddhau he kaka jīvanānandadāyin। āka āka āgaccha āgaccha। kukākāka kukākaḥ sītāsukhadātā (paśyantu 20-92) tatsambuddhau he kukāka। āka āgaccha। kaka brahmāṇḍasukhaheto (paśyantu 20-92)। ka paramātman। āka āgaccha। kau pṛthivyāṃ bhoge kam ānando yeṣāṃ te kukāḥ tān kāyati abhimukhīkaroti iti kukakaḥ tatsambuddhau he kukaka। āka āka āgaccha āgaccha। kākāka kaḥ brahmā aḥ viṣṇustayoḥ kam ānando yasmātsa kākaḥ tatsambuddhau kāka। āka āgaccha। kaukākāka kau pṛthivyāṃ kam ānandaḥ yasmātsa kaukaḥ tatsambuddhau he kauka। āka āgaccha। kutsitaṃ kākaṃ jayantaṃ paritrāṇāya kāyati athavā kukākena jayantena kīyate sambodhyate rakṣa rakṣeti saḥ kukākakaḥ tatsambuddhau he kukākaka। āka āgaccha। iti ślokārthaḥ॥ viśeṣaḥ – āṅupasargapūrvasya gamanārthakasya “aka”dhātorloṭi lakāre madhyamapuruṣa ekavacana “āka” iti rūpam॥ lolālālīlalālola līlālālālalālala। lelelela lalālīla lāla lolīla lālala॥ 20-94 ॥ anvayaḥ – lolālālīlalālola līlālālālalālala lelelela lalālīla lāla lolīla lālala ityanvayaḥ॥ ślokārthaḥ – lolāścañcalāḥ alāḥ alakāḥ teṣāṃ āliḥ samūhaḥ taiḥ lalaḥ vilasitaḥ sa ca alolaḥ acañcalaḥ iti lolālālīlalālolaḥ tatsambuddhau lolālālīlalālola। alāṃ akṣarāṇāṃ samūhaḥ ālaṃ taṃ lāti vakti iti ālalaṃ mukhaṃ līlāyāṃ śiśukelau lālayā tṛṣṇājalena lalaṃ krīḍāvat ālalaṃ mukhaṃ yasya saḥ līlālālālalālalaḥ tatsambuddhau līlālālālalālala। punaḥ lelā śiśukrīḍā dhanurbhaṅgarūpā tayā ilāyāḥ pṛthivyāḥ īṃ lakṣmīṃ sītārūpāṃ lāti svīkaroti sa lelelelaḥ sītāpatiḥ tatsambuddhau lelelela। sa eva lalānāṃ vilāsināṃ alīṃ lunāti iti lalālīlaḥ tatsambuddhau he lalālīla। he lāla rāghava। lolīṃ jīvacañcalatāṃ lunāti nāśayati lolīlaḥ tatsambuddhau he lolīla। lālala atiśayena vilasa iti ślokārthaḥ॥ ayodhyāyāḥ deśaṃ kṣapitabhayaleśaṃ hi kalayan khalānāṃ sandohaṃ kalitabahumohaṃ vikalayan। janānāmānandaṃ vibudhakulavṛndaṃ taralayan vidhunvan sandehaṃ sa iha raghucandro vijayate॥ 20-95 ॥ kvacitkausalyāyāḥ stanamabhipiban pīḍitakhalaḥ lasallālālolaṃ mṛdutamakapolaṃ hi kalayan। dadhan vāsaḥ pītaṃ kalitarajasā divyavibhavo bhavaṃ dhunvan devaḥ sa iha raghucandro vijayate॥ 20-96 ॥ vapurdarśaṃ darśaṃ navajaladanīlaṃ raghupate- rguṇān gāyaṃ gāyaṃ hṛtasumanaso bhaktasukhadān। rasaṃ pāyaṃ pāyaṃ prabhucaritakumbhasrutamahaṃ mano dhāyaṃ dhāyaṃ sukhamanubhaveyaṃ haripade॥ 20-97 ॥ jaya jagattrayakāraṇakāraṇa jaya janārdana vāraṇavāraṇa। jaya mahīpamahīpatitāraṇa jaya jayāvanijāsukhadhāraṇa॥ 20-98 ॥ munisutapraṇayārcitavigraho vihitabhūtalavigrahavigrahaḥ। nihatakaṇṭakadivyaparigraho jayati tāpasatāpasasaṅgrahaḥ॥ 20-99 ॥ śīlaṃ caritreṇa mudā bibharti snehaṃ ca vācā vapuṣā piparti। mahānubhāvo raghunandano yo jayatyasau bhāratabhāgyahaṃsaḥ॥ 20-100 ॥ itthaṃ śubhe bhārgavarāghavīye bhavye mahākāvya udāravṛtte। sargo’stu viṃśaḥ kavirāmabhadrācāryapraṇīte satataṃ śriyai naḥ॥ 20-101 ॥ iti dharmacakravarti­mahāmahopādhyāya­śrīcitrakūṭa­tulasīpīṭhādhīśvara­jagadguru­rāmānandācārya­mahākavisvāmi­rāmabhadrācārya­praṇīte śrībhārgavarāghavīye mahākāvye bhārgavakṛtarāghavastavanaṃ nāma viṃśaḥ sargaḥ।