ūnaviṃśaḥ sargaḥ


nātha kṛpā kriyatāṃ natabhāle lakṣmaṇamañjulabālamarāle। dīnadayālutayā kṣamitavyaṃ roṣabharādatha viśramitavyam॥ 19-1 ॥ lokavinindyatamaṃ yadaśuddhaṃ vīkṣya manāgiva dharmaviruddham। yadbhaṇitaṃ tava kaṣṭakaraṃ me bandhuvareṇa tadarpaya mahyam॥ 19-2 ॥ cāpamabhañji mayā guruvākyānnāpi videhasutāṃ laṣatāddhā। naiva kadāpi śaśī sudhayārthī sā tu tadīyatayaiva nisṛṣṭā॥ 19-3 ॥ bhañjayatā mithilādhipatāpaṃ rañjayatā nikhilānatha lokān। dharmaripūn jayatāvanipālānnātha pinākamabhañji mayaiva॥ 19-4 ॥ nātra manāk śamalañca sumitrāgarbhabhuvo mama dūṣaṇametat। daṇḍavidhānamato mayi kāryaṃ prastuta eṣa jano natamūrdhā॥ 19-5 ॥ kopakṛpāvadhabandhabhayeṣu prahvamimaṃ kimapīha yatheccham। vā sakalaṃ pariṣāhaya sādho tvaṃ hi gurū raghavaśca vidheyāḥ॥ 19-6 ॥ brāhmaṇavaṃśaviruddhamaśuddhaṃ veśamimaṃ bhavadīyamavekṣya। lakṣmaṇa āha kimapyanapekṣaṃ śastradharaṃ nahi mṛṣyati śastrī॥ 19-7 ॥ vīkṣya kuṭhāralasadvipulāṃsabāṇaśarāsanamaṇḍitapāṇim। tūṇadharaṃ dhṛtaroṣabharaṃ tvāṃ vīramamanyata vīravaro’sau॥ 19-8 ॥ ekata eṣa bhayaṅkaraveṣo bhūya iyaṃ kuliśopamavāṇī। sarvamidaṃ hyasamañjasametaṃ krodhavaśaṃ vyadadhādanujaṃ me॥ 19-9 ॥ apratirūpamanena yaduktaṃ hyajñatayā samabhūttruṭireṣā। tatkṣamaye kṣamayā paripūrṇaṃ tvāṃ praṇipatya mahīsuraratnam॥ 19-10 ॥ yadbhagavanmunirāja iveyāḥ sāttvikaveśa upāsitakopaḥ। tattava pādapayoruhadhūliṃ bhūri dharecchirasāpyanujo’yam॥ 19-11 ॥ vīkṣya kuṭhāradhanuśśaracaṇḍaṃ tvāṃ raṇaraṅgalasadbhujadaṇḍam। vīradhiyā vihitā varivasyā vipradhiyā ca kṛtā na namasyā॥ 19-12 ॥ nāma śubhaṃ śrutavān sa kaniṣṭho deva na veda tathāpi bhavantam। vaṃśanisargatayā samabhāṇīduttaramatra vimarṣaya vipra॥ 19-13 ॥ bālavaco gaṇayanti na santastaiśca vinodya sukhaṃ hi labhante। vānarabālakavṛttasamatvaṃ prekṣya bhṛgūdvaha santyaja kopam॥ 19-14 ॥ asti samatra mukundanivāso bālatanau sphuṭa eva tathāpi। nirmalabālatanosu parātmā dṛśyata īśa ivāpsu vivasvān॥ 19-15 ॥ itthamasau raghunāthavacobhiryāvadupaiti śamaṃ hṛdi kiñcit। tāvadumāsamarociranantaḥ kiñcidudīrya punarvijahāsa॥ 19-16 ॥ prekṣya hasantamimañca kumāraṃ dehavininditacampakamāram। bhārgava ugraruṣā sphuradoṣṭho rāma uvāca vaco raghurāmam॥ 19-17 ॥ paśya raghūdvaha lakṣmaṇametaṃ pāpakṛtaṃ vihasantamabhīkam। māmavamānya manasyatimātraṃ modamupetamapetamiva tvat॥ 19-18 ॥ vīkṣya dayā mayi vardhata eṣā na praṇihanmi tatastamasādhum। kuṇṭhitadhārakuṭhārakaro me noccalatīva calo’calaśṛṅgaḥ॥ 19-19 ॥ naiva bhinadmi galaṃ tava bandhoḥ sauhṛdameva tavātra mahātman। tarjaya tarjitamanmahasaṃ taṃ nīlatamālaruce’varajaṃ svam॥ 19-20 ॥ lakṣmaṇa āha hasaṃstava dhanyā devadayā śiśuraktanadīṣṇā। reṇukayā ca sabhājitapūrvā kiṃ dayayātra kṛtāgasi vipra॥ 19-21 ॥ chindhi galaṃ mama te yadi śaktiḥ kiṃ raghunāthamupālabhase’tra। naiva bhaṭāḥ pralapanti pratāpaṃ pauruṣameva raṇe ghaṭayanti॥ 19-22 ॥ bhārgava ugra udañcati yāvaddhantumimaṃ raghurājakumāram। tāvadayaṃ tṛṇapattramivārātpṛṣṭamitaḥ pavanena vinunnaḥ॥ 19-23 ॥ vīkṣya samān hasato’tha janaughān dhvastamado dvijarāja ivājñaḥ। krodhakaṣāyitalocanayugmo rāmamuvāca vaco bhṛgurāmaḥ॥ 19-24 ॥ rāma tavābhimato’nuja eṣo māṃ tudatīva śaropamavākyaiḥ। tvaṃ kapaṭī vihitāñjaliko’tha prārthayase’rthayase ca śamaṃ mām॥ 19-25 ॥ tvaṃ ca vibhajya śarāsanamaiśaṃ yatkṛtavān mama vipriyamadya। dvandvaraṇaṃ kuru cādya mayā tvaṃ tvāṃ na tu hanmi sahānujamājau॥ 19-26 ॥ rāghava bhagnamaheśamahāstro rūḍhamahāmada eva vibhāsi। bhikṣukavipradhiyaiva vadānyaṃ svaṃ dhriyase ca nirādriyase mām॥ 19-27 ॥ nāsmi tathāvidhavipravadajña ye pratigehamasādhucaritrāḥ। lobhajuṣo mṛgayanti kaṇān vai cāṭukṛto dhanadṛptanṛpāṇām॥ 19-28 ॥ rāghava nāsmi kadāpi ca bhikṣurbhūmiriyaṃ vijitā paridattā। brāhmaṇakīrtiviśuddhipatākāṃ nityamahaṃ caritena bibharmi॥ 19-29 ॥ tvaṃ yadi śambhudhanuḥ pravibhajya svaṃ jagatījayinaṃ parivetsi। dvandvaraṇaṃ ghaṭayasva mayā tanmāmavijitya kathaṃ vijayī tvam॥ 19-30 ॥ ityuktavantaṃ bhṛguvaṃśaketuṃ ruṣā samākampitadharmasetum। prasādya śīlena vinaiva kopaṃ sītābhirāmaḥ samuvāca rāmaḥ॥ 19-31 ॥ prasīda me bhārgavakañjabhāno trāyasva māṃ dhārmikasaṅkaṭāttvam। kiṃ dvandvayuddhaṃ bhavate pradadyāṃ dvandvāni pūrvaṃ hi vināśitāni॥ 19-32 ॥ syāddvandvayuddhaṃ samaśīlameva samānatā kā mama bhārgaveṇa। kva mastakaṃ cumbitapuṣpagucchaṃ kva tatpadaṃ pāṃśuviguṇṭhitaśri॥ 19-33 ॥ maivaṃ pravādīrbhṛguvaṃśadīpa kā cāvayordharmasamānatā bhoḥ। kva kṣattriyo’haṃ raghurājaputtraḥ ko vai bhavān brāhmaṇavaṃśaratnam॥ 19-34 ॥ ahaṃ ca loke yugalākṣareṇa khyāto’smi nāmnā kila rāmamātraḥ। bhavāṃstu rāmaḥ paraśūktapūrvaḥ kiṃ te samatvaṃ raghubhiśca dāsaiḥ॥ 19-35 ॥ eko guṇo me dhanureva deva sannirguṇo yena guṇālayo’ham। bhavāṃstu divyairnavabhirguṇaiḥ svairgrahairiva vyomni vidhurvibhāti॥ 19-36 ॥ sarvaprakārairlaghureṣa dāsaḥ parājito dvandvaraṇaṃ vināpi। kiṃ dvandvayuddhena maharṣiputtra prasāditastvaṃ śirasā mayaiva॥ 19-37 ॥ yadāttha vidvan dvijadevatānāṃ nirādaraṃ rāghava ātanoti। tannirvyalīkaṃ bhramajalpitaṃ te rāmaḥ sadā brāhmaṇapādaniṣṭhaḥ॥ 19-38 ॥ nirādriye ceddvijapuṅgavān bhostadā tu satyaṃ śṛṇu bhārgavendra। ko vā trilokyāṃ divi devatāsu sāṣṭāṅganāmaṃ yamahaṃ nameyam॥ 19-39 ॥ jaganniyantā’pi bhavanniyamyaḥ sadā samartho’pi bhavadvidheyaḥ। trilokanātho’pi ca vipradāso rāmo’smyahaṃ dāśarathirdvijendra॥ 19-40 ॥ bibhemi nāhaṃ puruhūtavajrānna viṣṇucakrānna maheśaśūlāt। na vittapāstrānna yamasya daṇḍādbibhemyahaṃ brahmakulāpamānāt॥ 19-41 ॥ sūryaśca candro maruto’nalaśca vāyustridevā nirṛtiśca kālaḥ। yadbhītabhītā nijakāryalagnāḥ so’haṃ sadā brāhmaṇato bibhemi॥ 19-42 ॥ yadbrāhmaṇān deva nirādriyeya tvatpādapadmaṃ kathamānameyam। tadā gṛhīteṣuśarāsano’haṃ kruddho niyuddheya saha tvayādya॥ 19-43 ॥ deveṣu daityeṣu niśācareṣu gandharvavidyādharakinnareṣu। ko māṃ trilokyāṃ yudhi caṇḍakopaṃ saheta kālānalatulyavegam॥ 19-44 ॥ sraṣṭā vidhātā kila vedavaktro rathāṅgapāṇirbhagavāṃśca viṣṇuḥ। triśūlahasto vṛṣabhadhvajo vā kruddhānanaṃ nālamapīkṣituṃ mām॥ 19-45 ॥ eko’dvitīyo’pyaguṇo’vyayo’pi trailokyalakṣmīsubhagālayo’pi। so’haṃ hṛdā brāhmaṇapādacihnaṃ śrīvatsalakṣmānucaraṃ bibharmi॥ 19-46 ॥ yasyāṅghripadmaṃ paricarya dhīrāstaranti mṛtyuṃ gatasarvarogāḥ। so’haṃ bhavatpādapayojapāṃśuṃ bibharmi mūrdhnā dvijadevaniṣṭhaḥ॥ 19-47 ॥ dvijāḥ sadā naḥ kuladaivatāni pratyakṣarūpāṇi mahānubhāvāḥ। tān pūjyapādān paripūjya nityaṃ svaṃ mānaye maṅgalabhāgadheyam॥ 19-48 ॥ viprassadā vaidikadharmarakṣī śrutipramāṇaikarataḥ suśīlaḥ। taṃ vai tiraskṛtya narastrilokyāṃ kṣemaṃ kathaṃ vindatu mandabhāgyaḥ॥ 19-49 ॥ yadaiva vipro nijavarṇadharmaṃ tyaktvā vidharme kurute’nurāgam। tadaiva lokairapamanyate’sau saumitriṇevādya bhavān sabhāyām॥ 19-50 ॥ iti bruvāṇo nanu tāṭakārirāviścikīrṣan paramātmatattvam। svaṃ darśayāmāsa bhṛgūdvahāya vakṣo lasadbrāhmaṇapādalakṣma॥ 19-51 ॥ sāketasītākucakuṅkumaśrīsaṃliptamāsañjitakaustubhābham। sarasvatījahnusutāpravāhaṃ vahadyathā mārakatādriśṛṅgam॥ 19-52 ॥ sītātanutviṭkṣuritaṃ sahāraṃ mālāṃ dadhānaṃ calavaijayantīm। śataprabhātārakabhūṣi madhyaṃ navāmbudaṃ vyomni yathā lasantam॥ 19-53 ॥ dakṣe lasadviprapadābjacihnaṃ nīlotpalasyāntaritaṃ yathālim। saṃsūcayadvāmavibhāgabhāgaṃ śrīvatsalakṣmārjitabhāgyalakṣmi॥ 19-54 ॥ vilokya vakṣo vitataṃ vibhūmnaḥ samullasadbrāhmaṇapādalakṣma। vijñāya nārāyaṇadevadevaṃ savismayo’vepata jāmadagnyaḥ॥ 19-55 ॥ niṣṭhāṃ gataṃ svābhinayañca vipro viśrāmayaṃścāpi nijāvatāram। rāme vipaścidvipadāṃ virāme rāmastu rāmaṃ ramayan rarāsa॥ 19-56 ॥ he herambaśarāmbaśailatanayāsaṃsevya śobhānidhe he he tryambakahṛtsaroruhalasadrolamba rocirmaya। ramyaṃ rāma ramāpaterdhanuridaṃ vijyaṃ gṛhāṇāmbudo daivaṃ vā praguṇaṃ vikṛṣya saśaraṃ niḥsaṃśayaṃ māṃ kuru॥ 19-57 ॥ ityuktvā sa tathāstvitīritavate pūrṇāya puṃse mudā sāndrānandapayomuce haridhanurvijyaṃ viḍaujā yathā। kausalyātanayāya tadbhagavate kasmaicidasmai dhanuḥ śārṅgaṃ svena pinākakoṭikaṭhinaṃ rāmāya rāmo dadau॥ 19-58 ॥ śrīrāmaṃ samakālameva dhanuṣo dānasya dānavratī phullendīvarasundaraṃ suravaraṃ sītāvaraṃ śrīdharam। pūrṇaṃ śrīpuruṣottamaṃ kila mahāviṣṇuñca nārāyaṇo vidyutpuñjamivāviveśa jaladaṃ śrīrāghavaṃ bhārgavaḥ॥ 19-59 ॥ yāte tejasi rāghavaṃ munitanordīpādiva jyotiṣi niryāte kila divyaśastranikare naṣṭe kuṭhāre sati। nirvīryo hatadarpasāhasabalo’darśendukalpo muni- rmandaṃ mandamudaikṣatāmbujadṛśaṃ rāmaściraṃ rāghavam॥ 19-60 ॥ śrīrāmo bhagavāṃstadā bhṛgupateḥ śārṅgaṃ gṛhītvā karā- tsānandaṃ praguṇaṃ vikṛṣya balavatsajyaṃ cakāra kṣaṇāt। muṣṇan sendradhanurnavāmbudaruciṃ puṣṇan sato vaiṣṇavān nighnan bhārgavadarpaśailaśikharaṃ cāpe śaraṃ sandadhe॥ 19-61 ॥ śārṅge śrīraghunandanena tarasā sandhīyamāne śare tresurbhūtagaṇāni dhairyadharaṇī sādriścakampe dharā। vṛttaṃ bhārgavarāghavīyamanaghaṃ draṣṭuṃ divaścāgatā devā nandanapuṣpavarṣaṇaparāḥ śrīrāghavaṃ tuṣṭuvuḥ॥ 19-62 ॥ kṛtakosalajāstanapāna prabho dhṛtabhāratabhāgyavidhāna vibho। avalambaya naḥ kalakañjakare vijayī bhava rāghava rāma hare॥ 19-63 ॥ dhṛtacāpaśarākarasāyaka he raghunāyaka maṅgaladāyaka he। kuru deva kṛpāṃ suravṛndakare vijayī bhava rāghava rāma hare॥ 19-64 ॥ raghunandana nanditanandana he janacandana canditacandana he। mahijāmukhacandracakora prabho vijayī bhava rāghava rāma vibho॥ 19-65 ॥ navanīlatamālasamānatano guṇarañjitasiddhamunīndramano। raghukañjadivākara divyamate vijayī bhava rāghava viśvapate॥ 19-66 ॥ hṛtadūṣaṇa dūṣaṇadūṣaṇa he hanumatpriya bhāvavibhūṣaṇa he। paripāhi surān vyathitān vipado vijayī bhava rāghava rāma sadā॥ 19-67 ॥ janarañjana jānakinātha hare paripālaya naḥ patitānnṛhare। balavīryanidhāna dayājaladhe vijayī bhava rāghava śīlanidhe॥ 19-68 ॥ śritalakṣmaṇa lakṣitalāghava bho ripuvīryamahodadhivāḍava bho। bharatādikasevita śāstrarate vijayī bhava rāghava bhūmipate॥ 19-69 ॥ bhavabhāvana rāvaṇasūdana he khalasūdana he madhusūdana he। praṇidhehi padaṃ mama netrapathe vijayī bhava rāghava dāśarathe॥ 19-70 ॥ jaḍīkṛtaṃ vilokya lokamākulaṃ śucākulaṃ bhayākulaṃ vipakṣmaṇāṃ śareṇa śārṅgapāṇinā । bhayaṅkaro’pi śaṅkaro vinamrakandharo haro hariṃ śikhaṇḍaśekharaṃ jagāda candraśekharaḥ ॥ 19-71 ॥ jayatyanantakacchamatsyabhīmadaṃṣṭraśūkarapracaṇḍanārasiṃhaviṣṇubhārgavāvatāradhṛk । vyapetakāryakāraṇo dharābharāpahāraṇaḥ pinākapadmadāraṇaḥ pramattarāmavāraṇaḥ ॥ 19-72 ॥ namaḥ pracaṇḍabāhave namo’surendurāhave namaḥ subāhuśatrave namo nigūḍhajatrave । namaḥ pinākadāriṇe namaḥ samāvatāriṇe namo videhanandinīmanovanevihāriṇe ॥ 19-73 ॥ navīnakandasundaraṃ hariṃ bhavābdhimandaraṃ suśīlasaukhyamandiraṃ padenamatpurandaram । samastasadguṇākaraṃ jitānanāmṛtākaraṃ dineśavaṃśabhāskaraṃ bruve videhajāvaram ॥ 19-74 ॥ mṛgendrakamrakandharaṃ niyamyapaṅktikandharaṃ sarollasaddhanurdharaṃ svadharmabhṛddhurandharam । surādharaṃ dharādharaṃ dharādharādharādharaṃ cakorabandhubandhuraṃ smarāmi rāmasindhuram ॥ 19-75 ॥ dayasva bhaktavatsala kṣamasva dīnasambala prasīda jānakīśa he niṣīda me manogṛhe । sapatnavīryavāḍavaṃ prasiddhahastalāghavaṃ kṛpādisadguṇārṇavaṃ bhajāmi rāmarāghavam ॥ 19-76 ॥ atha nijamahimārkatīvratāpapragalitadarpatamastanūtuṣāram। bhṛgupatimavalokya dīnasattvaṃ madhuragirā nijagāda rāmabhadraḥ॥ 19-77 ॥ jaya jaya jamadagnisūnuratna trasa nahi maddhyabhayaṃ dadāmi te’dya। kathamapi nahi bhūsuraṃ nihanyāṃ dvijasuradhenusatāṃ hitāvatāraḥ॥ 19-78 ॥ ayamaviphalalakṣakaḥ śaro me vidhiriva vedagirāmapūrvahetuḥ। kva patatu kṛpayā diśeṣudeśaṃ paviriva vṛtrajighāṃsayā maghonaḥ॥ 19-79 ॥ kuśikasutavarīyasīprasūjaṃ nahi bhavakantamahaṃ nihanmi deva। tava gatimabhihanmi kiṃ tvayā tān sukṛtamayāṃstapasārjitān sulokān॥ 19-80 ॥ puraripukṛpayāptasarvavidyo nihatasahasrabhujādivipraśatruḥ। madagaja iva vai babhūvitha tvaṃ vigatavivekadṛśiśca dānadṛptaḥ॥ 19-81 ॥ pitṛvadhakṛtakopakāluṣīkaḥ paraśudharastvamahannirāgaso’pi। nṛpanṛpatanayān sagarbhabālān kulika ivālpamṛgān kulīnamānī॥ 19-82 ॥ punarapi mithilāsvayaṃvare tvaṃ yadakhilabhāgavatābhivanditāṅghrim। atikaṭuvacanāni vai sumitrāsukṛtamayaṃ laghulakṣmaṇaṃ nyagādīḥ॥ 19-83 ॥ tadaghapavivinaṣṭapuṇyarāśirvraja tapase jagatāṃ bhavan bhavāya। suramunimahitaṃ mahendraśailaṃ nahi mama bhaktavimānanā vibhūtyai॥ 19-84 ॥ avihatagatirevamūrdhvaretā dvijakulaśasyaghano manojajetā। vibudhavaralatāmivaitya kīrtiṃ trijagati rāma ramasva puṣpitāgrām॥ 19-85 ॥ jagatāṃ jananādiheturādyo’pyahameko viguṇo guṇaikasindhuḥ। śrutibhirmunibhistato’smi gīto raghurāmo bhagavān na ko’pi cānyaḥ॥ 19-86 ॥ jananaṃ maraṇaṃ nṛṇāmavidyāmagatiṃ jīvagatiṃ tathāpi vidyām। viduṣo bhagavāniti sma sañjñā mayi rāme ghaṭati śrutiprasiddhā॥ 19-87 ॥ aiśvaryaṃ sakalañca vedavihitaṃ dharmaṃ yaśaśśrīstathā jñānaṃ yaccidacidviśiṣṭaparakaṃ vairāgyamevāmalam। mayyetāni bhagāni ṣaṭ ca satataṃ projjṛmbhitānīśvare tenā’haṃ bhagavāñchruto daśarathāpatyaṃ ca rāmaḥ smṛtaḥ॥ 19-88 ॥ iti nivedya vaco raghunandano nayananīrajanīrajadhārayā। bhṛgupateśca padāmburuhadvayaṃ praṇipapāta ciraṃ sa samārdrayan॥ 19-89 ॥ tamabhivīkṣya pade patitaṃ muneḥ patitapāvanameva raghūdvaham। jaya jayeti janāḥ sadasaḥ same samuditā muditā harimaiḍayan॥ 19-90 ॥ athāha rāmaṃ bhṛguvaṃśanāthaḥ prītaḥ pariṣvajya bṛhadbhujābhyām। dhanyo’si kākutstha kṛpālalāmakallolinīkānta kalālakānta॥ 19-91 ॥ jñāto’si me tvaṃ cidacidviśiṣṭādvaitaṃ paraṃ brahma nirastaheyam। māyāmanuṣyatvamupetya bhūman saṅkrīḍase kosalarājagehe॥ 19-92 ॥ rāmo’si bhūteṣu sameṣu cāntaryāmī svaśaktyā ramase hyadoṣaḥ। lokāṃśca sarvān ramayan nijebhyo’mṛtaṃ parebhyaśca mṛtiṃ hi rāsi॥ 19-93 ॥ marīciputtreṇa purāhamukto gāmādadānena nṛpakṣaye mat। adhityakāṃ śakragireratīyā rātrāvudanvāniva mā svavelām॥ 19-94 ॥ tadā prabhṛtyeva vibho yathā tvaṃ svakāṃ pratijñāṃ paripālayāmi। bhrāntvā dine svairagatistrilokī sāyaṃ yathārko girimemi śākram॥ 19-95 ॥ gatirna me rāma vināśanīyā yathā pratijñā paripālitā syāt। lokān jahīmān mama lokanātha tvadbhaktahelāghavinaṣṭapūrvān॥ 19-96 ॥ iti bruvāṇe bhṛguvaṃśaketau tatheti rāmaḥ prajaghāna lokān। bāṇena nirvāṇasukhāvasānān jñānena karmāṇi yathātmadarśī॥ 19-97 ॥ tataḥ prahṛṣṭā vimalā trilokī devāḥ prasedurvavṛṣuḥ prasūnaiḥ। nedurdivo dundubhayaḥ prakāmaṃ jīvatrayaṃ maṅgalamāpa rāmāt॥ 19-98 ॥ raghupatirasau vallībhañjaṃ vibhajya śarāsanaṃ manasijaripoḥ sītācetassarojavikāsakṛt। bhṛgupatitamohartā rāmo’dhiraṅgamaśobhata pratimathitamandehaḥ prātaḥ pataṅga ivāṃśumān॥ 19-99 ॥ bhṛgupatiratho dṛṣṭvā rāmaṃ parātparamīśvaraṃ raghupatitanuṃ viṣṭaṃ tejaḥ svakaṃ kila vaiṣṇavam। surapatigiriṃ gacchan sāyaṃ dineśa ivālpaguḥ sulalitalasadvṛttaṃ rāmo’stavītprabhurāghavam॥ 19-100 ॥ itthaṃ śubhe bhārgavarāghavīye bhavye mahākāvya udāravṛtte। astūnaviṃśaḥ kavirāmabhadrācāryapraṇīte śriya eṣa sargaḥ॥ 19-101 ॥ iti dharmacakravarti­mahāmahopādhyāya­śrīcitrakūṭa­tulasīpīṭhādhīśvara­jagadguru­rāmānandācārya­mahākavisvāmi­rāmabhadrācārya­praṇīte śrībhārgavarāghavīye mahākāvye śrīrāghave bhārgavapraveśo nāmonaviṃśaḥ sargaḥ।