nātha kṛpā kriyatāṃ natabhāle lakṣmaṇamañjulabālamarāle।
dīnadayālutayā kṣamitavyaṃ roṣabharādatha viśramitavyam॥ 19-1 ॥
lokavinindyatamaṃ yadaśuddhaṃ vīkṣya manāgiva dharmaviruddham।
yadbhaṇitaṃ tava kaṣṭakaraṃ me bandhuvareṇa tadarpaya mahyam॥ 19-2 ॥
cāpamabhañji mayā guruvākyānnāpi videhasutāṃ laṣatāddhā।
naiva kadāpi śaśī sudhayārthī sā tu tadīyatayaiva nisṛṣṭā॥ 19-3 ॥
bhañjayatā mithilādhipatāpaṃ rañjayatā nikhilānatha lokān।
dharmaripūn jayatāvanipālānnātha pinākamabhañji mayaiva॥ 19-4 ॥
nātra manāk śamalañca sumitrāgarbhabhuvo mama dūṣaṇametat।
daṇḍavidhānamato mayi kāryaṃ prastuta eṣa jano natamūrdhā॥ 19-5 ॥
kopakṛpāvadhabandhabhayeṣu prahvamimaṃ kimapīha yatheccham।
vā sakalaṃ pariṣāhaya sādho tvaṃ hi gurū raghavaśca vidheyāḥ॥ 19-6 ॥
brāhmaṇavaṃśaviruddhamaśuddhaṃ veśamimaṃ bhavadīyamavekṣya।
lakṣmaṇa āha kimapyanapekṣaṃ śastradharaṃ nahi mṛṣyati śastrī॥ 19-7 ॥
vīkṣya kuṭhāralasadvipulāṃsabāṇaśarāsanamaṇḍitapāṇim।
tūṇadharaṃ dhṛtaroṣabharaṃ tvāṃ vīramamanyata vīravaro’sau॥ 19-8 ॥
ekata eṣa bhayaṅkaraveṣo bhūya iyaṃ kuliśopamavāṇī।
sarvamidaṃ hyasamañjasametaṃ krodhavaśaṃ vyadadhādanujaṃ me॥ 19-9 ॥
apratirūpamanena yaduktaṃ hyajñatayā samabhūttruṭireṣā।
tatkṣamaye kṣamayā paripūrṇaṃ tvāṃ praṇipatya mahīsuraratnam॥ 19-10 ॥
yadbhagavanmunirāja iveyāḥ sāttvikaveśa upāsitakopaḥ।
tattava pādapayoruhadhūliṃ bhūri dharecchirasāpyanujo’yam॥ 19-11 ॥
vīkṣya kuṭhāradhanuśśaracaṇḍaṃ tvāṃ raṇaraṅgalasadbhujadaṇḍam।
vīradhiyā vihitā varivasyā vipradhiyā ca kṛtā na namasyā॥ 19-12 ॥
nāma śubhaṃ śrutavān sa kaniṣṭho deva na veda tathāpi bhavantam।
vaṃśanisargatayā samabhāṇīduttaramatra vimarṣaya vipra॥ 19-13 ॥
bālavaco gaṇayanti na santastaiśca vinodya sukhaṃ hi labhante।
vānarabālakavṛttasamatvaṃ prekṣya bhṛgūdvaha santyaja kopam॥ 19-14 ॥
asti samatra mukundanivāso bālatanau sphuṭa eva tathāpi।
nirmalabālatanosu parātmā dṛśyata īśa ivāpsu vivasvān॥ 19-15 ॥
itthamasau raghunāthavacobhiryāvadupaiti śamaṃ hṛdi kiñcit।
tāvadumāsamarociranantaḥ kiñcidudīrya punarvijahāsa॥ 19-16 ॥
prekṣya hasantamimañca kumāraṃ dehavininditacampakamāram।
bhārgava ugraruṣā sphuradoṣṭho rāma uvāca vaco raghurāmam॥ 19-17 ॥
paśya raghūdvaha lakṣmaṇametaṃ pāpakṛtaṃ vihasantamabhīkam।
māmavamānya manasyatimātraṃ modamupetamapetamiva tvat॥ 19-18 ॥
vīkṣya dayā mayi vardhata eṣā na praṇihanmi tatastamasādhum।
kuṇṭhitadhārakuṭhārakaro me noccalatīva calo’calaśṛṅgaḥ॥ 19-19 ॥
naiva bhinadmi galaṃ tava bandhoḥ sauhṛdameva tavātra mahātman।
tarjaya tarjitamanmahasaṃ taṃ nīlatamālaruce’varajaṃ svam॥ 19-20 ॥
lakṣmaṇa āha hasaṃstava dhanyā devadayā śiśuraktanadīṣṇā।
reṇukayā ca sabhājitapūrvā kiṃ dayayātra kṛtāgasi vipra॥ 19-21 ॥
chindhi galaṃ mama te yadi śaktiḥ kiṃ raghunāthamupālabhase’tra।
naiva bhaṭāḥ pralapanti pratāpaṃ pauruṣameva raṇe ghaṭayanti॥ 19-22 ॥
bhārgava ugra udañcati yāvaddhantumimaṃ raghurājakumāram।
tāvadayaṃ tṛṇapattramivārātpṛṣṭamitaḥ pavanena vinunnaḥ॥ 19-23 ॥
vīkṣya samān hasato’tha janaughān dhvastamado dvijarāja ivājñaḥ।
krodhakaṣāyitalocanayugmo rāmamuvāca vaco bhṛgurāmaḥ॥ 19-24 ॥
rāma tavābhimato’nuja eṣo māṃ tudatīva śaropamavākyaiḥ।
tvaṃ kapaṭī vihitāñjaliko’tha prārthayase’rthayase ca śamaṃ mām॥ 19-25 ॥
tvaṃ ca vibhajya śarāsanamaiśaṃ yatkṛtavān mama vipriyamadya।
dvandvaraṇaṃ kuru cādya mayā tvaṃ tvāṃ na tu hanmi sahānujamājau॥ 19-26 ॥
rāghava bhagnamaheśamahāstro rūḍhamahāmada eva vibhāsi।
bhikṣukavipradhiyaiva vadānyaṃ svaṃ dhriyase ca nirādriyase mām॥ 19-27 ॥
nāsmi tathāvidhavipravadajña ye pratigehamasādhucaritrāḥ।
lobhajuṣo mṛgayanti kaṇān vai cāṭukṛto dhanadṛptanṛpāṇām॥ 19-28 ॥
rāghava nāsmi kadāpi ca bhikṣurbhūmiriyaṃ vijitā paridattā।
brāhmaṇakīrtiviśuddhipatākāṃ nityamahaṃ caritena bibharmi॥ 19-29 ॥
tvaṃ yadi śambhudhanuḥ pravibhajya svaṃ jagatījayinaṃ parivetsi।
dvandvaraṇaṃ ghaṭayasva mayā tanmāmavijitya kathaṃ vijayī tvam॥ 19-30 ॥
ityuktavantaṃ bhṛguvaṃśaketuṃ ruṣā samākampitadharmasetum।
prasādya śīlena vinaiva kopaṃ sītābhirāmaḥ samuvāca rāmaḥ॥ 19-31 ॥
prasīda me bhārgavakañjabhāno trāyasva māṃ dhārmikasaṅkaṭāttvam।
kiṃ dvandvayuddhaṃ bhavate pradadyāṃ dvandvāni pūrvaṃ hi vināśitāni॥ 19-32 ॥
syāddvandvayuddhaṃ samaśīlameva samānatā kā mama bhārgaveṇa।
kva mastakaṃ cumbitapuṣpagucchaṃ kva tatpadaṃ pāṃśuviguṇṭhitaśri॥ 19-33 ॥
maivaṃ pravādīrbhṛguvaṃśadīpa kā cāvayordharmasamānatā bhoḥ।
kva kṣattriyo’haṃ raghurājaputtraḥ ko vai bhavān brāhmaṇavaṃśaratnam॥ 19-34 ॥
ahaṃ ca loke yugalākṣareṇa khyāto’smi nāmnā kila rāmamātraḥ।
bhavāṃstu rāmaḥ paraśūktapūrvaḥ kiṃ te samatvaṃ raghubhiśca dāsaiḥ॥ 19-35 ॥
eko guṇo me dhanureva deva sannirguṇo yena guṇālayo’ham।
bhavāṃstu divyairnavabhirguṇaiḥ svairgrahairiva vyomni vidhurvibhāti॥ 19-36 ॥
sarvaprakārairlaghureṣa dāsaḥ parājito dvandvaraṇaṃ vināpi।
kiṃ dvandvayuddhena maharṣiputtra prasāditastvaṃ śirasā mayaiva॥ 19-37 ॥
yadāttha vidvan dvijadevatānāṃ nirādaraṃ rāghava ātanoti।
tannirvyalīkaṃ bhramajalpitaṃ te rāmaḥ sadā brāhmaṇapādaniṣṭhaḥ॥ 19-38 ॥
nirādriye ceddvijapuṅgavān bhostadā tu satyaṃ śṛṇu bhārgavendra।
ko vā trilokyāṃ divi devatāsu sāṣṭāṅganāmaṃ yamahaṃ nameyam॥ 19-39 ॥
jaganniyantā’pi bhavanniyamyaḥ sadā samartho’pi bhavadvidheyaḥ।
trilokanātho’pi ca vipradāso rāmo’smyahaṃ dāśarathirdvijendra॥ 19-40 ॥
bibhemi nāhaṃ puruhūtavajrānna viṣṇucakrānna maheśaśūlāt।
na vittapāstrānna yamasya daṇḍādbibhemyahaṃ brahmakulāpamānāt॥ 19-41 ॥
sūryaśca candro maruto’nalaśca vāyustridevā nirṛtiśca kālaḥ।
yadbhītabhītā nijakāryalagnāḥ so’haṃ sadā brāhmaṇato bibhemi॥ 19-42 ॥
yadbrāhmaṇān deva nirādriyeya tvatpādapadmaṃ kathamānameyam।
tadā gṛhīteṣuśarāsano’haṃ kruddho niyuddheya saha tvayādya॥ 19-43 ॥
deveṣu daityeṣu niśācareṣu gandharvavidyādharakinnareṣu।
ko māṃ trilokyāṃ yudhi caṇḍakopaṃ saheta kālānalatulyavegam॥ 19-44 ॥
sraṣṭā vidhātā kila vedavaktro rathāṅgapāṇirbhagavāṃśca viṣṇuḥ।
triśūlahasto vṛṣabhadhvajo vā kruddhānanaṃ nālamapīkṣituṃ mām॥ 19-45 ॥
eko’dvitīyo’pyaguṇo’vyayo’pi trailokyalakṣmīsubhagālayo’pi।
so’haṃ hṛdā brāhmaṇapādacihnaṃ śrīvatsalakṣmānucaraṃ bibharmi॥ 19-46 ॥
yasyāṅghripadmaṃ paricarya dhīrāstaranti mṛtyuṃ gatasarvarogāḥ।
so’haṃ bhavatpādapayojapāṃśuṃ bibharmi mūrdhnā dvijadevaniṣṭhaḥ॥ 19-47 ॥
dvijāḥ sadā naḥ kuladaivatāni pratyakṣarūpāṇi mahānubhāvāḥ।
tān pūjyapādān paripūjya nityaṃ svaṃ mānaye maṅgalabhāgadheyam॥ 19-48 ॥
viprassadā vaidikadharmarakṣī śrutipramāṇaikarataḥ suśīlaḥ।
taṃ vai tiraskṛtya narastrilokyāṃ kṣemaṃ kathaṃ vindatu mandabhāgyaḥ॥ 19-49 ॥
yadaiva vipro nijavarṇadharmaṃ tyaktvā vidharme kurute’nurāgam।
tadaiva lokairapamanyate’sau saumitriṇevādya bhavān sabhāyām॥ 19-50 ॥
iti bruvāṇo nanu tāṭakārirāviścikīrṣan paramātmatattvam।
svaṃ darśayāmāsa bhṛgūdvahāya vakṣo lasadbrāhmaṇapādalakṣma॥ 19-51 ॥
sāketasītākucakuṅkumaśrīsaṃliptamāsañjitakaustubhābham।
sarasvatījahnusutāpravāhaṃ vahadyathā mārakatādriśṛṅgam॥ 19-52 ॥
sītātanutviṭkṣuritaṃ sahāraṃ mālāṃ dadhānaṃ calavaijayantīm।
śataprabhātārakabhūṣi madhyaṃ navāmbudaṃ vyomni yathā lasantam॥ 19-53 ॥
dakṣe lasadviprapadābjacihnaṃ nīlotpalasyāntaritaṃ yathālim।
saṃsūcayadvāmavibhāgabhāgaṃ śrīvatsalakṣmārjitabhāgyalakṣmi॥ 19-54 ॥
vilokya vakṣo vitataṃ vibhūmnaḥ samullasadbrāhmaṇapādalakṣma।
vijñāya nārāyaṇadevadevaṃ savismayo’vepata jāmadagnyaḥ॥ 19-55 ॥
niṣṭhāṃ gataṃ svābhinayañca vipro viśrāmayaṃścāpi nijāvatāram।
rāme vipaścidvipadāṃ virāme rāmastu rāmaṃ ramayan rarāsa॥ 19-56 ॥
he herambaśarāmbaśailatanayāsaṃsevya śobhānidhe
he he tryambakahṛtsaroruhalasadrolamba rocirmaya।
ramyaṃ rāma ramāpaterdhanuridaṃ vijyaṃ gṛhāṇāmbudo
daivaṃ vā praguṇaṃ vikṛṣya saśaraṃ niḥsaṃśayaṃ māṃ kuru॥ 19-57 ॥
ityuktvā sa tathāstvitīritavate pūrṇāya puṃse mudā
sāndrānandapayomuce haridhanurvijyaṃ viḍaujā yathā।
kausalyātanayāya tadbhagavate kasmaicidasmai dhanuḥ
śārṅgaṃ svena pinākakoṭikaṭhinaṃ rāmāya rāmo dadau॥ 19-58 ॥
śrīrāmaṃ samakālameva dhanuṣo dānasya dānavratī
phullendīvarasundaraṃ suravaraṃ sītāvaraṃ śrīdharam।
pūrṇaṃ śrīpuruṣottamaṃ kila mahāviṣṇuñca nārāyaṇo
vidyutpuñjamivāviveśa jaladaṃ śrīrāghavaṃ bhārgavaḥ॥ 19-59 ॥
yāte tejasi rāghavaṃ munitanordīpādiva jyotiṣi
niryāte kila divyaśastranikare naṣṭe kuṭhāre sati।
nirvīryo hatadarpasāhasabalo’darśendukalpo muni-
rmandaṃ mandamudaikṣatāmbujadṛśaṃ rāmaściraṃ rāghavam॥ 19-60 ॥
śrīrāmo bhagavāṃstadā bhṛgupateḥ śārṅgaṃ gṛhītvā karā-
tsānandaṃ praguṇaṃ vikṛṣya balavatsajyaṃ cakāra kṣaṇāt।
muṣṇan sendradhanurnavāmbudaruciṃ puṣṇan sato vaiṣṇavān
nighnan bhārgavadarpaśailaśikharaṃ cāpe śaraṃ sandadhe॥ 19-61 ॥
śārṅge śrīraghunandanena tarasā sandhīyamāne śare
tresurbhūtagaṇāni dhairyadharaṇī sādriścakampe dharā।
vṛttaṃ bhārgavarāghavīyamanaghaṃ draṣṭuṃ divaścāgatā
devā nandanapuṣpavarṣaṇaparāḥ śrīrāghavaṃ tuṣṭuvuḥ॥ 19-62 ॥
kṛtakosalajāstanapāna prabho dhṛtabhāratabhāgyavidhāna vibho।
avalambaya naḥ kalakañjakare vijayī bhava rāghava rāma hare॥ 19-63 ॥
dhṛtacāpaśarākarasāyaka he raghunāyaka maṅgaladāyaka he।
kuru deva kṛpāṃ suravṛndakare vijayī bhava rāghava rāma hare॥ 19-64 ॥
raghunandana nanditanandana he janacandana canditacandana he।
mahijāmukhacandracakora prabho vijayī bhava rāghava rāma vibho॥ 19-65 ॥
navanīlatamālasamānatano guṇarañjitasiddhamunīndramano।
raghukañjadivākara divyamate vijayī bhava rāghava viśvapate॥ 19-66 ॥
hṛtadūṣaṇa dūṣaṇadūṣaṇa he hanumatpriya bhāvavibhūṣaṇa he।
paripāhi surān vyathitān vipado vijayī bhava rāghava rāma sadā॥ 19-67 ॥
janarañjana jānakinātha hare paripālaya naḥ patitānnṛhare।
balavīryanidhāna dayājaladhe vijayī bhava rāghava śīlanidhe॥ 19-68 ॥
śritalakṣmaṇa lakṣitalāghava bho ripuvīryamahodadhivāḍava bho।
bharatādikasevita śāstrarate vijayī bhava rāghava bhūmipate॥ 19-69 ॥
bhavabhāvana rāvaṇasūdana he khalasūdana he madhusūdana he।
praṇidhehi padaṃ mama netrapathe vijayī bhava rāghava dāśarathe॥ 19-70 ॥
jaḍīkṛtaṃ vilokya lokamākulaṃ śucākulaṃ bhayākulaṃ vipakṣmaṇāṃ śareṇa śārṅgapāṇinā ।
bhayaṅkaro’pi śaṅkaro vinamrakandharo haro hariṃ śikhaṇḍaśekharaṃ jagāda candraśekharaḥ ॥ 19-71 ॥
jayatyanantakacchamatsyabhīmadaṃṣṭraśūkarapracaṇḍanārasiṃhaviṣṇubhārgavāvatāradhṛk ।
vyapetakāryakāraṇo dharābharāpahāraṇaḥ pinākapadmadāraṇaḥ pramattarāmavāraṇaḥ ॥ 19-72 ॥
namaḥ pracaṇḍabāhave namo’surendurāhave namaḥ subāhuśatrave namo nigūḍhajatrave ।
namaḥ pinākadāriṇe namaḥ samāvatāriṇe namo videhanandinīmanovanevihāriṇe ॥ 19-73 ॥
navīnakandasundaraṃ hariṃ bhavābdhimandaraṃ suśīlasaukhyamandiraṃ padenamatpurandaram ।
samastasadguṇākaraṃ jitānanāmṛtākaraṃ dineśavaṃśabhāskaraṃ bruve videhajāvaram ॥ 19-74 ॥
mṛgendrakamrakandharaṃ niyamyapaṅktikandharaṃ sarollasaddhanurdharaṃ svadharmabhṛddhurandharam ।
surādharaṃ dharādharaṃ dharādharādharādharaṃ cakorabandhubandhuraṃ smarāmi rāmasindhuram ॥ 19-75 ॥
dayasva bhaktavatsala kṣamasva dīnasambala prasīda jānakīśa he niṣīda me manogṛhe ।
sapatnavīryavāḍavaṃ prasiddhahastalāghavaṃ kṛpādisadguṇārṇavaṃ bhajāmi rāmarāghavam ॥ 19-76 ॥
atha nijamahimārkatīvratāpapragalitadarpatamastanūtuṣāram।
bhṛgupatimavalokya dīnasattvaṃ madhuragirā nijagāda rāmabhadraḥ॥ 19-77 ॥
jaya jaya jamadagnisūnuratna trasa nahi maddhyabhayaṃ dadāmi te’dya।
kathamapi nahi bhūsuraṃ nihanyāṃ dvijasuradhenusatāṃ hitāvatāraḥ॥ 19-78 ॥
ayamaviphalalakṣakaḥ śaro me vidhiriva vedagirāmapūrvahetuḥ।
kva patatu kṛpayā diśeṣudeśaṃ paviriva vṛtrajighāṃsayā maghonaḥ॥ 19-79 ॥
kuśikasutavarīyasīprasūjaṃ nahi bhavakantamahaṃ nihanmi deva।
tava gatimabhihanmi kiṃ tvayā tān sukṛtamayāṃstapasārjitān sulokān॥ 19-80 ॥
puraripukṛpayāptasarvavidyo nihatasahasrabhujādivipraśatruḥ।
madagaja iva vai babhūvitha tvaṃ vigatavivekadṛśiśca dānadṛptaḥ॥ 19-81 ॥
pitṛvadhakṛtakopakāluṣīkaḥ paraśudharastvamahannirāgaso’pi।
nṛpanṛpatanayān sagarbhabālān kulika ivālpamṛgān kulīnamānī॥ 19-82 ॥
punarapi mithilāsvayaṃvare tvaṃ yadakhilabhāgavatābhivanditāṅghrim।
atikaṭuvacanāni vai sumitrāsukṛtamayaṃ laghulakṣmaṇaṃ nyagādīḥ॥ 19-83 ॥
tadaghapavivinaṣṭapuṇyarāśirvraja tapase jagatāṃ bhavan bhavāya।
suramunimahitaṃ mahendraśailaṃ nahi mama bhaktavimānanā vibhūtyai॥ 19-84 ॥
avihatagatirevamūrdhvaretā dvijakulaśasyaghano manojajetā।
vibudhavaralatāmivaitya kīrtiṃ trijagati rāma ramasva puṣpitāgrām॥ 19-85 ॥
jagatāṃ jananādiheturādyo’pyahameko viguṇo guṇaikasindhuḥ।
śrutibhirmunibhistato’smi gīto raghurāmo bhagavān na ko’pi cānyaḥ॥ 19-86 ॥
jananaṃ maraṇaṃ nṛṇāmavidyāmagatiṃ jīvagatiṃ tathāpi vidyām।
viduṣo bhagavāniti sma sañjñā mayi rāme ghaṭati śrutiprasiddhā॥ 19-87 ॥
aiśvaryaṃ sakalañca vedavihitaṃ dharmaṃ yaśaśśrīstathā
jñānaṃ yaccidacidviśiṣṭaparakaṃ vairāgyamevāmalam।
mayyetāni bhagāni ṣaṭ ca satataṃ projjṛmbhitānīśvare
tenā’haṃ bhagavāñchruto daśarathāpatyaṃ ca rāmaḥ smṛtaḥ॥ 19-88 ॥
iti nivedya vaco raghunandano nayananīrajanīrajadhārayā।
bhṛgupateśca padāmburuhadvayaṃ praṇipapāta ciraṃ sa samārdrayan॥ 19-89 ॥
tamabhivīkṣya pade patitaṃ muneḥ patitapāvanameva raghūdvaham।
jaya jayeti janāḥ sadasaḥ same samuditā muditā harimaiḍayan॥ 19-90 ॥
athāha rāmaṃ bhṛguvaṃśanāthaḥ prītaḥ pariṣvajya bṛhadbhujābhyām।
dhanyo’si kākutstha kṛpālalāmakallolinīkānta kalālakānta॥ 19-91 ॥
jñāto’si me tvaṃ cidacidviśiṣṭādvaitaṃ paraṃ brahma nirastaheyam।
māyāmanuṣyatvamupetya bhūman saṅkrīḍase kosalarājagehe॥ 19-92 ॥
rāmo’si bhūteṣu sameṣu cāntaryāmī svaśaktyā ramase hyadoṣaḥ।
lokāṃśca sarvān ramayan nijebhyo’mṛtaṃ parebhyaśca mṛtiṃ hi rāsi॥ 19-93 ॥
marīciputtreṇa purāhamukto gāmādadānena nṛpakṣaye mat।
adhityakāṃ śakragireratīyā rātrāvudanvāniva mā svavelām॥ 19-94 ॥
tadā prabhṛtyeva vibho yathā tvaṃ svakāṃ pratijñāṃ paripālayāmi।
bhrāntvā dine svairagatistrilokī sāyaṃ yathārko girimemi śākram॥ 19-95 ॥
gatirna me rāma vināśanīyā yathā pratijñā paripālitā syāt।
lokān jahīmān mama lokanātha tvadbhaktahelāghavinaṣṭapūrvān॥ 19-96 ॥
iti bruvāṇe bhṛguvaṃśaketau tatheti rāmaḥ prajaghāna lokān।
bāṇena nirvāṇasukhāvasānān jñānena karmāṇi yathātmadarśī॥ 19-97 ॥
tataḥ prahṛṣṭā vimalā trilokī devāḥ prasedurvavṛṣuḥ prasūnaiḥ।
nedurdivo dundubhayaḥ prakāmaṃ jīvatrayaṃ maṅgalamāpa rāmāt॥ 19-98 ॥
raghupatirasau vallībhañjaṃ vibhajya śarāsanaṃ
manasijaripoḥ sītācetassarojavikāsakṛt।
bhṛgupatitamohartā rāmo’dhiraṅgamaśobhata
pratimathitamandehaḥ prātaḥ pataṅga ivāṃśumān॥ 19-99 ॥
bhṛgupatiratho dṛṣṭvā rāmaṃ parātparamīśvaraṃ
raghupatitanuṃ viṣṭaṃ tejaḥ svakaṃ kila vaiṣṇavam।
surapatigiriṃ gacchan sāyaṃ dineśa ivālpaguḥ
sulalitalasadvṛttaṃ rāmo’stavītprabhurāghavam॥ 19-100 ॥
itthaṃ śubhe bhārgavarāghavīye bhavye mahākāvya udāravṛtte।
astūnaviṃśaḥ kavirāmabhadrācāryapraṇīte śriya eṣa sargaḥ॥ 19-101 ॥
iti dharmacakravartimahāmahopādhyāyaśrīcitrakūṭatulasīpīṭhādhīśvarajagadgururāmānandācāryamahākavisvāmirāmabhadrācāryapraṇīte śrībhārgavarāghavīye mahākāvye śrīrāghave bhārgavapraveśo nāmonaviṃśaḥ sargaḥ।