trayodaśaḥ sargaḥ


sītā pitṛbhyāṃ paripālyamānā snehāmṛteneva samedhitāṅgī। vilaṅghya paugaṇḍavayaḥ kiśorī babhūva citraṃ na jagajjananyām॥ 13-1 ॥ svalīlayāsāditasarvavidyā vijñā vinācāryakule nivāsam। sā śikṣayāmāsa sakhīḥ svasṝstā lokottarāṇāṃ sakalaṃ hyapūrvam॥ 13-2 ॥ atha sthalīṃ kāmasakheva vanyāṃ śākhāmivāmrasya phalaprasūtiḥ। tanuṃ ca śālīnatayeva tasyāḥ padaṃ dadhau yauvanamārjavāḍhyam॥ 13-3 ॥ sā ṣoḍaśī vārdhitaṣoḍaśāryakalā kalāhobhiramoghasattvā। śrīrāmacandreṇa samāyiyāsuḥ pūrṇābhavatpārvaṇapaurṇamāsī॥ 13-4 ॥ vācā pikīṃ mañjumṛgīṃ dṛśībhyāṃ jyotsnāṃ smitairvāriśayaṃ śayābhyām। gatyā marālīṃ ratimātmakāntyā sā lajjayantī lalanā lalāsa॥ 13-5 ॥ nisargabālocitasarvaceṣṭāḥ sacāpalā nadya ivāptapūrāḥ। tasyā nililyurnavayauvanābdhau rāmendave premataraṅgasaṅge॥ 13-6 ॥ samedhamānaṃ raghuvaṃśaketau bhāvañca vindhyādrimivāprameyam। sārūrudhatkumbhabhuveva bhavyā dhairyeṇa kanyā hi pitaryadhīnā॥ 13-7 ॥ sadāntikasthā api cāntaraṅgāḥ sakhyaḥ svasāro’pi tadantarālim। rāmābjasaṅgaṃ nahi cāvajagmurnisargagūḍhā hi mahadviceṣṭāḥ॥ 13-8 ॥ sīmantasaṃveṣṭitakuntalāni vakrāṇi mūrdhnā pramudā vahantī। prapannajīvopadhikālimānaṃ sadaiva sā smāpajihīrṣatīva॥ 13-9 ॥ sucañcalābhyāṃ śrutikuṇḍalābhyāṃ mīnākṛtibhyāmiva mīnaketum। śrīrāmapādābjayugaprapattyā saṃyojya tasmai vibhayaṃ dadhānā॥ 13-10 ॥ navīnarājīvamṛgīdṛgābhe dṛśau ca vātsalyavṛṣau varāṅgyāḥ। pattrībhaviṣyadvibhave bhaviṣyatyānandakandendukṛte kṛtārthe॥ 13-11 ॥ tasyāḥ pravālopamitādharoṣṭhe tāruṇyajanmāruṇimāsmitaśrīḥ। pīyūṣakṛddīdhitiviṣṭarasthabhaumaśriyaṃ śukrarucā babhāra॥ 13-12 ॥ tasyāḥ sarojābhakapolamadhye tilottamaḥ śyāmarucā cakāse। śaṅke priyo’bhūditarābhilāṣatilāñjalirlabdhatilasvarūpaḥ॥ 13-13 ॥ kīrāṅganānindakacārunāsāvalambimuktā vadanottaroṣṭham। cucumba cāndrīṃ suṣamāṃ dadhānā pravālapattrīmiti me vitarkaḥ॥ 13-14 ॥ aiśvaryamādhuryamayau manobhūmṛṇālamālopamamañjubāhū। kameṣyato yau navakañjamālājayaśriyā rāmamalaṅkariṣṇū॥ 13-15 ॥ kapotakaṇṭhyā daracārukaṇṭho babhau bhavānībhavabhāvitāyāḥ। manye tadānandanimittapāṇipayojadāmne spṛhayālurasyāḥ॥ 13-16 ॥ vakṣoruhotsedhanirantarālaṃ vakṣo lasadvatsalavāridhāram। yatkaustubhāghaṭṭavimardahṛdyasumañjumālaṃ lasitā priyeṇa॥ 13-17 ॥ hāraṃ harinnīlamaṇipravekamuktāmayaṃ taddhṛdaye sma bhāti। saundaryamādhuryaguṇābhirāmaṃ rāmaṃ dvidhaiṣeva hṛdā sma dhatte॥ 13-18 ॥ sā nīlaśāṭyāṃ pravilīnagātrā nīlāṃśukā kuñcitanīlakeśī। reje ciraṃ nīlasaroruhākṣī nīlāmbudānīkagateva vidyut॥ 13-19 ॥ trailokyalāvaṇyalalāmalakṣmīrlakṣmyāśca lakṣmī raghurājalakṣmīḥ। lakṣmīrlasantīva videhagehe lakṣmīsahasraṃ laghayāñcakāra॥ 13-20 ॥ sā mattamātaṅgasutāsamānagatirgatijñā jagatāmabhijñā। svapādacārairvividhopacārairmudā vyahārṣīnmithileśagehe॥ 13-21 ॥ ṣaḍvarṣadeśyāpi harernideśyā vyadarśi sā ṣoḍaśavarṣakalpā। saṅkalpasaṅkalpitasarvasṛṣṭirmāyāmahīpālasutāyamānā॥ 13-22 ॥ tāmekadā vīkṣya videharājaḥ kanyāṃ kiśorīṃ jitakoṭigaurīm। bhartre vṛṣasyadvapuṣaṃ vibhāvya vyacintayadvignamanā vivikte॥ 13-23 ॥ aho sutā me subhagā suyogyā vivāhayogyā bhavabhavyabhogyā। kasmai pradeyā nitarāmameyā vedāntavidyeva satāṃ suvedyā॥ 13-24 ॥ ayonijā sarvaguṇaiḥ praśastā lokottareyaṃ tanayā madīyā। sāmānyapuṃse’numatā kathaṃ syātkiṃ siṃhakanyā śaśakāya deyā॥ 13-25 ॥ yā śambhucāpaṃ kutukādgṛhītvā vyakarṣadurvyāṃ tṛṇavadvarāṅgī। sāmānyakanyā tanayā kathaṃ me sā cādiśaktiḥ pratibhāti bhūmnaḥ॥ 13-26 ॥ saṃsāriṇe naiva dadāmi kanyāṃ trilokadhanyāṃ vanitāṃ vadānyām। kiṃ vainateyasya baliṃ balārhāṃ kākāya dīyeta khagādhamāya॥ 13-27 ॥ nūnaṃ varo’syā bhagavānmukundaḥ śrīvatsalakṣmā sakalāvatārī। āvirbhavedatra kathaṃ bhave’sau nirākṛtiḥ sarvavikāraśūnyaḥ॥ 13-28 ॥ kiṃ vyāpakaṃ vyāpyatanuṃ dadhīta nirdharmakaṃ dharmamayaṃ kathaṃ syāt। kiṃ nirguṇaṃ syātsaguṇaṃ kathañcitkiṃ sarvadeśi praviśecca garbham॥ 13-29 ॥ yadvā mamāyaṃ kila pūrvapakṣaḥ siddhāntapakṣastu vilakṣaṇo’taḥ। śrutiṣvapaśyaṃ hyavatāravādaṃ na yuktitaḥ sādhayituṃ kṣame’ham॥ 13-30 ॥ buddhipradhānasya kutarkabhāja eṣa svabhāvaḥ sahajo hi duṣṭaḥ। na yuktitaḥ sādhayituṃ kṣamo yattasminnanāsthāṃ kurute vimūḍhaḥ॥ 13-31 ॥ ato mayā pratyaya eva kāryaḥ praṣṭā ca hetornanu nāstikaḥ syām। na nāstikastuṣyati jīvaloke tathā paratreva vayo vinīḍam॥ 13-32 ॥ na vedavākye vicikitsitavyaṃ tathākṛte nāstikatāprasaṅgaḥ। na nāstikasyeha paratra vāpi śāntiryathābdhāvatarerjanasya॥ 13-33 ॥ yo hetuvādātkumatiḥ kutarkī vedaṃ vinindatyatibuddhivādī। sa kalpakoṭīrnarake’tighore pāpī tapan krandati kranditātmā॥ 13-34 ॥ vedo vyalīkaṃ na vadetkadācinniśvāsabhūtaḥ sa hareryato hi। caturṣu vedeṣvavatāramantrā vijṛmbhitāścettadalaṃ kutarkaiḥ॥ 13-35 ॥ svataḥ pramāṇaṃ bhagavān hi vedo nāpekṣyate tatra paraṃ pramāṇam। prāmāṇikatve kimu caṇḍaraśmeḥ khadyotavṛndaṃ vibudho vṛṇīte॥ 13-36 ॥ pratyakṣato vāpyanumānato vā mātuṃ na yadvai prabhavanti dhīrāḥ। tattattvamekaṃ cidacidviśiṣṭādvaitaṃ parabrahma vidanti vedāt॥ 13-37 ॥ yaḥ śraddhadhāno vacane śrutīnāṃ sa modate moditabandhuvargaḥ। na saṃśayālurnanu jīvaloke sukhī paratreha yathā triśaṅkuḥ॥ 13-38 ॥ yo nirguṇo nityanirastaheyaguṇatvahetorvirajo vibhūmā। samastakalyāṇaguṇāspadatvātsa eva devaḥ saguṇo’pi nityaḥ॥ 13-39 ॥ nirākṛtirlīnasamākṛtitvātsākāra icchākalitākṛtitvāt। nirākṛtiḥ sākṛtireva caikaḥ sa cāvatāraḥ sa kilāvatārī॥ 13-40 ॥ sa sarvaśaktirjagadekanāthaḥ kartuṃ hyakartuṃ prabhuranyathāpi। svamāyayedaṃ nanu śakrajālī sṛjatyavatyatti na lipyate’tra॥ 13-41 ॥ guṇā vikurvanti na taṃ kadācidvibhūṣaṇānyeva ta īśvarasya। na kañjamāmodavilubdhabhṛṅgamapāmmalaṃ taddhi vibhūyate’pām॥ 13-42 ॥ yathā na mādhuryamapo jahāti na kaumudīṃ kvāpi yathā kumudvān। tathā guṇā no bhagavantamete jahatyamūnno bhagavān kadāpi॥ 13-43 ॥ gavāṃ dvijānāṃ dharaṇīsurāṇāṃ hitaṃ vidhitsuḥ sa jaganniyantā। ajo’pi san svīkṛtadivyadehaḥ kṛtāvatāro ramayatyatho svān॥ 13-44 ॥ ye nityasandhyā na na śāstraniṣṭhā na rāmabhaktā na bhavādviraktāḥ। te kiṃ prajānīyurimānnigūḍhān vedasya bhāvān divasānivāndhāḥ॥ 13-45 ॥ ato’hamapyacyutapādapadmaprapattimān vipratipattiśūnyaḥ। yāce varaṃ bhūmisutānurūpaṃ harirhi bhaktepsitapārijātaḥ॥ 13-46 ॥ ityāsta rājā vyavasāyavignaḥ sītāvivāhasya vicāraṇāyām। tadāpavargodayaśailamāptaṃ dvāḥsthastamākhyadbhṛgukañjabhānum॥ 13-47 ॥ niśamya rājā nanu sīraketurdauvārikādvai puri bhārgavendram। samāgataṃ sammumude satāṃ hi samāgamaḥ kṣemaśataṃ vidhatte॥ 13-48 ॥ aho akasmātkimupāgato’yaṃ kṣattrāntakārī nanu caṇḍakopaḥ। nirastadaṇḍasya mahātmano’tra ko hetureteṣu nirāpadeṣu॥ 13-49 ॥ tamātitheyo madhuparkapāṇiḥ pratyudyayau viprapurogamo’sau। āgantuke varṇini vipravarge parātmabuddhirhi satāṃ nisargaḥ॥ 13-50 ॥ dadarśa dūrāddvijadevaśasyaparjanyarūpaṃ praṇiśāntakopam। durdharṣasattvaṃ duravāpamanyairdurāsadaṃ dāruṇajāmadagnyam॥ 13-51 ॥ jaṭāḥ śaraccandramarīciśubhrāḥ śubhratviṣaṃ mūrdhni samudvahantam। kṣuradvibhūtiṃ śritamārabhūtiṃ viḍambayantaṃ vaṭuveśamīśam॥ 13-52 ॥ navodayendupratimānavaktraṃ lalāṭapaṭṭe lasitatripuṇḍram। apāṅgaśoṇāmalalocanābhyāṃ drutaṃ yathā vīrarasaṃ vamantam॥ 13-53 ॥ dṛpyatsahasrārjunakoṣṇaraktadhārākṛtasnānamahākuṭhāram। akṣayyavāṇāñcitatūṇayugmaṃ vijñaṃ dhanuścaṇḍaśaraṃ dadhānam॥ 13-54 ॥ dhṛtopavītaṃ mahasā parītaṃ kamaṇḍaluṃ cāpi śubhaṃ vahantam। mandasmitaṃ kṣattravināśacuñcuṃ vilokayantaṃ karuṇārdradṛṣṭyā॥ 13-55 ॥ viśālavakṣaḥkalitākṣamālaṃ brahmadviṣāṃ durdharakālakālam। brahmaṇyabhūpālakṛte kṛpālaṃ tviṣā karālaṃ jamadagnibālam॥ 13-56 ॥ akhaṇḍakaupīnadharaṃ dharāyāḥ saubhāgyabhūtaṃ sunisargapūtam। pūtātmabhiḥ pūjitapādakañjaṃ mūrtībhavadbhārgavapuṇyapuñjam॥ 13-57 ॥ gauratviṣā vrīḍitahaimaśṛṅgaṃ śrīrāmaraṅgaṃ hṛtasarvasaṅgam। japena ceṣaccalitādharoṣṭhaṃ savigrahaṃ bhūsuravarṇadharmam॥ 13-58 ॥ śrīkhaṇḍadārūttamapādukābhyāṃ padbhyāṃ spṛśantaṃ śanakairbhayena। sītābhuvaṃ bhūmimivānamantaṃ bhaktyā vinamreṇa manojñamūrdhnā॥ 13-59 ॥ āviṣkṛtaṃ mūrtamivātibhavyaṃ sadbhāgadheyaṃ mithilādharaṇyāḥ। paśyan parārghyaṃ paramātmabuddhyā jagāma tṛptiṃ na narādhināthaḥ॥ 13-60 ॥ vinyastabhūpālasamastalakṣmā lakṣmīśvarāṃśaṃ sa nanāma namraḥ। nātho narāṇāṃ naralokanamyaṃ santaṃ hi sattā praṇinamya nityā॥ 13-61 ॥ taṃ pādapadme praṇataṃ parātmā prītaḥ samutthāpya mahābhujābhyām। trisaptakṛtvo’vanidevatābhyo bhūmipradānākṣatabhūṣitābhyām॥ 13-62 ॥ tasmai nivedyārghyamanarghyadhāmne sa ātitheyo’tithaye’tithijñaḥ। gṛhaṃ samānīya samantribandhurapūpujat ṣoḍaśabhiḥ prakāraiḥ॥ 13-63 ॥ taṃ bhuktavantaṃ vibhayā vibhāntaṃ saṃvāhayan pādapayojayugmam। papraccha rājā kuśalaṃ kuśāgradhiyaṃ dhiyā dhyātadhanurdharāṅghriḥ॥ 13-64 ॥ kaccitprabho tvannihitārinārīnetrāmbubhiḥ kṣālitadhūlipaṅkā। bhūyaḥ kurukṣetramahī mahīśabalocchalatpāṃśubhirabhyaśoṣi॥ 13-65 ॥ kaccinmunistvādṛśaputtrapuṇyasaptarṣimadhyāspadalābhatuṣṭaḥ। sammodate moditavipravargo jyotirgaṇābhyarcitapādapadmaḥ॥ 13-66 ॥ kacciddvijadviḍbalavārirāśikumbhodbhavo bhagnasahasrabāhuḥ। nityaṃ kṛpāyāḥ kṛpaṇaḥ priyaste niśātadhāraḥ kuśalī kuṭhāraḥ॥ 13-67 ॥ kaccinmahendrasya darīṣu dhīmannirastadaṇḍaḥ paritapyamānaḥ। na khidyase karhicidantarāyaiḥ santaḥ sahante hi sukhena vighnān॥ 13-68 ॥ mātāpitṛbhyāṃ gurave hitāya ṛṇāni teṣāṃ sahajaṃ samāpya। samājasevāvratalabdhadīkṣaḥ kaste trilokyāṃ sadṛśo’sti dhanyaḥ॥ 13-69 ॥ kaccinmune tvaccaraṇāravindamādhvīṃ mudā pātumanalpapuṇyāḥ। āyānti digbhyoḥ baṭavaḥ suśīlā vipraṃ hi vidyārthidhanaṃ dhinoti॥ 13-70 ॥ ityevamuktvā virate gavīśe vācaṃyamo vācamuvāca vāgmī। dvijo dvijālidvijarājakāntyā prakāśayan rājasabhāṃ sasabhyām॥ 13-71 ॥ vacastavaitatsadṛśaṃ kulasya videhavaṃśāmbujacitrabhānoḥ। yadbrāhmaṇe darśitadevabhaktirādarśabhūto’si mahīpatīnām॥ 13-72 ॥ gṛhe vasan bhogamathāpi yogaṃ sampādayan sarvavikāraśūnyaḥ। dehe videho varabodhageho dhanyo’si bhūpālamaṇe mahātman॥ 13-73 ॥ tavaiva sauśīlyavaśaṃvadatvātkalatrabhūtā vasudhā tvadīyā। puttrīṃ dadau tubhyamanādiśaktimānvīkṣikīṃ yogayuje trayīva॥ 13-74 ॥ yasyāḥ kṛpākamrakaṭākṣakāmāstapaścaranto’pi na labdhavāñchāḥ। sā śrīstvadīyājiramandireṣu bhūtvā sutā krīḍati bālakeliḥ॥ 13-75 ॥ tvaṃ kṣattriyo bhūyakulīna eva yadbrāhmaṇeṣvarpitadevabhaktiḥ। ye kṣattriyāḥ saṃskṛtabhūsurebhyo druhyanti te vai na kulaprasūtāḥ॥ 13-76 ॥ na bhānuvaṃśyā nimayo’vanīśā matkopabhājaḥ saralāḥ kadācit। te sarvadā brāhmaṇapādapadmanisyandapūtā ata eva dhanyāḥ॥ 13-77 ॥ sītāṃ praṇaṃsyannabhinandayiṣyaṃstvāmāgato’pūrvamivāvanīndra। dhanurdidṛkṣe nihitaṃ mayā yattvatpūrvaje nyāsamivendumauliḥ॥ 13-78 ॥ omityubhau bhūpatibhūsurendrau sabandhuvargau nanu yajñaśālām। sahartvijaṃ brāhmaṇavṛndajuṣṭāṃ prācīmivābhīyaturarkasomau॥ 13-79 ॥ divyasthalīṃ vahnividīptavedīṃ prastotṛsamprastutavedanādām। śāstrānuśiṣṭāṃ vidhito viśiṣṭāṃ svargāpavargāmapi cāpavargām॥ 13-80 ॥ tatraiva tābhyāṃ svasṛbhiḥ parītā sakhībhiraṣṭābhirasau vinītā। prītā praṇītā subhagā ca nītā vedeṣu gītā dadṛśe’tha sītā॥ 13-81 ॥ aśvāyamānaṃ śivacāpamajyaṃ jyābhīṣusampāditaveganāṭyam। kareṇa vāmena vinā prayāsaṃ cakarṣa soccaiḥśravasaṃ rameva॥ 13-82 ॥ āruhya kelau ca tathāvaruhya sānandamurvītanayā tadurvyām। sā bhrāmayāmāsa maheśacāpaṃ karīndrakanyeva mṛṇāladaṇḍam॥ 13-83 ॥ itthaṃ hasantīsu sakhīṣu sītā vidyudyathā vāsavakārmukeṇa। cikrīḍa cāpena purāntakarturvismāpayantī nṛpatiṃ muniñca॥ 13-84 ॥ yato yato dhāvati dhāraṇeyī dhanurgṛhītvā sma mṛṇālatanvī। tato tato bhūmirivoḍhavidyutpāthodaśobhā sma viyadvibhāti॥ 13-85 ॥ dṛṣṭvā śriyaṃ śaivadhanurvahantīṃ saudāminīṃ cāpamivāhiśatroḥ। viśāṃ patiṃ vismayavān suvipro vispaṣṭitārthāṃ samuvāca vācam॥ 13-86 ॥ vilokayasyetadabhūtapūrvaṃ vṛttaṃ mahārāja nijātmajāyāḥ। dhanurgurormandarato garīyo mudā vahantyāśca mṛṇālatanvyāḥ॥ 13-87 ॥ yaṃ devadaityāsuranāgayakṣā vīrā na śekurbalato vigāḍhum। tameva kāmeśvarakārmukābdhiṃ gokanyakā goṣpadamātanoti॥ 13-88 ॥ nārāyaṇīyaṃ na narendra nārī mātā jagatyā na kujā kumārī। bālā na ceyaṃ nitarāmabālā sāketasīteyamaho na sītā॥ 13-89 ॥ aho vicitraṃ nanu mānavendra dṛṣṭaṃ trilokyāṃ yadabhūtapūrvam। mayāpi yaddurdharamīśacāpaṃ sītā tadevādya balādakarṣat॥ 13-90 ॥ kiṃ rājahaṃsī dhṛtamandareyaṃ kiṃ saindhavīyaṃ dvibhujā dvinetrā। kiṃ maithilānāṃ nanu puṇyarāśiḥ sītā vinītā vicakāsti bhūmau॥ 13-91 ॥ rājannato’syāśca patiṃvarāyāḥ svayaṃvaraṃ kāraya vīryaśulkam। tasmin samākāritarājaloke sītāmupasthāpaya vīrabhogyām॥ 13-92 ॥ yo vā pinākaṃ tarasā vibhajya dvedhā bhaveddarśitabāhuśaktiḥ। vinyasya tasyorasi jaitramālāṃ sītā varaṃ svaṃ vṛṇuyāttameva॥ 13-93 ॥ nedaṃ trilokyāṃ tanubhṛtkathañcicchaivaṃ dhanuścālayituṃ samarthaḥ। rāmādṛte dāśarathermahātmanmano’bjapāṇeriva sindhujāyāḥ॥ 13-94 ॥ cintā na kāryā naradeva bhaumyāścintāmaṇiścintitapārijātaḥ। āyāsyatīhaiva navābdanīlaḥ śrīrāghavo lakṣmaṇapūrvajanmā॥ 13-95 ॥ sa eva bhaṅktvā śaśimaulicāpaṃ tṛṇāya matvā raghuvaṃśaketuḥ। payodhiputtrīmiva cakrapāṇiḥ sītāṃ prasīdan pariṇeṣyatīha॥ 13-96 ॥ ahaṃ samāgatya tadaiva rājan nidarśayiṣyan kapaṭakrudhaṃ bhoḥ। saumitriṇā prāptavaco vivādaḥ projjhadviṣādo bhavitāsmi bhavyaḥ॥ 13-97 ॥ tasmai samarpyaiva murāricāpaṃ premṇā mahāviṣṇumayāya cāham। rāmāya visrāṇitakāryajāto nirastadaṇḍo bhavitāsmi pūrṇaḥ॥ 13-98 ॥ idaṃ sugopyaṃ gaditaṃ mayā yanna kvāpi vācyaṃ hṛdi cintanīyam। ṣaṭkarṇakaḥ syādyadi ko’pi mantro bhidyeta khidyeta tadādhikārī॥ 13-99 ॥ ityādiśya digīśavanditapadaḥ sīradhvajaṃ dhīdhanaḥ sammantryākhilamantraśāstranipuṇo rājñā raho rāmavit। āmantrya praṇato mahīpamaṇinā yāsyannavācīṃ diśaṃ sītāṃ ślokaśatena bhaktivinato’stauṣīnmudā bhārgavaḥ॥ 13-100 ॥ itthaṃ śubhe bhārgavarāghavīye bhavye mahākāvya udāravṛtte। lokeśasargaḥ kavirāmabhadrācāryapraṇīte’stu nṛṇāṃ śriyai naḥ॥ 13-101 ॥ iti dharmacakravarti­mahāmahopādhyāya­śrīcitrakūṭa­tulasīpīṭhādhīśvara­jagadguru­rāmānandācārya­mahākavisvāmi­rāmabhadrācārya­praṇīte śrībhārgavarāghavīye mahākāvye śrībhārgavamithilāgamanaṃ nāma trayodaśaḥ sargaḥ।