sītā pitṛbhyāṃ paripālyamānā snehāmṛteneva samedhitāṅgī।
vilaṅghya paugaṇḍavayaḥ kiśorī babhūva citraṃ na jagajjananyām॥ 13-1 ॥
svalīlayāsāditasarvavidyā vijñā vinācāryakule nivāsam।
sā śikṣayāmāsa sakhīḥ svasṝstā lokottarāṇāṃ sakalaṃ hyapūrvam॥ 13-2 ॥
atha sthalīṃ kāmasakheva vanyāṃ śākhāmivāmrasya phalaprasūtiḥ।
tanuṃ ca śālīnatayeva tasyāḥ padaṃ dadhau yauvanamārjavāḍhyam॥ 13-3 ॥
sā ṣoḍaśī vārdhitaṣoḍaśāryakalā kalāhobhiramoghasattvā।
śrīrāmacandreṇa samāyiyāsuḥ pūrṇābhavatpārvaṇapaurṇamāsī॥ 13-4 ॥
vācā pikīṃ mañjumṛgīṃ dṛśībhyāṃ jyotsnāṃ smitairvāriśayaṃ śayābhyām।
gatyā marālīṃ ratimātmakāntyā sā lajjayantī lalanā lalāsa॥ 13-5 ॥
nisargabālocitasarvaceṣṭāḥ sacāpalā nadya ivāptapūrāḥ।
tasyā nililyurnavayauvanābdhau rāmendave premataraṅgasaṅge॥ 13-6 ॥
samedhamānaṃ raghuvaṃśaketau bhāvañca vindhyādrimivāprameyam।
sārūrudhatkumbhabhuveva bhavyā dhairyeṇa kanyā hi pitaryadhīnā॥ 13-7 ॥
sadāntikasthā api cāntaraṅgāḥ sakhyaḥ svasāro’pi tadantarālim।
rāmābjasaṅgaṃ nahi cāvajagmurnisargagūḍhā hi mahadviceṣṭāḥ॥ 13-8 ॥
sīmantasaṃveṣṭitakuntalāni vakrāṇi mūrdhnā pramudā vahantī।
prapannajīvopadhikālimānaṃ sadaiva sā smāpajihīrṣatīva॥ 13-9 ॥
sucañcalābhyāṃ śrutikuṇḍalābhyāṃ mīnākṛtibhyāmiva mīnaketum।
śrīrāmapādābjayugaprapattyā saṃyojya tasmai vibhayaṃ dadhānā॥ 13-10 ॥
navīnarājīvamṛgīdṛgābhe dṛśau ca vātsalyavṛṣau varāṅgyāḥ।
pattrībhaviṣyadvibhave bhaviṣyatyānandakandendukṛte kṛtārthe॥ 13-11 ॥
tasyāḥ pravālopamitādharoṣṭhe tāruṇyajanmāruṇimāsmitaśrīḥ।
pīyūṣakṛddīdhitiviṣṭarasthabhaumaśriyaṃ śukrarucā babhāra॥ 13-12 ॥
tasyāḥ sarojābhakapolamadhye tilottamaḥ śyāmarucā cakāse।
śaṅke priyo’bhūditarābhilāṣatilāñjalirlabdhatilasvarūpaḥ॥ 13-13 ॥
kīrāṅganānindakacārunāsāvalambimuktā vadanottaroṣṭham।
cucumba cāndrīṃ suṣamāṃ dadhānā pravālapattrīmiti me vitarkaḥ॥ 13-14 ॥
aiśvaryamādhuryamayau manobhūmṛṇālamālopamamañjubāhū।
kameṣyato yau navakañjamālājayaśriyā rāmamalaṅkariṣṇū॥ 13-15 ॥
kapotakaṇṭhyā daracārukaṇṭho babhau bhavānībhavabhāvitāyāḥ।
manye tadānandanimittapāṇipayojadāmne spṛhayālurasyāḥ॥ 13-16 ॥
vakṣoruhotsedhanirantarālaṃ vakṣo lasadvatsalavāridhāram।
yatkaustubhāghaṭṭavimardahṛdyasumañjumālaṃ lasitā priyeṇa॥ 13-17 ॥
hāraṃ harinnīlamaṇipravekamuktāmayaṃ taddhṛdaye sma bhāti।
saundaryamādhuryaguṇābhirāmaṃ rāmaṃ dvidhaiṣeva hṛdā sma dhatte॥ 13-18 ॥
sā nīlaśāṭyāṃ pravilīnagātrā nīlāṃśukā kuñcitanīlakeśī।
reje ciraṃ nīlasaroruhākṣī nīlāmbudānīkagateva vidyut॥ 13-19 ॥
trailokyalāvaṇyalalāmalakṣmīrlakṣmyāśca lakṣmī raghurājalakṣmīḥ।
lakṣmīrlasantīva videhagehe lakṣmīsahasraṃ laghayāñcakāra॥ 13-20 ॥
sā mattamātaṅgasutāsamānagatirgatijñā jagatāmabhijñā।
svapādacārairvividhopacārairmudā vyahārṣīnmithileśagehe॥ 13-21 ॥
ṣaḍvarṣadeśyāpi harernideśyā vyadarśi sā ṣoḍaśavarṣakalpā।
saṅkalpasaṅkalpitasarvasṛṣṭirmāyāmahīpālasutāyamānā॥ 13-22 ॥
tāmekadā vīkṣya videharājaḥ kanyāṃ kiśorīṃ jitakoṭigaurīm।
bhartre vṛṣasyadvapuṣaṃ vibhāvya vyacintayadvignamanā vivikte॥ 13-23 ॥
aho sutā me subhagā suyogyā vivāhayogyā bhavabhavyabhogyā।
kasmai pradeyā nitarāmameyā vedāntavidyeva satāṃ suvedyā॥ 13-24 ॥
ayonijā sarvaguṇaiḥ praśastā lokottareyaṃ tanayā madīyā।
sāmānyapuṃse’numatā kathaṃ syātkiṃ siṃhakanyā śaśakāya deyā॥ 13-25 ॥
yā śambhucāpaṃ kutukādgṛhītvā vyakarṣadurvyāṃ tṛṇavadvarāṅgī।
sāmānyakanyā tanayā kathaṃ me sā cādiśaktiḥ pratibhāti bhūmnaḥ॥ 13-26 ॥
saṃsāriṇe naiva dadāmi kanyāṃ trilokadhanyāṃ vanitāṃ vadānyām।
kiṃ vainateyasya baliṃ balārhāṃ kākāya dīyeta khagādhamāya॥ 13-27 ॥
nūnaṃ varo’syā bhagavānmukundaḥ śrīvatsalakṣmā sakalāvatārī।
āvirbhavedatra kathaṃ bhave’sau nirākṛtiḥ sarvavikāraśūnyaḥ॥ 13-28 ॥
kiṃ vyāpakaṃ vyāpyatanuṃ dadhīta nirdharmakaṃ dharmamayaṃ kathaṃ syāt।
kiṃ nirguṇaṃ syātsaguṇaṃ kathañcitkiṃ sarvadeśi praviśecca garbham॥ 13-29 ॥
yadvā mamāyaṃ kila pūrvapakṣaḥ siddhāntapakṣastu vilakṣaṇo’taḥ।
śrutiṣvapaśyaṃ hyavatāravādaṃ na yuktitaḥ sādhayituṃ kṣame’ham॥ 13-30 ॥
buddhipradhānasya kutarkabhāja eṣa svabhāvaḥ sahajo hi duṣṭaḥ।
na yuktitaḥ sādhayituṃ kṣamo yattasminnanāsthāṃ kurute vimūḍhaḥ॥ 13-31 ॥
ato mayā pratyaya eva kāryaḥ praṣṭā ca hetornanu nāstikaḥ syām।
na nāstikastuṣyati jīvaloke tathā paratreva vayo vinīḍam॥ 13-32 ॥
na vedavākye vicikitsitavyaṃ tathākṛte nāstikatāprasaṅgaḥ।
na nāstikasyeha paratra vāpi śāntiryathābdhāvatarerjanasya॥ 13-33 ॥
yo hetuvādātkumatiḥ kutarkī vedaṃ vinindatyatibuddhivādī।
sa kalpakoṭīrnarake’tighore pāpī tapan krandati kranditātmā॥ 13-34 ॥
vedo vyalīkaṃ na vadetkadācinniśvāsabhūtaḥ sa hareryato hi।
caturṣu vedeṣvavatāramantrā vijṛmbhitāścettadalaṃ kutarkaiḥ॥ 13-35 ॥
svataḥ pramāṇaṃ bhagavān hi vedo nāpekṣyate tatra paraṃ pramāṇam।
prāmāṇikatve kimu caṇḍaraśmeḥ khadyotavṛndaṃ vibudho vṛṇīte॥ 13-36 ॥
pratyakṣato vāpyanumānato vā mātuṃ na yadvai prabhavanti dhīrāḥ।
tattattvamekaṃ cidacidviśiṣṭādvaitaṃ parabrahma vidanti vedāt॥ 13-37 ॥
yaḥ śraddhadhāno vacane śrutīnāṃ sa modate moditabandhuvargaḥ।
na saṃśayālurnanu jīvaloke sukhī paratreha yathā triśaṅkuḥ॥ 13-38 ॥
yo nirguṇo nityanirastaheyaguṇatvahetorvirajo vibhūmā।
samastakalyāṇaguṇāspadatvātsa eva devaḥ saguṇo’pi nityaḥ॥ 13-39 ॥
nirākṛtirlīnasamākṛtitvātsākāra icchākalitākṛtitvāt।
nirākṛtiḥ sākṛtireva caikaḥ sa cāvatāraḥ sa kilāvatārī॥ 13-40 ॥
sa sarvaśaktirjagadekanāthaḥ kartuṃ hyakartuṃ prabhuranyathāpi।
svamāyayedaṃ nanu śakrajālī sṛjatyavatyatti na lipyate’tra॥ 13-41 ॥
guṇā vikurvanti na taṃ kadācidvibhūṣaṇānyeva ta īśvarasya।
na kañjamāmodavilubdhabhṛṅgamapāmmalaṃ taddhi vibhūyate’pām॥ 13-42 ॥
yathā na mādhuryamapo jahāti na kaumudīṃ kvāpi yathā kumudvān।
tathā guṇā no bhagavantamete jahatyamūnno bhagavān kadāpi॥ 13-43 ॥
gavāṃ dvijānāṃ dharaṇīsurāṇāṃ hitaṃ vidhitsuḥ sa jaganniyantā।
ajo’pi san svīkṛtadivyadehaḥ kṛtāvatāro ramayatyatho svān॥ 13-44 ॥
ye nityasandhyā na na śāstraniṣṭhā na rāmabhaktā na bhavādviraktāḥ।
te kiṃ prajānīyurimānnigūḍhān vedasya bhāvān divasānivāndhāḥ॥ 13-45 ॥
ato’hamapyacyutapādapadmaprapattimān vipratipattiśūnyaḥ।
yāce varaṃ bhūmisutānurūpaṃ harirhi bhaktepsitapārijātaḥ॥ 13-46 ॥
ityāsta rājā vyavasāyavignaḥ sītāvivāhasya vicāraṇāyām।
tadāpavargodayaśailamāptaṃ dvāḥsthastamākhyadbhṛgukañjabhānum॥ 13-47 ॥
niśamya rājā nanu sīraketurdauvārikādvai puri bhārgavendram।
samāgataṃ sammumude satāṃ hi samāgamaḥ kṣemaśataṃ vidhatte॥ 13-48 ॥
aho akasmātkimupāgato’yaṃ kṣattrāntakārī nanu caṇḍakopaḥ।
nirastadaṇḍasya mahātmano’tra ko hetureteṣu nirāpadeṣu॥ 13-49 ॥
tamātitheyo madhuparkapāṇiḥ pratyudyayau viprapurogamo’sau।
āgantuke varṇini vipravarge parātmabuddhirhi satāṃ nisargaḥ॥ 13-50 ॥
dadarśa dūrāddvijadevaśasyaparjanyarūpaṃ praṇiśāntakopam।
durdharṣasattvaṃ duravāpamanyairdurāsadaṃ dāruṇajāmadagnyam॥ 13-51 ॥
jaṭāḥ śaraccandramarīciśubhrāḥ śubhratviṣaṃ mūrdhni samudvahantam।
kṣuradvibhūtiṃ śritamārabhūtiṃ viḍambayantaṃ vaṭuveśamīśam॥ 13-52 ॥
navodayendupratimānavaktraṃ lalāṭapaṭṭe lasitatripuṇḍram।
apāṅgaśoṇāmalalocanābhyāṃ drutaṃ yathā vīrarasaṃ vamantam॥ 13-53 ॥
dṛpyatsahasrārjunakoṣṇaraktadhārākṛtasnānamahākuṭhāram।
akṣayyavāṇāñcitatūṇayugmaṃ vijñaṃ dhanuścaṇḍaśaraṃ dadhānam॥ 13-54 ॥
dhṛtopavītaṃ mahasā parītaṃ kamaṇḍaluṃ cāpi śubhaṃ vahantam।
mandasmitaṃ kṣattravināśacuñcuṃ vilokayantaṃ karuṇārdradṛṣṭyā॥ 13-55 ॥
viśālavakṣaḥkalitākṣamālaṃ brahmadviṣāṃ durdharakālakālam।
brahmaṇyabhūpālakṛte kṛpālaṃ tviṣā karālaṃ jamadagnibālam॥ 13-56 ॥
akhaṇḍakaupīnadharaṃ dharāyāḥ saubhāgyabhūtaṃ sunisargapūtam।
pūtātmabhiḥ pūjitapādakañjaṃ mūrtībhavadbhārgavapuṇyapuñjam॥ 13-57 ॥
gauratviṣā vrīḍitahaimaśṛṅgaṃ śrīrāmaraṅgaṃ hṛtasarvasaṅgam।
japena ceṣaccalitādharoṣṭhaṃ savigrahaṃ bhūsuravarṇadharmam॥ 13-58 ॥
śrīkhaṇḍadārūttamapādukābhyāṃ padbhyāṃ spṛśantaṃ śanakairbhayena।
sītābhuvaṃ bhūmimivānamantaṃ bhaktyā vinamreṇa manojñamūrdhnā॥ 13-59 ॥
āviṣkṛtaṃ mūrtamivātibhavyaṃ sadbhāgadheyaṃ mithilādharaṇyāḥ।
paśyan parārghyaṃ paramātmabuddhyā jagāma tṛptiṃ na narādhināthaḥ॥ 13-60 ॥
vinyastabhūpālasamastalakṣmā lakṣmīśvarāṃśaṃ sa nanāma namraḥ।
nātho narāṇāṃ naralokanamyaṃ santaṃ hi sattā praṇinamya nityā॥ 13-61 ॥
taṃ pādapadme praṇataṃ parātmā prītaḥ samutthāpya mahābhujābhyām।
trisaptakṛtvo’vanidevatābhyo bhūmipradānākṣatabhūṣitābhyām॥ 13-62 ॥
tasmai nivedyārghyamanarghyadhāmne sa ātitheyo’tithaye’tithijñaḥ।
gṛhaṃ samānīya samantribandhurapūpujat ṣoḍaśabhiḥ prakāraiḥ॥ 13-63 ॥
taṃ bhuktavantaṃ vibhayā vibhāntaṃ saṃvāhayan pādapayojayugmam।
papraccha rājā kuśalaṃ kuśāgradhiyaṃ dhiyā dhyātadhanurdharāṅghriḥ॥ 13-64 ॥
kaccitprabho tvannihitārinārīnetrāmbubhiḥ kṣālitadhūlipaṅkā।
bhūyaḥ kurukṣetramahī mahīśabalocchalatpāṃśubhirabhyaśoṣi॥ 13-65 ॥
kaccinmunistvādṛśaputtrapuṇyasaptarṣimadhyāspadalābhatuṣṭaḥ।
sammodate moditavipravargo jyotirgaṇābhyarcitapādapadmaḥ॥ 13-66 ॥
kacciddvijadviḍbalavārirāśikumbhodbhavo bhagnasahasrabāhuḥ।
nityaṃ kṛpāyāḥ kṛpaṇaḥ priyaste niśātadhāraḥ kuśalī kuṭhāraḥ॥ 13-67 ॥
kaccinmahendrasya darīṣu dhīmannirastadaṇḍaḥ paritapyamānaḥ।
na khidyase karhicidantarāyaiḥ santaḥ sahante hi sukhena vighnān॥ 13-68 ॥
mātāpitṛbhyāṃ gurave hitāya ṛṇāni teṣāṃ sahajaṃ samāpya।
samājasevāvratalabdhadīkṣaḥ kaste trilokyāṃ sadṛśo’sti dhanyaḥ॥ 13-69 ॥
kaccinmune tvaccaraṇāravindamādhvīṃ mudā pātumanalpapuṇyāḥ।
āyānti digbhyoḥ baṭavaḥ suśīlā vipraṃ hi vidyārthidhanaṃ dhinoti॥ 13-70 ॥
ityevamuktvā virate gavīśe vācaṃyamo vācamuvāca vāgmī।
dvijo dvijālidvijarājakāntyā prakāśayan rājasabhāṃ sasabhyām॥ 13-71 ॥
vacastavaitatsadṛśaṃ kulasya videhavaṃśāmbujacitrabhānoḥ।
yadbrāhmaṇe darśitadevabhaktirādarśabhūto’si mahīpatīnām॥ 13-72 ॥
gṛhe vasan bhogamathāpi yogaṃ sampādayan sarvavikāraśūnyaḥ।
dehe videho varabodhageho dhanyo’si bhūpālamaṇe mahātman॥ 13-73 ॥
tavaiva sauśīlyavaśaṃvadatvātkalatrabhūtā vasudhā tvadīyā।
puttrīṃ dadau tubhyamanādiśaktimānvīkṣikīṃ yogayuje trayīva॥ 13-74 ॥
yasyāḥ kṛpākamrakaṭākṣakāmāstapaścaranto’pi na labdhavāñchāḥ।
sā śrīstvadīyājiramandireṣu bhūtvā sutā krīḍati bālakeliḥ॥ 13-75 ॥
tvaṃ kṣattriyo bhūyakulīna eva yadbrāhmaṇeṣvarpitadevabhaktiḥ।
ye kṣattriyāḥ saṃskṛtabhūsurebhyo druhyanti te vai na kulaprasūtāḥ॥ 13-76 ॥
na bhānuvaṃśyā nimayo’vanīśā matkopabhājaḥ saralāḥ kadācit।
te sarvadā brāhmaṇapādapadmanisyandapūtā ata eva dhanyāḥ॥ 13-77 ॥
sītāṃ praṇaṃsyannabhinandayiṣyaṃstvāmāgato’pūrvamivāvanīndra।
dhanurdidṛkṣe nihitaṃ mayā yattvatpūrvaje nyāsamivendumauliḥ॥ 13-78 ॥
omityubhau bhūpatibhūsurendrau sabandhuvargau nanu yajñaśālām।
sahartvijaṃ brāhmaṇavṛndajuṣṭāṃ prācīmivābhīyaturarkasomau॥ 13-79 ॥
divyasthalīṃ vahnividīptavedīṃ prastotṛsamprastutavedanādām।
śāstrānuśiṣṭāṃ vidhito viśiṣṭāṃ svargāpavargāmapi cāpavargām॥ 13-80 ॥
tatraiva tābhyāṃ svasṛbhiḥ parītā sakhībhiraṣṭābhirasau vinītā।
prītā praṇītā subhagā ca nītā vedeṣu gītā dadṛśe’tha sītā॥ 13-81 ॥
aśvāyamānaṃ śivacāpamajyaṃ jyābhīṣusampāditaveganāṭyam।
kareṇa vāmena vinā prayāsaṃ cakarṣa soccaiḥśravasaṃ rameva॥ 13-82 ॥
āruhya kelau ca tathāvaruhya sānandamurvītanayā tadurvyām।
sā bhrāmayāmāsa maheśacāpaṃ karīndrakanyeva mṛṇāladaṇḍam॥ 13-83 ॥
itthaṃ hasantīsu sakhīṣu sītā vidyudyathā vāsavakārmukeṇa।
cikrīḍa cāpena purāntakarturvismāpayantī nṛpatiṃ muniñca॥ 13-84 ॥
yato yato dhāvati dhāraṇeyī dhanurgṛhītvā sma mṛṇālatanvī।
tato tato bhūmirivoḍhavidyutpāthodaśobhā sma viyadvibhāti॥ 13-85 ॥
dṛṣṭvā śriyaṃ śaivadhanurvahantīṃ saudāminīṃ cāpamivāhiśatroḥ।
viśāṃ patiṃ vismayavān suvipro vispaṣṭitārthāṃ samuvāca vācam॥ 13-86 ॥
vilokayasyetadabhūtapūrvaṃ vṛttaṃ mahārāja nijātmajāyāḥ।
dhanurgurormandarato garīyo mudā vahantyāśca mṛṇālatanvyāḥ॥ 13-87 ॥
yaṃ devadaityāsuranāgayakṣā vīrā na śekurbalato vigāḍhum।
tameva kāmeśvarakārmukābdhiṃ gokanyakā goṣpadamātanoti॥ 13-88 ॥
nārāyaṇīyaṃ na narendra nārī mātā jagatyā na kujā kumārī।
bālā na ceyaṃ nitarāmabālā sāketasīteyamaho na sītā॥ 13-89 ॥
aho vicitraṃ nanu mānavendra dṛṣṭaṃ trilokyāṃ yadabhūtapūrvam।
mayāpi yaddurdharamīśacāpaṃ sītā tadevādya balādakarṣat॥ 13-90 ॥
kiṃ rājahaṃsī dhṛtamandareyaṃ kiṃ saindhavīyaṃ dvibhujā dvinetrā।
kiṃ maithilānāṃ nanu puṇyarāśiḥ sītā vinītā vicakāsti bhūmau॥ 13-91 ॥
rājannato’syāśca patiṃvarāyāḥ svayaṃvaraṃ kāraya vīryaśulkam।
tasmin samākāritarājaloke sītāmupasthāpaya vīrabhogyām॥ 13-92 ॥
yo vā pinākaṃ tarasā vibhajya dvedhā bhaveddarśitabāhuśaktiḥ।
vinyasya tasyorasi jaitramālāṃ sītā varaṃ svaṃ vṛṇuyāttameva॥ 13-93 ॥
nedaṃ trilokyāṃ tanubhṛtkathañcicchaivaṃ dhanuścālayituṃ samarthaḥ।
rāmādṛte dāśarathermahātmanmano’bjapāṇeriva sindhujāyāḥ॥ 13-94 ॥
cintā na kāryā naradeva bhaumyāścintāmaṇiścintitapārijātaḥ।
āyāsyatīhaiva navābdanīlaḥ śrīrāghavo lakṣmaṇapūrvajanmā॥ 13-95 ॥
sa eva bhaṅktvā śaśimaulicāpaṃ tṛṇāya matvā raghuvaṃśaketuḥ।
payodhiputtrīmiva cakrapāṇiḥ sītāṃ prasīdan pariṇeṣyatīha॥ 13-96 ॥
ahaṃ samāgatya tadaiva rājan nidarśayiṣyan kapaṭakrudhaṃ bhoḥ।
saumitriṇā prāptavaco vivādaḥ projjhadviṣādo bhavitāsmi bhavyaḥ॥ 13-97 ॥
tasmai samarpyaiva murāricāpaṃ premṇā mahāviṣṇumayāya cāham।
rāmāya visrāṇitakāryajāto nirastadaṇḍo bhavitāsmi pūrṇaḥ॥ 13-98 ॥
idaṃ sugopyaṃ gaditaṃ mayā yanna kvāpi vācyaṃ hṛdi cintanīyam।
ṣaṭkarṇakaḥ syādyadi ko’pi mantro bhidyeta khidyeta tadādhikārī॥ 13-99 ॥
ityādiśya digīśavanditapadaḥ sīradhvajaṃ dhīdhanaḥ
sammantryākhilamantraśāstranipuṇo rājñā raho rāmavit।
āmantrya praṇato mahīpamaṇinā yāsyannavācīṃ diśaṃ
sītāṃ ślokaśatena bhaktivinato’stauṣīnmudā bhārgavaḥ॥ 13-100 ॥
itthaṃ śubhe bhārgavarāghavīye bhavye mahākāvya udāravṛtte।
lokeśasargaḥ kavirāmabhadrācāryapraṇīte’stu nṛṇāṃ śriyai naḥ॥ 13-101 ॥
iti dharmacakravartimahāmahopādhyāyaśrīcitrakūṭatulasīpīṭhādhīśvarajagadgururāmānandācāryamahākavisvāmirāmabhadrācāryapraṇīte śrībhārgavarāghavīye mahākāvye śrībhārgavamithilāgamanaṃ nāma trayodaśaḥ sargaḥ।