tataścikīrṣurnanu lokasaṅgrahaṃ nirācikīrṣuḥ kubhujāmasadgraham।
samuddidhīrṣurdvijadharmavigrahaṃ jagāma rāmo girimaiśvaraṃ gṛham॥ 3-1 ॥
samānasaṃ mānasarogahāriṇaṃ sadā lasacchailasutāvihāriṇam।
svasevināṃ janmajarāpahāriṇaṃ svakūṭakūṭātapatāpavāriṇam॥ 3-2 ॥
munīndrayogīndrasurendrasevitaṃ tapasvivarcasvimanasvibhāvitam।
praphullapāthojaparāgapāvitaṃ sukokilāmañjularāvarāvitam॥ 3-3 ॥
pinākicūḍendumayūkhamālikāsudhāsamākṛṣṭacakorakūjitam।
anekasiddheśvaranāgakinnarāmarendragandharvapurandhripūjitam॥ 3-4 ॥
tapaḥprabhāvāmalamūrtibhūsurāgnihotradhūmāvalidhūmrapallavam।
munīndrabāloccaritaśrutisvarapramuṣṭapakṣīndraravaṃ rasāvaham॥ 3-5 ॥
kvacidbhavālokaviśokamānasāpsaraḥsamārabdhanaratranartanam।
kvacinmahādevapadāmbujāsavapramattarolambakadambakīrtanam॥ 3-6 ॥
kvacidbhavānībhavabhāvitavrataprakḷptavairocanacitratāṇḍavam।
kvacitsahasrārjunabāhusañcalatsaraḥpayaḥpūjitapārvatīśivam॥ 3-7 ॥
kvacinmṛḍānīmṛgarājacumbitasmitebhavaktrānanamuktamodakam।
kvacitkumārāsanabarhacandrikācakorasambhūṣitabhāvabhogikam॥ 3-8 ॥
marālapārāvatabarhivalguvāgrathāṅgakāraṇḍavakīrasārikāḥ।
śivelayā yatra khagāḥ sadāśivaṃ samīḍate śāntatanuṃ sanātanam॥ 3-9 ॥
tamālatālīdalanimbaśālakairaśokakādambarasālabilvakaiḥ।
drumairlasatpuṣpaphalāgrapallavaiḥ kṛtātapatraṃ vibudhottamairiva॥ 3-10 ॥
samastasaubhāgyakaraṃ durāsadaṃ kuyogināṃ śambhujuṣāṃ prasādadam।
nirīkṣya kailāsagiriṃ girātigaṃ mano’pi rāmasya gataṃ riraṃsitam॥ 3-11 ॥
atha pratītaḥ prayataḥ pavitritaiḥ pavitrapāṇirbhṛguvaṃśavardhanaḥ।
gaṇeritadvā dvijarājaśekharaṃ dadarśa kailāsagirau girīśvaram॥ 3-12 ॥
himālaye lodhramivāttapuṣpakaṃ yathādhidhāraṃ śaśinaṃ supāthasaḥ।
mṛṇālaśaivālamarālamaṇḍitaṃ yathāsitaṃ paṅkajamāmare sare॥ 3-13 ॥
trilocanaṃ sādhakaśokamocanaṃ jaṭādharaṃ jahnusutādharaṃ haram।
umāvaraṃ dattavaraṃ varāvaraṃ vaṭeśvaraṃ bhūtikaraṃ maheśvaram॥ 3-14 ॥
sukhaṃ samāsīnamakuṇṭhavarcasaṃ śarīriṇaṃ śāntarasaṃ rasārasam।
bhayaṅkaraṃ cāpyabhayaṅkaraṃ satāṃ śubhaṅkaraṃ śaṅkaramādiśaṅkaram॥ 3-15 ॥
tuṣārakarpūrasugauravigrahaṃ graharkṣatārāditiputtranigraham।
samullasacchailasutāparigrahaṃ samastakalyāṇaguṇaikasaṅgraham॥ 3-16 ॥
dadhānamabjāsanamābjaśāsanaṃ prapannakīnāśavilāsanāśanam।
gajendrakṛttyāvasitaṃ viṣāśanaṃ vṛṣāsanaṃ bhagnabhavābdhivāsanam॥ 3-17 ॥
vibhūtibhāsā paribhāsuraṃ suraṃ surendravandyaṃ śiśucandrameduram।
manojamāraṃ ghanasārasundaraṃ phaṇīndrahāraṃ bhavasindhumandaram॥ 3-18 ॥
tribhissvanetraiḥ śaśisūryapāvakaiḥ śucaṃ tamastomamaghāṭavīṃ nṛṇām।
haraṃ harantaṃ harihāraharṣiṇam kṛpāsudhāvarṣiṇamādhidharṣiṇam॥ 3-19 ॥
jaṭākalāpe sitamālikāmiva svarāpagāṃ saṅkalayantamādarāt।
sudhāmayūkhaṃ niṭile niśākaraṃ kṛpāpratīkaṃ dadhataṃ dayāparam॥ 3-20 ॥
trilokaśokakṣayahetususmitasphuratprabhārañjitasudvijāvalim।
kalatkapolāruṇapallavādharāhikuṇḍalālaṅkṛtapañcavaktrakam॥ 3-21 ॥
kare triśūlaṃ bhavaśūlamocanaṃ bhujaṅgarājaṃ valayāya vāsukim।
vidhāya vidyādharanāgasundarīpragītadāraṃ darakundasundaram॥ 3-22 ॥
lasatpariṣvaṅgamanaṅgamardanaṃ mṛṇālamṛdvyā girirājakanyayā।
suvarṇavallyā valitaṃ suradrumaṃ tiraskariṣyantamamoghadarśanam॥ 3-23 ॥
gale garaṃ garvaharaṃ haridviṣāṃ pinākapāṇiṃ praṇatārtināśanam।
vyabhāvayadrājataśailamīśvaraṃ sanīlakaṇṭhaṃ bhṛgunandanastadā॥ 3-24 ॥
kumārasaṃvāhitapādapaṅkajaṃ sadambaherambakṛtapradakṣiṇam।
sa dakṣiṇāmūrtimamūrtimavyayaṃ vyalokayallubdhadṛśā tṛṣāpaham॥ 3-25 ॥
lalāmamādhuryasudhābhirāmakaṃ lalāmamādhuryasudhābhirāmakam।
lalāmamādhuryasudhābhirāmakaṃ lalāmamādhuryasudhābhirāmakam॥ 3-26 ॥
kapālamālāvikarālavigrahaṃ bhujaṅgahāraṃ bhujagopavītinam।
vicitraveśaṃ vidhiviṣṇuvanditaṃ gṛhītaḍhakkaṃ bhavabhogibhairavam॥ 3-27 ॥
aghoramapyāsuraghoradarśanaṃ sadā sakāmaṃ hyapi kāmakarśanam।
atītabhūtaṃ nanu bhūtabhūdharaṃ hyanāthamapyetamanāthabhīharam॥ 3-28 ॥
acetanaṃ cāpi nisṛṣṭacetanamaketanaṃ cāpi vṛṣeśaketanam।
asaṃśrayaṃ cāpi samagrasaṃśrayamasaṃśayaṃ cāpi samastasaṃśayam॥ 3-29 ॥
pavargakḷptaṃ hyapavargadaṃ śivaṃ sabhoginaṃ cāpi vibhogavarjitam।
kalatriṇaṃ cāpi kalatrimardanaṃ purasthitaṃ cāpi purārdanaṃ haram॥ 3-30 ॥
nirīkṣya dṛgsvastyayanaṃ guṇāyanaṃ surāyaṇaṃ yogayujāṃ parāyaṇam।
śivaṃ śivāliṅgitavāmavigrahaṃ nirāgrahaṃ modamavāpa bhārgavaḥ॥ 3-31 ॥
jahau baṭurvāṭapariśramaṃ bhramaṃ śivaṃ samāsādya guruṃ girīśvaram।
vanāgnitaptaḥ kalabhastṛṣākulaḥ sukhīva samprāpya sudhāsarovaram॥ 3-32 ॥
praṇamya taṃ yogidurāpadarśanaṃ sudarśanaṃ prīṇitasatsudarśanam।
athopasannaḥ sa samitkaro haraṃ gururgarīyān hi harerapi smṛtaḥ॥ 3-33 ॥
sa nīlakaṇṭhastamapūrvadarśanaṃ dvijātmajaṃ brāhmaṇaśatrukarśanam।
sabhājayāmāsa vaṭuṃ vaṭeśvaro vinamratā hi prakṛtirmahātmanām॥ 3-34 ॥
vinītaveśaṃ vimalaṃ vidhuprabhaṃ pralambabāhuṃ dṛḍhapīnavakṣasam।
mṛgendrasattvaṃ vṛṣabhendrakandharaṃ śarīravantaṃ prathamaṃ yathāśramam॥ 3-35 ॥
lasallalāṭe bhasitaṃ bhavārcitaṃ prabibhrataṃ taṃ nanu saṃśitavratam।
mahānubhāvaṃ varavarṇavarṇinaṃ pradīptavaiśvānaradehamadbhutam॥ 3-36 ॥
navīnarājīvasamānalocane kadāpyaviddhe yuvatīkaṭākṣataḥ।
kapoladṛkkoṇasamāruṇīprabhāmakhaṇḍavīravratasaṃśinīmiva॥ 3-37 ॥
kṣaṇaprabhākoṭiśatacchaṭājaṭāḥ samudvahantaṃ śruticārukuṇḍalam।
rataṃ śrutau śāstrakṛtau susambhṛtaṃ varīyasā brahmamayena varcasā॥ 3-38 ॥
mukhena bimbādharapallavatviṣā vimodayantaṃ hi vidhuṃ navodayam।
dvijāvalīśvetarucā kumudvataḥ karān kariṣyantamivāhnikānaho॥ 3-39 ॥
vasānamamlānarurutvacaṃ kaṭau dadhānamāṣāḍhapalāśadaṇḍakam।
dhṛtopavītaṃ svakare kamaṇḍaluṃ vahantamavyagramatiṃ suvarṇinam॥ 3-40 ॥
tamaṅgamaṅgīkṛtavān kṛtāntakṛtkṛtapraṇāmaṃ sukṛtārthamāninam।
svaśiṣyamīśo bhṛguvaṃśavardhanaṃ guruṃ hi vidyārthiguṇo’nukarṣati॥ 3-41 ॥
nivedya nandīśvaraviṣṭaviṣṭaraṃ haro haranmaulinavoḍupāṃśubhiḥ।
śucaṃ śuceḥ saumyaruceḥ samabravīdgirā giritro vaṭave śubhāśiṣaḥ॥ 3-42 ॥
vaṭo vivardhasva viśiṣṭavarcasā samedhitāyurmakhahavyavāḍiva।
samunnayan bhārgavamanvayaṃ nvayaṃ śaśīva sindhuṃ prathitaḥ payomayam॥ 3-43 ॥
labhasva dīrghāyurapūrvapauruṣaṃ bhajasva bhavyaṃ bhavabhūmibhūṣaṇam।
ghaṭasva ghoro dvijavairivṛndahā ramasva rāme nanu rāmarāma he॥ 3-44 ॥
bhavāya bhūyāḥ śrutipāradṛśvanāṃ dvijanmanāṃ saṃyamaśāstraśarmaṇām।
sukarmaṇāmakṣatadharmavarmaṇāṃ vanaspatīnāṃ dvijarāḍivāmalaḥ॥ 3-45 ॥
nidhatsva niṣṭhāṃ nigame niratyayāṃ vidhatsva vedye viśadaṃ vivitsitam।
manaḥ samādhatsva same nijāṃśini pradhatsva pāṇḍityaparamparāmaho॥ 3-46 ॥
avaimi bhūbhārasamājihīrṣayāvatīrṇamaṃśaṃ triśirodviṣo hareḥ।
bhṛgoḥ kule brahmasamājasaṅkule bhavantameṇāṅkamudanvatīva bhoḥ॥ 3-47 ॥
svayaṃ hi sarvajñaśikhāmaṇirbhavāṃstathāpi māṃ śiṣyadhiyopasarpati।
nanūdadhirvāriniṣiktabhogirāḍaho mudā pūjayatīha palvalam॥ 3-48 ॥
paraṃ prasīdāmi nirīkṣya te’nagha trilokageyaṃ hi gurūpasarpaṇam।
samastaśāstrārthanidhervidhervidhervinamratāṃ śāśvatasādhubhūṣaṇam॥ 3-49 ॥
mameha bhūman yadupaiṣi śiṣyatāṃ tadasti te mānavaśikṣaṇaṃ hare।
praditsukāmo gurugauravaṃ hi me bibharṣi vidyārthiviḍambanaṃ vibho॥ 3-50 ॥
adhīṣva matto madamuktamānasaḥ ṣaḍaṅgavedān sarahasyakaṃ dhanuḥ।
samastavidyāsu kṛtaśramo’cirātsamedhitāse dvijaśasyanīradaḥ॥ 3-51 ॥
bhavāya bhūtyai mahase mahātviṣe kṛtaprayatnasya pumarthamicchataḥ।
śramaṃ kaṭhoraṃ nanu sambalaṃ viduḥ satāṃ susaṅkalpavaśā hi siddhayaḥ॥ 3-52 ॥
tamūcivānevamudāradarśanaṃ jagadgururbhūsuraśatrukarṣaṇam।
niyojayāmāsa nijānuśāsane trilocano bhṛtyabhavārtimocanaḥ॥ 3-53 ॥
sarauravaṃ rāvitaghaurarauravaṃ sagauravaṃ gātragirīndragauravam।
upetya rāmaṃ nijaśāsanānugaṃ gavā gavīśo mumude’nulālayan॥ 3-54 ॥
vaṭoḥ samastānupayogino guṇān śarīriṇastvayyavalokaye yathā।
mudā dadāmīva payonidhiḥ śriyaṃ samastavidyā bhavate madhudviṣe॥ 3-55 ॥
tatastu rāmaṃ ramayan rameśako girāṃ garimṇā gurugauraveṇa ca।
śivastamadhyāpayituṃ pracakrame krameṇa kāniṣṭhamivāmbujo hareḥ॥ 3-56 ॥
sa pañcabhiḥ pañcitapañcabhirmukhairmukhaprasūtātmabhuvo bhuvaṃ svaram।
vibodhayan no bubudhe bhavaḥ klavaṃ budho bubhutsā hi vaṭoḥ śramāpahā॥ 3-57 ॥
yadā yadā klāntimiyāya bhārgavo gaveśagāmbhīryagavīrgaveṣayan।
tadā tadāpīḍanavendunirgalatsudhāmbubhiśśītalayan babhau bhavaḥ॥ 3-58 ॥
yathā śaraccandramarīcimādhurīsudhāṃ pibaṃstṛpyati no cakorakaḥ।
tathā na rāmaḥ śiśucandraśekharaśrutaṃ juṣāṇo’pi tatarpa karhicit॥ 3-59 ॥
sakṛtsamākarṇya śiveritāḥ śrutīḥ samadhyagacchatpratibhādhanī vaṭuḥ।
adhītapūrvaṃ nanu tena vāṅmayaṃ gurau nivāsastviha martyaśikṣaṇam॥ 3-60 ॥
prabhāta utthāya sadā sadātanaṃ kṛtāhnikaḥ kāraṇamāṇavo muhuḥ।
śivaṃ siṣeve śiśirāṃśuśekharaṃ vaṭurhi sevaikadhano’dhigaṇyate॥ 3-61 ॥
kvacitsamādhisthamumāmanoharaṃ haraṃ harirhāriguṇena harṣayan।
sa paryacārīccamarāṅgasambhavairbhujaṅgabhūṣaṃ nanu daṃśavāraṇaiḥ॥ 3-62 ॥
kvaciccharaccandramarīcirociṣo jaṭā jagajjanmajarāpahāriṇīḥ।
sa maṇḍayannandanamallikādibhirbabhūva bhūteśvarabhūtibhūṣaṇaḥ॥ 3-63 ॥
kvacidbhavaṃ bhāvamayena vāriṇā dṛgudbhavena snapayāmbabhūva saḥ।
kvacittadaṅghryambujayugmarukmabhūsulipsayā lipta iva vyarocata॥ 3-64 ॥
kvacidbhavānīpatipādapaṅkajaṃ sa pīḍayan pīḍitakuvyatho’bhavat।
manobhavārerapi niścalaṃ mano jahāra śuśrūṣaṇaśakrajālataḥ॥ 3-65 ॥
turīyayāme yamināṃ varo vaṭuḥ sadā niśāyāḥ sa niśeśaśekharāt।
śrutaṃ śrutaṃ cintayate sma cinmayaṃ prabhātabodho hi vaṭorvibhūtaye॥ 3-66 ॥
uṣasyathāplutya sa mānasāmbhasi smaran parabrahma japan yugāyanam।
suvarṇakiñjalkasahasrapaṅkajasrajā jagaddeśikamabhyapūpujat॥ 3-67 ॥
punaḥ śubhaiḥ śrīphalapattrakoṭibhirmanojñavarṇaistridalairmanoharaiḥ।
samāhṛtairdevavanātprayatnataḥ sa mantravattoṣayati sma śaṅkaram॥ 3-68 ॥
haro haridratnakakāmanīyakairamuṣya kāye nanu bilvakeśvaraḥ।
śaśīva saumyapratirūpakoṭibhiḥ samāvṛtaḥ śāradaśarvarībhavaḥ॥ 3-69 ॥
punaśca mandārasumaiḥ sugandhibhiḥ svabhaktamandāramamaṇḍayan mudā।
nirastakāmasya saparyayā hi kiṃ samarhaṇaṃ chāttravibhūṣaṇaṃ guroḥ॥ 3-70 ॥
nivedya naivedyamamoghavikrame krameṇa kandādisamāhṛtaṃ svayam।
cakāra nīrājanamabhyumāvaraṃ puraiva nīrājitamarbhakendunā॥ 3-71 ॥
dadhau tadambhojapadāvanejanīrapaḥ pavitrīkṛtaviśvamaṇḍalāḥ।
bhavo yathā pūrvabhave trivikrame dadhāra mūrdhnā tadapaḥ sarinmayīḥ॥ 3-72 ॥
prapūjya taṃ ṣoḍaśabhiḥ prakārakaiḥ sa nandayāmāsa girīśanandanam।
papāta sāṣṭāṅgamamuṣya pādayoḥ praṇāma evaiśakṛpāptisādhanam॥ 3-73 ॥
kṛtāñjaliṃ pūjitapādapaṅkajaṃ śivaḥ priyaṃ chāttramakuṇṭhamedhasam।
mudā samāhūya karaiḥ parāmṛśan jahāra devo daśamīṃ daśāṃ vaṭoḥ॥ 3-74 ॥
punastamadhyāpitavānmaheśvaraḥ ṣaḍaṅgavedaṃ sarahasyamantravat।
samaṃ dhanurvedamamoghavikramo vyaye hi vidyā viśadā virājate॥ 3-75 ॥
iti trilokaikagururdvijarṣaye pradāya vidyā dviguṇā navāmalāḥ।
spṛśan karāmbhojamadomukhāmbuje babhāṣa īḍyākṣaraminduśekharaḥ॥ 3-76 ॥
asevathā bhārgava māṃ divāniśaṃ kubuddhirātmānamivākṣatavrataḥ।
samagraśāstrārṇavapāramañjasā prajagmivānmatparitoṣapotavān॥ 3-77 ॥
vidhāya śāstreṣu mahāpariśramaṃ vinidramabhyasya vimohavarjitaḥ।
prasādya vidyāṃ svavaśīcakartha bhoḥ svamātaraṃ sūnurivātmatatparaḥ॥ 3-78 ॥
vivekaviśrambhavinamrasevayā virañcibhūnandana māmanandayaḥ।
paraṃ prasīdāmi mahātmani tvayi pragalbhapāṇḍityaparamparāpare॥ 3-79 ॥
gurau prasanne paramaḥ prasīdati gurau viṣaṇṇe vṛṣaṇo viṣīdati।
gurau ca tuṣṭe nanu lokasampado gurau hi ruṣṭe vipadaḥ pade pade॥ 3-80 ॥
tadadya santuṣṭamanā visarjaye bhavantamīḍyaṃ bhṛguvaṃśavardhanam।
sukhāya bhūyāsurimā vibhūtayaḥ śivo’stu panthāstava satyasaṅgara॥ 3-81 ॥
ayātayāmāḥ śrutayo bhavantu te svadhītamapyastu phalāya nityaśaḥ।
yathorvarāyāṃ bhuvi suptaśālayaḥ supātradattaṃ draviṇaṃ yathākṣayam॥ 3-82 ॥
bhajasva vīravratameva naiṣṭhikaṃ labhasva dīrghāyuramoghavikramaḥ।
manāgapi skandaya no bahirmanaḥ śiśuryuvatyāmiva ruddhasaurataḥ॥ 3-83 ॥
tvamūrdhvaretā bhava satyasaṅgara sadaiva mātāpitarau pramodaya।
dvijoḍumālārcitapādapaṅkajaścirāya śobhasva śaśīva śāradaḥ॥ 3-84 ॥
dadāmi te śātravasainyaśātanaṃ dvijāribhūpālamahābdhivāḍavam।
kuṭhāramatyugramudagravikramaṃ yathāśaniṃ śailajite janārdanaḥ॥ 3-85 ॥
idaṃ dhanurvaiṣṇavamajyamuttamaṃ sudurvahaṃ viṣṇuviruddhatejasām।
gṛhāṇa vedāntamivātmadarśakaṃ pratīkṣatāmāgamanaṃ nijāṃśinaḥ॥ 3-86 ॥
sahasrabāhūddhatasaiṃhikeyakādvimocayāśu dvijarāḍdvijāvalīḥ।
yaśassudhāprīṇitamitrakairavaḥ sagauravaṃ rāvaya ghorarauravam॥ 3-87 ॥
ahaṅkṛtadhvāntamivātmabodhinā jaḍīkṛtaṃ prākkila cakrapāṇinā।
pinākamāste prahitaṃ puraiva me samarcamānaṃ mithilāsu maithilaiḥ॥ 3-88 ॥
tadardanaṃ bhūmisutāsvayaṃvare svaśulkabhūtaṃ janakena dhāsyate।
tadeva rāmaḥ sahajaṃ vibhaṅkṣyati dyumāṃstamastomamivāttavikramaḥ॥ 3-89 ॥
tato bhavāṃstatra samāgamiṣyati trilokabhartrā raghunandanena vai।
nisarganīlotpaladāmakāntinā yadā tataśśāntimupaiṣyati kṣaṇāt॥ 3-90 ॥
samarpya cāpaṃ raghuvaṃśaketave parājayaste na bhavetpralambanam।
viśālakīlālalasatpayonidheḥ samakṣamṛddhyai sarasaḥ samarpaṇam॥ 3-91 ॥
vidannapi tvaṃ hyavidannivācareḥ samo’pi rāme viṣamermṛṣāruṣā।
samaṃ śarāsena samāptavigraho nabho nabhasvāniva rāghavaṃ viśeḥ॥ 3-92 ॥
viramya rāmānujajihmamanyuto nijāvatāraṃ viramayya rāghave।
girau mahendre’tha mahendravanditaḥ prabho pravartasva maharṣivartmani॥ 3-93 ॥
nirastadaṇḍo’tha niruddhasaurato rato vrate brāhmaṇadharmakarmaṇi।
khagātmaje jāgrati cāṣṭame manau bhaverṛṣīṇāṃ svapiteva saptamaḥ॥ 3-94 ॥
itthaṃ nigadya gaditākhilaśāstrasāro romāñcarocitatanurnirurodha rudraḥ।
vīcīvilāsamudadhirdvijarājamīpsuṃ premaprakarṣamabhiśiṣyamivetya velām॥ 3-95 ॥
labdhvā paraśvadhamarātivighātacuñcuṃ cāpaṃ calāruciśikhān viśikhānniṣaṅgam।
vidyā vaṭurvasunabhaḥpramitā mitārṇāṃ vāṇīṃ vavāṇa vanajānananamramudraḥ॥ 3-96 ॥
labdhvā dīkṣāṃ naiṣṭhikīṃ manmathāreryāvajjīvaṃ brahmacaryaṃ cariṣyan।
mārāsāraṃ mārayiṣye kumāro dārādhāraṃ tvadbalenaiva daityān॥ 3-97 ॥
pūrṇo’haṃ paśupatinā tvayānuśiṣṭo dhanyo vā vanajabhuvānujo maghonaḥ।
āpṛcche nikhilaguruṃ guruṃ praṇantuṃ bibhradgāṃ tvamiva tava svamūrdhni gaṅgām॥ 3-98 ॥
umomādhavau dhārayan dharmamūlau manomandire mandarau śokasindhoḥ।
varaṃ brahmacaryāśramaṃ manyamāno gṛhaṃ no yathā campakaṃ cañcarīkaḥ॥ 3-99 ॥
paśyaṃstātapadābjamujjhitasukhaṃ gārhasthyadharmaṃ vidan
nirviṇṇo dvirado navo’nalamiva trasto jihāsan drutam।
durvāraṃ śiśumāramāryaviṣadaṃ māraṃ dhiyā dharṣayan
rāmaḥ prītimayo vinamraśirasā vandyaṃ vavande śivam॥ 3-100 ॥
itthaṃ śubhe bhārgavarāghavīye bhavye mahākāvya udāravṛtte।
sargastṛtīyaḥ kavirāmabhadrācāryapraṇīte sudhiyāṃ śriyai stāt॥ 3-101 ॥
iti dharmacakravartimahāmahopādhyāyaśrīcitrakūṭatulasīpīṭhādhīśvarajagadgururāmānandācāryamahākavisvāmirāmabhadrācāryapraṇīte śrībhārgavarāghavīye mahākāvye gurūpasattirnāma tṛtīyaḥ sargaḥ।