tṛtīyaḥ sargaḥ


tataścikīrṣurnanu lokasaṅgrahaṃ nirācikīrṣuḥ kubhujāmasadgraham। samuddidhīrṣurdvijadharmavigrahaṃ jagāma rāmo girimaiśvaraṃ gṛham॥ 3-1 ॥ samānasaṃ mānasarogahāriṇaṃ sadā lasacchailasutāvihāriṇam। svasevināṃ janmajarāpahāriṇaṃ svakūṭakūṭātapatāpavāriṇam॥ 3-2 ॥ munīndrayogīndrasurendrasevitaṃ tapasvivarcasvimanasvibhāvitam। praphullapāthojaparāgapāvitaṃ sukokilāmañjularāvarāvitam॥ 3-3 ॥ pinākicūḍendumayūkhamālikāsudhāsamākṛṣṭacakorakūjitam। anekasiddheśvaranāgakinnarāmarendragandharvapurandhripūjitam॥ 3-4 ॥ tapaḥprabhāvāmalamūrtibhūsurāgnihotradhūmāvalidhūmrapallavam। munīndrabāloccaritaśrutisvarapramuṣṭapakṣīndraravaṃ rasāvaham॥ 3-5 ॥ kvacidbhavālokaviśokamānasāpsaraḥsamārabdhanaratranartanam। kvacinmahādevapadāmbujāsavapramattarolambakadambakīrtanam॥ 3-6 ॥ kvacidbhavānībhavabhāvitavrataprakḷptavairocanacitratāṇḍavam। kvacitsahasrārjunabāhusañcalatsaraḥpayaḥpūjitapārvatīśivam॥ 3-7 ॥ kvacinmṛḍānīmṛgarājacumbitasmitebhavaktrānanamuktamodakam। kvacitkumārāsanabarhacandrikācakorasambhūṣitabhāvabhogikam॥ 3-8 ॥ marālapārāvatabarhivalguvāgrathāṅgakāraṇḍavakīrasārikāḥ। śivelayā yatra khagāḥ sadāśivaṃ samīḍate śāntatanuṃ sanātanam॥ 3-9 ॥ tamālatālīdalanimbaśālakairaśokakādambarasālabilvakaiḥ। drumairlasatpuṣpaphalāgrapallavaiḥ kṛtātapatraṃ vibudhottamairiva॥ 3-10 ॥ samastasaubhāgyakaraṃ durāsadaṃ kuyogināṃ śambhujuṣāṃ prasādadam। nirīkṣya kailāsagiriṃ girātigaṃ mano’pi rāmasya gataṃ riraṃsitam॥ 3-11 ॥ atha pratītaḥ prayataḥ pavitritaiḥ pavitrapāṇirbhṛguvaṃśavardhanaḥ। gaṇeritadvā dvijarājaśekharaṃ dadarśa kailāsagirau girīśvaram॥ 3-12 ॥ himālaye lodhramivāttapuṣpakaṃ yathādhidhāraṃ śaśinaṃ supāthasaḥ। mṛṇālaśaivālamarālamaṇḍitaṃ yathāsitaṃ paṅkajamāmare sare॥ 3-13 ॥ trilocanaṃ sādhakaśokamocanaṃ jaṭādharaṃ jahnusutādharaṃ haram। umāvaraṃ dattavaraṃ varāvaraṃ vaṭeśvaraṃ bhūtikaraṃ maheśvaram॥ 3-14 ॥ sukhaṃ samāsīnamakuṇṭhavarcasaṃ śarīriṇaṃ śāntarasaṃ rasārasam। bhayaṅkaraṃ cāpyabhayaṅkaraṃ satāṃ śubhaṅkaraṃ śaṅkaramādiśaṅkaram॥ 3-15 ॥ tuṣārakarpūrasugauravigrahaṃ graharkṣatārāditiputtranigraham। samullasacchailasutāparigrahaṃ samastakalyāṇaguṇaikasaṅgraham॥ 3-16 ॥ dadhānamabjāsanamābjaśāsanaṃ prapannakīnāśavilāsanāśanam। gajendrakṛttyāvasitaṃ viṣāśanaṃ vṛṣāsanaṃ bhagnabhavābdhivāsanam॥ 3-17 ॥ vibhūtibhāsā paribhāsuraṃ suraṃ surendravandyaṃ śiśucandrameduram। manojamāraṃ ghanasārasundaraṃ phaṇīndrahāraṃ bhavasindhumandaram॥ 3-18 ॥ tribhissvanetraiḥ śaśisūryapāvakaiḥ śucaṃ tamastomamaghāṭavīṃ nṛṇām। haraṃ harantaṃ harihāraharṣiṇam kṛpāsudhāvarṣiṇamādhidharṣiṇam॥ 3-19 ॥ jaṭākalāpe sitamālikāmiva svarāpagāṃ saṅkalayantamādarāt। sudhāmayūkhaṃ niṭile niśākaraṃ kṛpāpratīkaṃ dadhataṃ dayāparam॥ 3-20 ॥ trilokaśokakṣayahetususmitasphuratprabhārañjitasudvijāvalim। kalatkapolāruṇapallavādharāhikuṇḍalālaṅkṛtapañcavaktrakam॥ 3-21 ॥ kare triśūlaṃ bhavaśūlamocanaṃ bhujaṅgarājaṃ valayāya vāsukim। vidhāya vidyādharanāgasundarīpragītadāraṃ darakundasundaram॥ 3-22 ॥ lasatpariṣvaṅgamanaṅgamardanaṃ mṛṇālamṛdvyā girirājakanyayā। suvarṇavallyā valitaṃ suradrumaṃ tiraskariṣyantamamoghadarśanam॥ 3-23 ॥ gale garaṃ garvaharaṃ haridviṣāṃ pinākapāṇiṃ praṇatārtināśanam। vyabhāvayadrājataśailamīśvaraṃ sanīlakaṇṭhaṃ bhṛgunandanastadā॥ 3-24 ॥ kumārasaṃvāhitapādapaṅkajaṃ sadambaherambakṛtapradakṣiṇam। sa dakṣiṇāmūrtimamūrtimavyayaṃ vyalokayallubdhadṛśā tṛṣāpaham॥ 3-25 ॥ lalāmamādhuryasudhābhirāmakaṃ lalāmamādhuryasudhābhirāmakam। lalāmamādhuryasudhābhirāmakaṃ lalāmamādhuryasudhābhirāmakam॥ 3-26 ॥ kapālamālāvikarālavigrahaṃ bhujaṅgahāraṃ bhujagopavītinam। vicitraveśaṃ vidhiviṣṇuvanditaṃ gṛhītaḍhakkaṃ bhavabhogibhairavam॥ 3-27 ॥ aghoramapyāsuraghoradarśanaṃ sadā sakāmaṃ hyapi kāmakarśanam। atītabhūtaṃ nanu bhūtabhūdharaṃ hyanāthamapyetamanāthabhīharam॥ 3-28 ॥ acetanaṃ cāpi nisṛṣṭacetanamaketanaṃ cāpi vṛṣeśaketanam। asaṃśrayaṃ cāpi samagrasaṃśrayamasaṃśayaṃ cāpi samastasaṃśayam॥ 3-29 ॥ pavargakḷptaṃ hyapavargadaṃ śivaṃ sabhoginaṃ cāpi vibhogavarjitam। kalatriṇaṃ cāpi kalatrimardanaṃ purasthitaṃ cāpi purārdanaṃ haram॥ 3-30 ॥ nirīkṣya dṛgsvastyayanaṃ guṇāyanaṃ surāyaṇaṃ yogayujāṃ parāyaṇam। śivaṃ śivāliṅgitavāmavigrahaṃ nirāgrahaṃ modamavāpa bhārgavaḥ॥ 3-31 ॥ jahau baṭurvāṭapariśramaṃ bhramaṃ śivaṃ samāsādya guruṃ girīśvaram। vanāgnitaptaḥ kalabhastṛṣākulaḥ sukhīva samprāpya sudhāsarovaram॥ 3-32 ॥ praṇamya taṃ yogidurāpadarśanaṃ sudarśanaṃ prīṇitasatsudarśanam। athopasannaḥ sa samitkaro haraṃ gururgarīyān hi harerapi smṛtaḥ॥ 3-33 ॥ sa nīlakaṇṭhastamapūrvadarśanaṃ dvijātmajaṃ brāhmaṇaśatrukarśanam। sabhājayāmāsa vaṭuṃ vaṭeśvaro vinamratā hi prakṛtirmahātmanām॥ 3-34 ॥ vinītaveśaṃ vimalaṃ vidhuprabhaṃ pralambabāhuṃ dṛḍhapīnavakṣasam। mṛgendrasattvaṃ vṛṣabhendrakandharaṃ śarīravantaṃ prathamaṃ yathāśramam॥ 3-35 ॥ lasallalāṭe bhasitaṃ bhavārcitaṃ prabibhrataṃ taṃ nanu saṃśitavratam। mahānubhāvaṃ varavarṇavarṇinaṃ pradīptavaiśvānaradehamadbhutam॥ 3-36 ॥ navīnarājīvasamānalocane kadāpyaviddhe yuvatīkaṭākṣataḥ। kapoladṛkkoṇasamāruṇīprabhāmakhaṇḍavīravratasaṃśinīmiva॥ 3-37 ॥ kṣaṇaprabhākoṭiśatacchaṭājaṭāḥ samudvahantaṃ śruticārukuṇḍalam। rataṃ śrutau śāstrakṛtau susambhṛtaṃ varīyasā brahmamayena varcasā॥ 3-38 ॥ mukhena bimbādharapallavatviṣā vimodayantaṃ hi vidhuṃ navodayam। dvijāvalīśvetarucā kumudvataḥ karān kariṣyantamivāhnikānaho॥ 3-39 ॥ vasānamamlānarurutvacaṃ kaṭau dadhānamāṣāḍhapalāśadaṇḍakam। dhṛtopavītaṃ svakare kamaṇḍaluṃ vahantamavyagramatiṃ suvarṇinam॥ 3-40 ॥ tamaṅgamaṅgīkṛtavān kṛtāntakṛtkṛtapraṇāmaṃ sukṛtārthamāninam। svaśiṣyamīśo bhṛguvaṃśavardhanaṃ guruṃ hi vidyārthiguṇo’nukarṣati॥ 3-41 ॥ nivedya nandīśvaraviṣṭaviṣṭaraṃ haro haranmaulinavoḍupāṃśubhiḥ। śucaṃ śuceḥ saumyaruceḥ samabravīdgirā giritro vaṭave śubhāśiṣaḥ॥ 3-42 ॥ vaṭo vivardhasva viśiṣṭavarcasā samedhitāyurmakhahavyavāḍiva। samunnayan bhārgavamanvayaṃ nvayaṃ śaśīva sindhuṃ prathitaḥ payomayam॥ 3-43 ॥ labhasva dīrghāyurapūrvapauruṣaṃ bhajasva bhavyaṃ bhavabhūmibhūṣaṇam। ghaṭasva ghoro dvijavairivṛndahā ramasva rāme nanu rāmarāma he॥ 3-44 ॥ bhavāya bhūyāḥ śrutipāradṛśvanāṃ dvijanmanāṃ saṃyamaśāstraśarmaṇām। sukarmaṇāmakṣatadharmavarmaṇāṃ vanaspatīnāṃ dvijarāḍivāmalaḥ॥ 3-45 ॥ nidhatsva niṣṭhāṃ nigame niratyayāṃ vidhatsva vedye viśadaṃ vivitsitam। manaḥ samādhatsva same nijāṃśini pradhatsva pāṇḍityaparamparāmaho॥ 3-46 ॥ avaimi bhūbhārasamājihīrṣayāvatīrṇamaṃśaṃ triśirodviṣo hareḥ। bhṛgoḥ kule brahmasamājasaṅkule bhavantameṇāṅkamudanvatīva bhoḥ॥ 3-47 ॥ svayaṃ hi sarvajñaśikhāmaṇirbhavāṃstathāpi māṃ śiṣyadhiyopasarpati। nanūdadhirvāriniṣiktabhogirāḍaho mudā pūjayatīha palvalam॥ 3-48 ॥ paraṃ prasīdāmi nirīkṣya te’nagha trilokageyaṃ hi gurūpasarpaṇam। samastaśāstrārthanidhervidhervidhervinamratāṃ śāśvatasādhubhūṣaṇam॥ 3-49 ॥ mameha bhūman yadupaiṣi śiṣyatāṃ tadasti te mānavaśikṣaṇaṃ hare। praditsukāmo gurugauravaṃ hi me bibharṣi vidyārthiviḍambanaṃ vibho॥ 3-50 ॥ adhīṣva matto madamuktamānasaḥ ṣaḍaṅgavedān sarahasyakaṃ dhanuḥ। samastavidyāsu kṛtaśramo’cirātsamedhitāse dvijaśasyanīradaḥ॥ 3-51 ॥ bhavāya bhūtyai mahase mahātviṣe kṛtaprayatnasya pumarthamicchataḥ। śramaṃ kaṭhoraṃ nanu sambalaṃ viduḥ satāṃ susaṅkalpavaśā hi siddhayaḥ॥ 3-52 ॥ tamūcivānevamudāradarśanaṃ jagadgururbhūsuraśatrukarṣaṇam। niyojayāmāsa nijānuśāsane trilocano bhṛtyabhavārtimocanaḥ॥ 3-53 ॥ sarauravaṃ rāvitaghaurarauravaṃ sagauravaṃ gātragirīndragauravam। upetya rāmaṃ nijaśāsanānugaṃ gavā gavīśo mumude’nulālayan॥ 3-54 ॥ vaṭoḥ samastānupayogino guṇān śarīriṇastvayyavalokaye yathā। mudā dadāmīva payonidhiḥ śriyaṃ samastavidyā bhavate madhudviṣe॥ 3-55 ॥ tatastu rāmaṃ ramayan rameśako girāṃ garimṇā gurugauraveṇa ca। śivastamadhyāpayituṃ pracakrame krameṇa kāniṣṭhamivāmbujo hareḥ॥ 3-56 ॥ sa pañcabhiḥ pañcitapañcabhirmukhairmukhaprasūtātmabhuvo bhuvaṃ svaram। vibodhayan no bubudhe bhavaḥ klavaṃ budho bubhutsā hi vaṭoḥ śramāpahā॥ 3-57 ॥ yadā yadā klāntimiyāya bhārgavo gaveśagāmbhīryagavīrgaveṣayan। tadā tadāpīḍanavendunirgalatsudhāmbubhiśśītalayan babhau bhavaḥ॥ 3-58 ॥ yathā śaraccandramarīcimādhurīsudhāṃ pibaṃstṛpyati no cakorakaḥ। tathā na rāmaḥ śiśucandraśekharaśrutaṃ juṣāṇo’pi tatarpa karhicit॥ 3-59 ॥ sakṛtsamākarṇya śiveritāḥ śrutīḥ samadhyagacchatpratibhādhanī vaṭuḥ। adhītapūrvaṃ nanu tena vāṅmayaṃ gurau nivāsastviha martyaśikṣaṇam॥ 3-60 ॥ prabhāta utthāya sadā sadātanaṃ kṛtāhnikaḥ kāraṇamāṇavo muhuḥ। śivaṃ siṣeve śiśirāṃśuśekharaṃ vaṭurhi sevaikadhano’dhigaṇyate॥ 3-61 ॥ kvacitsamādhisthamumāmanoharaṃ haraṃ harirhāriguṇena harṣayan। sa paryacārīccamarāṅgasambhavairbhujaṅgabhūṣaṃ nanu daṃśavāraṇaiḥ॥ 3-62 ॥ kvaciccharaccandramarīcirociṣo jaṭā jagajjanmajarāpahāriṇīḥ। sa maṇḍayannandanamallikādibhirbabhūva bhūteśvarabhūtibhūṣaṇaḥ॥ 3-63 ॥ kvacidbhavaṃ bhāvamayena vāriṇā dṛgudbhavena snapayāmbabhūva saḥ। kvacittadaṅghryambujayugmarukmabhūsulipsayā lipta iva vyarocata॥ 3-64 ॥ kvacidbhavānīpatipādapaṅkajaṃ sa pīḍayan pīḍitakuvyatho’bhavat। manobhavārerapi niścalaṃ mano jahāra śuśrūṣaṇaśakrajālataḥ॥ 3-65 ॥ turīyayāme yamināṃ varo vaṭuḥ sadā niśāyāḥ sa niśeśaśekharāt। śrutaṃ śrutaṃ cintayate sma cinmayaṃ prabhātabodho hi vaṭorvibhūtaye॥ 3-66 ॥ uṣasyathāplutya sa mānasāmbhasi smaran parabrahma japan yugāyanam। suvarṇakiñjalkasahasrapaṅkajasrajā jagaddeśikamabhyapūpujat॥ 3-67 ॥ punaḥ śubhaiḥ śrīphalapattrakoṭibhirmanojñavarṇaistridalairmanoharaiḥ। samāhṛtairdevavanātprayatnataḥ sa mantravattoṣayati sma śaṅkaram॥ 3-68 ॥ haro haridratnakakāmanīyakairamuṣya kāye nanu bilvakeśvaraḥ। śaśīva saumyapratirūpakoṭibhiḥ samāvṛtaḥ śāradaśarvarībhavaḥ॥ 3-69 ॥ punaśca mandārasumaiḥ sugandhibhiḥ svabhaktamandāramamaṇḍayan mudā। nirastakāmasya saparyayā hi kiṃ samarhaṇaṃ chāttravibhūṣaṇaṃ guroḥ॥ 3-70 ॥ nivedya naivedyamamoghavikrame krameṇa kandādisamāhṛtaṃ svayam। cakāra nīrājanamabhyumāvaraṃ puraiva nīrājitamarbhakendunā॥ 3-71 ॥ dadhau tadambhojapadāvanejanīrapaḥ pavitrīkṛtaviśvamaṇḍalāḥ। bhavo yathā pūrvabhave trivikrame dadhāra mūrdhnā tadapaḥ sarinmayīḥ॥ 3-72 ॥ prapūjya taṃ ṣoḍaśabhiḥ prakārakaiḥ sa nandayāmāsa girīśanandanam। papāta sāṣṭāṅgamamuṣya pādayoḥ praṇāma evaiśakṛpāptisādhanam॥ 3-73 ॥ kṛtāñjaliṃ pūjitapādapaṅkajaṃ śivaḥ priyaṃ chāttramakuṇṭhamedhasam। mudā samāhūya karaiḥ parāmṛśan jahāra devo daśamīṃ daśāṃ vaṭoḥ॥ 3-74 ॥ punastamadhyāpitavānmaheśvaraḥ ṣaḍaṅgavedaṃ sarahasyamantravat। samaṃ dhanurvedamamoghavikramo vyaye hi vidyā viśadā virājate॥ 3-75 ॥ iti trilokaikagururdvijarṣaye pradāya vidyā dviguṇā navāmalāḥ। spṛśan karāmbhojamadomukhāmbuje babhāṣa īḍyākṣaraminduśekharaḥ॥ 3-76 ॥ asevathā bhārgava māṃ divāniśaṃ kubuddhirātmānamivākṣatavrataḥ। samagraśāstrārṇavapāramañjasā prajagmivānmatparitoṣapotavān॥ 3-77 ॥ vidhāya śāstreṣu mahāpariśramaṃ vinidramabhyasya vimohavarjitaḥ। prasādya vidyāṃ svavaśīcakartha bhoḥ svamātaraṃ sūnurivātmatatparaḥ॥ 3-78 ॥ vivekaviśrambhavinamrasevayā virañcibhūnandana māmanandayaḥ। paraṃ prasīdāmi mahātmani tvayi pragalbhapāṇḍityaparamparāpare॥ 3-79 ॥ gurau prasanne paramaḥ prasīdati gurau viṣaṇṇe vṛṣaṇo viṣīdati। gurau ca tuṣṭe nanu lokasampado gurau hi ruṣṭe vipadaḥ pade pade॥ 3-80 ॥ tadadya santuṣṭamanā visarjaye bhavantamīḍyaṃ bhṛguvaṃśavardhanam। sukhāya bhūyāsurimā vibhūtayaḥ śivo’stu panthāstava satyasaṅgara॥ 3-81 ॥ ayātayāmāḥ śrutayo bhavantu te svadhītamapyastu phalāya nityaśaḥ। yathorvarāyāṃ bhuvi suptaśālayaḥ supātradattaṃ draviṇaṃ yathākṣayam॥ 3-82 ॥ bhajasva vīravratameva naiṣṭhikaṃ labhasva dīrghāyuramoghavikramaḥ। manāgapi skandaya no bahirmanaḥ śiśuryuvatyāmiva ruddhasaurataḥ॥ 3-83 ॥ tvamūrdhvaretā bhava satyasaṅgara sadaiva mātāpitarau pramodaya। dvijoḍumālārcitapādapaṅkajaścirāya śobhasva śaśīva śāradaḥ॥ 3-84 ॥ dadāmi te śātravasainyaśātanaṃ dvijāribhūpālamahābdhivāḍavam। kuṭhāramatyugramudagravikramaṃ yathāśaniṃ śailajite janārdanaḥ॥ 3-85 ॥ idaṃ dhanurvaiṣṇavamajyamuttamaṃ sudurvahaṃ viṣṇuviruddhatejasām। gṛhāṇa vedāntamivātmadarśakaṃ pratīkṣatāmāgamanaṃ nijāṃśinaḥ॥ 3-86 ॥ sahasrabāhūddhatasaiṃhikeyakādvimocayāśu dvijarāḍdvijāvalīḥ। yaśassudhāprīṇitamitrakairavaḥ sagauravaṃ rāvaya ghorarauravam॥ 3-87 ॥ ahaṅkṛtadhvāntamivātmabodhinā jaḍīkṛtaṃ prākkila cakrapāṇinā। pinākamāste prahitaṃ puraiva me samarcamānaṃ mithilāsu maithilaiḥ॥ 3-88 ॥ tadardanaṃ bhūmisutāsvayaṃvare svaśulkabhūtaṃ janakena dhāsyate। tadeva rāmaḥ sahajaṃ vibhaṅkṣyati dyumāṃstamastomamivāttavikramaḥ॥ 3-89 ॥ tato bhavāṃstatra samāgamiṣyati trilokabhartrā raghunandanena vai। nisarganīlotpaladāmakāntinā yadā tataśśāntimupaiṣyati kṣaṇāt॥ 3-90 ॥ samarpya cāpaṃ raghuvaṃśaketave parājayaste na bhavetpralambanam। viśālakīlālalasatpayonidheḥ samakṣamṛddhyai sarasaḥ samarpaṇam॥ 3-91 ॥ vidannapi tvaṃ hyavidannivācareḥ samo’pi rāme viṣamermṛṣāruṣā। samaṃ śarāsena samāptavigraho nabho nabhasvāniva rāghavaṃ viśeḥ॥ 3-92 ॥ viramya rāmānujajihmamanyuto nijāvatāraṃ viramayya rāghave। girau mahendre’tha mahendravanditaḥ prabho pravartasva maharṣivartmani॥ 3-93 ॥ nirastadaṇḍo’tha niruddhasaurato rato vrate brāhmaṇadharmakarmaṇi। khagātmaje jāgrati cāṣṭame manau bhaverṛṣīṇāṃ svapiteva saptamaḥ॥ 3-94 ॥ itthaṃ nigadya gaditākhilaśāstrasāro romāñcarocitatanurnirurodha rudraḥ। vīcīvilāsamudadhirdvijarājamīpsuṃ premaprakarṣamabhiśiṣyamivetya velām॥ 3-95 ॥ labdhvā paraśvadhamarātivighātacuñcuṃ cāpaṃ calāruciśikhān viśikhānniṣaṅgam। vidyā vaṭurvasunabhaḥpramitā mitārṇāṃ vāṇīṃ vavāṇa vanajānananamramudraḥ॥ 3-96 ॥ labdhvā dīkṣāṃ naiṣṭhikīṃ manmathāreryāvajjīvaṃ brahmacaryaṃ cariṣyan। mārāsāraṃ mārayiṣye kumāro dārādhāraṃ tvadbalenaiva daityān॥ 3-97 ॥ pūrṇo’haṃ paśupatinā tvayānuśiṣṭo dhanyo vā vanajabhuvānujo maghonaḥ। āpṛcche nikhilaguruṃ guruṃ praṇantuṃ bibhradgāṃ tvamiva tava svamūrdhni gaṅgām॥ 3-98 ॥ umomādhavau dhārayan dharmamūlau manomandire mandarau śokasindhoḥ। varaṃ brahmacaryāśramaṃ manyamāno gṛhaṃ no yathā campakaṃ cañcarīkaḥ॥ 3-99 ॥ paśyaṃstātapadābjamujjhitasukhaṃ gārhasthyadharmaṃ vidan nirviṇṇo dvirado navo’nalamiva trasto jihāsan drutam। durvāraṃ śiśumāramāryaviṣadaṃ māraṃ dhiyā dharṣayan rāmaḥ prītimayo vinamraśirasā vandyaṃ vavande śivam॥ 3-100 ॥ itthaṃ śubhe bhārgavarāghavīye bhavye mahākāvya udāravṛtte। sargastṛtīyaḥ kavirāmabhadrācāryapraṇīte sudhiyāṃ śriyai stāt॥ 3-101 ॥ iti dharmacakravarti­mahāmahopādhyāya­śrīcitrakūṭa­tulasīpīṭhādhīśvara­jagadguru­rāmānandācārya­mahākavisvāmi­rāmabhadrācārya­praṇīte śrībhārgavarāghavīye mahākāvye gurūpasattirnāma tṛtīyaḥ sargaḥ।