saptamaḥ sargaḥ


ākarṇya puttrasya jayaṃ jayaiṣiṇo dṛṣṭvā sahasrārjunaśātanaṃ sutam। pāde patantaṃ praṇipātamudrayā naivābhyanandatsa pitā nininda tam॥ 7-1 ॥ āhainamārātpraṇataṃ kṛtāñjaliṃ puttraṃ pariṣvajya pitāśrulocanaḥ। kiṃ te kṛtaṃ vatsa durantamanyuto vipraḥ kṣamāsārakṛtirhi śasyate॥ 7-2 ॥ mūrdhābhiṣiktasya mahīpatervadhaḥ pāpāvaho brahmavadhādapi smṛtaḥ। taṃ tvaṃ vidhāyādya mudhā vikatthase krodho hi pāpasya nidānamucyate॥ 7-3 ॥ dvāratrayaṃ yadyapi nairayaṃ budhāḥ sakrodhalobhaṃ madanaṃ samujjaguḥ। krodhastu tābhyāṃ balavattaraḥ smṛtaḥ sanmadhyamevāṅgulireṣa madhyamaḥ॥ 7-4 ॥ krodho hi dharmasya duratyayo ripuḥ krodho gavāśo manujatvagopateḥ। krodho mahādāruṇarakṣasāṃ patiḥ krodhaḥ piśācaḥ piśitāśano nṛṇām॥ 7-5 ॥ tadvatsa tīrthāṭanato duratyayaṃ pāpaṃ drutaṃ kṣālayituṃ tvamarhasi। tīrthāmbubhirdhūtasamastakalmaṣo rāhūjjhitaścandra ivāvabhāsyasi॥ 7-6 ॥ ityuktavantaṃ jamadagnimādarātsvāṃ mātaraṃ ca praṇipatya bhārgavaḥ। tīrthīcikīrṣan padapadmareṇubhistīrthāni gantuṃ bhagavānmano dadhe॥ 7-7 ॥ tīrtheṣu majjan praṇaman mudā kvacitsthānāni paśyan mṛḍayaṃśca kutracit। bhrāmyan kvacitkvāpi ca reṇukāsutaściccitrakūṭaṃ sasukhaṃ samāyayau॥ 7-8 ॥ mandākinīvārividhūtakalmaṣaṃ vṛkṣāvalīśītalacaṇḍadīdhitam। śrīcitrakūṭaṃ sa nirīkṣya rāghavīḥ sasmāra līlāḥ śritapūrvakalpikāḥ॥ 7-9 ॥ mandākinīvāripavitrakūṭaḥ saṃsārapāthodhivahitrakūṭaḥ। sīteśapādābjavicitrakūṭo matpāpakūṭaṃ dyatu citrakūṭaḥ॥ 7-10 ॥ trijagadavana hataharijananidhuvana nijavanarucijitaśataśatavidhuvana। taruvaravibhavavinatasuravaravana jayati viratighana iva raghuvaravana॥ 7-11 ॥ madanamathanasukhasadana vidhuvadana gaditavimalavaraviruda kalikadana। śamadamaniyamamahita munijanadhana lasasi vibudhamaṇiriva hariparijana॥ 7-12 ॥ janakaduhitaramahipamapi sukhayasi sukhamukhamapi śucisumukha sumukhayasi। vibudhavipinamapi harisakha sakhayasi yatijanamakhamapi sumakha sumakhayasi॥ 7-13 ॥ manasijajavamapi sujava viphalayasi khalakularavamapi surava vikalayasi। kalimalabalamapi sabalamabalayasi guṇigaṇakulamapi kuśala kuśalayasi॥ 7-14 ॥ viṭapaniviḍanigaḍitamanasijajava śikhariśakalaśakalitabhavaparibhava। munijanabhajana mahitakhagakalarava raghuvaravana mayi sakaruṇa iha bhava॥ 7-15 ॥ raghupatigṛhiṇinayanasukhanavadala haripadajalajarasitasitajalakala। suranaramunigaṇaguṇita sujanabala viphalaya mama bhavarujamapi phalaphala॥ 7-16 ॥ sukṛtasubhagasuravarataruphala jaya phaṇipatiraghupaticaraṇavimala jaya। kalimalakhalakulakadanakuśala jaya giridhara sukhavana nayanasuphala jaya॥ 7-17 ॥ paraṃ nirguṇaṃ brahmalīlātaḍāgaṃ kṛpādorlatāhaṃsakaṃ haṃsabhāgam। mudā yatra reme ciraṃ rāmasañjñaṃ sadā sādaraṃ taṃ stuve citrakūṭam॥ 7-18 ॥ kṛtā parṇaśālā surai rāghavārthe kirātāyitairyasya divye pradeśe। girīṇāṃ praṇamyaṃ prabhagnatrikūṭaṃ sadā sundaraṃ taṃ bruve citrakūṭam॥ 7-19 ॥ sadā maithilīpādapadmaprapannaṃ śuciṃ sādhakānāṃ samūhābhipannam। haridbhirdrumaiḥ saṅkulaṃ suprasannaṃ vicitraṃ cidā saṃśraye citrakūṭam॥ 7-20 ॥ kvacillakṣmaṇenāmudā lālyamānaṃ kvacidrāmacandreṇa sañcaryamāṇam। kvaciddevavṛndaiḥ samabhyarcamānaṃ vimānaṃ muhuḥ sandadhe citrakūṭam॥ 7-21 ॥ prayāgāditīrthairlasaccārukūṭaṃ kharadviṭkṛte devatādārukūṭam। trilokeśavandārumandārakūṭaṃ mahodārakūṭaṃ bhaje citrakūṭam॥ 7-22 ॥ drutaṃ pūrayantaṃ manaḥkāmakūṭaṃ kalidhvāntahṛdbhāskaroddāmakūṭam। ramārāmakūṭaṃ ghanaśyāmakūṭaṃ paraṃ dhāmakūṭaṃ vṛṇe citrakūṭam॥ 7-23 ॥ dharāyāścitaṃ bhāgadheyaikakūṭaṃ parabrahmaṇo rūpadheyaikakūṭam। śucīnāṃ śubhaṃ nāmadheyaikakūṭaṃ ciraṃ cetasā cintaye citrakūṭam॥ 7-24 ॥ kvacidyogivṛndairlasaddivyakūṭaṃ kvacidrāmacandraṃ naman navyakūṭam। kvacinmaithilīṃ maṇḍayan bhavyakūṭaṃ citā cintaye cetasā citrakūṭam॥ 7-25 ॥ śrīrāmapadmapadapuṇyaparāgabhāgaṃ yogīndrasiddhamunisevitadigvibhāgam। kāruṇyamūrtimanaghaṃ hṛtajīvarāgaṃ cetaściraṃ tamiha cetaya citrakūṭam॥ 7-26 ॥ pūtātmanāṃ matimatāṃ vihitavratānāṃ satsādhanaikamanasāṃ bhuvi pārijātam। dattākhilepsitaphalaṃ śrutiśailaketuṃ cetaściraṃ tamiha cintaya citrakūṭam॥ 7-27 ॥ cintāmaṇiṃ vihitaśailatanuṃ tanimnā prāduṣkṛtaśrutisusambhritasārabhūtam। pūtaṃ nutaṃ girivarairguṇitaṃ garimṇā cetaściraṃ tamiha cintaya citrakūṭam॥ 7-28 ॥ sairadhvajīlalitapāṇisarojasevyaṃ mandākinīvimalavārivivardhitābham। śrīkāmadeśvarasamarpitasatpratiṣṭhaṃ cetaściraṃ tamiha cintaya citrakūṭam॥ 7-29 ॥ navajaladharanīlaṃ vedavikhyātalīlaṃ śikharamahitasītaṃ pādapālīparītam। girivarakamanīyaṃ vandanīyaṃ surāṇāṃ kalitavividhakūṭaṃ cintaye citrakūṭam॥ 7-30 ॥ payasi nihitabhāgaṃ jñānavairāgyayāgaṃ parilasadanurāgaṃ rāmapādābjarāgam। maṇimiva ramaṇīyaṃ bhāsvataṃ bhāvataśca prathitavimalakūṭaṃ naumi taṃ citrakūṭam॥ 7-31 ॥ surataruvaravṛndairbhāgadheyaṃ yadīyaṃ praṇativinamitāṃsairgīyate baddhaniṣṭhaiḥ। janakanṛpasutāyā locanaikābhirāmaṃ śikharanihitarāmaṃ citrakūṭaṃ nato’smi॥ 7-32 ॥ bhavajalanidhimīnaṃ pāpapaṅke nilīnaṃ viṣayakalilamagnaṃ vāsanārāśilagnam। niravadhinirupāyaṃ tyājitādhyātmakāyaṃ patitamabhikamenaṃ trāyatāṃ citrakūṭaḥ॥ 7-33 ॥ vidhāturvai sṛṣṭo paramaramaṇīyo maṇiriva pracetojātasya prathitaracanāsrota iva yaḥ। niṣevyaḥ śailānāṃ munitilakavandyāṅghrivanajaḥ sadārāmārāmo jayati ruciro rāghavagiriḥ॥ 7-34 ॥ nidhānaṃ siddhīnāṃ vimalamavadānaṃ ca tapasāṃ nidānaṃ rogāṇāṃ kṣapitabhavabhogaikajanuṣām। nipānaṃ jīvānāṃ mihirakarataptāmitatṛṣāṃ niśānaṃ lakṣyāṇāṃ tribhuvi girireko vijayate॥ 7-35 ॥ prataptānāṃ tāpaistvamasi śaraṇaṃ vai tanubhṛtāṃ tathā jijñāsūnāṃ tvamasi vimalaṃ jñānabhavanam। pipāsūnāṃ srotaḥ sarasamatidivyaṃ jalamayaṃ jagatyāṃ vai śailastvamasi guṇadhanyo harigire॥ 7-36 ॥ akāmānāṃ nṝṇāṃ tvamiva phaladaḥ khaṇḍaparaśu- ryathā viṣṇustrātā tvamasi bhavabhīteḥ padajuṣām। vidhāteva sraṣṭā tvamiha haribhaktyekamanasāṃ tridevātmā devo jayasi nitarāṃ rāghavagire॥ 7-37 ॥ nivāso dhīrāṇāṃ guṇagaṇavikāso’si sudhiyāṃ prakāśo buddhīnāṃ tvamasi suvilāso matimatām। janānāṃ viśrāmo bhavabhayavirāmaḥ padajuṣāṃ sadā rāmārāmo nikhilagirimaule vijayase॥ 7-38 ॥ raghupateḥpadapadmavibhūṣito nikhilayogisamājasabhājitaḥ। sakalasādhakakalpatarurmahān vijayase bhuvi rāghavaparvata॥ 7-39 ॥ raghunandanapādapayojarajaḥkalitaṃ bharitaṃ prabhayā vibhayā। śucisādhakavāñchitasiddhikaraṃ praṇamāmi raghūttamaśailavaram॥ 7-40 ॥ dharaṇītanayākarapaṅkaruhaprathitāmaradurlabhabhāgyavibham। phaṇināyakasevitaśṛṅgacayaṃ praṇamāmi giriṃ ca suvarṇamayam॥ 7-41 ॥ śrīrāmacandracaraṇāṅkitadivyakūṭaṃ saumitrisādhanadhanārcitanavyakūṭam। sītāvilocanasamañcitabhavyakūṭaṃ re citta cintaya cirantanacitrakūṭam॥ 7-42 ॥ cintāmaṇiprakaramañjularatnakūṭaṃ sītāpatiprasarapāvanapratnakūṭam। yogīndrasādhakasusādhanayatnakūṭaṃ re citta cintaya cirantanacitrakūṭam॥ 7-43 ॥ sītānivāsavaravāsavilāsabhūmiṃ vṛndārakāgaṇaśaraṇyamaraṇyayuktam। vindhyāṭavīmukuṭamaulimadabhrakāntiṃ re citta cintaya cidālayacitrakūṭam॥ 7-44 ॥ tīrthaiḥ kimatra bahubhiḥ kalitaprayāsaiḥ kaṣṭaikasādhyajanamānasarogayugbhiḥ। ākarṇya vākyamidamadya vicārayuktaṃ pānthāḥ sadā vrajata cinmayacitrakūṭam॥ 7-45 ॥ ajñasya pāpakalile’pi viṣīdato vai tyaktaprasādanivahasya malaikarāśeḥ। cintākulasya vidhanasya jaḍāyuṣo me dīnasya cādya śaraṇaṃ bhava citrakūṭa॥ 7-46 ॥ śrīmanmaithilipādapadmarajasāṃ rāśīkṛtaṃ śāśvataṃ pāpānāṃ kila dhūmaketuvibhavaṃ mādhuryadhuryasthitam। śrīmandākinivārivāritabhayaṃ kallolaloladvibhaṃ paśyeyaṃ sumanodṛśā girivaraṃ śrīcitrakūṭaṃ muhuḥ॥ 7-47 ॥ sītā yatra virājate bhagavatī satparṇaśālāsthitā siñcantī tulasītarūnaharaho mandākinīvāribhiḥ। kīrānmañjulasārikāśca vidhivatsaṃśikṣayantī muhu- rdhanyo’sau nayanābhirāmaśikharaḥ śrīcitrakūṭo giriḥ॥ 7-48 ॥ yatrāste sumanojñapūtasalilā śrīguptagodāvarī yaṃ nityaṃ samalaṅkaroti virajā māleva mandākinī। yasyotkarṣamatīva vardhayati vai hyatripriyā śāśvatī so’yaṃ rājati śailarājaśikharī śrīcitrakūṭo bhuvi॥ 7-49 ॥ yo nityaṃ paripāti pāvanarucā śrīkāmadopatyakāṃ yasmin koṭimunīndrayoginivahāḥ premṇā tapasyantyaho। yatra krīḍati cārucampakanibhā sairadhvajī śāvakaiḥ kīrāṇāṃ tamimaṃ girīndramanaghaṃ śrīcitrakūṭaṃ śraye॥ 7-50 ॥ mandākinīpayasi bhāvabharaṃ nimajjya bhaktyā samārjihata mattagajendranātham। ādau bhavasya yadathāmbujaviṣṭaro’sāvātiṣṭhipadvimalaliṅgamabhīpsitārthaḥ॥ 7-51 ॥ madhyepayasvinipuraskṛtadugdhadhārāṃ vyālokya lolanayanaścakito babhūva। vātsalyamaṇḍitapayodharahāraśobhāṃ śrīreṇukāmiva nadīṃ vinato nanāma॥ 7-52 ॥ cakre pradakṣiṇamatho girirājarājaṃ śrīkāmadaṃ pulakitaḥ sa sahasrakṛtvaḥ। rāmastu daṇḍavadanāgasi dattadaṇḍapāpāni mārṣṭumiva bhagnabhayo bhavasya॥ 7-53 ॥ yaṃ dharmapīṭhamiha parvatarājarājaṃ śrīcitrakūṭamatha kāmadanāmadheyam। pūrvatra kalpa uṣitānujajānakīśrīrāmaṃ smaran samabhavatsa kṛtārtharūpaḥ॥ 7-54 ॥ patidaivatikāṃ sa cānasūyāṃ paraśudharo’rcitavāṃśca pūjyabhāvāt। kupitāmiva tāṃ sa śaṅkamānaḥ priyasutaśiṣyavināśato’nuneṣyan॥ 7-55 ॥ āmantryādriṃ raghupatipadāmbhojapāṃśuprasādaṃ rāmo’drākṣīdbhuvanamahitāṃ rājadhānīṃ raghūṇām । yasyāṃ tyaktvā tvacamiva tanuṃ bhogavān ko’pi jīvaḥ prāptānando lasati divijairdivyasāketadhāmni ॥ 7-56 ॥ yasyāṃ sītā vibudhavanitāvanditā vandyabhāryā nityaṃ dhātustanayatanayātīrakuñjeṣu bhartrā । dīvyantī sā praṇayamuditā koṭikoṭyā sakhīnāṃ rāmā rāmaṃ ramayati ramā mañjumādhuryadhuryā ॥ 7-57 ॥ rājā rāmo jayati bhagavān jānakī yatra rājñī yasyāṃ lokāḥ praṇihatamalāḥ saccidānandarūpāḥ । yasyāḥ prānte lasati sarayūḥ sarvadā somatoyā saiṣāyodhyā vilasati bhuvo mastakībhūya bhūyaḥ ॥ 7-58 ॥ nāmaṃ nāmaṃ namitaśirasā daṇḍavaddaṇḍitāri- rbhrāmaṃ bhrāmaṃ vigatarajasā vanyakuñjeṣu dhīraḥ । dhyāyaṃ dhyāyaṃ śiśuraghuvaraṃ kandanīlaṃ suśīlaṃ gāyaṃ gāyaṃ prabhuguṇagaṇaṃ bhārgavastatra reme ॥ 7-59 ॥ darśaṃ darśaṃ duritadamanaṃ dāminidyoti dhāma sparśaṃ sparśaṃ paramaramaṇaṃ reṇurāśiṃ rameṣṭam । bhāvaṃ bhāvaṃ bhavabhayaharaṃ bhāvabhāvyaṃ bhaviṣṇuṃ kāmaṃ kāmaṃ kamalakamanaṃ rāghavaṃ śarma lebhe ॥ 7-60 ॥ bhūyo paśyan madhuvanamasau sūryakanyātidhanyaṃ snigdhārāmaṃ vrajajanavṛtaṃ mañjukūjanmarālam । yāṃ vai prāhurmadhuripupurīṃ śārṅgiṇo janmabhūmiṃ seyaṃ pāpaṃ mathati mathurā manmathārīṣṭamānyā ॥ 7-61 ॥ snātvā japtvā manasi yamunājīvanaṃ cintayitvā vṛndāraṇyaṃ trijagadaraṇaṃ bhārgavo bhaktito’gāt । kṛṣṇaḥ kūjan madhuramuralī yatra rāse sakhīnāṃ nityaṃ rādhākucakalaśayorbhāti pāṭīraśilpī ॥ 7-62 ॥ gatvā bhūyo munigaṇayutaṃ śrīharidvāramādyaṃ gaṅgādvāraṃ tripurajayinā bhagnadakṣāvalepam । māyāpuryāmatha kanakhale jāhnavīdivyatoye majjan magnaṃ manasi sa malaṃ majjayāmāsa mānyaḥ ॥ 7-63 ॥ kāśyāṃ kāśīgaditagarimoddāmamuktaikabhūmau rāmo reme śiśuśaśibhṛtaśśūlalabdhāspadāyām । maṅktvā bhaktyācyutacaraṇajāvāri vārāṇasīśaṃ rāmetyevaṃ japaparadhiyaṃ sānnapūrṇaṃ dadarśa ॥ 7-64 ॥ yasyāmīśo maraṇasamaye prāṇināṃ karṇamūle dvyarṇaṃ rāmetyaghaharamahāmantramādyaṃ dadānaḥ । ācāṇḍālaṃ jayati bhagavānmokṣayan jīvalokaṃ kāśīvāsī kathamu vibhiyādyāmyadaṇḍātkadāpi ॥ 7-65 ॥ kāñcīṃ kāñcīmiva vasumatīyoṣitastigmabhānuṃ gatvā rāmaḥ kila varadarāḍviṣṇumīkṣāmbabhūva । śeṣe śeṣe bakuladhavale śārṅgiṇaṃ taṃ śayānaṃ naiśaṃ nīlotpalamiva lasatṣaṭpadaṃ pārvaṇendau ॥ 7-66 ॥ tasyā ārādratipatiripoḥ pādapadmāṅkabhājaṃ ghaṇṭānādapratihatabhayāṃ śaivakāñcīmapaśyat । śrīkāverīsariti vimalo raṅganāthaṃ vilokya prāptānando manasi ca babhau bhaumavaikuṇṭhamāpya ॥ 7-67 ॥ gatvāpūrvāṃ pavanagamano vindhyaśaile lasantīṃ hṛṣṭo rāmaḥ śrutamiva bhayāccāpyavantīmavantīm । kṣipraṃ kṣiprāpayasi virajāḥ prāptabhāvopacāraḥ sāmbaṃ devaṃ haramatha mahākālamānarca dhīraḥ ॥ 7-68 ॥ bhūyo yātvā sapadi dadṛśe dvārakāṃ paścimāyāṃ sindhostīre kanakabhavanāṃ rājadhānīṃ yadūnām । dvāre dvāre vilasati paraṃ brahma kaṃ yatra nityaṃ dṛṣṭvā reme bhṛgukulamaṇirmokṣadāṃ tāṃ manojñām ॥ 7-69 ॥ tatra snātvā lavaṇasalile gomatīsindhumiśre luñcan darbhān paramakuśalastān kuśasthalyupetān । prāpaṃ prāpaṃ payasi ruciraṃ gomatīcakrakaṃ ta- drāmaḥ prītaḥ paramakaṭhinaṃ kālacakraṃ vyapohat ॥ 7-70 ॥ gatvā prabhāsaṃ tamamandavikramaḥ śrīsomanāthaṃ śritasomaśekharam। sampūjayāmāsa vaśī vaśānugaṃ gaurīsametaṃ dhṛtasarvagauravam॥ 7-71 ॥ yatpādapāthojaparāgasevayā somo durantādatha dakṣaśāpataḥ। muktaḥ kṣayātkṣīṇakalo’pi puṣkalo jyotiśca someśvaraliṅgamādimam॥ 7-72 ॥ śrīśailamāsādya sa mallikārjunaṃ rāmo’rcayannandanamallikādibhiḥ। stutyānuraktyā varivasyayārjavaproddāmavācā samatūtuṣaddharam॥ 7-73 ॥ yajjyotiṣo liṅgamatho dvitīyakaṃ paurāṇikā ādarataḥ samāmanan। puttraṃ didṛkṣurgirijāvaraḥ sadā yatrāśritaḥ krauñcabhidaṃ maheśvaraḥ॥ 7-74 ॥ bhūyo mahākālamupāsta dhīdhanaḥ prāpyojjayanyāṃ janatāpamocanam। kṣiprāpayaḥkṣālitapādapaṅkajaṃ doṣākarāsyaṃ sa nirastadūṣaṇam॥ 7-75 ॥ yatroṣitānāṃ bhagavānumāvaro dhatte mahākālakarālabhītitaḥ। rakṣan pratīkṣyārpitasarvasādhano niṣkiñcanānāmiva pārijātakaḥ॥ 7-76 ॥ oṅkāramāsādya mudāvanītalaṃ revājalāplāvitasarvaviplavam। prārcatsa bhaktyā parameśvaraṃ prabhuṃ rājopacārairdvijarājasattamaḥ॥ 7-77 ॥ vindhyācalaṃ smāsthitavān sa bhaktitaḥ samprīṇito’ddhā gurugauravādapi। tasyādrirājasya haraḥ prasedivān jyotissphuliṅgaṃ vyadadhāccaturthakam॥ 7-78 ॥ gatvā paraghnaḥ paralīṃ parantapaḥ śrīvaidyanāthaṃ kila liṅgamadbhutam। dṛṣṭvā prasannaḥ samapūpujanmudā bibhranmano bhūtapabhaktinirbharam॥ 7-79 ॥ kailāsamuttolayato durāgrahāddorbhyāṃ svavīryādvahataḥ kṛtāgasaḥ। yo rāvaṇasya skhalitaḥ svahastataḥ atra sthitaḥ puṇyamivālpamedhasaḥ॥ 7-80 ॥ gatvātha bhūyaḥ kila ḍākinīṃ javī svaṃ ḍākinībhyo bhagavān rirakṣiṣuḥ। taṃ pūjayāmāsa ca bhīmaśaṅkaraṃ ṣaṣṭhañca liṅgaṃ dhṛtabhaktirādarāt॥ 7-81 ॥ vārāṇasīmetya punaḥ sa bhārgavo vīravrato vardhitaśatrusaṅkaṭaḥ। viśveśaliṅgaṃ samapūjayanmuhuḥ koṭyā sahasreṇa ca bilvapattrakaiḥ॥ 7-82 ॥ yāṃ viśvanāthaḥ pralaye’pi kāśikāṃ bibhrattriśūle dayitāmivādarāt। prītyā rarakṣātha surendravanditaḥ sānandamānandavane kṛtālayaḥ॥ 7-83 ॥ godāvarītīramupetya bhārgavaḥ sa tryambakaṃ snehajalāplutāmbakaḥ। sampūjya bhaktyā pratutoṣa mānase naṣṭavyatho raṅka ivāpya kāñcanam॥ 7-84 ॥ sambhāvito gautamabhaktibhāvito godāvarīṃ svīyaśaṭākalāpataḥ। prāduścakārāmalanīramaṇḍitāṃ liṅgaṃ śivaścāmaravṛndavanditam॥ 7-85 ॥ kedāranāthaṃ himaśailamūrdhani prārcatprasanno bhṛguvaṃśavardhanaḥ। netrāmbubhiścāpi tuṣāraśītalaiḥ saṅkṣālayāmāsa vadānyaśekharam॥ 7-86 ॥ yaścādidevaḥ śritavatsalo bhavaḥ kāruṇyakallolavilolamānasaḥ। bibhradvapurmāhiṣamādipūruṣo bhīmena bhīmo dadṛśe himālaye॥ 7-87 ॥ paścātsamāsādya sa dārukāvanaṃ nāgeśvaraṃ pūjayati sma bhaktitaḥ। dūrīcikīrṣuḥ ṣaḍasau duratyayānnāgānivāsāditabhūrivaiklavaḥ॥ 7-88 ॥ yaṃ sevituṃ sādaralokapālakā devendramukhyāḥ spṛhayanti nityaśaḥ। ākāśagaṅgāśiśirāmbuśīkaraiḥ saṅkṣālayiṣyanta ivāṅghripaṅkajam॥ 7-89 ॥ bhūyaḥ samāsādya sa dakṣiṇodadhiṃ rāmeśvaraṃ pūjayati sma pūjitaḥ। sannārikelāmbuviśuddhadhārayā rudrābhiṣekaṃ vidadhe vidhānavit॥ 7-90 ॥ yaṃ pūrvakalpe raghuvaṃśavardhano rāmeśvaraṃ sthāpayati sma sādaram। liṅgaṃ vidhāyātha ca reṇukāmayaṃ bhūmau ca viśvāsamivātmanāmani॥ 7-91 ॥ ante sa gatvā muditaśśivālayaṃ ghruśmeśvaraṃ vaidikamantravatprabhuḥ। prītyābhyasiñcajjamadagninandano namraḥ prasūnaiḥ kila nandanodbhavaiḥ॥ 7-92 ॥ yo brāhmaṇīnirmalabhaktiyantrato ghruśmāpuro darśitaliṅgavigrahaḥ। divyaṃ yaśaḥ svaṃ prakaṭīcakāra ha ghuśmeśvarakhyātimagātsanātanīm॥ 7-93 ॥ evaṃ vibhurdvādaśaliṅgavigrahaṃ sajjyotiṣo jyotiṣabaddhaniṣṭhayā। sampūjya bhaktyā bhṛguvaṃśabhūṣaṇaḥ sa dvādaśāditya ivābabhau dine॥ 7-94 ॥ evaṃ vidhānyeva sutīrthakānyalaṃ bhrāmyan bhramabhrāmitapāpatāpahā। bhūyaścacārātimanuṣyaceṣṭitaḥ saṃśikṣayiṣyan pitṛtoṣaṇaṃ vratam॥ 7-95 ॥ paścādgatastīrthaguruṃ sa puṣkaraṃ puṃsaḥ purāṇasya kalāṃśavigrahaḥ। lokaṃ punānaḥ padapadmareṇubhī remeṃ’śumālīva sa reṇukāsutaḥ॥ 7-96 ॥ bhūyaḥ prayāgaṃ sa tu tīrthanāyakaṃ gatvā triveṇyāṃ parimajjya bhārgavaḥ। svaṃ pāparāśiṃ kṣapayāmbabhūva ha pradyotito bhānurivābhrasaṅkṣaye॥ 7-97 ॥ sa brahmacaryavratameva naiṣṭhikaṃ bibhratsamutkhātasapatnakaṇṭakaḥ। sattīrthayātrāvyapadeśato vibhustīrthīcakārākhilameva bhāratam॥ 7-98 ॥ iti pitṛparitoṣaṃ saṃvidhitsurmahātmā padajalajarajobhirjīvalokaṃ punānaḥ। nijacaritasitimnā śvetayiṣyaṃstrilokīṃ vibudhavirudavandī vandito raiṇukeyaḥ॥ 7-99 ॥ dvijakulakumudeśaḥ śastravidyāvidhijño glapitasakalapāpo bhagnatāpastarasvī। ghaṭajasadṛśatejā bhūsuradhrukpayodherjagati jayati rāmaḥ sarvadā jāmadagnyaḥ॥ 7-100 ॥ itthaṃ śubhe bhārgavarāghavīye bhavye mahākāvya udāravṛtte। sargaḥ śriyai stātkavirāmabhadrācāryapraṇīte kila saptamo naḥ॥ 7-101 ॥ iti dharmacakravarti­mahāmahopādhyāya­śrīcitrakūṭa­tulasīpīṭhādhīśvara­jagadguru­rāmānandācārya­mahākavisvāmi­rāmabhadrācārya­praṇīte śrībhārgavarāghavīye mahākāvye tīrthāṭanaṃ nāma saptamaḥ sargaḥ।