ākarṇya puttrasya jayaṃ jayaiṣiṇo dṛṣṭvā sahasrārjunaśātanaṃ sutam।
pāde patantaṃ praṇipātamudrayā naivābhyanandatsa pitā nininda tam॥ 7-1 ॥
āhainamārātpraṇataṃ kṛtāñjaliṃ puttraṃ pariṣvajya pitāśrulocanaḥ।
kiṃ te kṛtaṃ vatsa durantamanyuto vipraḥ kṣamāsārakṛtirhi śasyate॥ 7-2 ॥
mūrdhābhiṣiktasya mahīpatervadhaḥ pāpāvaho brahmavadhādapi smṛtaḥ।
taṃ tvaṃ vidhāyādya mudhā vikatthase krodho hi pāpasya nidānamucyate॥ 7-3 ॥
dvāratrayaṃ yadyapi nairayaṃ budhāḥ sakrodhalobhaṃ madanaṃ samujjaguḥ।
krodhastu tābhyāṃ balavattaraḥ smṛtaḥ sanmadhyamevāṅgulireṣa madhyamaḥ॥ 7-4 ॥
krodho hi dharmasya duratyayo ripuḥ krodho gavāśo manujatvagopateḥ।
krodho mahādāruṇarakṣasāṃ patiḥ krodhaḥ piśācaḥ piśitāśano nṛṇām॥ 7-5 ॥
tadvatsa tīrthāṭanato duratyayaṃ pāpaṃ drutaṃ kṣālayituṃ tvamarhasi।
tīrthāmbubhirdhūtasamastakalmaṣo rāhūjjhitaścandra ivāvabhāsyasi॥ 7-6 ॥
ityuktavantaṃ jamadagnimādarātsvāṃ mātaraṃ ca praṇipatya bhārgavaḥ।
tīrthīcikīrṣan padapadmareṇubhistīrthāni gantuṃ bhagavānmano dadhe॥ 7-7 ॥
tīrtheṣu majjan praṇaman mudā kvacitsthānāni paśyan mṛḍayaṃśca kutracit।
bhrāmyan kvacitkvāpi ca reṇukāsutaściccitrakūṭaṃ sasukhaṃ samāyayau॥ 7-8 ॥
mandākinīvārividhūtakalmaṣaṃ vṛkṣāvalīśītalacaṇḍadīdhitam।
śrīcitrakūṭaṃ sa nirīkṣya rāghavīḥ sasmāra līlāḥ śritapūrvakalpikāḥ॥ 7-9 ॥
mandākinīvāripavitrakūṭaḥ saṃsārapāthodhivahitrakūṭaḥ।
sīteśapādābjavicitrakūṭo matpāpakūṭaṃ dyatu citrakūṭaḥ॥ 7-10 ॥
trijagadavana hataharijananidhuvana nijavanarucijitaśataśatavidhuvana।
taruvaravibhavavinatasuravaravana jayati viratighana iva raghuvaravana॥ 7-11 ॥
madanamathanasukhasadana vidhuvadana gaditavimalavaraviruda kalikadana।
śamadamaniyamamahita munijanadhana lasasi vibudhamaṇiriva hariparijana॥ 7-12 ॥
janakaduhitaramahipamapi sukhayasi sukhamukhamapi śucisumukha sumukhayasi।
vibudhavipinamapi harisakha sakhayasi yatijanamakhamapi sumakha sumakhayasi॥ 7-13 ॥
manasijajavamapi sujava viphalayasi khalakularavamapi surava vikalayasi।
kalimalabalamapi sabalamabalayasi guṇigaṇakulamapi kuśala kuśalayasi॥ 7-14 ॥
viṭapaniviḍanigaḍitamanasijajava śikhariśakalaśakalitabhavaparibhava।
munijanabhajana mahitakhagakalarava raghuvaravana mayi sakaruṇa iha bhava॥ 7-15 ॥
raghupatigṛhiṇinayanasukhanavadala haripadajalajarasitasitajalakala।
suranaramunigaṇaguṇita sujanabala viphalaya mama bhavarujamapi phalaphala॥ 7-16 ॥
sukṛtasubhagasuravarataruphala jaya phaṇipatiraghupaticaraṇavimala jaya।
kalimalakhalakulakadanakuśala jaya giridhara sukhavana nayanasuphala jaya॥ 7-17 ॥
paraṃ nirguṇaṃ brahmalīlātaḍāgaṃ kṛpādorlatāhaṃsakaṃ haṃsabhāgam।
mudā yatra reme ciraṃ rāmasañjñaṃ sadā sādaraṃ taṃ stuve citrakūṭam॥ 7-18 ॥
kṛtā parṇaśālā surai rāghavārthe kirātāyitairyasya divye pradeśe।
girīṇāṃ praṇamyaṃ prabhagnatrikūṭaṃ sadā sundaraṃ taṃ bruve citrakūṭam॥ 7-19 ॥
sadā maithilīpādapadmaprapannaṃ śuciṃ sādhakānāṃ samūhābhipannam।
haridbhirdrumaiḥ saṅkulaṃ suprasannaṃ vicitraṃ cidā saṃśraye citrakūṭam॥ 7-20 ॥
kvacillakṣmaṇenāmudā lālyamānaṃ kvacidrāmacandreṇa sañcaryamāṇam।
kvaciddevavṛndaiḥ samabhyarcamānaṃ vimānaṃ muhuḥ sandadhe citrakūṭam॥ 7-21 ॥
prayāgāditīrthairlasaccārukūṭaṃ kharadviṭkṛte devatādārukūṭam।
trilokeśavandārumandārakūṭaṃ mahodārakūṭaṃ bhaje citrakūṭam॥ 7-22 ॥
drutaṃ pūrayantaṃ manaḥkāmakūṭaṃ kalidhvāntahṛdbhāskaroddāmakūṭam।
ramārāmakūṭaṃ ghanaśyāmakūṭaṃ paraṃ dhāmakūṭaṃ vṛṇe citrakūṭam॥ 7-23 ॥
dharāyāścitaṃ bhāgadheyaikakūṭaṃ parabrahmaṇo rūpadheyaikakūṭam।
śucīnāṃ śubhaṃ nāmadheyaikakūṭaṃ ciraṃ cetasā cintaye citrakūṭam॥ 7-24 ॥
kvacidyogivṛndairlasaddivyakūṭaṃ kvacidrāmacandraṃ naman navyakūṭam।
kvacinmaithilīṃ maṇḍayan bhavyakūṭaṃ citā cintaye cetasā citrakūṭam॥ 7-25 ॥
śrīrāmapadmapadapuṇyaparāgabhāgaṃ yogīndrasiddhamunisevitadigvibhāgam।
kāruṇyamūrtimanaghaṃ hṛtajīvarāgaṃ cetaściraṃ tamiha cetaya citrakūṭam॥ 7-26 ॥
pūtātmanāṃ matimatāṃ vihitavratānāṃ satsādhanaikamanasāṃ bhuvi pārijātam।
dattākhilepsitaphalaṃ śrutiśailaketuṃ cetaściraṃ tamiha cintaya citrakūṭam॥ 7-27 ॥
cintāmaṇiṃ vihitaśailatanuṃ tanimnā prāduṣkṛtaśrutisusambhritasārabhūtam।
pūtaṃ nutaṃ girivarairguṇitaṃ garimṇā cetaściraṃ tamiha cintaya citrakūṭam॥ 7-28 ॥
sairadhvajīlalitapāṇisarojasevyaṃ mandākinīvimalavārivivardhitābham।
śrīkāmadeśvarasamarpitasatpratiṣṭhaṃ cetaściraṃ tamiha cintaya citrakūṭam॥ 7-29 ॥
navajaladharanīlaṃ vedavikhyātalīlaṃ śikharamahitasītaṃ pādapālīparītam।
girivarakamanīyaṃ vandanīyaṃ surāṇāṃ kalitavividhakūṭaṃ cintaye citrakūṭam॥ 7-30 ॥
payasi nihitabhāgaṃ jñānavairāgyayāgaṃ parilasadanurāgaṃ rāmapādābjarāgam।
maṇimiva ramaṇīyaṃ bhāsvataṃ bhāvataśca prathitavimalakūṭaṃ naumi taṃ citrakūṭam॥ 7-31 ॥
surataruvaravṛndairbhāgadheyaṃ yadīyaṃ praṇativinamitāṃsairgīyate baddhaniṣṭhaiḥ।
janakanṛpasutāyā locanaikābhirāmaṃ śikharanihitarāmaṃ citrakūṭaṃ nato’smi॥ 7-32 ॥
bhavajalanidhimīnaṃ pāpapaṅke nilīnaṃ viṣayakalilamagnaṃ vāsanārāśilagnam।
niravadhinirupāyaṃ tyājitādhyātmakāyaṃ patitamabhikamenaṃ trāyatāṃ citrakūṭaḥ॥ 7-33 ॥
vidhāturvai sṛṣṭo paramaramaṇīyo maṇiriva
pracetojātasya prathitaracanāsrota iva yaḥ।
niṣevyaḥ śailānāṃ munitilakavandyāṅghrivanajaḥ
sadārāmārāmo jayati ruciro rāghavagiriḥ॥ 7-34 ॥
nidhānaṃ siddhīnāṃ vimalamavadānaṃ ca tapasāṃ
nidānaṃ rogāṇāṃ kṣapitabhavabhogaikajanuṣām।
nipānaṃ jīvānāṃ mihirakarataptāmitatṛṣāṃ
niśānaṃ lakṣyāṇāṃ tribhuvi girireko vijayate॥ 7-35 ॥
prataptānāṃ tāpaistvamasi śaraṇaṃ vai tanubhṛtāṃ
tathā jijñāsūnāṃ tvamasi vimalaṃ jñānabhavanam।
pipāsūnāṃ srotaḥ sarasamatidivyaṃ jalamayaṃ
jagatyāṃ vai śailastvamasi guṇadhanyo harigire॥ 7-36 ॥
akāmānāṃ nṝṇāṃ tvamiva phaladaḥ khaṇḍaparaśu-
ryathā viṣṇustrātā tvamasi bhavabhīteḥ padajuṣām।
vidhāteva sraṣṭā tvamiha haribhaktyekamanasāṃ
tridevātmā devo jayasi nitarāṃ rāghavagire॥ 7-37 ॥
nivāso dhīrāṇāṃ guṇagaṇavikāso’si sudhiyāṃ
prakāśo buddhīnāṃ tvamasi suvilāso matimatām।
janānāṃ viśrāmo bhavabhayavirāmaḥ padajuṣāṃ
sadā rāmārāmo nikhilagirimaule vijayase॥ 7-38 ॥
raghupateḥpadapadmavibhūṣito nikhilayogisamājasabhājitaḥ।
sakalasādhakakalpatarurmahān vijayase bhuvi rāghavaparvata॥ 7-39 ॥
raghunandanapādapayojarajaḥkalitaṃ bharitaṃ prabhayā vibhayā।
śucisādhakavāñchitasiddhikaraṃ praṇamāmi raghūttamaśailavaram॥ 7-40 ॥
dharaṇītanayākarapaṅkaruhaprathitāmaradurlabhabhāgyavibham।
phaṇināyakasevitaśṛṅgacayaṃ praṇamāmi giriṃ ca suvarṇamayam॥ 7-41 ॥
śrīrāmacandracaraṇāṅkitadivyakūṭaṃ saumitrisādhanadhanārcitanavyakūṭam।
sītāvilocanasamañcitabhavyakūṭaṃ re citta cintaya cirantanacitrakūṭam॥ 7-42 ॥
cintāmaṇiprakaramañjularatnakūṭaṃ sītāpatiprasarapāvanapratnakūṭam।
yogīndrasādhakasusādhanayatnakūṭaṃ re citta cintaya cirantanacitrakūṭam॥ 7-43 ॥
sītānivāsavaravāsavilāsabhūmiṃ vṛndārakāgaṇaśaraṇyamaraṇyayuktam।
vindhyāṭavīmukuṭamaulimadabhrakāntiṃ re citta cintaya cidālayacitrakūṭam॥ 7-44 ॥
tīrthaiḥ kimatra bahubhiḥ kalitaprayāsaiḥ kaṣṭaikasādhyajanamānasarogayugbhiḥ।
ākarṇya vākyamidamadya vicārayuktaṃ pānthāḥ sadā vrajata cinmayacitrakūṭam॥ 7-45 ॥
ajñasya pāpakalile’pi viṣīdato vai tyaktaprasādanivahasya malaikarāśeḥ।
cintākulasya vidhanasya jaḍāyuṣo me dīnasya cādya śaraṇaṃ bhava citrakūṭa॥ 7-46 ॥
śrīmanmaithilipādapadmarajasāṃ rāśīkṛtaṃ śāśvataṃ
pāpānāṃ kila dhūmaketuvibhavaṃ mādhuryadhuryasthitam।
śrīmandākinivārivāritabhayaṃ kallolaloladvibhaṃ
paśyeyaṃ sumanodṛśā girivaraṃ śrīcitrakūṭaṃ muhuḥ॥ 7-47 ॥
sītā yatra virājate bhagavatī satparṇaśālāsthitā
siñcantī tulasītarūnaharaho mandākinīvāribhiḥ।
kīrānmañjulasārikāśca vidhivatsaṃśikṣayantī muhu-
rdhanyo’sau nayanābhirāmaśikharaḥ śrīcitrakūṭo giriḥ॥ 7-48 ॥
yatrāste sumanojñapūtasalilā śrīguptagodāvarī
yaṃ nityaṃ samalaṅkaroti virajā māleva mandākinī।
yasyotkarṣamatīva vardhayati vai hyatripriyā śāśvatī
so’yaṃ rājati śailarājaśikharī śrīcitrakūṭo bhuvi॥ 7-49 ॥
yo nityaṃ paripāti pāvanarucā śrīkāmadopatyakāṃ
yasmin koṭimunīndrayoginivahāḥ premṇā tapasyantyaho।
yatra krīḍati cārucampakanibhā sairadhvajī śāvakaiḥ
kīrāṇāṃ tamimaṃ girīndramanaghaṃ śrīcitrakūṭaṃ śraye॥ 7-50 ॥
mandākinīpayasi bhāvabharaṃ nimajjya bhaktyā samārjihata mattagajendranātham।
ādau bhavasya yadathāmbujaviṣṭaro’sāvātiṣṭhipadvimalaliṅgamabhīpsitārthaḥ॥ 7-51 ॥
madhyepayasvinipuraskṛtadugdhadhārāṃ vyālokya lolanayanaścakito babhūva।
vātsalyamaṇḍitapayodharahāraśobhāṃ śrīreṇukāmiva nadīṃ vinato nanāma॥ 7-52 ॥
cakre pradakṣiṇamatho girirājarājaṃ śrīkāmadaṃ pulakitaḥ sa sahasrakṛtvaḥ।
rāmastu daṇḍavadanāgasi dattadaṇḍapāpāni mārṣṭumiva bhagnabhayo bhavasya॥ 7-53 ॥
yaṃ dharmapīṭhamiha parvatarājarājaṃ śrīcitrakūṭamatha kāmadanāmadheyam।
pūrvatra kalpa uṣitānujajānakīśrīrāmaṃ smaran samabhavatsa kṛtārtharūpaḥ॥ 7-54 ॥
patidaivatikāṃ sa cānasūyāṃ paraśudharo’rcitavāṃśca pūjyabhāvāt।
kupitāmiva tāṃ sa śaṅkamānaḥ priyasutaśiṣyavināśato’nuneṣyan॥ 7-55 ॥
āmantryādriṃ raghupatipadāmbhojapāṃśuprasādaṃ
rāmo’drākṣīdbhuvanamahitāṃ rājadhānīṃ raghūṇām ।
yasyāṃ tyaktvā tvacamiva tanuṃ bhogavān ko’pi jīvaḥ
prāptānando lasati divijairdivyasāketadhāmni ॥ 7-56 ॥
yasyāṃ sītā vibudhavanitāvanditā vandyabhāryā
nityaṃ dhātustanayatanayātīrakuñjeṣu bhartrā ।
dīvyantī sā praṇayamuditā koṭikoṭyā sakhīnāṃ
rāmā rāmaṃ ramayati ramā mañjumādhuryadhuryā ॥ 7-57 ॥
rājā rāmo jayati bhagavān jānakī yatra rājñī
yasyāṃ lokāḥ praṇihatamalāḥ saccidānandarūpāḥ ।
yasyāḥ prānte lasati sarayūḥ sarvadā somatoyā
saiṣāyodhyā vilasati bhuvo mastakībhūya bhūyaḥ ॥ 7-58 ॥
nāmaṃ nāmaṃ namitaśirasā daṇḍavaddaṇḍitāri-
rbhrāmaṃ bhrāmaṃ vigatarajasā vanyakuñjeṣu dhīraḥ ।
dhyāyaṃ dhyāyaṃ śiśuraghuvaraṃ kandanīlaṃ suśīlaṃ
gāyaṃ gāyaṃ prabhuguṇagaṇaṃ bhārgavastatra reme ॥ 7-59 ॥
darśaṃ darśaṃ duritadamanaṃ dāminidyoti dhāma
sparśaṃ sparśaṃ paramaramaṇaṃ reṇurāśiṃ rameṣṭam ।
bhāvaṃ bhāvaṃ bhavabhayaharaṃ bhāvabhāvyaṃ bhaviṣṇuṃ
kāmaṃ kāmaṃ kamalakamanaṃ rāghavaṃ śarma lebhe ॥ 7-60 ॥
bhūyo paśyan madhuvanamasau sūryakanyātidhanyaṃ
snigdhārāmaṃ vrajajanavṛtaṃ mañjukūjanmarālam ।
yāṃ vai prāhurmadhuripupurīṃ śārṅgiṇo janmabhūmiṃ
seyaṃ pāpaṃ mathati mathurā manmathārīṣṭamānyā ॥ 7-61 ॥
snātvā japtvā manasi yamunājīvanaṃ cintayitvā
vṛndāraṇyaṃ trijagadaraṇaṃ bhārgavo bhaktito’gāt ।
kṛṣṇaḥ kūjan madhuramuralī yatra rāse sakhīnāṃ
nityaṃ rādhākucakalaśayorbhāti pāṭīraśilpī ॥ 7-62 ॥
gatvā bhūyo munigaṇayutaṃ śrīharidvāramādyaṃ
gaṅgādvāraṃ tripurajayinā bhagnadakṣāvalepam ।
māyāpuryāmatha kanakhale jāhnavīdivyatoye
majjan magnaṃ manasi sa malaṃ majjayāmāsa mānyaḥ ॥ 7-63 ॥
kāśyāṃ kāśīgaditagarimoddāmamuktaikabhūmau
rāmo reme śiśuśaśibhṛtaśśūlalabdhāspadāyām ।
maṅktvā bhaktyācyutacaraṇajāvāri vārāṇasīśaṃ
rāmetyevaṃ japaparadhiyaṃ sānnapūrṇaṃ dadarśa ॥ 7-64 ॥
yasyāmīśo maraṇasamaye prāṇināṃ karṇamūle
dvyarṇaṃ rāmetyaghaharamahāmantramādyaṃ dadānaḥ ।
ācāṇḍālaṃ jayati bhagavānmokṣayan jīvalokaṃ
kāśīvāsī kathamu vibhiyādyāmyadaṇḍātkadāpi ॥ 7-65 ॥
kāñcīṃ kāñcīmiva vasumatīyoṣitastigmabhānuṃ
gatvā rāmaḥ kila varadarāḍviṣṇumīkṣāmbabhūva ।
śeṣe śeṣe bakuladhavale śārṅgiṇaṃ taṃ śayānaṃ
naiśaṃ nīlotpalamiva lasatṣaṭpadaṃ pārvaṇendau ॥ 7-66 ॥
tasyā ārādratipatiripoḥ pādapadmāṅkabhājaṃ
ghaṇṭānādapratihatabhayāṃ śaivakāñcīmapaśyat ।
śrīkāverīsariti vimalo raṅganāthaṃ vilokya
prāptānando manasi ca babhau bhaumavaikuṇṭhamāpya ॥ 7-67 ॥
gatvāpūrvāṃ pavanagamano vindhyaśaile lasantīṃ
hṛṣṭo rāmaḥ śrutamiva bhayāccāpyavantīmavantīm ।
kṣipraṃ kṣiprāpayasi virajāḥ prāptabhāvopacāraḥ
sāmbaṃ devaṃ haramatha mahākālamānarca dhīraḥ ॥ 7-68 ॥
bhūyo yātvā sapadi dadṛśe dvārakāṃ paścimāyāṃ
sindhostīre kanakabhavanāṃ rājadhānīṃ yadūnām ।
dvāre dvāre vilasati paraṃ brahma kaṃ yatra nityaṃ
dṛṣṭvā reme bhṛgukulamaṇirmokṣadāṃ tāṃ manojñām ॥ 7-69 ॥
tatra snātvā lavaṇasalile gomatīsindhumiśre
luñcan darbhān paramakuśalastān kuśasthalyupetān ।
prāpaṃ prāpaṃ payasi ruciraṃ gomatīcakrakaṃ ta-
drāmaḥ prītaḥ paramakaṭhinaṃ kālacakraṃ vyapohat ॥ 7-70 ॥
gatvā prabhāsaṃ tamamandavikramaḥ śrīsomanāthaṃ śritasomaśekharam।
sampūjayāmāsa vaśī vaśānugaṃ gaurīsametaṃ dhṛtasarvagauravam॥ 7-71 ॥
yatpādapāthojaparāgasevayā somo durantādatha dakṣaśāpataḥ।
muktaḥ kṣayātkṣīṇakalo’pi puṣkalo jyotiśca someśvaraliṅgamādimam॥ 7-72 ॥
śrīśailamāsādya sa mallikārjunaṃ rāmo’rcayannandanamallikādibhiḥ।
stutyānuraktyā varivasyayārjavaproddāmavācā samatūtuṣaddharam॥ 7-73 ॥
yajjyotiṣo liṅgamatho dvitīyakaṃ paurāṇikā ādarataḥ samāmanan।
puttraṃ didṛkṣurgirijāvaraḥ sadā yatrāśritaḥ krauñcabhidaṃ maheśvaraḥ॥ 7-74 ॥
bhūyo mahākālamupāsta dhīdhanaḥ prāpyojjayanyāṃ janatāpamocanam।
kṣiprāpayaḥkṣālitapādapaṅkajaṃ doṣākarāsyaṃ sa nirastadūṣaṇam॥ 7-75 ॥
yatroṣitānāṃ bhagavānumāvaro dhatte mahākālakarālabhītitaḥ।
rakṣan pratīkṣyārpitasarvasādhano niṣkiñcanānāmiva pārijātakaḥ॥ 7-76 ॥
oṅkāramāsādya mudāvanītalaṃ revājalāplāvitasarvaviplavam।
prārcatsa bhaktyā parameśvaraṃ prabhuṃ rājopacārairdvijarājasattamaḥ॥ 7-77 ॥
vindhyācalaṃ smāsthitavān sa bhaktitaḥ samprīṇito’ddhā gurugauravādapi।
tasyādrirājasya haraḥ prasedivān jyotissphuliṅgaṃ vyadadhāccaturthakam॥ 7-78 ॥
gatvā paraghnaḥ paralīṃ parantapaḥ śrīvaidyanāthaṃ kila liṅgamadbhutam।
dṛṣṭvā prasannaḥ samapūpujanmudā bibhranmano bhūtapabhaktinirbharam॥ 7-79 ॥
kailāsamuttolayato durāgrahāddorbhyāṃ svavīryādvahataḥ kṛtāgasaḥ।
yo rāvaṇasya skhalitaḥ svahastataḥ atra sthitaḥ puṇyamivālpamedhasaḥ॥ 7-80 ॥
gatvātha bhūyaḥ kila ḍākinīṃ javī svaṃ ḍākinībhyo bhagavān rirakṣiṣuḥ।
taṃ pūjayāmāsa ca bhīmaśaṅkaraṃ ṣaṣṭhañca liṅgaṃ dhṛtabhaktirādarāt॥ 7-81 ॥
vārāṇasīmetya punaḥ sa bhārgavo vīravrato vardhitaśatrusaṅkaṭaḥ।
viśveśaliṅgaṃ samapūjayanmuhuḥ koṭyā sahasreṇa ca bilvapattrakaiḥ॥ 7-82 ॥
yāṃ viśvanāthaḥ pralaye’pi kāśikāṃ bibhrattriśūle dayitāmivādarāt।
prītyā rarakṣātha surendravanditaḥ sānandamānandavane kṛtālayaḥ॥ 7-83 ॥
godāvarītīramupetya bhārgavaḥ sa tryambakaṃ snehajalāplutāmbakaḥ।
sampūjya bhaktyā pratutoṣa mānase naṣṭavyatho raṅka ivāpya kāñcanam॥ 7-84 ॥
sambhāvito gautamabhaktibhāvito godāvarīṃ svīyaśaṭākalāpataḥ।
prāduścakārāmalanīramaṇḍitāṃ liṅgaṃ śivaścāmaravṛndavanditam॥ 7-85 ॥
kedāranāthaṃ himaśailamūrdhani prārcatprasanno bhṛguvaṃśavardhanaḥ।
netrāmbubhiścāpi tuṣāraśītalaiḥ saṅkṣālayāmāsa vadānyaśekharam॥ 7-86 ॥
yaścādidevaḥ śritavatsalo bhavaḥ kāruṇyakallolavilolamānasaḥ।
bibhradvapurmāhiṣamādipūruṣo bhīmena bhīmo dadṛśe himālaye॥ 7-87 ॥
paścātsamāsādya sa dārukāvanaṃ nāgeśvaraṃ pūjayati sma bhaktitaḥ।
dūrīcikīrṣuḥ ṣaḍasau duratyayānnāgānivāsāditabhūrivaiklavaḥ॥ 7-88 ॥
yaṃ sevituṃ sādaralokapālakā devendramukhyāḥ spṛhayanti nityaśaḥ।
ākāśagaṅgāśiśirāmbuśīkaraiḥ saṅkṣālayiṣyanta ivāṅghripaṅkajam॥ 7-89 ॥
bhūyaḥ samāsādya sa dakṣiṇodadhiṃ rāmeśvaraṃ pūjayati sma pūjitaḥ।
sannārikelāmbuviśuddhadhārayā rudrābhiṣekaṃ vidadhe vidhānavit॥ 7-90 ॥
yaṃ pūrvakalpe raghuvaṃśavardhano rāmeśvaraṃ sthāpayati sma sādaram।
liṅgaṃ vidhāyātha ca reṇukāmayaṃ bhūmau ca viśvāsamivātmanāmani॥ 7-91 ॥
ante sa gatvā muditaśśivālayaṃ ghruśmeśvaraṃ vaidikamantravatprabhuḥ।
prītyābhyasiñcajjamadagninandano namraḥ prasūnaiḥ kila nandanodbhavaiḥ॥ 7-92 ॥
yo brāhmaṇīnirmalabhaktiyantrato ghruśmāpuro darśitaliṅgavigrahaḥ।
divyaṃ yaśaḥ svaṃ prakaṭīcakāra ha ghuśmeśvarakhyātimagātsanātanīm॥ 7-93 ॥
evaṃ vibhurdvādaśaliṅgavigrahaṃ sajjyotiṣo jyotiṣabaddhaniṣṭhayā।
sampūjya bhaktyā bhṛguvaṃśabhūṣaṇaḥ sa dvādaśāditya ivābabhau dine॥ 7-94 ॥
evaṃ vidhānyeva sutīrthakānyalaṃ bhrāmyan bhramabhrāmitapāpatāpahā।
bhūyaścacārātimanuṣyaceṣṭitaḥ saṃśikṣayiṣyan pitṛtoṣaṇaṃ vratam॥ 7-95 ॥
paścādgatastīrthaguruṃ sa puṣkaraṃ puṃsaḥ purāṇasya kalāṃśavigrahaḥ।
lokaṃ punānaḥ padapadmareṇubhī remeṃ’śumālīva sa reṇukāsutaḥ॥ 7-96 ॥
bhūyaḥ prayāgaṃ sa tu tīrthanāyakaṃ gatvā triveṇyāṃ parimajjya bhārgavaḥ।
svaṃ pāparāśiṃ kṣapayāmbabhūva ha pradyotito bhānurivābhrasaṅkṣaye॥ 7-97 ॥
sa brahmacaryavratameva naiṣṭhikaṃ bibhratsamutkhātasapatnakaṇṭakaḥ।
sattīrthayātrāvyapadeśato vibhustīrthīcakārākhilameva bhāratam॥ 7-98 ॥
iti pitṛparitoṣaṃ saṃvidhitsurmahātmā padajalajarajobhirjīvalokaṃ punānaḥ।
nijacaritasitimnā śvetayiṣyaṃstrilokīṃ vibudhavirudavandī vandito raiṇukeyaḥ॥ 7-99 ॥
dvijakulakumudeśaḥ śastravidyāvidhijño glapitasakalapāpo bhagnatāpastarasvī।
ghaṭajasadṛśatejā bhūsuradhrukpayodherjagati jayati rāmaḥ sarvadā jāmadagnyaḥ॥ 7-100 ॥
itthaṃ śubhe bhārgavarāghavīye bhavye mahākāvya udāravṛtte।
sargaḥ śriyai stātkavirāmabhadrācāryapraṇīte kila saptamo naḥ॥ 7-101 ॥
iti dharmacakravartimahāmahopādhyāyaśrīcitrakūṭatulasīpīṭhādhīśvarajagadgururāmānandācāryamahākavisvāmirāmabhadrācāryapraṇīte śrībhārgavarāghavīye mahākāvye tīrthāṭanaṃ nāma saptamaḥ sargaḥ।