saptadaśaḥ sargaḥ


atha prabhāte’ruṇacūḍavandibhirvibodhitaḥ kosalarājanandanaḥ। puraḥsthitaṃ prāñjalimetya lakṣmaṇaṃ jagāda gāṃ gāmiva gāpayan gavā॥ 17-1 ॥ tamālanīlo dvijanāyakatviṣāṃ karairdvijānāṃ timiraṃ haran hariḥ। nidarśayannanvayamabdacandrayoḥ samanvayādhyāyamivodgiran girā॥ 17-2 ॥ mukhānilenāmarapadmagandhinā vilubdharolambakadambakānanaḥ। kṛpārdradṛṣṭyā sadayaṃ vilokayan śaranmayūkhāḍhyakumutsamānanaḥ॥ 17-3 ॥ udīkṣatāṃ prāgudito’ruṇo’ruṇaḥ pravālavarṇo navakuṅkumacchaviḥ। purandarāśālalanālalāṭake praliptasindūra ivādbhutadyutiḥ॥ 17-4 ॥ navīnarājīvanibhastvadākṛtistamo nirāsyatprathamaṃ khagodayāt। yathā tvamājau subhujaṃ mayi ghnati krudhākhilānakṣapayaḥ kṣapācarān॥ 17-5 ॥ aho sudhanyo’ruṇa ūruvarjito’pyanantapāraṃ nabha uṣṇadīdhitim। rathena cāhnaiva nayatyamoghadṛk satāṃ hi saṅkalpadṛḍhatvamādṛtam॥ 17-6 ॥ jagāda saumitrirathāntaraṃ vaco raverayaṃ syānmahimā na sāratheḥ। kva vainateyaḥ karapādaviklavaḥ kva sūryasautyaṃ hyasamañjasaṃ mahat॥ 17-7 ॥ kva saptasapte ratha ekacakrako nabho nirālambamanantayojanam। gatorukasyāpi niyantritā kva ca śritaḥ samarthaṃ hi samartha ucyate॥ 17-8 ॥ iti prabhāṣyaiva narendranandanau vidhāya paurvāhṇikamīḍyatejasau। guruṃ samāgatya mudā praṇematurvinītaveṣau nanu rāmalakṣmaṇau॥ 17-9 ॥ śubhāśiṣā gādhikulāvataṃsakaḥ samarcayattau raghuvaṃśavardhanau। jagāma tābhyāṃ sahitaḥ sa jānakīsvayaṃvaraṃ bhūpatinābhimantritaḥ॥ 17-10 ॥ svaraṅgabhūmiṃ muninā sahāgatau narendrasūnū nanu rāmalakṣmaṇau। niśamya paurāḥ pramudā samāyayuḥ sudhākaraṃ cārucakorakā iva॥ 17-11 ॥ sabālavṛddhāstaruṇāstapasvinaḥ striyastaruṇyo vanitā vanapriyāḥ। raghūttamālokanalolacakṣuṣaḥ sarastṛṣārtā iva raṅgamāyayuḥ॥ 17-12 ॥ sthiteṣu bhūpeṣu yathocitāsanaṃ sudānadarpeṣu gajāyiteṣvatha। samāyayau rāghavabālakeśarī svayaṃvarāraṇyavibhāṃ vivardhayan॥ 17-13 ॥ salakṣmaṇo lakṣmaṇapūrvajo janān janārdano jiṣṇujaneśatallajān। prasādayan sāditatāṭakāgraho graharkṣatārā iva tārakeśvaraḥ॥ 17-14 ॥ vilobhitāstena kujaikalobhinā vilobhinā koṭimanojaśobhinā। vilolacittā mithilāmṛgīdṛśo dṛśo nyaṣedhanna tato dṛśo’balāḥ॥ 17-15 ॥ tamālanīlaṃ smarakandasundaraṃ pralambabāhuṃ mṛgarājakandharam। sunāsikaṃ kañjavilolalocanaṃ bhruvā smareṣukṣipadarpamocanam॥ 17-16 ॥ viśālabhāle kalitordhvapuṇḍrakaṃ samāvahantaṃ tilakaṃ tilārcitam। kalindajākroḍagatāṃ sarasvatīṃ trimārgagāyugmamayīmivādarāt॥ 17-17 ॥ manojaketūpamalolakuṇḍalollasatkapolasmitapallavādharam। dvijāvalīdāḍimakundakuḍmalacchaviṃ śaraccārusudhākarānanam॥ 17-18 ॥ sa pāñcajanyopamakaṇṭhamālikālasallalāmebhamanojñamauktikam। viśālavakṣastulasīsumālikāsamedhitāmodavaśapriyālikam॥ 17-19 ॥ aśeṣavighnaughavanadvijāgrabhūkarapratīkāśakarāravindayoḥ। karālakālānalabāṇabhāsvarapracaṇḍakodaṇḍadharaṃ dharādharam॥ 17-20 ॥ kaṭau niṣaṅgaṃ śarasaṅgi bibhrataṃ kadambakiñjalkasamānavāsasam। prataptacāmīkaradāmamaṇḍitaṃ makhopavītaṃ dadhataṃ dhṛtavratam॥ 17-21 ॥ munīndrapatnīduritakṣayakṣamaṃ trimārgagāsambhavapādapaṅkajam। samastasaundaryanidhānavigrahaṃ nirāgrahaṃ śrīsadanugrahāgraham॥ 17-22 ॥ mahomahoraskamanantapauruṣaṃ mahānubhāvaṃ mahanīyavikramam। daśāsyabāhūdadhimandarollasanmahāmahābāhumakhaṇḍamacyutam॥ 17-23 ॥ samaṃ samatrākhilabhūtasauhṛdaṃ nigūḍhajatruṃ raṇacaṇḍavikramam। mahābalaṃ vaiṣṇavavaṃśavatsalaṃ sthalaṃ śrutīnāmiva labdhasadbalam॥ 17-24 ॥ trilokalāvaṇyalalāmalālitaṃ maheśasanmānasahaṃsapālitam। janāḥ samastā dadṛśurjanapriyaṃ jagannivāsaṃ jagadekamaṅgalam॥ 17-25 ॥ videharājo’pi vilokya vismito digīśadṛksvastyayanaṃ narottamam। anuvrataṃ gādhisutaṃ sahānujaṃ sumūrtimadbrahmasukhaṃ yathāvyayam॥ 17-26 ॥ vicārayāmāsa vicāraṇācaṇo viviktamāsthāya viviktavinnṛpaḥ। aho apūrvo naradevanandano vidhātṛvaicitryakalātigadyutiḥ॥ 17-27 ॥ kathaṃ hi sītā pravṛṇīta rāghavaṃ rameva viṣṇuṃ hyanurūpasaubhagam। ayaṃ hyamuṣyā iyamasya dhīmato vinā raviṃ ko ramayeta padminīm॥ 17-28 ॥ nirīkṣya nūnaṃ sakṛdeva jānakī vṛṇīta cainaṃ raghuvaṃśavardhanam। na karhicitkvāpi jahāti kaumudī śaratkumudvantamakhaṇḍamaṇḍalam॥ 17-29 ॥ paraṃ pratijñā mama bādhikā vidhe pinākabhaṅktā hi bhavetsutāvaraḥ। kathaṃ nu rāmo navakañjakomalo javāddhanurdyātpavikoṭiniṣṭhuram॥ 17-30 ॥ sa āśutoṣaḥ sudṛḍhau bhujau kriyānmamāsya rāmasya marālamañjulau। yathā hyayaṃ vajrakaṭhorakārmukaṃ mṛṇālabhañjaṃ prabhanaktu rāghavaḥ॥ 17-31 ॥ tathaiva sarve mithilānivāsinaḥ śivaṃ mudā prārthitavanta īśvaram। dhanurdyatu śyāmasarojasundarastaveśa rāmo bhavatānumanyatām॥ 17-32 ॥ iyañca rāmaṃ harimabdhijā yathā varaṃ varārhārhati haṃsagāminī। tathaiva rāmo’pi ramāmivācyuto vadhūmimāmarhati haṃsavaṃśajaḥ॥ 17-33 ॥ viśāṃ patiḥ kauśikarāmalakṣmaṇān sabhājayitvā bahumānabhājanān। nidarśayāmāsa sutāsvayaṃvaraṃ sato hi sammānya naraḥ śamañcati॥ 17-34 ॥ tataḥ samebhyaśca mahattare vare suvarṇamañce guruṇā gururbhuvaḥ। bhuvo bhuvo bhāraharau vṛṣākapī samaṃ vidhātreva nṛpo nyavīviśat॥ 17-35 ॥ samastarājāsanamaulipāsane sa rāghavo lakṣmaṇalakṣito’laghuḥ। rarāja rājanyakumārasammato guho yathā krauñcagirau sapāvakaḥ॥ 17-36 ॥ babhau munirmadhyagataḥ kumārayormahoccamañce raghuvaryayoratha। sumeruśṛṅge’sitapītapadmayoḥ sa madhyavartī raviraṃśumāniva॥ 17-37 ॥ ubhau karābhyāṃ śritakākapakṣakau viśuddhavātsalyadhiyā sa lālayan। dvijo’ruṇābhyāṃ druhiṇo yathā babhau payoruhābhyāmiha bālamanmathau॥ 17-38 ॥ samastadigbhyaḥ samupāgatā nṛpāḥ sadevadaityāsuranāgakinnarāḥ। mahābalā darpayutāśca jānakīsvayaṃvare proddhatapīnabāhavaḥ॥ 17-39 ॥ tameva tāpicchatanuṃ tamoharaṃ harārcitaṃ candanacarcitaṃ harim। nisargasaundaryalasatkalevaraṃ vyalokayanniścalapakṣmacakṣuṣā॥ 17-40 ॥ svabhāvavaicitryavibhinnadṛṣṭayaḥ same’bhyapaśyaṃstamaśeṣaśekharam। pṛthakpṛthaṅno vividhe tathāpyasau ghaṭeṣvanekeṣviva bhānurekalaḥ॥ 17-41 ॥ nṛpapravīrāstamanantapauruṣaṃ vyalokayan lohitakañjalocanam। pracaṇḍadordaṇḍalasaccharāsanaṃ śarīriṇaṃ vīrarasaṃ yathā rasam॥ 17-42 ॥ vilokya bhītāḥ kuṭilā mahīkṣito bhayaṅkaraṃ koṭikṛtāntabhīkaram। anantakaṇṭhīravabhīmavikramaṃ trivikramāsaṅkhyalasatpadakramam॥ 17-43 ॥ chalāvanīśāśca śarāsurādayastamabhyapaśyan raghuvaṃśavardhanam। karālakālānalasannibhānanaṃ pratarjayantaṃ nirṛtiṃ bhayāvaham॥ 17-44 ॥ nisargasaumyā mithilānivāsino vyalokayan rāmamalolalocanam। adūṣaṇaṃ mānavamātrabhūṣaṇaṃ mahādbhutaṃ bhānukulābjapūṣaṇam॥ 17-45 ॥ tatastamaikṣanta tamālasaubhagaṃ puraḥ purandhryaḥ puruhūtapūjitam। trilokalāvaṇyalalāmamāmayaṃ nirāmayaṃ mūrtamiva smaraṃ svayam॥ 17-46 ॥ vyaloki vidvadbhiranantaśīrṣavān virāṭprabhuḥ koṭisahasravigrahaḥ। anantabāhūdaranāsikānanaḥ sahasrapātsāditadaityakānanaḥ॥ 17-47 ॥ mahīpatijñātijanā janārdanaṃ priyaṃ sakhāyaṃ nijabhāvabandhinam। vyalokayan lolavilocanā hariṃ suhṛdvaraṃ prītikaraṃ tanūbhṛtām॥ 17-48 ॥ amuṣya rājñyo’pyamunā mahībhujā vyalokayaṃstaṃ karuṇārdracetasaḥ। śiśuṃ yathā brahmaśiśuṃ snutastanāḥ payo’bhirāmā ramaṇīyavigraham॥ 17-49 ॥ ayaṃ kathaṃ syānnanu kandasundaro dhanurdharo’smattanayāvaro vidhe। kva śambhucāpaṃ pavikoṭiniṣṭhuraḥ śiśuḥ kva cāyaṃ navakañjakomalaḥ॥ 17-50 ॥ tamabjakāntaṃ dadṛśuśca yoginaḥ paraṃ pumāṃsaṃ tamasaḥ paraṃ prabhum। vibhuṃ sphurajjyotirakhaṇḍavaibhavaṃ svayaṃ prakāśaṃ śritaśāntimīśvaram॥ 17-51 ॥ hareśca bhaktā bhajanīyavigrahaṃ samastakalyāṇaguṇaikasaṅgraham। dṛśā samānīya hariṃ manogṛhaṃ svamaṣṭidevaṃ hyabhajan sadāgraham॥ 17-52 ॥ athāsunāthaṃ tamanāthasaṃśrayaṃ gavākṣato gotanayā gaveṣayat। rahogataṃ taṃ parirabhya nirvṛtā nisarganavyaṃ nimivaṃśakanyakā॥ 17-53 ॥ avādayanmaṅgalavādyadundubhīrjaguḥ kalaṃ kimpuruṣāḥ sumaṅgalam। surāḥ prasūnairvavṛṣuśca jānakīsvayaṃvare’nṛtyadathāpsarogaṇaḥ॥ 17-54 ॥ atheṅgitajñā janakasya jānakī sakhījanālaṅkṛtacārubhūṣaṇā। karābjarājajjayamālikā kalaṃ jagāma sītā śanakaiḥ svayaṃvaram॥ 17-55 ॥ yato yato gacchati maithilī śanaiḥ payojapadbhyāṃ jayamālikāmayī। tatastato bhūpagaṇā hatāśakā bhavanti dīpaprabhayeva vañcitāḥ॥ 17-56 ॥ parisphuratkāñcisunīlaśāṭikāsamāvṛtā maithilarājakanyakā। viyadgatāmbhodataḍinmayacchaviṃ satārakāṃ cāpi jigāya jānakī॥ 17-57 ॥ same’pyapaśyan jagadekasundarīṃ śriyaṃ mahīpāśca nimeṣavarjitāḥ। mahīsutā tūtpalanīlarāghavaṃ cakorikā candramivāpapau dṛśā॥ 17-58 ॥ gṛhītavīrāsanamambudacchaviṃ gurośca savyetarabhāgamāsthitam। samīpamāhūya dṛśānujaṃ kimapyudīrayantaṃ smitamañjulānanam॥ 17-59 ॥ tamīkṣamāṇā navameghameduraṃ jagannivāsaṃ jagadekasundaram। videhakanyā raghuvaṃśadīpakaṃ babhau mṛgākṣīva mṛgī mṛgīpsitā॥ 17-60 ॥ nṛpeṣu tiṣṭhatsu yathocitāsanaṃ janeṣu paśyatsvatha rāmamaithilīm। kṣamāmiveṣṭāṃ samajūghuṣatkṣamāpatiḥ pratijñāṃ virudena vandibhiḥ॥ 17-61 ॥ śṛṇudhvamete mahitā mahīkṣitaḥ svayaṃvare parvaṇi vai samāgatāḥ। videharājasya mahīmivācalāmimāṃ pratijñāṃ duhituḥ kṛte kṛtām॥ 17-62 ॥ vidanti sarve śivacāpamadbhutaṃ purā videheṣu śivena cārpitam। purāntakaṃ manmathadhūmaketunā supūjitaṃ maithilavaṃśarājabhiḥ॥ 17-63 ॥ sadevadaityāsurayakṣarākṣasā na mānavāstolayituṃ ca yatkṣamāḥ। narendrabāhūddhatavīryacandramonṛsiṃhadāsasvasṛsūnusammitam॥ 17-64 ॥ tadīśacāpaṃ pavikoṭiniṣṭhuraṃ kareṇa savyena sahelamuddhṛtam। narendrakanyā bahuśo’pyanartayatkarīndrakanyeva mṛṇāladaṇḍakam॥ 17-65 ॥ vilokya lokottaramātmajākṛtaṃ cakāra bhūpo mahatīṃ pratiśrutim। pinākabhaṅktaiva sutāvaro bhaveddhṛtādrirambhonidhijādhavo yathā॥ 17-66 ॥ tadadya yaḥ ko’pi vibhajya kārmukaṃ pradarśayiṣyatyatha viśrutaṃ balam। sa rājakanyājayamālayā tayā jayaśriyā śīghramalaṅkariṣyate॥ 17-67 ॥ udetu vā bhānurupetya paścimāṃ jahātu velāṃ yadi vā payonidhiḥ। tathāpi bho bhūpavarā nibodhata svakāṃ pratijñāṃ janako na hāsyati॥ 17-68 ॥ niśamya tadvandivaco mahīkṣitaḥ samutthitā vepitabāhavassame। gatā na taccālayituṃ kṣamā balātpunarnivṛttā abalā ivāhatāḥ॥ 17-69 ॥ athaindraseniḥ samupetya vismitaḥ pradakṣiṇīkṛtya śanaiḥ praṇamya tat। avāptanirvāṇa ivātmamandiraṃ śarāsurastūṇamivāgataḥ śaraḥ॥ 17-70 ॥ tato bhujānāṃ nicayena viṃśateriyeṣa taccālayituṃ sa rāvaṇaḥ। prabhagnavīryo dhanuṣaiva tatkṣaṇaṃ daśānano vītavibhānano’gamat॥ 17-71 ॥ tato nṛpāṇāmayutaṃ ruṣotthitaṃ prayatnavattolayituṃ śarāsanam। na cācaladdhvāntamivoḍubhiściraṃ śriyā hatāste kuṭilāḥ parāṅmukhāḥ॥ 17-72 ॥ iti smarārerdhanuṣā svayaṃvare prabhagnavīryeṣu nṛpeṣu satsvatha। malīmasāsyeṣu hateṣviva śriyā daśāmavāpteṣu niśīthapakṣiṇām॥ 17-73 ॥ jagāma cintāṃ janako janādhipaḥ svayaṃvarīṃ vīkṣya daśāṃ bhayaṅkarīm। prarūḍharoṣaḥ sphuritādharottaro vigarhayan rājasabhāṃ vyabhāṣata॥ 17-74 ॥ samastadigbhyo balavīryadarpitāḥ sadevadaityāsurayakṣarākṣasāḥ। manuṣyaveṣāstanayābhilāṣiṇaścaroryathā dhvāṅkṣa upāgatā same॥ 17-75 ॥ aho alaṃ yūyamanāptapauruṣāḥ kuśāsakāḥ klībaviḍambanāparāḥ। kuyoginaḥ svāntamivāmalātmano na vai dhanuścālayituṃ yataḥ kṣamāḥ॥ 17-76 ॥ manoramāyā duhiturjayaśriyastrilokakīrterupalabdhibhājanam। na cāpabhaṅktāramatho’pi sṛṣṭavān vidhirvisarjyo hi mayā svayaṃvaraḥ॥ 17-77 ॥ nirāśakā gacchata bhūbhṛto gṛhān na vā pratijñāṃ janako vihāsyati। na vā vidhātrā mithileśamaṇḍape vyalekhi vaidehivivāhamaṅgalam॥ 17-78 ॥ na cādhunā ko’pi mudhā vikatthatāṃ haṭhādbhaṭammanya ivāturo janaḥ। pravīraśūnyāmavadhāraye mahīṃ svayaṃvaraṃ cāpi visarjayāmyaham॥ 17-79 ॥ yadi hyavetsyaṃ bhaṭavarjitāṃ mahīṃ napuṃsakān yā hi dadhāti vakṣasā। tadākariṣyaṃśca kathaṃ pratiśrutiṃ vṛthāgamiṣyaṃ parihāsapātratām॥ 17-80 ॥ vidhe tyajeyaṃ yadi cetpratiśrutiṃ tadā vrajenme sukṛtaṃ cirārjitam। sutā kumāryeva gṛhe virājatāṃ videharājasya viḍambanaṃ hyadaḥ॥ 17-81 ॥ niśamya caitajjanakasya bhāṣitaṃ vibhāvya rāmasya kṛtāṃ tiraskṛtim। prarūḍhakopasphuritāruṇādharo jagāda saumitrirathottaraṃ param॥ 17-82 ॥ mukhāmbujaṃ tasya sato vivakṣataḥ pravālatāmraṃ bhrakuṭībhayaṅkaram। karālakālānalasannibhaṃ lasajjighitsayeva trijagatkṛtaśramam॥ 17-83 ॥ praṇamya rāmasya padāmbujadvayaṃ bhujau samutthāpya nibodhya bhūbhṛtaḥ। pramāṇayiṣyan raghuvīrabhūṣitāṃ vasundharāṃ bhūpatimabhyabhāṣata॥ 17-84 ॥ bhavedraghūṇāṃ yadi ko’pi saṃsadi pravaktumīśīta tadā ka īdṛśam। pravidyamāne’pi raghūdvahe harau prasahya yadbhūpatinā prabhāṣitam॥ 17-85 ॥ ahaṃ pinākaṃ paribhaṅktumutsahe tṛṇāyamānaṃ śatasandhijarjaram। kṛtā pratijñā viṣamā mahībhṛtā tato’tra pāpaṃ pariśaṅkate manaḥ॥ 17-86 ॥ pradīyatāṃ me bhavatānuśāsanaṃ mṛṇālatolaṃ paritolayan dhanuḥ। pradhāvya vegācchatayojanaṃ balādvipothaye kandukitaṃ bhuvi kṣaṇam॥ 17-87 ॥ itīrayantaṃ prasamīkṣya lakṣmaṇaṃ nirīkṣya sītāṃ dhṛtaharṣacetasam। nivārayāmāsa vaśī dṛśānujaṃ mahatpratīkṣyaṃ hyanuśāsanaṃ satām॥ 17-88 ॥ viśvāmitramuniḥ samīkṣya dhanuṣā bhagnātmavīryān nṛpān cintāsāgaramagnacetasamatho dṛṣṭvā videhādhipam। premotphullavilocanāmbujayugaḥ snigdhasvaraṃ saspṛhaṃ bhaṅktuṃ śambhuśarāsanaṃ raghuvaraṃ śrīrāmamabhyādiśat॥ 17-89 ॥ uttiṣṭha prabhurāma bhūmitanayāṃ lipsūṃśca śatrūñjaya śārvaṃ kāmaṭhapṛṣṭhavajrakaṭhinaṃ śīghraṃ dhanurbhañjaya। cintāśokadavāgnidagdhavibhavaṃ sīradhvajaṃ rañjaya sītāṃ prāpya jayaśriyaṃ tribhuvane khyātiṃ ciraṃ vyañjaya॥ 17-90 ॥ ityukto guruṇā jagadgururasau śrīkauśikaṃ brāhmaṇān natvā nandanapuṣpapūjitapadaḥ prīto janān nandayan। uttiṣṭhannadhimañcamātmamahasā pūrṇaḥ prakāśojjvalaḥ śobhāṃ bālaraverathodayagirau rāmo’jayattasthuṣaḥ॥ 17-91 ॥ gacchanmattamataṅgamañjugamanaḥ sopānataḥ pārthivīṃ paśyan padmapalāśasammitadṛśā harṣaṃ vitanvan satām। varṣan vārijanetrataḥ sukhasudhāṃ tarṣaṃ haran prāṇināṃ karṣan mañjumanāṃsi cañcaladṛśāṃ rāmo vireje vibhuḥ॥ 17-92 ॥ devāḥ pannagayakṣakinnaranarā nāryo nṛpo maithilo gandharvāsurarākṣasā munigaṇāḥ premaprakarṣotkaṭāḥ। bhaṅktuṃ śambhuśarāsanaṃ bhagavate mañcādadho gacchate śrīrāmāya navīnanīradaruce sarve’bruvanmaṅgalam॥ 17-93 ॥ dṛṣṭvā vyālamivālpakaṃ sa garuḍaḥ spṛṣṭvā dhanuḥ pāṇinā pṛṣṭvā śaṅkaramātmakiṅkaravaraṃ hṛṣṭvā harirlāghavāt। ādāyābjakareṇa ropitaguṇaṃ kṛṣṭvā ca karṇāntikaṃ śrīrāmastṛṇabhañjamīśvaradhanurmadhyādbabhañjāñjasā॥ 17-94 ॥ śeṣo’bhūdvadhiro vidhiśca vikalo bhraṣṭāḥ patho vājino bhānoḥ kacchapadiggajaiḥ pracalitā bhūmirdiśaḥ kampitāḥ। trailokyaṃ bhayasambhṛtaṃ vadhiritaṃ śambhussamādhiṃ jahau śrīrāmeṇa vibhajyamānadhanuṣaḥ śrutvātighoraṃ dhvanim॥ 17-95 ॥ sītādhiṃ mithilāpatervikalatāṃ rājñībhayaṃ devatā- cintāṃ bhārgavagarvamābhinayikaṃ saṃsāriṇāṃ saṃśayam। darpaṃ mūḍhamahībhujāṃ sa bhagavān sākaṃ pinākena vai dordaṇḍoddhatavīryaghorajaladhau sarvān samāmajjayat॥ 17-96 ॥ nedurdundubhayo divi pramuditā gandharvamukhyā jagu- rdevā nandanapuṣpakaiḥ pravavṛṣurbhejurmunīndrāḥ padam। sarvo maithilanāgaraḥ pramumude prītiṃ yayau lakṣmaṇa- strailokye ca vijṛmbhitaṃ hariyaśaśśārdūlavikrīḍitam॥ 17-97 ॥ atha daśarathasūnurdeśikādiṣṭadivyaprabalabhujabalābdhau cāpapotaṃ nimajjya। kudharaduhitṛbhartusstūyamānaḥ surendraiḥ kuśikasutapadābje bhālabhṛṅgaṃ jugūha॥ 17-98 ॥ praṇigadati munīndre sasvaraṃ vedamantrān kalitakusumavarṣe devavarṣe praharṣe। sarasijajayamālāṃ jānakī jaitralakṣmyā raghuvaravarakaṇṭhe prārpayatprāptakālā॥ 17-99 ॥ tadā jayajayadhvanidhvanitamāsta lokatrayaṃ raghūttamakṛpāsudhākṣapitapāpatāpaṃ jagat। gṛhītajayamālinī janakajā mahaśśālinī namo’stviti samabhyadhādraghuvarāya pṛthvīpatiḥ॥ 17-100 ॥ itthaṃ śubhe bhārgavarāghavīye bhavye mahākāvya udāravṛtte। śriye’stu sargaḥ kavirāmabhadrācāryapraṇīte daśasaptamo’yam॥ 17-101 ॥ iti dharmacakravarti­mahāmahopādhyāya­śrīcitrakūṭa­tulasīpīṭhādhīśvara­jagadguru­rāmānandācārya­mahākavisvāmi­rāmabhadrācārya­praṇīte śrībhārgavarāghavīye mahākāvye sītāsavayaṃvaraṃ nāma saptadaśaḥ sargaḥ।