saṅkṣiptasamīkṣā


– devarṣikalānāthaśāstriṇaḥ

  vyākaraṇa­vedānta­nyāyādi­vividha­śāstra­pāradṛśvanāṃ kavi­sārva­bhaumānāṃ vidvatkula­cakravartināṃ mahā­maho­pādhyāyānāṃ jagadguru­śrīrāma­bhadrācāryāṇāṃ citrakūṭastha­rāmānandīya­tulasī­pīṭhādhīśānāṃ nūtanaṃ mahā­kāvyaṃ śrībhārgava­rāghavīyaṃ sapadyeva prakāśamāyātaṃ yatraikaviṃśati­sargeṣu paraśurāmeṇa sambaddhānāṃ rāma­kathā­ghaṭanānāṃ suruciraṃ varṇanaṃ nibaddhaṃ taiḥ। mahākāvyasyāsya lokārpaṇa­makṭūbara­māsasya triṃśyāṃ tārikāyāṃ bhārata­pradhāna­mantriṇā śrī­aṭala­bihārī­vājapeyinā nava­dehalyāṃ kṛtamabhūt। prauḍhāyāṃ prāñjalāyāṃ hṛdayāvarjikāyāṃ ca śailyāṃ vividheṣucchandaḥsu nibaddhamidaṃ viśālaṃ mahā­kāvyaṃ tatpraṇetu­rvipaścidagra­gaṇyasya mahākave­rbandhanaipuṇyaṃ varṇana­kauśalaṃ ca tu vyanaktyeva, paryanta­gateṣu sargeṣu ghanākṣarī­savaiyā­prabhṛtīnāṃ loka­bhāṣācchandasāṃ “jayati te’dhikaṃ janmanā vrajaḥ” (bhāgavate 10-31-1) ityādi śrīmadbhāgavatīyānā­mindirā­prabhṛticchandasāṃ ca prayogaśchandaḥśāstrīya­manirvacanīyaṃ naipuṇyamapi pramāṇayati। “kākakāka kakākāka” (20-93) ityādyekākṣara­padyānāṃ yojanamapi citrakāvya­cchaṭāṃ prastauti। mahā­kāvye pratipadyaṃ svayaṃ mahā­kavinā likhitā kṛpā­khyā hindī­ṭīkā’sya sarvajana­sulabhatāṃ vitanute। jagadguru­rāmabhadrācāryā na kevalaṃ saṃskṛte’pi tu caturdaśa­bhāṣāsu vilakṣaṇa­madhikāraṃ bibhrati। aṣṭādhyāyī­prasthānatrayī­prabhṛtīnāṃ pāṭhasteṣāṃ kaṇṭha­gataḥ। tulasī­kṛtaṃ rāma­carita­mānasaṃ hṛdayasthaṃ teṣāmiti vidantaḥ syuḥ sudhiyaḥ। sarvamidaṃ vaiduṣyaṃ śaiśave netra­jyotiṣo vilope satyapyamībhi­rabhigatamiti vijñāya vismitā eva jāyante janāḥ। tadidameṣā­malaukika­śakti­sampannatā­mavatāritāṃ ca vyanaktyeva। etaiḥ khalu “laghuraghuvaram” khaṇḍakāvyaṃ samasta­hrasva­(laghu)­varṇa­ghaṭitaṃ praṇītaṃ prakāśitaṃ cābhūditya­smābhi­rbhāratyāṃ sūcitacaram। etatpūrva­metai­rhutātmanaḥ śrīcandraśekhara­ājādasya jīvana­mavalambya “ājāda­candraśekhara­caritam” khaṇḍakāvyaṃ vilikhita­mabhūt। tathā ca “śrīrāghavābhyudaya”­nāmakamekāṅki­nāṭakamapi praṇītamabhūdyatra śrīrāghavasya bālya­kaiśoryayoḥ kathā viśvāmitra­yajña­rakṣādi­ghaṭanā­mayī jānakī­pāṇigrahaṇātpūrva­vartinī nibaddhā’sti। sarvāṇi kāvyāni nāṭakāni ca hindī­bhāṣānuvāda­sahitāni prakāśitacarāṇi। etadatirikta­manekāni stotrāṇi prasthāna­trayī­bhāṣyādī­nyanekāni bhāṣyāṇi ca saṃskṛta ācārya­caraṇai­rvilikhitāni। hindī­bhāṣāyāmanekāni mahā­kāvyāni khaṇḍa­kāvyāni rāma­kathā­vivecakā granthāśca śrīmadbhi­rvilikhitāḥ। aneke prakāśitā bahavaśca prakāśanaṃ pratīkṣante। jagadgurūṇāmeṣāṃ rāṣṭrabhaktiḥ suprathitā। sarvātiśāyi śrīmatāṃ kṛtitvamasti deśe sarvaprathamasya jagadguru­rāmabhadrācārya­vikalāṅga­viśvavidyālayasya citrakūṭe sthāpanā yatra vikalāṅgānāṃ kṛte sarvavidhā śikṣā samupa­labdhā’sti। śrīmatāṃ kathā­pravacanamatyantaṃ sarasaṃ hṛdayāvarjakaṃ ca bhavatīti sarve bhāratīyā vijānantyeva। gata eva māse jayapuranagare’pi śrīmatāṃ rāmakathā­pravacanaṃ paraḥsahasra­śrotṛṣu pīyūṣavarṣāṃ cakra iti jayapurīyā jānanti। śrīmanto bhāratīpatrikāyāḥ saṃrakṣakāstu santyeva bhāratyai samaye samaye sārasvataḥ prasādo’pyebhirdāsyata iti vijñāya prasīdeyuḥ pāṭhakāḥ।

– “bhāratī” (jayapuram – bhāratīyasaṃskṛtapracārasaṃsthānam), 53 (3), janavarī 2003, pṛ. sa. 21–22।