– devarṣikalānāthaśāstriṇaḥ
vyākaraṇavedāntanyāyādivividhaśāstrapāradṛśvanāṃ kavisārvabhaumānāṃ vidvatkulacakravartināṃ mahāmahopādhyāyānāṃ jagadguruśrīrāmabhadrācāryāṇāṃ citrakūṭastharāmānandīyatulasīpīṭhādhīśānāṃ nūtanaṃ mahākāvyaṃ śrībhārgavarāghavīyaṃ sapadyeva prakāśamāyātaṃ yatraikaviṃśatisargeṣu paraśurāmeṇa sambaddhānāṃ rāmakathāghaṭanānāṃ suruciraṃ varṇanaṃ nibaddhaṃ taiḥ। mahākāvyasyāsya lokārpaṇamakṭūbaramāsasya triṃśyāṃ tārikāyāṃ bhāratapradhānamantriṇā śrīaṭalabihārīvājapeyinā navadehalyāṃ kṛtamabhūt। prauḍhāyāṃ prāñjalāyāṃ hṛdayāvarjikāyāṃ ca śailyāṃ vividheṣucchandaḥsu nibaddhamidaṃ viśālaṃ mahākāvyaṃ tatpraṇeturvipaścidagragaṇyasya mahākaverbandhanaipuṇyaṃ varṇanakauśalaṃ ca tu vyanaktyeva, paryantagateṣu sargeṣu ghanākṣarīsavaiyāprabhṛtīnāṃ lokabhāṣācchandasāṃ “jayati te’dhikaṃ janmanā vrajaḥ” (bhāgavate 10-31-1) ityādi śrīmadbhāgavatīyānāmindirāprabhṛticchandasāṃ ca prayogaśchandaḥśāstrīyamanirvacanīyaṃ naipuṇyamapi pramāṇayati। “kākakāka kakākāka” (20-93) ityādyekākṣarapadyānāṃ yojanamapi citrakāvyacchaṭāṃ prastauti। mahākāvye pratipadyaṃ svayaṃ mahākavinā likhitā kṛpākhyā hindīṭīkā’sya sarvajanasulabhatāṃ vitanute। jagadgururāmabhadrācāryā na kevalaṃ saṃskṛte’pi tu caturdaśabhāṣāsu vilakṣaṇamadhikāraṃ bibhrati। aṣṭādhyāyīprasthānatrayīprabhṛtīnāṃ pāṭhasteṣāṃ kaṇṭhagataḥ। tulasīkṛtaṃ rāmacaritamānasaṃ hṛdayasthaṃ teṣāmiti vidantaḥ syuḥ sudhiyaḥ। sarvamidaṃ vaiduṣyaṃ śaiśave netrajyotiṣo vilope satyapyamībhirabhigatamiti vijñāya vismitā eva jāyante janāḥ। tadidameṣāmalaukikaśaktisampannatāmavatāritāṃ ca vyanaktyeva। etaiḥ khalu “laghuraghuvaram” khaṇḍakāvyaṃ samastahrasva(laghu)varṇaghaṭitaṃ praṇītaṃ prakāśitaṃ cābhūdityasmābhirbhāratyāṃ sūcitacaram। etatpūrvametairhutātmanaḥ śrīcandraśekharaājādasya jīvanamavalambya “ājādacandraśekharacaritam” khaṇḍakāvyaṃ vilikhitamabhūt। tathā ca “śrīrāghavābhyudaya”nāmakamekāṅkināṭakamapi praṇītamabhūdyatra śrīrāghavasya bālyakaiśoryayoḥ kathā viśvāmitrayajñarakṣādighaṭanāmayī jānakīpāṇigrahaṇātpūrvavartinī nibaddhā’sti। sarvāṇi kāvyāni nāṭakāni ca hindībhāṣānuvādasahitāni prakāśitacarāṇi। etadatiriktamanekāni stotrāṇi prasthānatrayībhāṣyādīnyanekāni bhāṣyāṇi ca saṃskṛta ācāryacaraṇairvilikhitāni। hindībhāṣāyāmanekāni mahākāvyāni khaṇḍakāvyāni rāmakathāvivecakā granthāśca śrīmadbhirvilikhitāḥ। aneke prakāśitā bahavaśca prakāśanaṃ pratīkṣante। jagadgurūṇāmeṣāṃ rāṣṭrabhaktiḥ suprathitā। sarvātiśāyi śrīmatāṃ kṛtitvamasti deśe sarvaprathamasya jagadgururāmabhadrācāryavikalāṅgaviśvavidyālayasya citrakūṭe sthāpanā yatra vikalāṅgānāṃ kṛte sarvavidhā śikṣā samupalabdhā’sti। śrīmatāṃ kathāpravacanamatyantaṃ sarasaṃ hṛdayāvarjakaṃ ca bhavatīti sarve bhāratīyā vijānantyeva। gata eva māse jayapuranagare’pi śrīmatāṃ rāmakathāpravacanaṃ paraḥsahasraśrotṛṣu pīyūṣavarṣāṃ cakra iti jayapurīyā jānanti। śrīmanto bhāratīpatrikāyāḥ saṃrakṣakāstu santyeva bhāratyai samaye samaye sārasvataḥ prasādo’pyebhirdāsyata iti vijñāya prasīdeyuḥ pāṭhakāḥ।
– “bhāratī” (jayapuram – bhāratīyasaṃskṛtapracārasaṃsthānam), 53 (3), janavarī 2003, pṛ. sa. 21–22।