purovāk


jaladharakānto guṇālakānto guṇagaṇasaurabhamoditādigantaḥ। janakasutāhṛdayaikakānto jayati daśāsyaripuḥ sa rāmacandraḥ॥ 1 ॥ idaṃ mahākāvyamudāravṛttaṃ brahmākṣisargaiḥ paribhūṣyamāṇam। ślokaiśca tāvacchatakairbudhānāṃ mude mayākāri hareḥ kṛpātaḥ॥ 2 ॥ gītau mayā snigdhamubhau ca rāmau pūrvo’vatāro hyaparo’vatārī। pūrvo’panetā hyaparaśca netā pūrvo dvijo rājasutastathānyaḥ॥ 3 ॥ vīro raso’ṅgī pratipādito’sminnaṅgāni cānye nanu rudrasakhyāḥ। nūnaṃ mahākāvyaparamparāyā maryādayā sarvamihānavadyam॥ 4 ॥ vṛttāni ceṣattriguṇāni bhavyānyasmin prayāsaṃ nirapekṣya kāvye। lasanti sīteśaguṇānuvādamañjūni sindhāviva ratnakāni॥ 5 ॥ pūrvārdhe navabhiḥ sargairbhārgavo navalakṣaṇaḥ। pratyapādi navonmeṣabhāvena sanmude mayā॥ 6 ॥ uttarārdhe ca sūryātyaiḥ sargairuttarakosalā-। dhīśasūnuḥ parabrahma rāghavo nāyakaḥ smṛtaḥ॥ 7 ॥ nāyikātra mahālakṣmīḥ sītā janakanandinī। dhīrodāttasya rāmasya gītā nītuḥ sugehinī॥ 8 ॥ yadyapyahaṃ bhavān nūnaṃ vaiyākaraṇasammataḥ। mahākāvyakṛtiścaiṣā dhruvaṃ rāmakṛpāphalā॥ 9 ॥ ekaviṃśaśatābdyāṃ hi ekaviṃśatisargakam। mahākāvyamidaṃ rājatprācyanavyaparisthitiḥ॥ 10 ॥ vaidikī bhāratīyā yā saṃskṛtiśca sanātanī। prayatnena mahākāvye mayā gītā pade pade॥ 11 ॥ śṛṃgārādirasānāñca kāvyamaryādayā mayā। siteva dugdhe svādārthamupayogaḥ kṛto mayā॥ 12 ॥ uddhato nātra śṛṅgāro viśiṣṭo śiṣṭa eva hi। mayā sarvajanīnatve mahākāvyaṃ prayojitam॥ 13 ॥ mūlyānāṃ mānavīyānāmuccāvaccadharājuṣām। jīvanasya samagrāṇāṃ bimbānāṃ prāyadarśanam॥ 14 ॥ rāṣṭravādastathā sevā pīḍitānāmahaitukī। adhyātmabhāvanā dharmaḥ sabhyatā cātra gumphitā॥ 15 ॥ rāmayoḥ kīrtanavyājādvāṇī sampāditā mayā। plavo’pi bhavapāthojestaraṇāya dṛḍhaḥ kṛtaḥ॥ 16 ॥ śrīrāmasya paratvaṃ hi mahākāvye’tra sādhitam। kathākramaiḥ prabhāvādyaiḥ śāstrīyābhiśca yuktibhiḥ॥ 17 ॥ bṛhattrayīlaghutrayyośchāyāpyatra nisargataḥ। śrīrāmakṛpayā yātā nāsti me buddhikauśalam॥ 18 ॥ anavadyaṃ yadatrāsti tacchrīrāmakṛpāphalam। avadyañca yadatra syānmaddaurbalyaphalaṃ hi tat॥ 19 ॥ yāvadbhārgavatejo hi rāghavaṃ praviśatyadaḥ। tāvataiva mahākāvyakathā bhagmabhavavyathā॥ 20 ॥ evaṃ śubhaṃ bhārgavarāghavīyaṃ bhavyaṃ mahākāvyamudāravṛttam। paṭhantu santaḥ kavirāmabhadrācāryapraṇītaṃ kila rāmabhaktyai॥ 21 ॥ mamāntevāsivaryasya śrīdivākaraśarmaṇaḥ। śramo’bhinandyate vāgbhiḥ śubhāśīśca pradīyate॥ 22 ॥ suśīlo labdhasacchīlaḥ surendro madvaśaṃvadaḥ। śarmā saṃlabdhaśarmā ca mayāśīrbhiḥ pravardhyate॥ 23 ॥ trimūrtistripuṭī cāpi tulasīmaṇḍalaṃ tathā। mayā snehāmbubhirnityaṃ mālineva prapālyate॥ 24 ॥ sarvaiḥ saṃśodhane cāsya svakṣarāṇāṃ kṛtaśramaḥ। śrīmahākāvyaratnasya kṛpābhājastato hi me॥ 25 ॥ prabhāto vibhayā bhāto mudraṇe kṛtasuśramam। dineśabandhave tasmai sārcanāya śamīryate॥ 26 ॥

iti maṅgalamāśāste rāghavīyo jagadgururāmānandācāryaḥ svāmirāmabhadrācāryaḥ jīvanaparyantakulādhipatiḥ jagadgururāmabhadrācāryavikalāṅgaviśvavidyālayasya citrakūṭasthasya