prathamaḥ sargaḥ


vande vāgdevatānāmnīṃ marālīṃ mānasāśrayām॥ 1-1 ॥ pratyūhavyūhaśaivohāhārahārasragacyuta-। dhvajaṃ vārṣadhvajaṃ vande herambaṃ buddhivallabham॥ 1-2 ॥ vande vandāruvṛndānāṃ pārijātapadāmbujau। prabhābhānū ivābhinnau bhavānībhūtabhāvanau॥ 1-3 ॥ nīlapāthojasaṅkāśakāntaye śritaśāntaye। rāmāya pūrṇakāmāya jānakījānaye namaḥ॥ 1-4 ॥ gauraśyāmau janārāmau rāmau bhārgavarāghavau। bhagavantau bhaje bhavyāvavatārāvatāriṇau॥ 1-5 ॥ nāhaṃ kāvyakalācuñcurna me buddhirbahuśrutā। snapaye svagavīṃ rāmagāthāgaṅgāmṛtāmbhasi॥ 1-6 ॥ kvāhaṃ mandamatiḥ kvemāvīśau bhārgavarāghavau। tatpadābjaplavaḥ premṇā tariṣyāmi mahārṇavam॥ 1-7 ॥ mahākāvyakṛtāṃ paṅktau tiṣṭhāsāmyacyutāśrayaḥ। dhūmo’pi saurabhaṃ dhatte hyagurasya prasaṅgataḥ॥ 1-8 ॥ rāmacandraśaraccandrakīrtisatkāvyakaumudīm। bhajanto rauravaṃ ghnantu kasantaḥ sādhukairavāḥ॥ 1-9 ॥ rāmau gāyan smaran rāmau rāmabhadrāhvayo mudā। kṣapayiṣye kaliṃ rāmamahākāvyāpadeśataḥ॥ 1-10 ॥ idaṃ santaḥ samarhanti mahākāvyaṃ niṣevitum। rasālasya rasaṃ nūnaṃ piko vetti na vāyasaḥ॥ 1-11 ॥ brahmasūnurbhṛgurnāma saptamo brahmasattamaḥ। dvijānāmabhavanmānyo dvijānāmiva viṣṇuvāṭ॥ 1-12 ॥ yadīyā santatirbrāhmī khyātyāṃ khyātimajījanat। trayyāmiva trayī pūjyā gāyatrī chandasāmiva॥ 1-13 ॥ yadvātsalyasudhālobhātprāksudhāratnatastatam। śiśriye śrīryamīḍyāṅghripaṅkajaṃ paṅkajāśrayā॥ 1-14 ॥ dhatte brahmaṇyaśīlatvādyatpadāmbhojalāñchanam। śrīvatsāṅka ivaiṇāṅkaṃ vatso’treriva vatsake॥ 1-15 ॥ ṛcāmṛcīkastanayaḥ pāradṛśvā bhṛgorabhūt। pitaraṃ rocayāmāsa rociṣevodadhiṃ vibhum॥ 1-16 ॥ sa gādhitanayāṃ vavre patnīṃ satyavatīṃ satīm। rūpaśīlaguṇopetāṃ prabhāmiva marīcimān॥ 1-17 ॥ dyotitāśā sutāśā sā babhau bhāsā bhave bhave। bhavānīva bhavārādhyā bhāminī bhartṛbhāvitā॥ 1-18 ॥ dvijanmadharmapatnī sā havyavāṭparicaryayā। bhartre’dātsaubhagaṃ sādhvī kaumudīva kumudvate॥ 1-19 ॥ viśrambheṇātmaśīlena varṇinī valguvācayā। acūcuranmanaḥ patyuḥ pārvatīva pareśituḥ॥ 1-20 ॥ agniśuśrūṣayā devī chāttrasaṃlālanena ca। anuvṛttyā girā bhaktyā bhārgavaṃ samatūtuṣat॥ 1-21 ॥ prīṇayantī patiṃ patnī nāntarvatnī hyayācata। svasṛtvaṃ caiva mātṛtvaṃ svasyāḥ prāṇapatiṃ prati॥ 1-22 ॥ dvāvabhāvau hi māṃ deva bhrātuḥ puttrasya cāśnataḥ। vyāghrasiṃhāvivābhyetya sāraṅgīmiva kampitām॥ 1-23 ॥ trāyasva trāṇaśauṇḍe tvaṃ priyāṃ svāṃ vṛjinārṇavāt। kāntāyāḥ kramakāmānāṃ kāntaḥ kāmataruḥ kila॥ 1-24 ॥ cintitaṃ cenna cīyeta puraścintāmaṇeściram। hanta hā prāktanānāṃ me vipāko balavattaraḥ॥ 1-25 ॥ alaṅkārāstrayaḥ proktāḥ sīmantinyā manīṣibhiḥ। bhartā bhrātā tathā puttrastribhiḥ sā bhāti bhūtale॥ 1-26 ॥ bhaginījananīpatnītyāspadatritayī striyam। ciraṃ sambhāvayatyeṣā triveṇīva vasundharām॥ 1-27 ॥ kintvahaṃ nāsmi jananī nādya yāvatsvasā prabho। viṣīdāmi vipadvyāptā karābhyāṃ rahiteva bho॥ 1-28 ॥ dhiṅme daurbhāgyarajanīṃ rāntīṃ rāmāvamānanām। apratīkṛtasaṃrambhāṃ tvadvidhenāpi bhānunā॥ 1-29 ॥ ityuktvā moghayāmāsa kucayornetravāribhiḥ। priyārpitaṃ prayatnena vyāpāraṃ caitrapattrakam॥ 1-30 ॥ sāntvayāmāsa dayitāṃ dayito vacanaiḥ kalaiḥ। nidāghadagdhāṃ dharaṇīṃ parjanya iva vāribhiḥ॥ 1-31 ॥ tapasvī kalpayāmāsa caruṃ cāritryavatsalaḥ। patnyai brāhmīvibhopetaṃ tanmātre kṣattriyocitam॥ 1-32 ॥ satyavatyāśca vijñāya gādhipatnī kugardhinī। pratyayacchatsvakātputtrīcaruṃ cāritryadūṣiṇī॥ 1-33 ॥ patnyā veditavṛttānto muniḥ śvaśrūṃ vyagarhata। lobho lunāti cāritryaṃ dhīrāṇāṃ kimacetasām॥ 1-34 ॥ vivyathe gadato jñātvā vidhivyatyāsajaṃ phalam। maṇau naṣṭe viṣaṇṇāsyā bhavādbhogivadhūriva॥ 1-35 ॥ anunīya patiṃ patnī papau puttraṃ ca pātakāt। pauttre duṣpākajaṃ datvā loko’yaṃ svārthasādhakaḥ॥ 1-36 ॥ tasyāṃ jajñe jagadvandyo jamadagnirjanārcitaḥ। janārdano’pi yaṃ prītaḥ svīcakre pitaraṃ guṇaiḥ॥ 1-37 ॥ gauradeho damiṣṭheho guṇageho haripriyaḥ। babhāvṛcīkabhavane brāhmaṃ mūrtammaho yathā॥ 1-38 ॥ ṣaḍaṅgavedaviduṣāmagraṇīḥ śāstrarociṣā। bhārgavaṃ rocayāmāsa vaṃśaṃ vyoma raviryathā॥ 1-39 ॥ prajārthaṃ pratijagrāha reṇukāṃ satparigraham। reṇorapatyamāpatye satstrīsadguṇasaṅgraham॥ 1-40 ॥ sā samāsādya dayitaṃ jamadagnimamodata। nalinīvaitya bhāsvantaṃ reṇukā ramyareṇukā॥ 1-41 ॥ madhyakṣāmā śubhā śyāmā vāmā vāmavilocanā। varaṃ saṃvardhayāmāsa tribhirvedairivātmajaiḥ॥ 1-42 ॥ puttrīyati sma pūtātmā jamadagnirjanārdanam। turīyamiva caitanyaṃ śrotriyo brahmavidyayā॥ 1-43 ॥ tapasvī sa tapastepe tapanīyāṅgayā tayā। bhāryayā bhagavadbhaktibhāvito bhadrabhāvanaḥ॥ 1-44 ॥ gahvare gahvariṣṭhāya nirāhāro’haradrucim। sādhanādhanabodhasya mūrtasya saparigrahaḥ॥ 1-45 ॥ dadhyau dhyeyaṃ jagadjñeyamaprameyaṃ mayārcitam। mīnaketuharākṣyabjanīrājitapadāmbujam॥ 1-46 ॥ vrīḍayantaṃ śaraccārucandramānanaśobhayā। prīṇayantaṃ vacomādhvyā prapannān parameśvaram॥ 1-47 ॥ koṭikandarpadarpaghnasaubhagāṃ gūḍhasaubhagām। sindhujāsumanaḥsindhuśaradrākeśarociṣam॥ 1-48 ॥ āṅghrimastakamālambivanamālāvibhūṣaṇām। adūṣaṇāṃ mahātmālijūṣaṇāṃ nyastadūṣaṇām॥ 1-49 ॥ daityaśoṇitapaṅkāktakālakaumodikīsphura-। ccaṇḍacakrasarojanmakambukamracaturbhujām॥ 1-50 ॥ siddhakinnaragandharvalekhādhīśamunivrata-। dvandivanditapādābjāṃ smitānanasaroruhām॥ 1-51 ॥ koṭikoṭimanojanmajanmamañjumadhuvrata-। vrātamanditamādhuryadhuryamecakakuntalām॥ 1-52 ॥ koṭitokāṃśumatkāntikamanīyakirīṭinīm। satkapolalasallolamakarākṛtikuṇḍalām॥ 1-53 ॥ indirānandanisyandacārukairavakaumudīm। satāṃ paramahaṃsānāṃ manonayananandinīm॥ 1-54 ॥ ātmārāmajanārāmāṃ kandaśyāmāmalaukikīm। nirastaheyaguṇakāṃ satkalyāṇaguṇodadhim॥ 1-55 ॥ kuyogijanaduṣprāpāṃ dhvastapāpāṃ mahātmanām। sarvasādhanasatpuṣpapārijātaphalopamām॥ 1-56 ॥ bhūtātītāṃ parītāṃ ca sadbhiḥ śrīnāradādibhiḥ। tīrthairiva vapustīrthairgaṅgāṃ gāmiva cākṣaraiḥ॥ 1-57 ॥ sākārāñca nirākārāṃ saguṇāṃ nirguṇāṃ satām। manorathapathāpūrtiṃ dadhānaṃ mūrtimadbhutām॥ 1-58 ॥ māyāmayamanaupamyaṃ kañjakiñjalkasaubhagam। vasānaṃ pītavasanaṃ yajñasūtrasamarpitam॥ 1-59 ॥ pakṣasāmadhvaniṃ nityakiṅkaraṃ nityabhaktikam। gāṅgamambha ivāmbhodaṃ vainateyaṃ samāśritam॥ 1-60 ॥ śrīvatsāṅkaṃ suhṛdbhūtaṃ viprapādābjamujjvalam। vahantaṃ vakṣasā kundakāñcanāktamivāmbudam॥ 1-61 ॥ vāmabhāge’nurāgāśrunīranīrajayā śriyā। bhūṣitaṃ hemalatayā tamālamiva vallitam॥ 1-62 ॥ sarvabhūtamanovāsaṃ kalyāṇaguṇamandiram। dadhyaturdampatī viṣṇuṃ viśvavāridhimandaram॥ 1-63 ॥ etasminnantare vaṃśe haihayānāmabhūtkhalaḥ। kārtavīryo’rjuno rājā vaṃśe’nala ivāhitaḥ॥ 1-64 ॥ dattātreyamathārādhya sa lebhe dikśataṃ raṇe। doṣāṃ doṣāya duṣṭarddhirbhujaṅgasyeva gopayaḥ॥ 1-65 ॥ rājadhānīṃ vidhāya svasvabhāvānuguṇāṃ nṛpaḥ। māhiṣmatīṃ samahiṣī mahīśo bubhuje sukham॥ 1-66 ॥ rurodha narmadādhārāḥ sa kadācitsvabāhubhiḥ। sahasrabāhurusreśagavīriva sarojahṛt॥ 1-67 ॥ jagrāha kautukī kvāpi rāvaṇaṃ lokarāvaṇam। darśayāmāsa bhāryābhyaḥ śaśaśāvamivebhahā॥ 1-68 ॥ pulastyavacanādrājā mumoca nigaḍairdhṛtam। na marṣayati vīryāḍhyo vīrammanyaviḍambanam॥ 1-69 ॥ sa ca saptāṅgasampanno dattātreyakṛpābalaḥ। arjuno no rujaṃ lebhe kutastyāmapi saṃyati॥ 1-70 ॥ sahasrakara udrikto dīptairgobhirivāśugaiḥ। sa rasāṃ nīrasāṃ cakre graiṣmo grastahariprabhām॥ 1-71 ॥ vīrammanyānsa vibudhānsaha gotrabhidā mṛdhe। vīryābdhau majjayāmāsa sahasrabhujavīcike॥ 1-72 ॥ kārtavīryo mahāvīryo mahīṃ māhiṣmatīmiva। bubhoja bhujasāhasragāthāgāpitadiggajaḥ॥ 1-73 ॥ sahasrabāhunā tena divo devā nirākṛtāḥ। bubhuje sa havirbhāgān bubhūṣan bhagavān bhuvi॥ 1-74 ॥ candrāgnisūryamukhyāśca sarve tejasvino’marāḥ। anvatiṣṭhan kirīṭaiste nataistadanuśāsanam॥ 1-75 ॥ brahmaṇyammanyamānena māninā tena mānitāḥ। kecidbhṛgvādayo viprāstejasā tapasādhikāḥ॥ 1-76 ॥ apīpiḍatpratāpāḍhyo lokaṃ sarvamaharniśam। kṣudrān jantūnivāmarṣī mattanāgendrahā hariḥ॥ 1-77 ॥ svāhākāramaye viśve hāhākāro mahānabhūt। na śarma lebhire lokā nidāgha iva hastinaḥ॥ 1-78 ॥ athābjayonimājagmuḥ khinnā devā maharṣayaḥ। parjanyaṃ janyajīvepsā gharmatrastāḥ prajā iva॥ 1-79 ॥ devebhyaḥ sarvamākarṇya kārtavīryaviceṣṭitam। aṣṭābhirdruhiṇo dṛgbhirbāṣpabindūnavāsṛjat॥ 1-80 ॥ athājagāma sāketaṃ śrīniketaniketanam। rāmābhirāmamamalaṃ suraiḥ śatadhṛtirmudā॥ 1-81 ॥ tatra siṃhāsanāsīnaṃ devadevaṃ jagatpatim। sītayā juṣṭavāmāṅgaṃ śrīvatsāṅkaṃ kṛpākaram॥ 1-82 ॥ nīlotpaladalaśyāmaṃ rāmaṃ rājīvalocanam। dvibhujaṃ koṭikandarpadarpaghnamamitaprabham॥ 1-83 ॥ manojamadhupavrātanindakālakamaṇḍitam। bhrūvilāsajagatsargaṃ śaradrākādhipānanam॥ 1-84 ॥ kirīṭakuṇḍalopetaṃ śaradindusamasmitam। vibhūtināyakaṃ divyaṃ rāghavaṃ raghunāyakam॥ 1-85 ॥ vāmakañjakare cāpaṃ dadhānaṃ śārṅgamāśugam। dakṣe dakṣaṃ sadā lakṣyaṃ yogināṃ brahmavādinām॥ 1-86 ॥ dadarśa taṃ tamālābhaṃ brahmā brahma sanātanam। aṣṭābhirdṛgbhiraṣṭābhyaḥ prakṛtibhyaḥ parātparam॥ 1-87 ॥ vīkṣamāṇo hanumatā sevyamānāṅghripallavam। na tatarpābjarāgeṇa juṣṭaṃ mārakataṃ yathā॥ 1-88 ॥ vavande varadaṃ brahmā sarvakāraṇakāraṇam। lālayan pādapāthojaṃ caturmukuṭakoṭibhiḥ॥ 1-89 ॥ vedagarbhaḥ pratuṣṭāva vedasnātāṃ svakāṃ giram। kañjakośavinirlīnāṃ pratyūṣe bhramarīmiva॥ 1-90 ॥ vande vandāruvṛndānāṃ pārijātapadāmbujam। sītāmānasasāraṅgasvātivalguvalāhakam॥ 1-91 ॥ stuve tuhinarūpaṃ tvāṃ rakṣovāriruhāṃ vibhum। svastaye bhava devebhyo maharṣibhyo mahāmate॥ 1-92 ॥ namo bhūtanivāsāya dāsapāśacchide namaḥ। namaste brahmaṇe bhūmne rāmāyākliṣṭakarmaṇe॥ 1-93 ॥ śrīsītānanarākeśacakorāya namo namaḥ। namo locanacaurāya kiśorāya namo namaḥ॥ 1-94 ॥ namo vedāntavedyāya viśiṣṭādvaitavartmane। namo’bhinnanimittopādānakāraṇarūpiṇe॥ 1-95 ॥ jānāsi sarvavidrāma kārtavīryaviceṣṭitam। tadvadhāya kṛpāsindho kaścanāṃśo niyujyatām॥ 1-96 ॥ mā bhaiṣṭeti samāśvāsya meghagambhīrayā girā। jagāda bhagavāṃsteṣāṃ śucaḥ praśamayanniva॥ 1-97 ॥ preṣayāmyacirātsvāṃśaṃ dvijottaṃsaṃ svanāmakam। jamadagnerapatyatve kārtavīryāgninīradam॥ 1-98 ॥ dagdhvā bāhusahasrakānanamatho cañcatkuṭhārāgninā hatvā taṃ dvijabhaktamāninamasau dṛptaṃ nṛpaṃ cārjunam। niḥkṣattrāṃ bahuśo vidhāya dharaṇīṃ datvā punaḥ kaśyape rāmaḥ śāntimupaiṣyati svamamale rāme’rpayitvā mayi॥ 1-99 ॥ iti nigaditavantaṃ rāmamānamya devāḥ pratiyayuratituṣṭā brahmaṇā brahmadhāmnaḥ। harirapi jamadagne reṇukāgarbhamāgānmanasa iva virājaścandramāścārupūrvām॥ 1-100 ॥ itthaṃ śubhe bhārgavarāghavīye bhavye mahākāvya udāravṛtte। satāṃ śriyai stātkavirāmabhadrācāryapraṇīte prathamo hi sargaḥ॥ 1-101 ॥ iti dharmacakravarti­mahāmahopādhyāya­śrīcitrakūṭa­tulasīpīṭhādhīśvara­jagadguru­rāmānandācārya­mahākavisvāmi­rāmabhadrācārya­praṇīte śrībhārgavarāghavīye mahākāvya upakramākhyaḥ prathamaḥ sargaḥ।