vande vāgdevatānāmnīṃ marālīṃ mānasāśrayām॥ 1-1 ॥
pratyūhavyūhaśaivohāhārahārasragacyuta-।
dhvajaṃ vārṣadhvajaṃ vande herambaṃ buddhivallabham॥ 1-2 ॥
vande vandāruvṛndānāṃ pārijātapadāmbujau।
prabhābhānū ivābhinnau bhavānībhūtabhāvanau॥ 1-3 ॥
nīlapāthojasaṅkāśakāntaye śritaśāntaye।
rāmāya pūrṇakāmāya jānakījānaye namaḥ॥ 1-4 ॥
gauraśyāmau janārāmau rāmau bhārgavarāghavau।
bhagavantau bhaje bhavyāvavatārāvatāriṇau॥ 1-5 ॥
nāhaṃ kāvyakalācuñcurna me buddhirbahuśrutā।
snapaye svagavīṃ rāmagāthāgaṅgāmṛtāmbhasi॥ 1-6 ॥
kvāhaṃ mandamatiḥ kvemāvīśau bhārgavarāghavau।
tatpadābjaplavaḥ premṇā tariṣyāmi mahārṇavam॥ 1-7 ॥
mahākāvyakṛtāṃ paṅktau tiṣṭhāsāmyacyutāśrayaḥ।
dhūmo’pi saurabhaṃ dhatte hyagurasya prasaṅgataḥ॥ 1-8 ॥
rāmacandraśaraccandrakīrtisatkāvyakaumudīm।
bhajanto rauravaṃ ghnantu kasantaḥ sādhukairavāḥ॥ 1-9 ॥
rāmau gāyan smaran rāmau rāmabhadrāhvayo mudā।
kṣapayiṣye kaliṃ rāmamahākāvyāpadeśataḥ॥ 1-10 ॥
idaṃ santaḥ samarhanti mahākāvyaṃ niṣevitum।
rasālasya rasaṃ nūnaṃ piko vetti na vāyasaḥ॥ 1-11 ॥
brahmasūnurbhṛgurnāma saptamo brahmasattamaḥ।
dvijānāmabhavanmānyo dvijānāmiva viṣṇuvāṭ॥ 1-12 ॥
yadīyā santatirbrāhmī khyātyāṃ khyātimajījanat।
trayyāmiva trayī pūjyā gāyatrī chandasāmiva॥ 1-13 ॥
yadvātsalyasudhālobhātprāksudhāratnatastatam।
śiśriye śrīryamīḍyāṅghripaṅkajaṃ paṅkajāśrayā॥ 1-14 ॥
dhatte brahmaṇyaśīlatvādyatpadāmbhojalāñchanam।
śrīvatsāṅka ivaiṇāṅkaṃ vatso’treriva vatsake॥ 1-15 ॥
ṛcāmṛcīkastanayaḥ pāradṛśvā bhṛgorabhūt।
pitaraṃ rocayāmāsa rociṣevodadhiṃ vibhum॥ 1-16 ॥
sa gādhitanayāṃ vavre patnīṃ satyavatīṃ satīm।
rūpaśīlaguṇopetāṃ prabhāmiva marīcimān॥ 1-17 ॥
dyotitāśā sutāśā sā babhau bhāsā bhave bhave।
bhavānīva bhavārādhyā bhāminī bhartṛbhāvitā॥ 1-18 ॥
dvijanmadharmapatnī sā havyavāṭparicaryayā।
bhartre’dātsaubhagaṃ sādhvī kaumudīva kumudvate॥ 1-19 ॥
viśrambheṇātmaśīlena varṇinī valguvācayā।
acūcuranmanaḥ patyuḥ pārvatīva pareśituḥ॥ 1-20 ॥
agniśuśrūṣayā devī chāttrasaṃlālanena ca।
anuvṛttyā girā bhaktyā bhārgavaṃ samatūtuṣat॥ 1-21 ॥
prīṇayantī patiṃ patnī nāntarvatnī hyayācata।
svasṛtvaṃ caiva mātṛtvaṃ svasyāḥ prāṇapatiṃ prati॥ 1-22 ॥
dvāvabhāvau hi māṃ deva bhrātuḥ puttrasya cāśnataḥ।
vyāghrasiṃhāvivābhyetya sāraṅgīmiva kampitām॥ 1-23 ॥
trāyasva trāṇaśauṇḍe tvaṃ priyāṃ svāṃ vṛjinārṇavāt।
kāntāyāḥ kramakāmānāṃ kāntaḥ kāmataruḥ kila॥ 1-24 ॥
cintitaṃ cenna cīyeta puraścintāmaṇeściram।
hanta hā prāktanānāṃ me vipāko balavattaraḥ॥ 1-25 ॥
alaṅkārāstrayaḥ proktāḥ sīmantinyā manīṣibhiḥ।
bhartā bhrātā tathā puttrastribhiḥ sā bhāti bhūtale॥ 1-26 ॥
bhaginījananīpatnītyāspadatritayī striyam।
ciraṃ sambhāvayatyeṣā triveṇīva vasundharām॥ 1-27 ॥
kintvahaṃ nāsmi jananī nādya yāvatsvasā prabho।
viṣīdāmi vipadvyāptā karābhyāṃ rahiteva bho॥ 1-28 ॥
dhiṅme daurbhāgyarajanīṃ rāntīṃ rāmāvamānanām।
apratīkṛtasaṃrambhāṃ tvadvidhenāpi bhānunā॥ 1-29 ॥
ityuktvā moghayāmāsa kucayornetravāribhiḥ।
priyārpitaṃ prayatnena vyāpāraṃ caitrapattrakam॥ 1-30 ॥
sāntvayāmāsa dayitāṃ dayito vacanaiḥ kalaiḥ।
nidāghadagdhāṃ dharaṇīṃ parjanya iva vāribhiḥ॥ 1-31 ॥
tapasvī kalpayāmāsa caruṃ cāritryavatsalaḥ।
patnyai brāhmīvibhopetaṃ tanmātre kṣattriyocitam॥ 1-32 ॥
satyavatyāśca vijñāya gādhipatnī kugardhinī।
pratyayacchatsvakātputtrīcaruṃ cāritryadūṣiṇī॥ 1-33 ॥
patnyā veditavṛttānto muniḥ śvaśrūṃ vyagarhata।
lobho lunāti cāritryaṃ dhīrāṇāṃ kimacetasām॥ 1-34 ॥
vivyathe gadato jñātvā vidhivyatyāsajaṃ phalam।
maṇau naṣṭe viṣaṇṇāsyā bhavādbhogivadhūriva॥ 1-35 ॥
anunīya patiṃ patnī papau puttraṃ ca pātakāt।
pauttre duṣpākajaṃ datvā loko’yaṃ svārthasādhakaḥ॥ 1-36 ॥
tasyāṃ jajñe jagadvandyo jamadagnirjanārcitaḥ।
janārdano’pi yaṃ prītaḥ svīcakre pitaraṃ guṇaiḥ॥ 1-37 ॥
gauradeho damiṣṭheho guṇageho haripriyaḥ।
babhāvṛcīkabhavane brāhmaṃ mūrtammaho yathā॥ 1-38 ॥
ṣaḍaṅgavedaviduṣāmagraṇīḥ śāstrarociṣā।
bhārgavaṃ rocayāmāsa vaṃśaṃ vyoma raviryathā॥ 1-39 ॥
prajārthaṃ pratijagrāha reṇukāṃ satparigraham।
reṇorapatyamāpatye satstrīsadguṇasaṅgraham॥ 1-40 ॥
sā samāsādya dayitaṃ jamadagnimamodata।
nalinīvaitya bhāsvantaṃ reṇukā ramyareṇukā॥ 1-41 ॥
madhyakṣāmā śubhā śyāmā vāmā vāmavilocanā।
varaṃ saṃvardhayāmāsa tribhirvedairivātmajaiḥ॥ 1-42 ॥
puttrīyati sma pūtātmā jamadagnirjanārdanam।
turīyamiva caitanyaṃ śrotriyo brahmavidyayā॥ 1-43 ॥
tapasvī sa tapastepe tapanīyāṅgayā tayā।
bhāryayā bhagavadbhaktibhāvito bhadrabhāvanaḥ॥ 1-44 ॥
gahvare gahvariṣṭhāya nirāhāro’haradrucim।
sādhanādhanabodhasya mūrtasya saparigrahaḥ॥ 1-45 ॥
dadhyau dhyeyaṃ jagadjñeyamaprameyaṃ mayārcitam।
mīnaketuharākṣyabjanīrājitapadāmbujam॥ 1-46 ॥
vrīḍayantaṃ śaraccārucandramānanaśobhayā।
prīṇayantaṃ vacomādhvyā prapannān parameśvaram॥ 1-47 ॥
koṭikandarpadarpaghnasaubhagāṃ gūḍhasaubhagām।
sindhujāsumanaḥsindhuśaradrākeśarociṣam॥ 1-48 ॥
āṅghrimastakamālambivanamālāvibhūṣaṇām।
adūṣaṇāṃ mahātmālijūṣaṇāṃ nyastadūṣaṇām॥ 1-49 ॥
daityaśoṇitapaṅkāktakālakaumodikīsphura-।
ccaṇḍacakrasarojanmakambukamracaturbhujām॥ 1-50 ॥
siddhakinnaragandharvalekhādhīśamunivrata-।
dvandivanditapādābjāṃ smitānanasaroruhām॥ 1-51 ॥
koṭikoṭimanojanmajanmamañjumadhuvrata-।
vrātamanditamādhuryadhuryamecakakuntalām॥ 1-52 ॥
koṭitokāṃśumatkāntikamanīyakirīṭinīm।
satkapolalasallolamakarākṛtikuṇḍalām॥ 1-53 ॥
indirānandanisyandacārukairavakaumudīm।
satāṃ paramahaṃsānāṃ manonayananandinīm॥ 1-54 ॥
ātmārāmajanārāmāṃ kandaśyāmāmalaukikīm।
nirastaheyaguṇakāṃ satkalyāṇaguṇodadhim॥ 1-55 ॥
kuyogijanaduṣprāpāṃ dhvastapāpāṃ mahātmanām।
sarvasādhanasatpuṣpapārijātaphalopamām॥ 1-56 ॥
bhūtātītāṃ parītāṃ ca sadbhiḥ śrīnāradādibhiḥ।
tīrthairiva vapustīrthairgaṅgāṃ gāmiva cākṣaraiḥ॥ 1-57 ॥
sākārāñca nirākārāṃ saguṇāṃ nirguṇāṃ satām।
manorathapathāpūrtiṃ dadhānaṃ mūrtimadbhutām॥ 1-58 ॥
māyāmayamanaupamyaṃ kañjakiñjalkasaubhagam।
vasānaṃ pītavasanaṃ yajñasūtrasamarpitam॥ 1-59 ॥
pakṣasāmadhvaniṃ nityakiṅkaraṃ nityabhaktikam।
gāṅgamambha ivāmbhodaṃ vainateyaṃ samāśritam॥ 1-60 ॥
śrīvatsāṅkaṃ suhṛdbhūtaṃ viprapādābjamujjvalam।
vahantaṃ vakṣasā kundakāñcanāktamivāmbudam॥ 1-61 ॥
vāmabhāge’nurāgāśrunīranīrajayā śriyā।
bhūṣitaṃ hemalatayā tamālamiva vallitam॥ 1-62 ॥
sarvabhūtamanovāsaṃ kalyāṇaguṇamandiram।
dadhyaturdampatī viṣṇuṃ viśvavāridhimandaram॥ 1-63 ॥
etasminnantare vaṃśe haihayānāmabhūtkhalaḥ।
kārtavīryo’rjuno rājā vaṃśe’nala ivāhitaḥ॥ 1-64 ॥
dattātreyamathārādhya sa lebhe dikśataṃ raṇe।
doṣāṃ doṣāya duṣṭarddhirbhujaṅgasyeva gopayaḥ॥ 1-65 ॥
rājadhānīṃ vidhāya svasvabhāvānuguṇāṃ nṛpaḥ।
māhiṣmatīṃ samahiṣī mahīśo bubhuje sukham॥ 1-66 ॥
rurodha narmadādhārāḥ sa kadācitsvabāhubhiḥ।
sahasrabāhurusreśagavīriva sarojahṛt॥ 1-67 ॥
jagrāha kautukī kvāpi rāvaṇaṃ lokarāvaṇam।
darśayāmāsa bhāryābhyaḥ śaśaśāvamivebhahā॥ 1-68 ॥
pulastyavacanādrājā mumoca nigaḍairdhṛtam।
na marṣayati vīryāḍhyo vīrammanyaviḍambanam॥ 1-69 ॥
sa ca saptāṅgasampanno dattātreyakṛpābalaḥ।
arjuno no rujaṃ lebhe kutastyāmapi saṃyati॥ 1-70 ॥
sahasrakara udrikto dīptairgobhirivāśugaiḥ।
sa rasāṃ nīrasāṃ cakre graiṣmo grastahariprabhām॥ 1-71 ॥
vīrammanyānsa vibudhānsaha gotrabhidā mṛdhe।
vīryābdhau majjayāmāsa sahasrabhujavīcike॥ 1-72 ॥
kārtavīryo mahāvīryo mahīṃ māhiṣmatīmiva।
bubhoja bhujasāhasragāthāgāpitadiggajaḥ॥ 1-73 ॥
sahasrabāhunā tena divo devā nirākṛtāḥ।
bubhuje sa havirbhāgān bubhūṣan bhagavān bhuvi॥ 1-74 ॥
candrāgnisūryamukhyāśca sarve tejasvino’marāḥ।
anvatiṣṭhan kirīṭaiste nataistadanuśāsanam॥ 1-75 ॥
brahmaṇyammanyamānena māninā tena mānitāḥ।
kecidbhṛgvādayo viprāstejasā tapasādhikāḥ॥ 1-76 ॥
apīpiḍatpratāpāḍhyo lokaṃ sarvamaharniśam।
kṣudrān jantūnivāmarṣī mattanāgendrahā hariḥ॥ 1-77 ॥
svāhākāramaye viśve hāhākāro mahānabhūt।
na śarma lebhire lokā nidāgha iva hastinaḥ॥ 1-78 ॥
athābjayonimājagmuḥ khinnā devā maharṣayaḥ।
parjanyaṃ janyajīvepsā gharmatrastāḥ prajā iva॥ 1-79 ॥
devebhyaḥ sarvamākarṇya kārtavīryaviceṣṭitam।
aṣṭābhirdruhiṇo dṛgbhirbāṣpabindūnavāsṛjat॥ 1-80 ॥
athājagāma sāketaṃ śrīniketaniketanam।
rāmābhirāmamamalaṃ suraiḥ śatadhṛtirmudā॥ 1-81 ॥
tatra siṃhāsanāsīnaṃ devadevaṃ jagatpatim।
sītayā juṣṭavāmāṅgaṃ śrīvatsāṅkaṃ kṛpākaram॥ 1-82 ॥
nīlotpaladalaśyāmaṃ rāmaṃ rājīvalocanam।
dvibhujaṃ koṭikandarpadarpaghnamamitaprabham॥ 1-83 ॥
manojamadhupavrātanindakālakamaṇḍitam।
bhrūvilāsajagatsargaṃ śaradrākādhipānanam॥ 1-84 ॥
kirīṭakuṇḍalopetaṃ śaradindusamasmitam।
vibhūtināyakaṃ divyaṃ rāghavaṃ raghunāyakam॥ 1-85 ॥
vāmakañjakare cāpaṃ dadhānaṃ śārṅgamāśugam।
dakṣe dakṣaṃ sadā lakṣyaṃ yogināṃ brahmavādinām॥ 1-86 ॥
dadarśa taṃ tamālābhaṃ brahmā brahma sanātanam।
aṣṭābhirdṛgbhiraṣṭābhyaḥ prakṛtibhyaḥ parātparam॥ 1-87 ॥
vīkṣamāṇo hanumatā sevyamānāṅghripallavam।
na tatarpābjarāgeṇa juṣṭaṃ mārakataṃ yathā॥ 1-88 ॥
vavande varadaṃ brahmā sarvakāraṇakāraṇam।
lālayan pādapāthojaṃ caturmukuṭakoṭibhiḥ॥ 1-89 ॥
vedagarbhaḥ pratuṣṭāva vedasnātāṃ svakāṃ giram।
kañjakośavinirlīnāṃ pratyūṣe bhramarīmiva॥ 1-90 ॥
vande vandāruvṛndānāṃ pārijātapadāmbujam।
sītāmānasasāraṅgasvātivalguvalāhakam॥ 1-91 ॥
stuve tuhinarūpaṃ tvāṃ rakṣovāriruhāṃ vibhum।
svastaye bhava devebhyo maharṣibhyo mahāmate॥ 1-92 ॥
namo bhūtanivāsāya dāsapāśacchide namaḥ।
namaste brahmaṇe bhūmne rāmāyākliṣṭakarmaṇe॥ 1-93 ॥
śrīsītānanarākeśacakorāya namo namaḥ।
namo locanacaurāya kiśorāya namo namaḥ॥ 1-94 ॥
namo vedāntavedyāya viśiṣṭādvaitavartmane।
namo’bhinnanimittopādānakāraṇarūpiṇe॥ 1-95 ॥
jānāsi sarvavidrāma kārtavīryaviceṣṭitam।
tadvadhāya kṛpāsindho kaścanāṃśo niyujyatām॥ 1-96 ॥
mā bhaiṣṭeti samāśvāsya meghagambhīrayā girā।
jagāda bhagavāṃsteṣāṃ śucaḥ praśamayanniva॥ 1-97 ॥
preṣayāmyacirātsvāṃśaṃ dvijottaṃsaṃ svanāmakam।
jamadagnerapatyatve kārtavīryāgninīradam॥ 1-98 ॥
dagdhvā bāhusahasrakānanamatho cañcatkuṭhārāgninā
hatvā taṃ dvijabhaktamāninamasau dṛptaṃ nṛpaṃ cārjunam।
niḥkṣattrāṃ bahuśo vidhāya dharaṇīṃ datvā punaḥ kaśyape
rāmaḥ śāntimupaiṣyati svamamale rāme’rpayitvā mayi॥ 1-99 ॥
iti nigaditavantaṃ rāmamānamya devāḥ pratiyayuratituṣṭā brahmaṇā brahmadhāmnaḥ।
harirapi jamadagne reṇukāgarbhamāgānmanasa iva virājaścandramāścārupūrvām॥ 1-100 ॥
itthaṃ śubhe bhārgavarāghavīye bhavye mahākāvya udāravṛtte।
satāṃ śriyai stātkavirāmabhadrācāryapraṇīte prathamo hi sargaḥ॥ 1-101 ॥
iti dharmacakravartimahāmahopādhyāyaśrīcitrakūṭatulasīpīṭhādhīśvarajagadgururāmānandācāryamahākavisvāmirāmabhadrācāryapraṇīte śrībhārgavarāghavīye mahākāvya upakramākhyaḥ prathamaḥ sargaḥ।