pañcamaḥ sargaḥ


samadhītasamastavāṅmayo bhavato viśvabhavāya bhārgavaḥ। piturāśrama eva saṃvasan śuśubhe satphaṇinīva sanmaṇiḥ॥ 5-1 ॥ vanamūlaphalena vartayannasuvṛttiṃ sa nivṛttasaurataḥ। cakame na kadāpi kāminīṃ viṣavallīmiva somapānakṛt॥ 5-2 ॥ madano’madano’tha niṣkriyaḥ samabhūttatra jitākhilendriye। na tuṣe’pi tuṣārasāratā prabale hyājyabale mahānale॥ 5-3 ॥ anuvāsarameva mātaraṃ pitaraṃ svaiścaritairatūtuṣat। iyameva sutasya puttratā yadi mātāpitṛtoṣaṇaṃ tataḥ॥ 5-4 ॥ aparānanapekṣya dampatī sutavattāmamunaiva jagmatuḥ। śatayajñamukheṣu satsvapi hyaghahantrāditikaśyapāviva॥ 5-5 ॥ atha vīkṣya vihīnavikramaṃ samavāptākhilaśāstrasampadam। guruṇā prahitaṃ svasadmane vigatālānamivebhaśāvakam॥ 5-6 ॥ ghanasāratuṣāracandramogiriśādridyutinindakacchavim। dhṛtajūṭajaṭaṃstaḍidvataśśaradabhrasya harantamīmiva॥ 5-7 ॥ udayendusamāsyamunnasaṃ navarājīvadṛśaṃ dviṣatkṛśam। sukapolavilolakuṇḍalaṃ taruṇāmrādharapallavāñcitam॥ 5-8 ॥ vṛṣabhāṃsamakhaṇḍitavrataṃ darakaṇṭhaṃ śitikaṇṭharātayā। vararudrasuvarṇamālayā vilasadvakṣasamakṣamālayā॥ 5-9 ॥ paraśuṃ paruṣaṃ lasadruṣaṃ varatūṇīsaśarausukārmukam। nanu vīrarasasya dīpino dadhataṃ mūrtimato vibhāvakān॥ 5-10 ॥ tamanātapamātapāpahaṃ tapasā dīptimivārkamuṣṇagum। jamadagnirabhāṣatātmajaṃ vacanaṃ vāgmivaraṃ sa vatsalaḥ॥ 5-11 ॥ nanu rāma mamaiva bhūtaye’janayattvāṃ mama reṇukā priyā। śrutamadbhutakarmakaṃ yutaṃ yaśasā pūrṇamivoḍupaṃ guṇaiḥ॥ 5-12 ॥ kṛtakṛtyamabhūdbhṛgoḥ kulaṃ bhavatā bhāgyavatā dhanuṣmatā। hariṇā balibandhakāriṇā śuci mārīcamivārcyamanvayam॥ 5-13 ॥ adhunā tava rūḍhayauvanaṃ vapuraddhā gṛhiṇīgrahakṣamam। vanajātasumaṃ madhuvratasulabhaṃ divyamivāttasaurabham॥ 5-14 ॥ vratatīsulabho’pi caikalo viṭapī cedvipine’sti mādhave। kimu tasya viśālaśākhayā vidhurasyeva vidhorviśākhayā॥ 5-15 ॥ kimu tena punaḥ payodhinā yadamuṣyāpi taṭe pipāsavaḥ। kimu candramasā kumedhasā yadimaṃ na spṛśati sma kairavī॥ 5-16 ॥ navavārṣikamambudaṃ muhuryadupetā capalā na cumbati। nahi tasya samagratā tadā virasaṃ tadrasitaṃ tṛṣe trase॥ 5-17 ॥ tadahaṃ hi bhavantamātmajaṃ prayatiṣye priyayaiva yojitum। druhiṇo matimānivāmbujo niramīvaṃ śivayā sadāśivam॥ 5-18 ॥ iti tātavaco’pi śītalaṃ na sutasyāsya sukhāya varṇinaḥ। himakhaṇḍamaho vidhucyutaṃ kimu kalpeta bhavāya vārbhuvaḥ॥ 5-19 ॥ viṣasāda tadaindriyo gaṇaḥ pracacālāpi kuśāsanādasau। prasamīkṣya davāgnimulbaṇaṃ bhayavigno nanu govrajo yathā॥ 5-20 ॥ vilalāpa sa bāṣpagadgadaṃ saśirastāḍamapāravedanaḥ। vyathitaḥ prasamīkṣya vāgurāṃ purataśceva kuraṅgaśāvakaḥ॥ 5-21 ॥ nijagāda gadābhṛtoṃ’śako vimanāḥ svaṃ pitaraṃ pratoṣayan। paripīḍya padāmbujaṃ pituḥ snapayannetrakavoṣṇavāribhiḥ॥ 5-22 ॥ katamasya mamāgasaḥ pitarvihitaṃ daṇḍavidhānamīdṛśam। yadahaṃ dhṛtatūladharmako dahanaṃ dāramayaṃ praveśitaḥ॥ 5-23 ॥ yadi cetsamabhīpsitā prajā nanu dāragrahaṇaṃ tadā varam। nirapekṣasutasya yogino vipade syātkila pāṇipīḍanam॥ 5-24 ॥ śritasaṅgrahiṇīrujaḥ kṛte yadudasvitsudhayā samaṃ viduḥ। punareva ca sannipātine tadu takraṃ garato’pi garhitam॥ 5-25 ॥ kṣudhitasya yadeva bhojanaṃ rucaye svādakṛte svasampade। tadidaṃ vigatakṣudhasya vai racayatyāśu vināśabhūmikām॥ 5-26 ॥ tadahaṃ sunirastamanmatho vihatāśeṣavikāraśātravaḥ। prayateya niruddhasaurato virato lokamimaṃ praśāsitum॥ 5-27 ॥ vasudhaiva kuṭumbakaṃ svakaṃ yadidaṃ bhāratasaṃskṛtīraṇam। prayate hyanusartumeva tattadalaṃ me parivārasaṅgrahaiḥ॥ 5-28 ॥ parivārayatīśabhaktitaḥ parito jīvamasau vṛṇoti yat। parivāra itīryate tataḥ parivārātsvamato nivāraye॥ 5-29 ॥ tadahaṃ parivārapaṅkato nitarāṃ dūra ivābjapattrakam। prayate jagadeva sevituṃ bhavitā bhāratabhūmibhūṣaṇam॥ 5-30 ॥ nijaputtrakalatrapoṣaṇe satataṃ saktadhiyaḥ kuṭumbinaḥ। jagatījanatāpamocane kimu dadhyuḥ kṣaṇamekamapyamī॥ 5-31 ॥ na paropakṛteḥ samaṃ kvacicchrutibhiḥ puṇyamagādi karhicit। na parāpakṛteśca tulyatā saha kenāpi yadenasā śrutā॥ 5-32 ॥ kaṭhinaṃ parivārabandhanaṃ durapohaṃ nanu yogināmapi। ahamalpabalo na ca kṣamo bhagavan bhaṅktumataḥ palāyitaḥ॥ 5-33 ॥ nahi vipraśarīramuttamaṃ ghaṭate kṣullakabhogabhuktaye। tapase vratakṛcchrakarmaṇe parataḥ pretya sukhāya śāntaye॥ 5-34 ॥ pravidhāya tapo mahadvidhī racayāmāsa mudā mahīsurān। pitṛdevavitṛptaye śruteḥ parirakṣārthamadhokṣajāptaye॥ 5-35 ॥ tadidaṃ dvijadehamantimaṃ na vayaṃ brahmamayaṃ dadhīmahi। viṣayān paribhoktumāvilān samabhīṣṭānmalaviḍbhujāmapi॥ 5-36 ॥ mukhataścaturaścaturmukho racayitvā dvijamityapaikṣata। yadasau mukhavannijārjitaiḥ sakalāṅgāni janānivāvatu॥ 5-37 ॥ dvijavaryasamājasaṅghaṭo ghaṭate rāṣṭravipattinuttaye। tamahaṃ paripālayan pitaḥ sadṛśaṃ hyātmakulasya vartaye॥ 5-38 ॥ satataṃ paraduḥkhaduḥkhitaṃ parasaukhye sukhi yadbhṛgoḥ kulam। ata eva bhṛgoḥ padaṃ gadī nijavakṣasyadadhātsamādarāt॥ 5-39 ॥ na mayā janapāvanī tanūḥ sukhabhogāya bhave niyokṣyate। kimu kāmagavī vinahyate viṣavāpāya hale kadācana॥ 5-40 ॥ iti puttravaco’mṛtopamaṃ jamadagnirjanako’tha śuśruvān। pracucumba tadīyamānanaṃ tanayaṃ premabhareṇa sasvaje॥ 5-41 ॥ jaya rāma jaya trivikrama jaya jetaḥ sudurāsadaṃ smaram। iti devagaṇāḥ pratuṣṭuvuḥ kusumaiścābhivikīrya nāndanaiḥ॥ 5-42 ॥ api devavadhūvarūthakā nanṛturdundubhayaḥ praṇedire। jagaturjagadīḍyakīrtanaṃ pramudā nāradatumburū tadā॥ 5-43 ॥ atha karhicidambare’mbare vihite cābhyudite’ruṇe’ruṇe। mihireṇa vināśite’dhare timire sammukharekhagākare॥ 5-44 ॥ malayācalamandamārutā calitāsu vratatītatiṣvapi। bhramarīmukharīkṛtekṣaṇaṃ śiśire sannikare drumājire॥ 5-45 ॥ śucivedaviśārade’rade pratibhābhāvitabhavyaśārade। vaṭuvaryagaṇe gatabhramaṃ nigadatyadbhutasaṃhitākramam॥ 5-46 ॥ kvacidāśritabarhiṣāṃ satāṃ svaravanmantravatāṃ dvijanmanām। havireva muhuḥ prajuhvatāṃ vimale tṛpyati jātavedasi॥ 5-47 ॥ hariraśmivinītanidrayā kamalinyā smitayā sabhājite। alibālalasaddalāñcalairdayite proṣya ravāvivāgate॥ 5-48 ॥ nijaśṛṅgakaraiḥ śanaiḥ śanaiḥ kalakaṇḍūtividhāviśārade। paribodhayati svanāgarīṃ nagarājopagame kuraṅgame॥ 5-49 ॥ parivīkṣya vibhātabhāmimāṃ kṛtaśaucā jamadagnigehinī। salilāharaṇāya harṣitā vanatīraṃ nanu reṇukā gatā॥ 5-50 ॥ sahasā salilāntike gaṇairnanu gandharvavaro varārhayā। priyayā sa śaśīva citrayā viharaṃścitraratho vyadṛśyata॥ 5-51 ॥ sukumārakiśorasundaro darakaṇṭhaḥ kalakaṇṭhabandhuraḥ। kamalāyatalocano yuvā yuvatīnāṃ spṛhaṇīyavigrahaḥ॥ 5-52 ॥ mṛduhāsavilāsalīlayā varayā vallabhayā varārcitaḥ। kṛtabāhuvitānakaṇṭhakaḥ sakarīvāśritasatkareṇukaḥ॥ 5-53 ॥ jamadagnivadhūravekṣya taṃ cakitā citrarathaspṛhāvatī। sarajāḥ samabhūdasindhugā bahulāṣāḍhagatā nadīva sā॥ 5-54 ॥ abudhā bubudhe na hāvanīṃ śucivelāmapi reṇukā tadā। atirūḍhamanobhavo matiṃ parimṛdnāti karīva kāmalīm॥ 5-55 ॥ abhi sā sma nivartate vanaṃ dadhatī citrarathe manoratham। saghaṭāmburupasthitā patiṃ gajagādhālpajaleva palvalī॥ 5-56 ॥ jamadagniravekṣya bhāminīṃ calitāṃ pippalavallikāmiva। dayitādhinidānamañjasā mṛgayāmāsa mṛgairajaryakṛt॥ 5-57 ॥ praṇidhāya viveda vṛttaviddayitāṃ citrarathaspṛhāvatīm। magadheṣviva jahnukanyakā na parispraṣṭumiyaṃ mayocitā॥ 5-58 ॥ yadi cetparirakṣyatāmiyaṃ mahate syāddhi dayā tadenase। nijabāhulatāpi karkaṭī kurujā bhagnabaleva bhūṣitā॥ 5-59 ॥ athavā praṇihanyatāmiyaṃ tadalaṃ strīvadhapātakaṃ mahat। iti nirṇayamūḍhadhīrmuniścalapattrasya sadharmatāṃ yayau॥ 5-60 ॥ manasā paribhāvya bhāminībhayamāśaṅkya bhavāya bhāvukaḥ। na yayau pariniścayaṃ tadā vijagarhe vidhimeva vismitaḥ॥ 5-61 ॥ kimu daiva viceṣṭitaṃ tvayā viṣamaṃ dīnadayena dāruṇam। yadidaṃ mama mandiraṃ śubhaṃ nimiṣārdhena ca mandurīkṛtam॥ 5-62 ॥ śiriṣaṃ śirasā na dhāritaṃ kuliśenātha tadeva ṭaṅkitam। śuciśāradacandracandrikāṃ yatitaṃ grāsayituṃ vidhuntudam॥ 5-63 ॥ kulaṭā kimabhūtkulāṅganā kulakāntiḥ kulikāyitā katham। kimu tuṅgataraṅgagaṅgayā vidhiyogādiha karmanāśitam॥ 5-64 ॥ madhurā mama mandirendirā madhurā mañjumṛṇālamedurā। vidhurā kriyate kathaṃ vidhe madhurākā vidhurā vidhoriva॥ 5-65 ॥ janitā janikā jagatpaterjananī jantujarāmayacchidaḥ। nanu citrarathaspṛhā kathaṃ śritareṇurmama reṇukābhavat॥ 5-66 ॥ yadi cetparirakṣaye gṛhe gṛhiṇīṃ svāṃ kṛtakilbiṣāmapi। janavādaviṣānanastadā pradaśenme kulanākulaṃ kṣaṇāt॥ 5-67 ॥ nahi hātumimāṃ samutsahe nijajāyāñca vidhuḥ sudhāmiva। parihāya tanuṃ sukhaṃ vasetkimu dehī nirupāśrayo’balaḥ॥ 5-68 ॥ praṇidhāya ciraṃ cirantanaṃ cidacidbhyāñca viśiṣṭamadvayam। jamadagniranu sma manyate varamasyā vadhameva jīvanāt॥ 5-69 ॥ yadi ceddharirātmahetinā parikṛntetkila reṇukāśiraḥ। vṛjinārṇavamuttarediyaṃ śritanaukeva nirāśrayābalā॥ 5-70 ॥ harireva samastadehināṃ smṛtamātro’ghavināśane prabhuḥ। kṣapaṇe ravireva vai kṣamastamaso nenduśatāni niḍbhuvaḥ॥ 5-71 ॥ harihetividhūtakalmaṣā virajā māṃ samupaitu reṇukā। galitāghaśileva gautamaṃ raghunāthāṅghrirajobhireṣyati॥ 5-72 ॥ tadimāṃ hariṇaiva ghātaye pitṛbhāvena nidiśya sāmpratam। tadanantaramasya śāsanaṃ śirasā bibhradahaṃ nirāgrahaḥ॥ 5-73 ॥ munivarya iti vyavasya vai nijaputtratritayaṃ samādiśat। jananīmasituṃ na te pituḥ sanakādyā iva menire vacaḥ॥ 5-74 ॥ atha vīkṣya turīyamaurasaṃ sa turīyāṃśakalaṃ kalāpinam। jamadagnirabhāṣatādarājjitajīmūtagabhīrayā girā॥ 5-75 ॥ jahi puttra nijāñca mātaraṃ saha bandhutritayena garhitām। svakuṭhārakaṭhoraneminā gajaśāvo nalinīmivālinīm॥ 5-76 ॥ jananī jananī na te’jana jananīyaṃ samabhūnmahainasām। jananīrajaleśavarjitā jananīrāgakarīva bhīsarit॥ 5-77 ॥ kva vayaṃ bhṛgavo vaśīśvarāḥ kva nu caiṣā vivaśā manobhuvaḥ। viṣavallikayā suradrumo viṣamaṃ saṅgamito’bjayoninā॥ 5-78 ॥ kva nu me jananīha kauśikī kva punarbhogaparā hi reṇukā। vimalāmatha jāhnavīṃ kathaṃ prasabhaṃ bhūṣayatāṃ ca kāsarit॥ 5-79 ॥ tadalaṃ dayayā dayānidhe mama vākyādatha hanyatāmiyam। idameva hi tadbhavaṃ bhavennahi dharmasya tava vyatikramaḥ॥ 5-80 ॥ pitṛvācamasau viśuśruvānsa babhūvāmbusamāplutāmbakaḥ। pramamajja śugambudhau budho vilalāpākṣaragadgadaṃ sutaḥ॥ 5-81 ॥ bhagavan kimidaṃ vidhāpyate svakalāṃśena mayādya dāruṇam। manujo manujādavatsvayaṃ jananīṃ svāṃ praṇihantumudyataḥ॥ 5-82 ॥ tadidaṃ mama karma kutsitaṃ jagadetaddhyapakīrtayedyadi। tadalaṃ bhṛgurāmasañjñinā hyavatāreṇa nirarthakena me॥ 5-83 ॥ avatāraphalaṃ jagurbudhā jagatīmānavamātraśikṣaṇam। tadahaṃ hatamātṛkaḥ khalaḥ kimu lokaṃ pariśikṣaye vidhe॥ 5-84 ॥ jaṭhare’janametamarbhakaṃ jananī yā navamāsamatyagāt। dadhatī sahate sma vedanāṃ kimu hanyāṃ kukṛtajñapāśavaḥ॥ 5-85 ॥ tadimāṃ nahi hantumutsahe śrutisiddhāṃ prathamāṃ svadevatām। nijamātaramāvilāmapi pitaraṃ cānunayāmi yatnataḥ॥ 5-86 ॥ athavā mama nāsti dūṣaṇaṃ piturājñā paramā matā mama। na hi tasya vaco’tilaṅghituṃ nijavelāmiva vāridhiḥ kṣame॥ 5-87 ॥ atha paṅktiguṇādhikā smṛtā jananī cetpitṛto maharṣibhiḥ। tadimāṃ prasabhaṃ hi māṃ kathaṃ janako jyāsayituṃ niyuktavān॥ 5-88 ॥ tadimāṃ kṛtaśāstraniścayo na haniṣyāmi nijāṃ hi mātaram। nanu vedaviruddhakarmakṛddviśirāḥ kaḥ sukhamāvasejjagat॥ 5-89 ॥ athavā mama tarkitaṃ vṛthā piturājñā paripālyatāṃ mayā। sa tu vetti rahasyamavyayaṃ na hi me syādatha dharmaviklavaḥ॥ 5-90 ॥ iti niścitadhīrathātmavān bhṛgurāmaḥ svakuṭhāraneminā। caturaścaturo’pi mūrdhato vikalān viśvakalo’kalo’karot॥ 5-91 ॥ tadapūrvamamuṣya karma vai praśaśaṃsurmunayaśca devatā। vavṛṣuḥ kusumāni cādṛtā bhṛgurāmo vimanā ivābhavat॥ 5-92 ॥ atha vīkṣya pitāpi vismitaḥ pulakāṅgaḥ praśaśaṃsa puttrakam। pariṣasvaja enamādarānnayanādbhiśca siṣeca bhāvavit॥ 5-93 ॥ varaiśchandayāmāsa taṃ bhārgavenduṃ pitā prītimān karmaṇā tena sūnoḥ। sa vavre hatānāṃ punarjīvadānaṃ vadhasyāsmṛtiṃ hīśvaraḥ kautukāḍhyaḥ॥ 5-94 ॥ tathāstvityavocatpitā prītacittaḥ prasuptotthitāste yathā labdhasañjñāḥ। punaḥ pūrvavatsvapravṛttau pravṛttā vicitraṃ caritraṃ hi lokottarāṇām॥ 5-95 ॥ etaccitraṃ citrakīrteścaritraṃ māyāmūrteḥ saukhyamāṅgalyasīmnaḥ। gāyaṃ gāyaṃ nirjarāṇāṃ vadhūṭyaḥ saumaṅgalyaṃ saumanasyaṃ ca ceruḥ॥ 5-96 ॥ sā reṇukā paraśurāmaparaśvadhāstradagdhākhilāśubhanirastaśarīrareṇuḥ। reje rajorahitarājataśṛṅgaśobhā snāteva gāṅgasalile sasutā kareṇuḥ॥ 5-97 ॥ tāṃ tāmratāmarasapādatalāṃ tarasvī prītyā nanāma namanīyaśubhāṅgakāntim। bhrātṝnmudā praṇativalguvaco’bhirāmai rāmo vinītacaritai ramayāmbabhūva॥ 5-98 ॥ pituśca paritoṣaṇaṃ jananijīvadānaṃ tathā viruddhamubhayaṃ mitho mihirarātrisaṅgaṃ yathā। vidhāya parameśvaro vibudhavṛndavandīgaṇābhigītavirudāvalirvijayate bhṛgūṇāṃ varaḥ॥ 5-99 ॥ pitā tuṣṭaḥ puṣṭā punarapi ca mātā śucitayā lasatprāṇatrāṇā virajavapuṣo bhrātara ime। viruddhaṃ yatsarvaṃ yugapadaviruddhaṃ tadabhavatprabhoreṣo’nanto bhṛgukulapaterbhāti mahimā॥ 5-100 ॥ itthaṃ śubhe bhārgavarāghavīye bhavye mahākāvya udāravṛtte। bāṇo’stu sargaḥ kavirāmabhadrācāryapraṇīte jagatāṃ śriyai naḥ॥ 5-101 ॥ iti dharmacakravarti­mahāmahopādhyāya­śrīcitrakūṭa­tulasīpīṭhādhīśvara­jagadguru­rāmānandācārya­mahākavisvāmi­rāmabhadrācārya­praṇīte śrībhārgavarāghavīye mahākāvye pitrājñāpālanaṃ nāma pañcamaḥ sargaḥ।