samadhītasamastavāṅmayo bhavato viśvabhavāya bhārgavaḥ।
piturāśrama eva saṃvasan śuśubhe satphaṇinīva sanmaṇiḥ॥ 5-1 ॥
vanamūlaphalena vartayannasuvṛttiṃ sa nivṛttasaurataḥ।
cakame na kadāpi kāminīṃ viṣavallīmiva somapānakṛt॥ 5-2 ॥
madano’madano’tha niṣkriyaḥ samabhūttatra jitākhilendriye।
na tuṣe’pi tuṣārasāratā prabale hyājyabale mahānale॥ 5-3 ॥
anuvāsarameva mātaraṃ pitaraṃ svaiścaritairatūtuṣat।
iyameva sutasya puttratā yadi mātāpitṛtoṣaṇaṃ tataḥ॥ 5-4 ॥
aparānanapekṣya dampatī sutavattāmamunaiva jagmatuḥ।
śatayajñamukheṣu satsvapi hyaghahantrāditikaśyapāviva॥ 5-5 ॥
atha vīkṣya vihīnavikramaṃ samavāptākhilaśāstrasampadam।
guruṇā prahitaṃ svasadmane vigatālānamivebhaśāvakam॥ 5-6 ॥
ghanasāratuṣāracandramogiriśādridyutinindakacchavim।
dhṛtajūṭajaṭaṃstaḍidvataśśaradabhrasya harantamīmiva॥ 5-7 ॥
udayendusamāsyamunnasaṃ navarājīvadṛśaṃ dviṣatkṛśam।
sukapolavilolakuṇḍalaṃ taruṇāmrādharapallavāñcitam॥ 5-8 ॥
vṛṣabhāṃsamakhaṇḍitavrataṃ darakaṇṭhaṃ śitikaṇṭharātayā।
vararudrasuvarṇamālayā vilasadvakṣasamakṣamālayā॥ 5-9 ॥
paraśuṃ paruṣaṃ lasadruṣaṃ varatūṇīsaśarausukārmukam।
nanu vīrarasasya dīpino dadhataṃ mūrtimato vibhāvakān॥ 5-10 ॥
tamanātapamātapāpahaṃ tapasā dīptimivārkamuṣṇagum।
jamadagnirabhāṣatātmajaṃ vacanaṃ vāgmivaraṃ sa vatsalaḥ॥ 5-11 ॥
nanu rāma mamaiva bhūtaye’janayattvāṃ mama reṇukā priyā।
śrutamadbhutakarmakaṃ yutaṃ yaśasā pūrṇamivoḍupaṃ guṇaiḥ॥ 5-12 ॥
kṛtakṛtyamabhūdbhṛgoḥ kulaṃ bhavatā bhāgyavatā dhanuṣmatā।
hariṇā balibandhakāriṇā śuci mārīcamivārcyamanvayam॥ 5-13 ॥
adhunā tava rūḍhayauvanaṃ vapuraddhā gṛhiṇīgrahakṣamam।
vanajātasumaṃ madhuvratasulabhaṃ divyamivāttasaurabham॥ 5-14 ॥
vratatīsulabho’pi caikalo viṭapī cedvipine’sti mādhave।
kimu tasya viśālaśākhayā vidhurasyeva vidhorviśākhayā॥ 5-15 ॥
kimu tena punaḥ payodhinā yadamuṣyāpi taṭe pipāsavaḥ।
kimu candramasā kumedhasā yadimaṃ na spṛśati sma kairavī॥ 5-16 ॥
navavārṣikamambudaṃ muhuryadupetā capalā na cumbati।
nahi tasya samagratā tadā virasaṃ tadrasitaṃ tṛṣe trase॥ 5-17 ॥
tadahaṃ hi bhavantamātmajaṃ prayatiṣye priyayaiva yojitum।
druhiṇo matimānivāmbujo niramīvaṃ śivayā sadāśivam॥ 5-18 ॥
iti tātavaco’pi śītalaṃ na sutasyāsya sukhāya varṇinaḥ।
himakhaṇḍamaho vidhucyutaṃ kimu kalpeta bhavāya vārbhuvaḥ॥ 5-19 ॥
viṣasāda tadaindriyo gaṇaḥ pracacālāpi kuśāsanādasau।
prasamīkṣya davāgnimulbaṇaṃ bhayavigno nanu govrajo yathā॥ 5-20 ॥
vilalāpa sa bāṣpagadgadaṃ saśirastāḍamapāravedanaḥ।
vyathitaḥ prasamīkṣya vāgurāṃ purataśceva kuraṅgaśāvakaḥ॥ 5-21 ॥
nijagāda gadābhṛtoṃ’śako vimanāḥ svaṃ pitaraṃ pratoṣayan।
paripīḍya padāmbujaṃ pituḥ snapayannetrakavoṣṇavāribhiḥ॥ 5-22 ॥
katamasya mamāgasaḥ pitarvihitaṃ daṇḍavidhānamīdṛśam।
yadahaṃ dhṛtatūladharmako dahanaṃ dāramayaṃ praveśitaḥ॥ 5-23 ॥
yadi cetsamabhīpsitā prajā nanu dāragrahaṇaṃ tadā varam।
nirapekṣasutasya yogino vipade syātkila pāṇipīḍanam॥ 5-24 ॥
śritasaṅgrahiṇīrujaḥ kṛte yadudasvitsudhayā samaṃ viduḥ।
punareva ca sannipātine tadu takraṃ garato’pi garhitam॥ 5-25 ॥
kṣudhitasya yadeva bhojanaṃ rucaye svādakṛte svasampade।
tadidaṃ vigatakṣudhasya vai racayatyāśu vināśabhūmikām॥ 5-26 ॥
tadahaṃ sunirastamanmatho vihatāśeṣavikāraśātravaḥ।
prayateya niruddhasaurato virato lokamimaṃ praśāsitum॥ 5-27 ॥
vasudhaiva kuṭumbakaṃ svakaṃ yadidaṃ bhāratasaṃskṛtīraṇam।
prayate hyanusartumeva tattadalaṃ me parivārasaṅgrahaiḥ॥ 5-28 ॥
parivārayatīśabhaktitaḥ parito jīvamasau vṛṇoti yat।
parivāra itīryate tataḥ parivārātsvamato nivāraye॥ 5-29 ॥
tadahaṃ parivārapaṅkato nitarāṃ dūra ivābjapattrakam।
prayate jagadeva sevituṃ bhavitā bhāratabhūmibhūṣaṇam॥ 5-30 ॥
nijaputtrakalatrapoṣaṇe satataṃ saktadhiyaḥ kuṭumbinaḥ।
jagatījanatāpamocane kimu dadhyuḥ kṣaṇamekamapyamī॥ 5-31 ॥
na paropakṛteḥ samaṃ kvacicchrutibhiḥ puṇyamagādi karhicit।
na parāpakṛteśca tulyatā saha kenāpi yadenasā śrutā॥ 5-32 ॥
kaṭhinaṃ parivārabandhanaṃ durapohaṃ nanu yogināmapi।
ahamalpabalo na ca kṣamo bhagavan bhaṅktumataḥ palāyitaḥ॥ 5-33 ॥
nahi vipraśarīramuttamaṃ ghaṭate kṣullakabhogabhuktaye।
tapase vratakṛcchrakarmaṇe parataḥ pretya sukhāya śāntaye॥ 5-34 ॥
pravidhāya tapo mahadvidhī racayāmāsa mudā mahīsurān।
pitṛdevavitṛptaye śruteḥ parirakṣārthamadhokṣajāptaye॥ 5-35 ॥
tadidaṃ dvijadehamantimaṃ na vayaṃ brahmamayaṃ dadhīmahi।
viṣayān paribhoktumāvilān samabhīṣṭānmalaviḍbhujāmapi॥ 5-36 ॥
mukhataścaturaścaturmukho racayitvā dvijamityapaikṣata।
yadasau mukhavannijārjitaiḥ sakalāṅgāni janānivāvatu॥ 5-37 ॥
dvijavaryasamājasaṅghaṭo ghaṭate rāṣṭravipattinuttaye।
tamahaṃ paripālayan pitaḥ sadṛśaṃ hyātmakulasya vartaye॥ 5-38 ॥
satataṃ paraduḥkhaduḥkhitaṃ parasaukhye sukhi yadbhṛgoḥ kulam।
ata eva bhṛgoḥ padaṃ gadī nijavakṣasyadadhātsamādarāt॥ 5-39 ॥
na mayā janapāvanī tanūḥ sukhabhogāya bhave niyokṣyate।
kimu kāmagavī vinahyate viṣavāpāya hale kadācana॥ 5-40 ॥
iti puttravaco’mṛtopamaṃ jamadagnirjanako’tha śuśruvān।
pracucumba tadīyamānanaṃ tanayaṃ premabhareṇa sasvaje॥ 5-41 ॥
jaya rāma jaya trivikrama jaya jetaḥ sudurāsadaṃ smaram।
iti devagaṇāḥ pratuṣṭuvuḥ kusumaiścābhivikīrya nāndanaiḥ॥ 5-42 ॥
api devavadhūvarūthakā nanṛturdundubhayaḥ praṇedire।
jagaturjagadīḍyakīrtanaṃ pramudā nāradatumburū tadā॥ 5-43 ॥
atha karhicidambare’mbare vihite cābhyudite’ruṇe’ruṇe।
mihireṇa vināśite’dhare timire sammukharekhagākare॥ 5-44 ॥
malayācalamandamārutā calitāsu vratatītatiṣvapi।
bhramarīmukharīkṛtekṣaṇaṃ śiśire sannikare drumājire॥ 5-45 ॥
śucivedaviśārade’rade pratibhābhāvitabhavyaśārade।
vaṭuvaryagaṇe gatabhramaṃ nigadatyadbhutasaṃhitākramam॥ 5-46 ॥
kvacidāśritabarhiṣāṃ satāṃ svaravanmantravatāṃ dvijanmanām।
havireva muhuḥ prajuhvatāṃ vimale tṛpyati jātavedasi॥ 5-47 ॥
hariraśmivinītanidrayā kamalinyā smitayā sabhājite।
alibālalasaddalāñcalairdayite proṣya ravāvivāgate॥ 5-48 ॥
nijaśṛṅgakaraiḥ śanaiḥ śanaiḥ kalakaṇḍūtividhāviśārade।
paribodhayati svanāgarīṃ nagarājopagame kuraṅgame॥ 5-49 ॥
parivīkṣya vibhātabhāmimāṃ kṛtaśaucā jamadagnigehinī।
salilāharaṇāya harṣitā vanatīraṃ nanu reṇukā gatā॥ 5-50 ॥
sahasā salilāntike gaṇairnanu gandharvavaro varārhayā।
priyayā sa śaśīva citrayā viharaṃścitraratho vyadṛśyata॥ 5-51 ॥
sukumārakiśorasundaro darakaṇṭhaḥ kalakaṇṭhabandhuraḥ।
kamalāyatalocano yuvā yuvatīnāṃ spṛhaṇīyavigrahaḥ॥ 5-52 ॥
mṛduhāsavilāsalīlayā varayā vallabhayā varārcitaḥ।
kṛtabāhuvitānakaṇṭhakaḥ sakarīvāśritasatkareṇukaḥ॥ 5-53 ॥
jamadagnivadhūravekṣya taṃ cakitā citrarathaspṛhāvatī।
sarajāḥ samabhūdasindhugā bahulāṣāḍhagatā nadīva sā॥ 5-54 ॥
abudhā bubudhe na hāvanīṃ śucivelāmapi reṇukā tadā।
atirūḍhamanobhavo matiṃ parimṛdnāti karīva kāmalīm॥ 5-55 ॥
abhi sā sma nivartate vanaṃ dadhatī citrarathe manoratham।
saghaṭāmburupasthitā patiṃ gajagādhālpajaleva palvalī॥ 5-56 ॥
jamadagniravekṣya bhāminīṃ calitāṃ pippalavallikāmiva।
dayitādhinidānamañjasā mṛgayāmāsa mṛgairajaryakṛt॥ 5-57 ॥
praṇidhāya viveda vṛttaviddayitāṃ citrarathaspṛhāvatīm।
magadheṣviva jahnukanyakā na parispraṣṭumiyaṃ mayocitā॥ 5-58 ॥
yadi cetparirakṣyatāmiyaṃ mahate syāddhi dayā tadenase।
nijabāhulatāpi karkaṭī kurujā bhagnabaleva bhūṣitā॥ 5-59 ॥
athavā praṇihanyatāmiyaṃ tadalaṃ strīvadhapātakaṃ mahat।
iti nirṇayamūḍhadhīrmuniścalapattrasya sadharmatāṃ yayau॥ 5-60 ॥
manasā paribhāvya bhāminībhayamāśaṅkya bhavāya bhāvukaḥ।
na yayau pariniścayaṃ tadā vijagarhe vidhimeva vismitaḥ॥ 5-61 ॥
kimu daiva viceṣṭitaṃ tvayā viṣamaṃ dīnadayena dāruṇam।
yadidaṃ mama mandiraṃ śubhaṃ nimiṣārdhena ca mandurīkṛtam॥ 5-62 ॥
śiriṣaṃ śirasā na dhāritaṃ kuliśenātha tadeva ṭaṅkitam।
śuciśāradacandracandrikāṃ yatitaṃ grāsayituṃ vidhuntudam॥ 5-63 ॥
kulaṭā kimabhūtkulāṅganā kulakāntiḥ kulikāyitā katham।
kimu tuṅgataraṅgagaṅgayā vidhiyogādiha karmanāśitam॥ 5-64 ॥
madhurā mama mandirendirā madhurā mañjumṛṇālamedurā।
vidhurā kriyate kathaṃ vidhe madhurākā vidhurā vidhoriva॥ 5-65 ॥
janitā janikā jagatpaterjananī jantujarāmayacchidaḥ।
nanu citrarathaspṛhā kathaṃ śritareṇurmama reṇukābhavat॥ 5-66 ॥
yadi cetparirakṣaye gṛhe gṛhiṇīṃ svāṃ kṛtakilbiṣāmapi।
janavādaviṣānanastadā pradaśenme kulanākulaṃ kṣaṇāt॥ 5-67 ॥
nahi hātumimāṃ samutsahe nijajāyāñca vidhuḥ sudhāmiva।
parihāya tanuṃ sukhaṃ vasetkimu dehī nirupāśrayo’balaḥ॥ 5-68 ॥
praṇidhāya ciraṃ cirantanaṃ cidacidbhyāñca viśiṣṭamadvayam।
jamadagniranu sma manyate varamasyā vadhameva jīvanāt॥ 5-69 ॥
yadi ceddharirātmahetinā parikṛntetkila reṇukāśiraḥ।
vṛjinārṇavamuttarediyaṃ śritanaukeva nirāśrayābalā॥ 5-70 ॥
harireva samastadehināṃ smṛtamātro’ghavināśane prabhuḥ।
kṣapaṇe ravireva vai kṣamastamaso nenduśatāni niḍbhuvaḥ॥ 5-71 ॥
harihetividhūtakalmaṣā virajā māṃ samupaitu reṇukā।
galitāghaśileva gautamaṃ raghunāthāṅghrirajobhireṣyati॥ 5-72 ॥
tadimāṃ hariṇaiva ghātaye pitṛbhāvena nidiśya sāmpratam।
tadanantaramasya śāsanaṃ śirasā bibhradahaṃ nirāgrahaḥ॥ 5-73 ॥
munivarya iti vyavasya vai nijaputtratritayaṃ samādiśat।
jananīmasituṃ na te pituḥ sanakādyā iva menire vacaḥ॥ 5-74 ॥
atha vīkṣya turīyamaurasaṃ sa turīyāṃśakalaṃ kalāpinam।
jamadagnirabhāṣatādarājjitajīmūtagabhīrayā girā॥ 5-75 ॥
jahi puttra nijāñca mātaraṃ saha bandhutritayena garhitām।
svakuṭhārakaṭhoraneminā gajaśāvo nalinīmivālinīm॥ 5-76 ॥
jananī jananī na te’jana jananīyaṃ samabhūnmahainasām।
jananīrajaleśavarjitā jananīrāgakarīva bhīsarit॥ 5-77 ॥
kva vayaṃ bhṛgavo vaśīśvarāḥ kva nu caiṣā vivaśā manobhuvaḥ।
viṣavallikayā suradrumo viṣamaṃ saṅgamito’bjayoninā॥ 5-78 ॥
kva nu me jananīha kauśikī kva punarbhogaparā hi reṇukā।
vimalāmatha jāhnavīṃ kathaṃ prasabhaṃ bhūṣayatāṃ ca kāsarit॥ 5-79 ॥
tadalaṃ dayayā dayānidhe mama vākyādatha hanyatāmiyam।
idameva hi tadbhavaṃ bhavennahi dharmasya tava vyatikramaḥ॥ 5-80 ॥
pitṛvācamasau viśuśruvānsa babhūvāmbusamāplutāmbakaḥ।
pramamajja śugambudhau budho vilalāpākṣaragadgadaṃ sutaḥ॥ 5-81 ॥
bhagavan kimidaṃ vidhāpyate svakalāṃśena mayādya dāruṇam।
manujo manujādavatsvayaṃ jananīṃ svāṃ praṇihantumudyataḥ॥ 5-82 ॥
tadidaṃ mama karma kutsitaṃ jagadetaddhyapakīrtayedyadi।
tadalaṃ bhṛgurāmasañjñinā hyavatāreṇa nirarthakena me॥ 5-83 ॥
avatāraphalaṃ jagurbudhā jagatīmānavamātraśikṣaṇam।
tadahaṃ hatamātṛkaḥ khalaḥ kimu lokaṃ pariśikṣaye vidhe॥ 5-84 ॥
jaṭhare’janametamarbhakaṃ jananī yā navamāsamatyagāt।
dadhatī sahate sma vedanāṃ kimu hanyāṃ kukṛtajñapāśavaḥ॥ 5-85 ॥
tadimāṃ nahi hantumutsahe śrutisiddhāṃ prathamāṃ svadevatām।
nijamātaramāvilāmapi pitaraṃ cānunayāmi yatnataḥ॥ 5-86 ॥
athavā mama nāsti dūṣaṇaṃ piturājñā paramā matā mama।
na hi tasya vaco’tilaṅghituṃ nijavelāmiva vāridhiḥ kṣame॥ 5-87 ॥
atha paṅktiguṇādhikā smṛtā jananī cetpitṛto maharṣibhiḥ।
tadimāṃ prasabhaṃ hi māṃ kathaṃ janako jyāsayituṃ niyuktavān॥ 5-88 ॥
tadimāṃ kṛtaśāstraniścayo na haniṣyāmi nijāṃ hi mātaram।
nanu vedaviruddhakarmakṛddviśirāḥ kaḥ sukhamāvasejjagat॥ 5-89 ॥
athavā mama tarkitaṃ vṛthā piturājñā paripālyatāṃ mayā।
sa tu vetti rahasyamavyayaṃ na hi me syādatha dharmaviklavaḥ॥ 5-90 ॥
iti niścitadhīrathātmavān bhṛgurāmaḥ svakuṭhāraneminā।
caturaścaturo’pi mūrdhato vikalān viśvakalo’kalo’karot॥ 5-91 ॥
tadapūrvamamuṣya karma vai praśaśaṃsurmunayaśca devatā।
vavṛṣuḥ kusumāni cādṛtā bhṛgurāmo vimanā ivābhavat॥ 5-92 ॥
atha vīkṣya pitāpi vismitaḥ pulakāṅgaḥ praśaśaṃsa puttrakam।
pariṣasvaja enamādarānnayanādbhiśca siṣeca bhāvavit॥ 5-93 ॥
varaiśchandayāmāsa taṃ bhārgavenduṃ pitā prītimān karmaṇā tena sūnoḥ।
sa vavre hatānāṃ punarjīvadānaṃ vadhasyāsmṛtiṃ hīśvaraḥ kautukāḍhyaḥ॥ 5-94 ॥
tathāstvityavocatpitā prītacittaḥ prasuptotthitāste yathā labdhasañjñāḥ।
punaḥ pūrvavatsvapravṛttau pravṛttā vicitraṃ caritraṃ hi lokottarāṇām॥ 5-95 ॥
etaccitraṃ citrakīrteścaritraṃ māyāmūrteḥ saukhyamāṅgalyasīmnaḥ।
gāyaṃ gāyaṃ nirjarāṇāṃ vadhūṭyaḥ saumaṅgalyaṃ saumanasyaṃ ca ceruḥ॥ 5-96 ॥
sā reṇukā paraśurāmaparaśvadhāstradagdhākhilāśubhanirastaśarīrareṇuḥ।
reje rajorahitarājataśṛṅgaśobhā snāteva gāṅgasalile sasutā kareṇuḥ॥ 5-97 ॥
tāṃ tāmratāmarasapādatalāṃ tarasvī prītyā nanāma namanīyaśubhāṅgakāntim।
bhrātṝnmudā praṇativalguvaco’bhirāmai rāmo vinītacaritai ramayāmbabhūva॥ 5-98 ॥
pituśca paritoṣaṇaṃ jananijīvadānaṃ tathā viruddhamubhayaṃ mitho mihirarātrisaṅgaṃ yathā।
vidhāya parameśvaro vibudhavṛndavandīgaṇābhigītavirudāvalirvijayate bhṛgūṇāṃ varaḥ॥ 5-99 ॥
pitā tuṣṭaḥ puṣṭā punarapi ca mātā śucitayā lasatprāṇatrāṇā virajavapuṣo bhrātara ime।
viruddhaṃ yatsarvaṃ yugapadaviruddhaṃ tadabhavatprabhoreṣo’nanto bhṛgukulapaterbhāti mahimā॥ 5-100 ॥
itthaṃ śubhe bhārgavarāghavīye bhavye mahākāvya udāravṛtte।
bāṇo’stu sargaḥ kavirāmabhadrācāryapraṇīte jagatāṃ śriyai naḥ॥ 5-101 ॥
iti dharmacakravartimahāmahopādhyāyaśrīcitrakūṭatulasīpīṭhādhīśvarajagadgururāmānandācāryamahākavisvāmirāmabhadrācāryapraṇīte śrībhārgavarāghavīye mahākāvye pitrājñāpālanaṃ nāma pañcamaḥ sargaḥ।