pañcadaśaḥ sargaḥ


bhārgave surapaśailamupete bhaktinamraśiraseḍitasīte। sītayā tadanukḷptasamarce pūjite tridaśakinnaranāgaiḥ॥ 15-1 ॥ pārthivī parivṛtā susakhībhirvandyamānacaraṇā suravṛndaiḥ। āyayau pitṛgṛhaṃ muditāsyā divyadevayajanādiva lakṣmīḥ॥ 15-2 ॥ rāmacandramukhacandracakorī mandire janakarājakiśorī। rūpadīpaśikhayākhilalokadīpikeva nṛpateḥ pradidīpe॥ 15-3 ॥ maithilo’pi gṛhametya gṛhasthaḥ śrīsvayaṃvarasamākulacittaḥ। mantrimaṇḍalapurohitamadhye’mantrayanmathitaśatruvikāraḥ॥ 15-4 ॥ ūrja īḍyaśaśiśobhitarākārājite rajatarociṣi rājā। śrīsvayaṃvaradinaṃ svasutāyā niścikāya kamanīyakalāyāḥ॥ 15-5 ॥ yo’pi ko’pi śivacāpamadhijyaṃ tolayecchakalayetkila madhyāt। jānakīṃ sa kalayejjayamālālabdhalakṣmavibhavo gṛhalakṣmīm॥ 15-6 ॥ śambhucāpamabhibhajya bhujābhyāṃ darśayejjanakasaṃsadi śaktim। ādiśaktirapi taṃ jayamālāśrīvibhūṣitagalaṃ vidadhīta॥ 15-7 ॥ ityanena samaghoṣi dharāyāṃ dvīpasaptakasamudrabharāyām। svargapannagabhuvośca sutāyāstatsvayaṃvaramudantamapūrvam॥ 15-8 ॥ devadaityanarakinnaranāgāḥ śrīsvayaṃvaranirūpitabhāgāḥ। āyayuśca mithilāṃ vihitāśāḥ sindhumantha iva te’bahupuṇyāḥ॥ 15-9 ॥ tatra tatra subhaṭā upakāryā āvasan janakarājanidiṣṭāḥ। saiṃhikeya iva te spṛhayantaḥ śrīkaragrahaṇasaukhyasudhāyai॥ 15-10 ॥ rāghavo’pi navakandaśarīraḥ kosalendrasadane śritadhīraḥ। vardhate sma mahito jananīnāṃ snehasāndrasudhayeva suradruḥ॥ 15-11 ॥ kākapakṣakalito vanamālī puṇḍradhṛkkanakakuṇḍalaśālī। kīratuṇḍasamamañjulanāsaḥ kāmakārmukasamabhruvilāsaḥ॥ 15-12 ॥ pūrṇacandrasuṣamānanaśobho mandahāsamunimānasalobhaḥ। pallavādharapuṭādhinivāsakundakuḍmalasamadvijapaṅktiḥ॥ 15-13 ॥ pītavastramakhasūtramanojñaḥ kaṇṭhasaktatulasīvanamālaḥ। candanacchuritanīlaśarīraḥ koṭikāmasuṣamo raṇadhīraḥ॥ 15-14 ॥ padmapāṇidhṛtasāyakacāpastūṇadhṛk tapanakoṭipratāpaḥ। bālakelikṛtakelikalāpaḥ śāntamūrtihṛtasajjanatāpaḥ॥ 15-15 ॥ rūpavittaviphalīkṛtamāraṃ manmathārimṛdumānasahāram। hāriṇaṃ daśarathasya kumāraṃ rāmabhadramatisīsukumāram॥ 15-16 ॥ rāghavañca raghurājakiśoraṃ viśvaviśvajanalocanacoram। mañjumapyasuravṛndakaṭhoraṃ śrīmukhendukṛtanetracakoram॥ 15-17 ॥ taṃ dṛgutsavamavekṣya janānāṃ paurapānthanayanāmṛtarāśim। bālavṛddhavanitā muditāsyāḥ saṃvilokya na yayurhṛdi tṛptim॥ 15-18 ॥ cakravartivaralocanatāraṃ bhānujājaṭharasomamudāram। vīkṣya pauravanitā raghucandraṃ menire kusumasāyakamagryam॥ 15-19 ॥ vīkṣya taṃ daśaratho’pi gavākṣādrāmamāptadhanuṣaṃ sukiśoram। netralābhamanaghaṃ labhamāno bhūpatiśca suvicāraparo’bhūt॥ 15-20 ॥ eṣa nīlanalinābhaśarīro rāghavaścaraṇakiṅkaradhīraḥ। koṭikāmasuṣamo raghuvīraḥ killalāmalalanākhyamupeyāt॥ 15-21 ॥ etadānanasudhākarasomaṃ kā pibedihaha bhūtalanārī। nūnamabdhibhavakaustubhakāntaṃ sindhujaiva harimarhati nānyā॥ 15-22 ॥ evamādi bahuśo raghurājo’cintayanmanasi rāmavivāham। tāvadeva kuśikānvayaketuryaṣṭumaicchadanaghā hi sadijyā॥ 15-23 ॥ tāṭakāpi saha duṣṭasutābhyāmabhyavarṣadanaghāṃ makhavedīm। māṃsaśoṇitakapūyapadārthairyajñavighnakuśalā hi khalāste॥ 15-24 ॥ yatra yatra nijayajñavidhānaṃ kartumaicchadatha gādhisuto’sau। tatra tatra khalasainyasahāyā rākṣasī sma tudati vrataniṣṭham॥ 15-25 ॥ gādhisūnuratha śīghramayodhyāṃ yajñanāśakavināśakṛtecchaḥ। cintayannagamadambujanābhaṃ cakravartijamadhokṣajamekam॥ 15-26 ॥ bhaktibhūmimadhibhūmiviśiṣṭādvaitamekamanavadyamakhaṇḍam। labdhadivyanṛpabālakarūpaṃ bhagnabhaktabhavabhīṣaṇakūpam॥ 15-27 ॥ bhaktabhāvavaśagaṃ bhagavantaṃ māyayā manujamañjuśarīram। nyastaheyaguṇakaṃ triguṇāto dūramīḍyaśubhasadguṇasindhum॥ 15-28 ॥ viśvajanmabharaṇāpyayahetuṃ svaprapannabhavasāgarasetum। rāghavaṃ dinakarānvayaketuṃ bhaktabhāvamavatīrṇamupetum॥ 15-29 ॥ kāmacārutarumātmajanānāṃ kāmadhenumudajāṅghrijuṣāñca। kāmaratnamapi cintayatāṃ taṃ kāmakoṭisuṣamaṃ raghucandram॥ 15-30 ॥ dvāḥsthitaṃ praṇiniśamya sa viśvāmitramitramavituṃ raghucandram। antaraṅgakṛtaharṣataraṅgo’darśasindhusamatāṃ ca nṛpo’gāt॥ 15-31 ॥ bhaktito daśaratho madhuparkī taṃ muniṃ samabhivandya savipraḥ। sannināya nṛpatirnijagehaṃ pūjyapūjanamamoghaphalaṃ hi॥ 15-32 ॥ bhuktavatyatha munāvavanīśo rāmabhadramanujaiḥ saha bhaktyā। gādhisūnupadapaṅkajayugme’pātayatpatitapāvanakīrtim॥ 15-33 ॥ rāmamindramaṇinīlaśarīraṃ manmathārihṛdayālayahīram। sarvalokajanuṣāmabhirāmaṃ vīkṣya vismita ivāsta munīśaḥ॥ 15-34 ॥ rūpasindhurathavā sumadhanvā mūrtimān kimuta eṣa raseśaḥ। candramāḥ kimuta bhānusutābdheryogineti bahudhā samatarki॥ 15-35 ॥ pṛṣṭamāgamanahetumathāsau kauśiko daśarathena suhṛṣṭaḥ। taṃ jagāda vacanaṃ ca nijārthaṃ no budho’vasarametya jahāti॥ 15-36 ॥ dhanyadhanyamanaghañca raghūṇāṃ satkulaṃ vimalamāptamahaskam। yasya gāyati bhagīrathaputtrī viśvaviśrutayaśastrijagatyām॥ 15-37 ॥ yatra bho daśarathastvamathābhūrbhūmipālamahitāṅghrisarojaḥ। nākapālakanakāsananemabhāgabhājamamarāḥ praṇinemuḥ॥ 15-38 ॥ tvaṃ mahīśa yaśasā manumādyaṃ kaśyapañca guṇato hyatiśeṣe। yatsuto’tha bhagavān paramātmā lokalocanaśucaṃ parimārṣṭi॥ 15-39 ॥ rakṣasāmatha gaṇo’titarāṃ māṃ kleśayatyavanipāla balāḍhyaḥ। padmapattramiva pauṣatuṣārastvāmito’smi bhayato nṛpa bhikṣuḥ॥ 15-40 ॥ śyāmatāmarasadāmaśarīraṃ dehakāntijitayāmunanīram। lakṣmaṇena sahitaṃ raṇadhīraṃ dehi me narapate raghuvīram॥ 15-41 ॥ tāṭakāñca sasutāṃ vinihantuṃ rāma eva raṇamūrdhni samarthaḥ। antareṇa garuḍaṃ kṣamate ko bhīmabhogabhujagāvalimattum॥ 15-42 ॥ pūrṇatāṃ vrajatu me vratacaryā rākṣasāḥ prabhuśareṇa mriyantām। tvadyaśo bhavatu sarvadigante dīyatāṃ sapadi me raghunāthaḥ॥ 15-43 ॥ ityudīritagiraṃ girijeśatejasaṃ kuśikanandanametya। mūrchitaḥ kṣitipatiḥ kṣitimāgātpārijāta iva mārutanunnaḥ॥ 15-44 ॥ yatnataśca samavāpitasañjño bāṣpabindukaluṣīkṛtanetraḥ। ūcivān daśaratho munirājaṃ premavihvalamanā bhayabhītaḥ॥ 15-45 ॥ kiṃ dadāmi bhagavan raghucandraṃ prāṇataḥ priyamanāptamahāstram। rakṣasāñca samare śiśurūpaṃ hastināmiva kare mṛdupadmam॥ 15-46 ॥ senayā saha śarāsanapāṇiḥ yotsya eṣa rajanīcaramukhyaiḥ। kintu nīlajaladābhaśarīro nīyatāṃ nahi mune mama rāmaḥ॥ 15-47 ॥ gṛhyatāṃ draviṇavājigajādiḥ sthīyatāmṛṣipate nijasattve। hīyatāmahaha ghorahaṭho’yaṃ nīyatāṃ na mama locanatāraḥ॥ 15-48 ॥ kiṃ phaṇī maṇimapetya dhriyeta kiṃ jhaṣo’pi sukhito vanahīnaḥ। ātmanātharahitaḥ kimu dehaḥ kiṃ bhaveddaśaratho hariśūnyaḥ॥ 15-49 ॥ evamādikaruṇaṃ pravilapya bāṣpagadgadagalaḥ sa gavīśaḥ। rāmacandravirahāturacetāḥ kauśikābjacaraṇe nipapāta॥ 15-50 ॥ itthamaśrunayanaṃ vilapantaṃ rāmabhadravirahaṃ hyasahiṣṇum। gādhavārijhaṣarājamivārtaṃ sāntvayan vacanamāha vasiṣṭhaḥ॥ 15-51 ॥ kiṃ jihāsasi sudhāmiva śakraḥ sārvabhauma iva bhūmimakaṇṭām। jīvanīmupagatāmiva jīvaḥ svāṃ pratiśrutimaho raghurāja॥ 15-52 ॥ prākṛtaṃ tvamavagacchasi rāmaṃ svātmajaṃ daśarathotpalanīlam। acyutaṃ cidacidātmakamīśaṃ vyāpakaṃ bhuvanakoṭinidhānam॥ 15-53 ॥ gosuradvijagavāṃ hitahetormāyayā dhṛtamanuṣyaśarīram। puttravatsalatayā na hariṃ tvaṃ vetsi hīrakamivāśmakabuddhiḥ॥ 15-54 ॥ yācate svadhanameva munistvāṃ rāmanāmanihitaṃ tava kośe। kosaleśa diśa rāmamamuṣmai sargameva tanute hi visargaḥ॥ 15-55 ॥ ityapākṛtamahābhramatāmyaḥ śrīvasiṣṭhamunināvanipālaḥ। dattavānasumivāmalagobhyaḥ kauśikāya raghunāthamivātmā॥ 15-56 ॥ kākapakṣadharamambudanīlaṃ dhanvinaṃ naralalāma suśīlam। ājuhāva sahalakṣmaṇamārādrāmamindramiva vāmanavandyam॥ 15-57 ॥ pādayoḥ praṇatamadbhutasattvaṃ puttrakaṃ samanulālya manasvī। vyājahāra vacanaṃ vacanīyaṃ snehagadgadagabhīragirākam॥ 15-58 ॥ rāmabhadra kuśikātmabhuve tvamarpyase makharujāṃ kadanārtham। śreyase trijagatāṃ vraja vṛddhyai bhūtaye ca punarāgamanāya॥ 15-59 ॥ kauśikaḥ satatamapyanugamyo dhanvinā viyati bhānurivāhnā। pālayeśca vacanāni maharṣervedavākyamiva hetumapṛṣṭvā॥ 15-60 ॥ ityanekavidhadattasuśikṣaṃ svaprapannajanarakṣaṇadīkṣam। bāṣpavindukaluṣo visasarja rāmabhadramiva locanatāram॥ 15-61 ॥ taṃ vasiṣṭhamukhabhūsuravaryā lakṣmaṇānucaramāptadhanuṣkam। svastivācanapuraḥsaramīḍyaṃ snehabāṣpanayanā vyasṛjan sma॥ 15-62 ॥ taṃ tamālarucimetya vavande sānujo bharata ākulanetraḥ। mitramaṇḍalamathetya hariṃ taṃ vyāharatkaruṇamaṅgalavācam॥ 15-63 ॥ taṃ vrajantamanuvīkṣya maharṣiṃ devatāśca vavṛṣuḥ kusumaiśca। mandamandamalayānila āryaḥ saṃspṛśannatha sakheva siṣeve॥ 15-64 ॥ śaṅkhatūryapaṭahapramukhāṇi vāditāni gagane sahasaiva। rāmacandragamane hi kṛtārthaṃ maṅgalaṃ bhavati maṅgalamūrtau॥ 15-65 ॥ agrataḥ kuśikanandana āgādrāghavastamanu divyaśikhaṇḍaḥ। lakṣmaṇastamanu kārmukapāṇiḥ kārtikeyamiva kuñjaravaktraḥ॥ 15-66 ॥ kauśikena saha rāghavamenaṃ lakṣmaṇānugamavekṣya hi yāntam। pauravargavanitā nayanāśru vyārudhan paramamaṅgalabhītāḥ॥ 15-67 ॥ pādapaṅkajacaraṃ gurusevālabdhaniṣṭhamatha vāridanīlam। kelikārmukaśaraṃ śarajanmakoṭitulyamatha rāmamavekṣya॥ 15-68 ॥ netralābhamuditāḥ pathi vṛddhā bālavṛndavanitāsahitāśca। hṛtsarojasadaneṣu samodā rāmabhṛṅgamiva gopitavantaḥ॥ 15-69 ॥ tatra tatra pathi viprapurogaiḥ pūjitau kusumacandanamālyaiḥ। rejatū ruciraveṣaśikhaṇḍāvaśvināviva ca tau raghuputtrau॥ 15-70 ॥ tāṭakātha dadṛśe vikarālā rāmalakṣmaṇapathavyavadhānā। āsthitā viṭapaparvatavarṣā kālarātririva bhīmaśarīrā॥ 15-71 ॥ tāṃ vilokya munirāḍbhayabhīto yogirāḍiva nitāntamavidyām। pāhi pāhi bhagavannativādaṃ rāmameva śaraṇaṃ maraṇe’gāt॥ 15-72 ॥ mā prabho’tidayayeyamaghāyurnīyatāṃ niśitasāyakatīrtham। tyaktadehavasanā piśitāśā svargametu mama bhītirapaitu॥ 15-73 ॥ tāṭakāpi giripādapavarṣairvyāvṛṇodraghuvaraṃ kuṭilāśā। bālabhānumiva ghoratamobhiḥ siṃhikāsutamayīva vibhīṣā॥ 15-74 ॥ rāghavo’pi vihasan śarajālairnāśayaṃstama ivārkakarāgraiḥ। rākṣasīmatha śilīmukharājatpañjare’pi sa rurodha ruṣeva॥ 15-75 ॥ bhūya evamabhimantrya mahātmā sandadhe dhanuṣi bāṇamathogram। tāṭakārudhiravindupipāsuṃ bhīmavajramiva kāladurantam॥ 15-76 ॥ rāmacāpapraṇavābhiprayukto brahmabodha iva śāyaka ugraḥ। tāṭakābhidhamanantamavidyādhvāntamantamanayatsa nimeṣāt॥ 15-77 ॥ tāṭakāṃ ca vinihatya khalāriḥ pūjito vibudhakinnaranāgaiḥ। grāhato gajapatiṃ sa pureva kauśikaṃ maraṇataḥ paritatre॥ 15-78 ॥ svāṃ balāmatibalāmiti vidyāsindhave’pi sa dadāvatha vidye। tartukāma iva mohamahābdhiṃ mānabījajanike paricintya॥ 15-79 ॥ āyudhāni sakalāni mahātmā rāghavāya nidideśa mahānti। svaṃ samarpya paramātmani sarvaṃ bhāti bhaktimahito hyapavargaḥ॥ 15-80 ॥ ānināya nijaparṇakuṭīraṃ svātithiṃ paramasaṃyugadhīram। lakṣmaṇena sahitaṃ raghuvīraṃ sindhukoṭiśataghoragabhīram॥ 15-81 ॥ taṃ tamālamahasaṃ sa samārcatkandamūlaphalapattrasumaughaiḥ। tanmiṣeṇa nijasarvaphalāni prārpipadbhagavate sa hi yogī॥ 15-82 ॥ prātarāviśadṛṣirmakhadīkṣāṃ sartvijaṃ dahanadīpitavedīm। rāghavau vihitasajjadhanuṣkau rakṣataḥ sma ṣaḍahāni munījyām॥ 15-83 ॥ saptame’hani makhaṃ vijighāṃsū īyatuḥ sma mṛgabāhusubāhū। rāghavatriśikhato’pyacireṇa prāpsyamānaśalabhīyanisargau॥ 15-84 ॥ mānavāyudhanirākṛtavīryamagrajañca śatayojanasindhoḥ। pāramakṣipadapārabalāḍhyaṃ nāstikaṃ narakavāsamivādyaḥ॥ 15-85 ॥ yāvadagniviśikhāgnimabhītaḥ śālabhīṃ gatimavāpa subāhuḥ। śrīharerhariṇakāniva tāvallakṣmaṇo harirahan piśitāśān॥ 15-86 ॥ dhvastarākṣasabalau raghuvīrau pūrṇakauśikamakhau makhabhājau। vṛṣṭadevakusumau muditāsyau rejaturgajaripū iva dhīrau॥ 15-87 ॥ maithilena viniveditapūrvaḥ kauśiko daśarathasya kumārau। ānināya mithilāmatha caitramādhavāviva sa meṣadineśaḥ॥ 15-88 ॥ tatra vartmani nivartitamāyo māyayā mahitamānavadehaḥ। dṛṣṭavān hariravadyamahalyāmardayattama ivaindavalekhām॥ 15-89 ॥ śakrabhuktavibhavāmayutābdabhogyabhūribhayagautamaśāpāt। labdhadāruṇaśilāmayadehāṃ padminīmiva samāvṛtapaṅkām॥ 15-90 ॥ vīkṣya vismitamanāḥ samapṛcchadrāghavastamavadatkaruṇārdraḥ। kauśikaḥ kasamalaṃ kanakāṅgyāḥ pāpanāśamiva prārthayamānaḥ॥ 15-91 ॥ pāvayasva padapadmarajobhiḥ pāpinīṃ patitapāvanakīrte। kaḥ kṣamo’ghaharaṇe tvadṛte’syā dhvāntahā hi harireva na cānyaḥ॥ 15-92 ॥ ityasau kuśikavaṃśadhareṇa prārthitaḥ patitapāvanarāmaḥ। pādapadmamadhimastakamasyāḥ prādadhānnikhilabhāgyamiveḍyam॥ 15-93 ॥ sā rāmacandrapadapaṅkajatīrtharāje pradhvastapātakaśilā lalitāṅgayaṣṭiḥ। āvirbabhūva guṇasaubhagadugdhasindhulakṣmīrivāmalarucī ratikoṭiśobhā॥ 15-94 ॥ dṛṣṭvā dhanurdharamanantaguṇaikarāśiṃ rājīvalocanamanaṅgasahasraśobham। rāmaṃ ramārcitapadaṃ navakandakāntiṃ kāntālakaṃ madanamohanamārtabandhum॥ 15-95 ॥ netrotsavaṃ sumanasāṃ karuṇaikasindhuṃ netrāśrubhiśca sumukhī snapayāmbabhūva। tuṣṭvāva gadgadagirā giriśaikagadyamindīvaradyutimalaṃ muditā hyahalyā॥ 15-96 ॥ navajaladharanīlaṃ vedavikhyātalīlaṃ dhṛtakaraśaracāpaṃ bhānukoṭipratāpam। taruṇatulasimālaṃ bhāvagamyaṃ rasālaṃ sakalaguṇasamudraṃ bhāvaye rāmabhadram॥ 15-97 ॥ dinakarakulaketo bhīmaviśvābdhiseto bhuvanajananaheto yogināṃ dhyānasākṣin। bhayada khalajanānāṃ sajjanāhlādakārinmunimanasi vihārin he hare tvāṃ prapadye॥ 15-98 ॥ yadamalamanasāṃ vai yogināṃ dhyānamūlaṃ vidhihariharanamyaṃ jñānagamyaṃ satāñca। tadanaghapadapadmaṃ mūrdhni me’dhāḥ kṛpālo kimahaha kathayeyaṃ māmakaṃ bhāgadheyam॥ 15-99 ॥ iti stutvā natvā prabhupadapayojātarajasā pavitrā santṛptā raghutilakasaundaryasudhayā। ahalyā śrīrāmaṃ janadṛgabhirāmaṃ sumuditā manogehe dhṛtvā prathitapatilokaṃ gatavatī॥ 15-100 ॥ itthaṃ śubhe bhārgavarāghavīye bhavye mahākāvya udāravṛtte। bāṇaikasargaḥ kavirāmabhadrācāryapraṇīte viduṣāṃ śriye’stu॥ 15-101 ॥ iti dharmacakravarti­mahāmahopādhyāya­śrīcitrakūṭa­tulasīpīṭhādhīśvara­jagadguru­rāmānandācārya­mahākavisvāmi­rāmabhadrācārya­praṇīte śrībhārgavarāghavīye mahākāvye’halyoddharaṇaṃ nāma pañcadaśaḥ sargaḥ।