bhārgave surapaśailamupete bhaktinamraśiraseḍitasīte।
sītayā tadanukḷptasamarce pūjite tridaśakinnaranāgaiḥ॥ 15-1 ॥
pārthivī parivṛtā susakhībhirvandyamānacaraṇā suravṛndaiḥ।
āyayau pitṛgṛhaṃ muditāsyā divyadevayajanādiva lakṣmīḥ॥ 15-2 ॥
rāmacandramukhacandracakorī mandire janakarājakiśorī।
rūpadīpaśikhayākhilalokadīpikeva nṛpateḥ pradidīpe॥ 15-3 ॥
maithilo’pi gṛhametya gṛhasthaḥ śrīsvayaṃvarasamākulacittaḥ।
mantrimaṇḍalapurohitamadhye’mantrayanmathitaśatruvikāraḥ॥ 15-4 ॥
ūrja īḍyaśaśiśobhitarākārājite rajatarociṣi rājā।
śrīsvayaṃvaradinaṃ svasutāyā niścikāya kamanīyakalāyāḥ॥ 15-5 ॥
yo’pi ko’pi śivacāpamadhijyaṃ tolayecchakalayetkila madhyāt।
jānakīṃ sa kalayejjayamālālabdhalakṣmavibhavo gṛhalakṣmīm॥ 15-6 ॥
śambhucāpamabhibhajya bhujābhyāṃ darśayejjanakasaṃsadi śaktim।
ādiśaktirapi taṃ jayamālāśrīvibhūṣitagalaṃ vidadhīta॥ 15-7 ॥
ityanena samaghoṣi dharāyāṃ dvīpasaptakasamudrabharāyām।
svargapannagabhuvośca sutāyāstatsvayaṃvaramudantamapūrvam॥ 15-8 ॥
devadaityanarakinnaranāgāḥ śrīsvayaṃvaranirūpitabhāgāḥ।
āyayuśca mithilāṃ vihitāśāḥ sindhumantha iva te’bahupuṇyāḥ॥ 15-9 ॥
tatra tatra subhaṭā upakāryā āvasan janakarājanidiṣṭāḥ।
saiṃhikeya iva te spṛhayantaḥ śrīkaragrahaṇasaukhyasudhāyai॥ 15-10 ॥
rāghavo’pi navakandaśarīraḥ kosalendrasadane śritadhīraḥ।
vardhate sma mahito jananīnāṃ snehasāndrasudhayeva suradruḥ॥ 15-11 ॥
kākapakṣakalito vanamālī puṇḍradhṛkkanakakuṇḍalaśālī।
kīratuṇḍasamamañjulanāsaḥ kāmakārmukasamabhruvilāsaḥ॥ 15-12 ॥
pūrṇacandrasuṣamānanaśobho mandahāsamunimānasalobhaḥ।
pallavādharapuṭādhinivāsakundakuḍmalasamadvijapaṅktiḥ॥ 15-13 ॥
pītavastramakhasūtramanojñaḥ kaṇṭhasaktatulasīvanamālaḥ।
candanacchuritanīlaśarīraḥ koṭikāmasuṣamo raṇadhīraḥ॥ 15-14 ॥
padmapāṇidhṛtasāyakacāpastūṇadhṛk tapanakoṭipratāpaḥ।
bālakelikṛtakelikalāpaḥ śāntamūrtihṛtasajjanatāpaḥ॥ 15-15 ॥
rūpavittaviphalīkṛtamāraṃ manmathārimṛdumānasahāram।
hāriṇaṃ daśarathasya kumāraṃ rāmabhadramatisīsukumāram॥ 15-16 ॥
rāghavañca raghurājakiśoraṃ viśvaviśvajanalocanacoram।
mañjumapyasuravṛndakaṭhoraṃ śrīmukhendukṛtanetracakoram॥ 15-17 ॥
taṃ dṛgutsavamavekṣya janānāṃ paurapānthanayanāmṛtarāśim।
bālavṛddhavanitā muditāsyāḥ saṃvilokya na yayurhṛdi tṛptim॥ 15-18 ॥
cakravartivaralocanatāraṃ bhānujājaṭharasomamudāram।
vīkṣya pauravanitā raghucandraṃ menire kusumasāyakamagryam॥ 15-19 ॥
vīkṣya taṃ daśaratho’pi gavākṣādrāmamāptadhanuṣaṃ sukiśoram।
netralābhamanaghaṃ labhamāno bhūpatiśca suvicāraparo’bhūt॥ 15-20 ॥
eṣa nīlanalinābhaśarīro rāghavaścaraṇakiṅkaradhīraḥ।
koṭikāmasuṣamo raghuvīraḥ killalāmalalanākhyamupeyāt॥ 15-21 ॥
etadānanasudhākarasomaṃ kā pibedihaha bhūtalanārī।
nūnamabdhibhavakaustubhakāntaṃ sindhujaiva harimarhati nānyā॥ 15-22 ॥
evamādi bahuśo raghurājo’cintayanmanasi rāmavivāham।
tāvadeva kuśikānvayaketuryaṣṭumaicchadanaghā hi sadijyā॥ 15-23 ॥
tāṭakāpi saha duṣṭasutābhyāmabhyavarṣadanaghāṃ makhavedīm।
māṃsaśoṇitakapūyapadārthairyajñavighnakuśalā hi khalāste॥ 15-24 ॥
yatra yatra nijayajñavidhānaṃ kartumaicchadatha gādhisuto’sau।
tatra tatra khalasainyasahāyā rākṣasī sma tudati vrataniṣṭham॥ 15-25 ॥
gādhisūnuratha śīghramayodhyāṃ yajñanāśakavināśakṛtecchaḥ।
cintayannagamadambujanābhaṃ cakravartijamadhokṣajamekam॥ 15-26 ॥
bhaktibhūmimadhibhūmiviśiṣṭādvaitamekamanavadyamakhaṇḍam।
labdhadivyanṛpabālakarūpaṃ bhagnabhaktabhavabhīṣaṇakūpam॥ 15-27 ॥
bhaktabhāvavaśagaṃ bhagavantaṃ māyayā manujamañjuśarīram।
nyastaheyaguṇakaṃ triguṇāto dūramīḍyaśubhasadguṇasindhum॥ 15-28 ॥
viśvajanmabharaṇāpyayahetuṃ svaprapannabhavasāgarasetum।
rāghavaṃ dinakarānvayaketuṃ bhaktabhāvamavatīrṇamupetum॥ 15-29 ॥
kāmacārutarumātmajanānāṃ kāmadhenumudajāṅghrijuṣāñca।
kāmaratnamapi cintayatāṃ taṃ kāmakoṭisuṣamaṃ raghucandram॥ 15-30 ॥
dvāḥsthitaṃ praṇiniśamya sa viśvāmitramitramavituṃ raghucandram।
antaraṅgakṛtaharṣataraṅgo’darśasindhusamatāṃ ca nṛpo’gāt॥ 15-31 ॥
bhaktito daśaratho madhuparkī taṃ muniṃ samabhivandya savipraḥ।
sannināya nṛpatirnijagehaṃ pūjyapūjanamamoghaphalaṃ hi॥ 15-32 ॥
bhuktavatyatha munāvavanīśo rāmabhadramanujaiḥ saha bhaktyā।
gādhisūnupadapaṅkajayugme’pātayatpatitapāvanakīrtim॥ 15-33 ॥
rāmamindramaṇinīlaśarīraṃ manmathārihṛdayālayahīram।
sarvalokajanuṣāmabhirāmaṃ vīkṣya vismita ivāsta munīśaḥ॥ 15-34 ॥
rūpasindhurathavā sumadhanvā mūrtimān kimuta eṣa raseśaḥ।
candramāḥ kimuta bhānusutābdheryogineti bahudhā samatarki॥ 15-35 ॥
pṛṣṭamāgamanahetumathāsau kauśiko daśarathena suhṛṣṭaḥ।
taṃ jagāda vacanaṃ ca nijārthaṃ no budho’vasarametya jahāti॥ 15-36 ॥
dhanyadhanyamanaghañca raghūṇāṃ satkulaṃ vimalamāptamahaskam।
yasya gāyati bhagīrathaputtrī viśvaviśrutayaśastrijagatyām॥ 15-37 ॥
yatra bho daśarathastvamathābhūrbhūmipālamahitāṅghrisarojaḥ।
nākapālakanakāsananemabhāgabhājamamarāḥ praṇinemuḥ॥ 15-38 ॥
tvaṃ mahīśa yaśasā manumādyaṃ kaśyapañca guṇato hyatiśeṣe।
yatsuto’tha bhagavān paramātmā lokalocanaśucaṃ parimārṣṭi॥ 15-39 ॥
rakṣasāmatha gaṇo’titarāṃ māṃ kleśayatyavanipāla balāḍhyaḥ।
padmapattramiva pauṣatuṣārastvāmito’smi bhayato nṛpa bhikṣuḥ॥ 15-40 ॥
śyāmatāmarasadāmaśarīraṃ dehakāntijitayāmunanīram।
lakṣmaṇena sahitaṃ raṇadhīraṃ dehi me narapate raghuvīram॥ 15-41 ॥
tāṭakāñca sasutāṃ vinihantuṃ rāma eva raṇamūrdhni samarthaḥ।
antareṇa garuḍaṃ kṣamate ko bhīmabhogabhujagāvalimattum॥ 15-42 ॥
pūrṇatāṃ vrajatu me vratacaryā rākṣasāḥ prabhuśareṇa mriyantām।
tvadyaśo bhavatu sarvadigante dīyatāṃ sapadi me raghunāthaḥ॥ 15-43 ॥
ityudīritagiraṃ girijeśatejasaṃ kuśikanandanametya।
mūrchitaḥ kṣitipatiḥ kṣitimāgātpārijāta iva mārutanunnaḥ॥ 15-44 ॥
yatnataśca samavāpitasañjño bāṣpabindukaluṣīkṛtanetraḥ।
ūcivān daśaratho munirājaṃ premavihvalamanā bhayabhītaḥ॥ 15-45 ॥
kiṃ dadāmi bhagavan raghucandraṃ prāṇataḥ priyamanāptamahāstram।
rakṣasāñca samare śiśurūpaṃ hastināmiva kare mṛdupadmam॥ 15-46 ॥
senayā saha śarāsanapāṇiḥ yotsya eṣa rajanīcaramukhyaiḥ।
kintu nīlajaladābhaśarīro nīyatāṃ nahi mune mama rāmaḥ॥ 15-47 ॥
gṛhyatāṃ draviṇavājigajādiḥ sthīyatāmṛṣipate nijasattve।
hīyatāmahaha ghorahaṭho’yaṃ nīyatāṃ na mama locanatāraḥ॥ 15-48 ॥
kiṃ phaṇī maṇimapetya dhriyeta kiṃ jhaṣo’pi sukhito vanahīnaḥ।
ātmanātharahitaḥ kimu dehaḥ kiṃ bhaveddaśaratho hariśūnyaḥ॥ 15-49 ॥
evamādikaruṇaṃ pravilapya bāṣpagadgadagalaḥ sa gavīśaḥ।
rāmacandravirahāturacetāḥ kauśikābjacaraṇe nipapāta॥ 15-50 ॥
itthamaśrunayanaṃ vilapantaṃ rāmabhadravirahaṃ hyasahiṣṇum।
gādhavārijhaṣarājamivārtaṃ sāntvayan vacanamāha vasiṣṭhaḥ॥ 15-51 ॥
kiṃ jihāsasi sudhāmiva śakraḥ sārvabhauma iva bhūmimakaṇṭām।
jīvanīmupagatāmiva jīvaḥ svāṃ pratiśrutimaho raghurāja॥ 15-52 ॥
prākṛtaṃ tvamavagacchasi rāmaṃ svātmajaṃ daśarathotpalanīlam।
acyutaṃ cidacidātmakamīśaṃ vyāpakaṃ bhuvanakoṭinidhānam॥ 15-53 ॥
gosuradvijagavāṃ hitahetormāyayā dhṛtamanuṣyaśarīram।
puttravatsalatayā na hariṃ tvaṃ vetsi hīrakamivāśmakabuddhiḥ॥ 15-54 ॥
yācate svadhanameva munistvāṃ rāmanāmanihitaṃ tava kośe।
kosaleśa diśa rāmamamuṣmai sargameva tanute hi visargaḥ॥ 15-55 ॥
ityapākṛtamahābhramatāmyaḥ śrīvasiṣṭhamunināvanipālaḥ।
dattavānasumivāmalagobhyaḥ kauśikāya raghunāthamivātmā॥ 15-56 ॥
kākapakṣadharamambudanīlaṃ dhanvinaṃ naralalāma suśīlam।
ājuhāva sahalakṣmaṇamārādrāmamindramiva vāmanavandyam॥ 15-57 ॥
pādayoḥ praṇatamadbhutasattvaṃ puttrakaṃ samanulālya manasvī।
vyājahāra vacanaṃ vacanīyaṃ snehagadgadagabhīragirākam॥ 15-58 ॥
rāmabhadra kuśikātmabhuve tvamarpyase makharujāṃ kadanārtham।
śreyase trijagatāṃ vraja vṛddhyai bhūtaye ca punarāgamanāya॥ 15-59 ॥
kauśikaḥ satatamapyanugamyo dhanvinā viyati bhānurivāhnā।
pālayeśca vacanāni maharṣervedavākyamiva hetumapṛṣṭvā॥ 15-60 ॥
ityanekavidhadattasuśikṣaṃ svaprapannajanarakṣaṇadīkṣam।
bāṣpavindukaluṣo visasarja rāmabhadramiva locanatāram॥ 15-61 ॥
taṃ vasiṣṭhamukhabhūsuravaryā lakṣmaṇānucaramāptadhanuṣkam।
svastivācanapuraḥsaramīḍyaṃ snehabāṣpanayanā vyasṛjan sma॥ 15-62 ॥
taṃ tamālarucimetya vavande sānujo bharata ākulanetraḥ।
mitramaṇḍalamathetya hariṃ taṃ vyāharatkaruṇamaṅgalavācam॥ 15-63 ॥
taṃ vrajantamanuvīkṣya maharṣiṃ devatāśca vavṛṣuḥ kusumaiśca।
mandamandamalayānila āryaḥ saṃspṛśannatha sakheva siṣeve॥ 15-64 ॥
śaṅkhatūryapaṭahapramukhāṇi vāditāni gagane sahasaiva।
rāmacandragamane hi kṛtārthaṃ maṅgalaṃ bhavati maṅgalamūrtau॥ 15-65 ॥
agrataḥ kuśikanandana āgādrāghavastamanu divyaśikhaṇḍaḥ।
lakṣmaṇastamanu kārmukapāṇiḥ kārtikeyamiva kuñjaravaktraḥ॥ 15-66 ॥
kauśikena saha rāghavamenaṃ lakṣmaṇānugamavekṣya hi yāntam।
pauravargavanitā nayanāśru vyārudhan paramamaṅgalabhītāḥ॥ 15-67 ॥
pādapaṅkajacaraṃ gurusevālabdhaniṣṭhamatha vāridanīlam।
kelikārmukaśaraṃ śarajanmakoṭitulyamatha rāmamavekṣya॥ 15-68 ॥
netralābhamuditāḥ pathi vṛddhā bālavṛndavanitāsahitāśca।
hṛtsarojasadaneṣu samodā rāmabhṛṅgamiva gopitavantaḥ॥ 15-69 ॥
tatra tatra pathi viprapurogaiḥ pūjitau kusumacandanamālyaiḥ।
rejatū ruciraveṣaśikhaṇḍāvaśvināviva ca tau raghuputtrau॥ 15-70 ॥
tāṭakātha dadṛśe vikarālā rāmalakṣmaṇapathavyavadhānā।
āsthitā viṭapaparvatavarṣā kālarātririva bhīmaśarīrā॥ 15-71 ॥
tāṃ vilokya munirāḍbhayabhīto yogirāḍiva nitāntamavidyām।
pāhi pāhi bhagavannativādaṃ rāmameva śaraṇaṃ maraṇe’gāt॥ 15-72 ॥
mā prabho’tidayayeyamaghāyurnīyatāṃ niśitasāyakatīrtham।
tyaktadehavasanā piśitāśā svargametu mama bhītirapaitu॥ 15-73 ॥
tāṭakāpi giripādapavarṣairvyāvṛṇodraghuvaraṃ kuṭilāśā।
bālabhānumiva ghoratamobhiḥ siṃhikāsutamayīva vibhīṣā॥ 15-74 ॥
rāghavo’pi vihasan śarajālairnāśayaṃstama ivārkakarāgraiḥ।
rākṣasīmatha śilīmukharājatpañjare’pi sa rurodha ruṣeva॥ 15-75 ॥
bhūya evamabhimantrya mahātmā sandadhe dhanuṣi bāṇamathogram।
tāṭakārudhiravindupipāsuṃ bhīmavajramiva kāladurantam॥ 15-76 ॥
rāmacāpapraṇavābhiprayukto brahmabodha iva śāyaka ugraḥ।
tāṭakābhidhamanantamavidyādhvāntamantamanayatsa nimeṣāt॥ 15-77 ॥
tāṭakāṃ ca vinihatya khalāriḥ pūjito vibudhakinnaranāgaiḥ।
grāhato gajapatiṃ sa pureva kauśikaṃ maraṇataḥ paritatre॥ 15-78 ॥
svāṃ balāmatibalāmiti vidyāsindhave’pi sa dadāvatha vidye।
tartukāma iva mohamahābdhiṃ mānabījajanike paricintya॥ 15-79 ॥
āyudhāni sakalāni mahātmā rāghavāya nidideśa mahānti।
svaṃ samarpya paramātmani sarvaṃ bhāti bhaktimahito hyapavargaḥ॥ 15-80 ॥
ānināya nijaparṇakuṭīraṃ svātithiṃ paramasaṃyugadhīram।
lakṣmaṇena sahitaṃ raghuvīraṃ sindhukoṭiśataghoragabhīram॥ 15-81 ॥
taṃ tamālamahasaṃ sa samārcatkandamūlaphalapattrasumaughaiḥ।
tanmiṣeṇa nijasarvaphalāni prārpipadbhagavate sa hi yogī॥ 15-82 ॥
prātarāviśadṛṣirmakhadīkṣāṃ sartvijaṃ dahanadīpitavedīm।
rāghavau vihitasajjadhanuṣkau rakṣataḥ sma ṣaḍahāni munījyām॥ 15-83 ॥
saptame’hani makhaṃ vijighāṃsū īyatuḥ sma mṛgabāhusubāhū।
rāghavatriśikhato’pyacireṇa prāpsyamānaśalabhīyanisargau॥ 15-84 ॥
mānavāyudhanirākṛtavīryamagrajañca śatayojanasindhoḥ।
pāramakṣipadapārabalāḍhyaṃ nāstikaṃ narakavāsamivādyaḥ॥ 15-85 ॥
yāvadagniviśikhāgnimabhītaḥ śālabhīṃ gatimavāpa subāhuḥ।
śrīharerhariṇakāniva tāvallakṣmaṇo harirahan piśitāśān॥ 15-86 ॥
dhvastarākṣasabalau raghuvīrau pūrṇakauśikamakhau makhabhājau।
vṛṣṭadevakusumau muditāsyau rejaturgajaripū iva dhīrau॥ 15-87 ॥
maithilena viniveditapūrvaḥ kauśiko daśarathasya kumārau।
ānināya mithilāmatha caitramādhavāviva sa meṣadineśaḥ॥ 15-88 ॥
tatra vartmani nivartitamāyo māyayā mahitamānavadehaḥ।
dṛṣṭavān hariravadyamahalyāmardayattama ivaindavalekhām॥ 15-89 ॥
śakrabhuktavibhavāmayutābdabhogyabhūribhayagautamaśāpāt।
labdhadāruṇaśilāmayadehāṃ padminīmiva samāvṛtapaṅkām॥ 15-90 ॥
vīkṣya vismitamanāḥ samapṛcchadrāghavastamavadatkaruṇārdraḥ।
kauśikaḥ kasamalaṃ kanakāṅgyāḥ pāpanāśamiva prārthayamānaḥ॥ 15-91 ॥
pāvayasva padapadmarajobhiḥ pāpinīṃ patitapāvanakīrte।
kaḥ kṣamo’ghaharaṇe tvadṛte’syā dhvāntahā hi harireva na cānyaḥ॥ 15-92 ॥
ityasau kuśikavaṃśadhareṇa prārthitaḥ patitapāvanarāmaḥ।
pādapadmamadhimastakamasyāḥ prādadhānnikhilabhāgyamiveḍyam॥ 15-93 ॥
sā rāmacandrapadapaṅkajatīrtharāje pradhvastapātakaśilā lalitāṅgayaṣṭiḥ।
āvirbabhūva guṇasaubhagadugdhasindhulakṣmīrivāmalarucī ratikoṭiśobhā॥ 15-94 ॥
dṛṣṭvā dhanurdharamanantaguṇaikarāśiṃ rājīvalocanamanaṅgasahasraśobham।
rāmaṃ ramārcitapadaṃ navakandakāntiṃ kāntālakaṃ madanamohanamārtabandhum॥ 15-95 ॥
netrotsavaṃ sumanasāṃ karuṇaikasindhuṃ netrāśrubhiśca sumukhī snapayāmbabhūva।
tuṣṭvāva gadgadagirā giriśaikagadyamindīvaradyutimalaṃ muditā hyahalyā॥ 15-96 ॥
navajaladharanīlaṃ vedavikhyātalīlaṃ dhṛtakaraśaracāpaṃ bhānukoṭipratāpam।
taruṇatulasimālaṃ bhāvagamyaṃ rasālaṃ sakalaguṇasamudraṃ bhāvaye rāmabhadram॥ 15-97 ॥
dinakarakulaketo bhīmaviśvābdhiseto bhuvanajananaheto yogināṃ dhyānasākṣin।
bhayada khalajanānāṃ sajjanāhlādakārinmunimanasi vihārin he hare tvāṃ prapadye॥ 15-98 ॥
yadamalamanasāṃ vai yogināṃ dhyānamūlaṃ vidhihariharanamyaṃ jñānagamyaṃ satāñca।
tadanaghapadapadmaṃ mūrdhni me’dhāḥ kṛpālo kimahaha kathayeyaṃ māmakaṃ bhāgadheyam॥ 15-99 ॥
iti stutvā natvā prabhupadapayojātarajasā
pavitrā santṛptā raghutilakasaundaryasudhayā।
ahalyā śrīrāmaṃ janadṛgabhirāmaṃ sumuditā
manogehe dhṛtvā prathitapatilokaṃ gatavatī॥ 15-100 ॥
itthaṃ śubhe bhārgavarāghavīye bhavye mahākāvya udāravṛtte।
bāṇaikasargaḥ kavirāmabhadrācāryapraṇīte viduṣāṃ śriye’stu॥ 15-101 ॥
iti dharmacakravartimahāmahopādhyāyaśrīcitrakūṭatulasīpīṭhādhīśvarajagadgururāmānandācāryamahākavisvāmirāmabhadrācāryapraṇīte śrībhārgavarāghavīye mahākāvye’halyoddharaṇaṃ nāma pañcadaśaḥ sargaḥ।