atha viprasapatnanarendratanūsrutaśoṇitabāṇataḍāgakaraḥ।
vibabhau bhṛgurāmaravistaruṇastatatuttamatigmatuṣāraharaḥ॥ 9-1 ॥
kharadhāraparaśvadhasāgarabhūraṇasāgaramagnanṛpaplavakaḥ।
na kadāpyamṛśatkaruṇātaruṇīṃ vratabhaṅgabhiyeva tatārikule॥ 9-2 ॥
abhiṣicya pitṛghnanṛpāpasadavraṇato drutaraktapayobhiralam।
svamatho kratubhirgatabhīrbahubhirbhagavān samayaṣṭa visṛṣṭamadaḥ॥ 9-3 ॥
sa samarpya marīcisutāya mahīṃ mahito’mahito mamahāmahimā।
virarāja virāḍiva rājavadhapraśamorurujā nijalīnajagat॥ 9-4 ॥
hatabhānusahasranṛpendravapussrutaśoṇitanirmitabāṇasarāḥ।
tadapaḥ kila nākasadāṃ yajane samamanyata pūrvajatoṣakarīḥ॥ 9-5 ॥
hutavīryavibhāvasuvipraripurvibudhārcitapaṅkajapādayugaḥ।
sa sarassu kṛtānusavābhiṣavaḥ samamanyata pūrṇatatāpacitim॥ 9-6 ॥
paritarpya tadadbhirasau svapitṝn pitaraṃ parijīvya parābhihatam।
pravidhāya muniṣvanumātulakaṃ kamitaḥ kamitaḥ śamitārirujām॥ 9-7 ॥
iti puṇyapayojaparāgarasai rasitākhilavidvadaliprakaraḥ।
vibabhāra rucaṃ rucirānanabhājitakoṭividhurvidhuśekharakaḥ॥ 9-8 ॥
sa kadācidudagratapāstaruṇastapasā jitatigmatapastapanaḥ।
tapaātapataptakarīva saro haraśailamupāsta nirastaparaḥ॥ 9-9 ॥
dṛḍhabhaktisamādhiniruddhamanonayano nayanoditaviśvasṛjam।
sa dadarśa vivekadṛśaṃ tridṛśaṃ dṛśidṛksadṛśaṃ giriśaṃ savṛṣam॥ 9-10 ॥
ghanasārasudhāratuṣāratanuṃ ravicandrahutāśadṛśaṃ sumanum।
budhavīthivirājitapiṅgajaṭaṃ prakaṭaṃ vikaṭaṃ śritasarpakaṭam॥ 9-11 ॥
vadanadyutininditacandramasaṃ svamahohatapādanamattamasam।
śritarāmasunāmavṛhattapasaṃ pulakāvalilābhalasadvapuṣam॥ 9-12 ॥
bhavaśūlavimocanaśūlakaraṃ śaracāpaḍamarvayadaṇḍadharam।
bhujagendravibhūṣaṇamārtiharaṃ jitadūṣaṇadūṣaṇavairivaram॥ 9-13 ॥
karuṇāvaruṇālayamāttaviṣaṃ nutabhūsurarājaturīyaviśam।
bhavabhūtivibhāvitasarvadiśaṃ raghuvīrapadābjalasannimiṣam॥ 9-14 ॥
niṭilākṣavidāhitaviśvarujaṃ bhavavāridhimandarapaṅktibhujam।
varadaṃ viśadaṃ vimalaṃ virajaṃ girajāmukhacandracakoramajam॥ 9-15 ॥
tamatha prathamapramitena dṛśā vaśituṃ dvijavaṃśakṛśānukṛṣā।
śivamīhitamīhitavīryavṛṣā vṛṣaketupadābjaparāgatṛṣā॥ 9-16 ॥
bhavabhārahareṇa hareṇa ruṣā bhavalabdhakaṭhorakuṭhārajuṣā।
kṣapitaṃ hi mayā kupavīryamuṣā kunṛpālakulaṃ dvijavaṃśapuṣā॥ 9-17 ॥
trijagacchrutiśaṣkulikānalinīkariśāvarave bhavabhītibhave।
smṛtivṛkṇakubhṛdgṛhagarbhaśiśau sumano ramate paruṣe paraśau॥ 9-18 ॥
munibhirguṇitatrirasatkṣitipakṣatajārṇavamajjanalabdharucim।
tulayeyamalaṃ dhanuṣā nu kathaṃ śakalatparaśoḥ paraśuṃ vitatham॥ 9-19 ॥
kṛtamajjananījanakāpacitiṃ kṛtinaṃ nṛpanāśakaṭhoragatim।
tamahaṃ mṛḍapādapayoruhayormṛḍayeyamudāttaguṇā hi budhāḥ॥ 9-20 ॥
calacandraruce śiśucandraruciṃ vraja bho paraśo śakalatparaśum।
dayito’si ca me sa mamāpi gurustvamasatpurahā sa hatatripuraḥ॥ 9-21 ॥
girirājasutākucakuṅkumabhāruṇitāruṇasūtabhavopamitam।
giriśāṅghriyugaṃ nutasūnuyugaṃ spṛśamuktakaṭhoraguṇo’nuyugam॥ 9-22 ॥
na tudeḥ kharadhāra kuṭhāra kubhṛtkṣatajasvadanoddhata śarvapadam।
girijākaracārusarojasakhaṃ praṇamaddvijanākisakhaṃ sunakham॥ 9-23 ॥
avalokya bhavantamudāragaṇaṃ kṛtakāryamanāryavadhavyasanam।
bhagavānnayanairdaśapañcamitaiḥ sukhayiṣyati hṛdyaguṇā hi budhāḥ॥ 9-24 ॥
tvamatho bhavapādapayoruhayorbhramarībhavabhāvitabhavyabalaḥ।
paraśo paruṣatvamapāsya muhurlaghutā hi gurau gurutājananī॥ 9-25 ॥
iti sānunayaṃ priyaśastramayaṃ nigadannigadan gadinoṃ’śavaraḥ।
paruṣaṃ parito nijadṛṣṭimayīrvisṛjan sraja utka umeśapade॥ 9-26 ॥
narakinnaracāraṇasiddhagaṇaiḥ parigītanṛpādhamajaitrayaśāḥ।
pathi puṣpacayairnitarāṃ nicitaḥ praśritaḥ sa yayau girijeśagirim॥ 9-27 ॥
munibhirmṛdumānasakañjakaraiḥ kriyamāṇamaheśamahāsumaham।
alakālalanālakamallikayā vihitādrisutācaraṇāpacitim॥ 9-28 ॥
saha śāradanāradatumburuṇā svaramaṇḍalamañjulamūrchanayā।
raṇitaṃ kvaṇitaṃ kvacidārdradhiyā kalanūpuranākanaṭībhiralam॥ 9-29 ॥
kvacidunmadarājamarālavarairvaraṭāsahitai raṭitaṃ naṭitam।
kvacidagnijavāhasakhaiḥ śikhibhiḥ śrutadundubhinādaghanānumitaiḥ॥ 9-30 ॥
munimānasabālamarālavaro munimānasamajjanapānakaraḥ।
munimānasapaṅkajabhṛṅgamayaṃ munimānasamandiraraṅgamiyāt॥ 9-31 ॥
sa dadarśa tadarṣabhamambariṇāmudarambhariṇāṃ duravāpapadam।
vipadāṃ vipadaṃ śritaśarvapadaṃ hṛtavighnapadaṃ dhṛtaśarmapadam॥ 9-32 ॥
aruṇācalacāruśarīrarucaṃ hṛtapādapayoruhadāsaśucam।
nijasevakaśasyasuvārimucaṃ śaraṇāgatasaṅkaṭalokalucam॥ 9-33 ॥
cidalaukikasindhurarāḍvadanaṃ bhavavighnavarūthakalākadanam।
mṛdumaṅgalamodamahāsadanaṃ śaśidīdhitinindakadṛgradanam॥ 9-34 ॥
hṛtavaṅkimavaṅkimatuṇḍadharaṃ bhavakhedavibhañjanavedakaram।
gajakarṇasukarṇitabhaumivaraṃ satataṃ hṛdi bhāvitagauriharam॥ 9-35 ॥
kaṭadānasugandhavilubdhasuropavanabhramaraṃ bhramabhītiharam।
karato’karato ripuvāribhuvāṃ hṛtavighnabharaṃ harahārakaram॥ 9-36 ॥
sumukhaṃ dhṛtamodakamañjumukhaṃ susukhaṃ raghunāthakathaikasukham।
sumakhaṃ hṛtavighnakabāṇamakhaṃ susakhaṃ matimañjulasiddhisakham॥ 9-37 ॥
niṭilāmbakavalgitaviprapatiṃ kharatuṇḍavidāritavighnatatim।
caraṇāmbujasevakasevyagatiṃ satataṃ śritarāghavanāmaratim॥ 9-38 ॥
bhagavantamanantamakhaṇḍamajaṃ dhṛtapāśamanoharavedabhujam।
nijakīrtivināśitavighnarujaṃ gaṇanāyakamāyakamānamṛjam॥ 9-39 ॥
purabhitsutamāśritamākhurathaṃ varatundamalaṅkṛtavedapatham।
śrutikīrtitasantatasādhukathaṃ kṛtarāmasunāmajapāvabhṛtham॥ 9-40 ॥
jagadudbhavapālananāśaguṇaṃ bahuvighnavighātavidhau nipuṇam।
matisiddhikalatrakalāpraguṇaṃ paramātmamayaṃ maguṇaṃ saguṇam॥ 9-41 ॥
varadaṃ varadantavibhāvaradatviḍudañcitaśailasutāvaradam।
vipadarṇavapotapadaṃ vipadaṃ śubhadaṃ sukhadaṃ vinatābhayadam॥ 9-42 ॥
aruṇāmbaramambaracārinutaṃ danujāripurārimurārihutam।
varadānisutaṃ varadāniyutaṃ varadānivṛtaṃ varadānibhṛtam॥ 9-43 ॥
sahitaṃ gaṇanāthamanāthahitaṃ suranāyakanāganarairmahitam।
bhayavighnavināśakalāsahitaṃ smaramatsaramānamadai rahitam॥ 9-44 ॥
girijāgirijāvarasatsukṛtaṃ girirājasutājaṭhare vihṛtam।
giriśānugataṃ giriśānurataṃ jagadīśvaramīśvarabhāvaratam॥ 9-45 ॥
nijabhālavibhūṣitabālavidhuṃ śucimānasabālamarālavidhum।
smarabhitsukṛtābdhirasālavidhuṃ śritabuddhisusiddhisudhālavadhum॥ 9-46 ॥
tamatīva manoharaveṣadharaṃ dharaṇīdharabhūṣaṇatoṣakaram।
pratihāramavasthitamārtiharaṃ bhṛgurāma udaikṣata buddhivaram॥ 9-47 ॥
avalokya gaṇeśamaśeṣanutaṃ sumahāntamurukramasattvayutam।
dhṛtamodakahastamapāstabhayaṃ bhṛgurāṭ sa savismaya īśamayam॥ 9-48 ॥
kimayaṃ dhṛtadehamudāratapaḥ kimasau tanumān bhagavān sujapaḥ।
kimu mūrtimayaṃ purabhitsukṛtaṃ śivayā januṣe jaṭhare hi dhṛtam॥ 9-49 ॥
bhavameṣa bhave bhavabhāvanayā saphalaṃ bhavināmatha bhāvitavān।
jananītatapādaparikramayā surapūjyavidhau prathamaḥ prathamaḥ॥ 9-50 ॥
taṃ prāha prāñjalimibhāsyamupāsyavācaṃ vācaṃyamaṃ prathamapūjyamathāmarāṇām।
dvāḥsthaṃ sutaṃ bhṛgubhujo bhṛguvaṃśaketuḥ smerānanenduparivardhitatacchritendhuḥ॥ 9-51 ॥
vardhasva bho bhavabhavābhavanāmbarendo heramba sāmbaśivavatsalavārijārka।
vighnāṭavīdahanadakṣamahādavāgne lambodarodaradurodaradṛśyadurga॥ 9-52 ॥
dhanyo’si vai gaṇapate tvamiha trilokyāṃ yatpādmipadmapadapūjanapuṇyapūgaiḥ।
lokān samāñjayasi yadguṇaleśalubdhā gāyanti jāgaragiraḥ śrutibhṛṅgarājñyaḥ॥ 9-53 ॥
tvaṃ kartṛbhartṛbhavahartṛmayo’cyutātmā brahmādvayaṃ prathamamānamitaṃ mahātmā।
trīn vai guṇānatha tanūḥ samayaṃ ca śaktīstisro hyatītya bhajase’guṇatāṃ guṇāḍhyaḥ॥ 9-54 ॥
sampūjitaḥ pariṇaye prathamaṃ śivābhyāmādyo’pi tadvimalavatsalabhāvavaśyaḥ।
āpthāstayostanayatāṃ tanuvarjito’pi bhāvo bhave nanu bhavasya bhavennidānam॥ 9-55 ॥
taddarśayāśubhaharaṃ haramāśutoṣaṃ bhūbhṛtsutāvaramanindyaguṇaikakoṣam।
bālendumaulimanaghaṃ vikaṭeḍyaveśaṃ kālārdanaṃ dhṛtakapālamuraḥsthaśeṣam॥ 9-56 ॥
prasthāpitaṃ caraṇacāraṇabhūbhṛtā tvaṃ puryāḥ purā puraharaṃ hyavimuktanāmnaḥ।
naṣṭaṃ sma ratnamiva ḍhuṇḍhasi ḍhuṇḍhirājaḥ sarvaṃsaho hi bhagavān janacāṭucuñcuḥ॥ 9-57 ॥
tanme’rbhakendumukuṭānanaśāradendoścakṣuścakoraya cakoracarāmbujākṣa।
tatpādapadmamakarandamadhuvrato’haṃ dṛṣṭvā tamadya sucirādupayāmi śāntim॥ 9-58 ॥
ityūcivāṃsamapi bhārgavamatyudāraṃ roṣāgnidagdhakunṛpāvalibhūribhāram।
mandasmitaṃ gaṇapatiḥ patitaikabandhuḥ premṇā babhāṣa imamādṛtamarthapūrvam॥ 9-59 ॥
svastyastu te dvijasaroruhacitrabhāno susvāgataṃ kunṛpavaṃśamahākṛśāno।
viśramyatāmanugṛhāṇa gṛhāṇa pūjāṃ yāvattavāgamamahaṃ nigadāmi pitre॥ 9-60 ॥
kiñcidviramya ramaṇīyapadāravindaṃ drakṣyasyaho haramarindama tadvimṛśya।
mādhyāhnikīṃ gururupāsta udārasandhyāṃ śraiṣṭhyaṃ vyanakti hi satāṃ śrutivākyaniṣṭhā॥ 9-61 ॥
tadbhūtabhartṛpadapaṅkajadarśanecchāvyālolamānasa balapravaṇa pratīkṣyā।
mādhyāhnikī guhagurau nanu kṛtyavelā helā bhavāya na satāṃ hi bhavādṛśānām॥ 9-62 ॥
śrutvā tamāha bhṛguvaṃśagajo gajāsyaṃ dadbhirdaśan daśanavāsa udūḍhakopaḥ।
āraktanetranalino nalinārbhapauttraṃ garvo mahānarirudāttamahāguṇānām॥ 9-63 ॥
heramba sāmbabhavaḍimbha na māmavaiṣi brahmadrugambujatuṣārakuṭhārapāṇim।
yadvīryavāridhisamucchaladugravīcīṣvālīyatārjunamayī hataśaktinaukā॥ 9-64 ॥
taṃ prāha pārvatisutastaruṇāruṇārkajyotirvinandanapaṭūttamakāntikāntam।
bhāsā vimuṣṭatimiro dviradotthalambibimbādhareṇa mṛḍayan bhṛguvaṃśavaryam॥ 9-65 ॥
jāne jananyasṛganuttamabinduliptamithyāvalepaparaśuṃ paruṣākṣaraṃ tvām।
rājanyagarbhadalane bhaṭamudbhaṭāgre svaślāghinaṃ nijapathādrabhasā vidūram॥ 9-66 ॥
mātuḥ pitā kimu guṇaiḥ śrutito garīyān yadvākyataḥ svajananīṃ paśuvajjaghāna।
nirdoṣaṇārbhakavighātiparaśvadhena ślāghāmmudhā vahasi cetasi jāmadagnya॥ 9-67 ॥
mā māvamatya bhṛgurāma śiveśaśīlaṃ na tvādṛśo hi vijahāti kadāpi dharmam।
velāṃ payodhiratilaṅghitumudyataścetkastaṃ niyacchatu vinā nanu kumbhayonim॥ 9-68 ॥
labdhāvakāśamabhipaśya pituḥ padābjaṃ nirbandhato virama rāma niyaccha manyum।
tuṣṭe gurau sakalasiddhaya āttavegāḥ śiṣyaṃ vrajanti vimalaṃ sarito yathābdhim॥ 9-69 ॥
itthaṃ nivedya virarāma sa yāvadaiśo bhūteśabhāvapulakāñcitagātravalliḥ।
tāvadruṣā sa vigaṇayya gaṇeśavācaṃ vīryāvalepavivaśo’ntarupetumaicchat॥ 9-70 ॥
taṃ dhāvamānamavamānaharaṃ pracaṇḍamuddaṇḍamātmagurugauravagūḍhagarvam।
tuṇḍena tundilavarastarasā nigṛhya vyāpothayan nalinanālamivebharājaḥ॥ 9-71 ॥
bhūyastamutthitamavetya hasan harāṃśo vibhrāmayaṃstarumayaṃ sa yathā pataṅgam।
dūre’kṣipat kṣapitabhūpavadhotthagarvaṃ daṇḍo’pyanugraha udāracaritrabhājām॥ 9-72 ॥
taddarpavārdhimadhiśoṣayituṃ punastaṃ nikṣiptavān sa rabhasā śruticandrakeṣu।
lokeṣu locananimīlanadakṣamaiśo bhūyaḥ samāharadamuṃ haraśailamūlam॥ 9-73 ॥
taṃ tyaktapauruṣaruṣaṃ rudhirāvasiktaṃ bhagnāvalepamatha muktadhanuṣkuṭhāram।
saṅkṣiptavīryabaladarpasubhīmarāvavārdheḥ śriyaṃ dadhatamaikṣya dayāmagātsaḥ॥ 9-74 ॥
devaḥ śirasyatha munernijapāṇipadmaṃ klāntiṃ nunoda vṛṣaketusuto dadhānaḥ।
tasthau ca saṃyati kuṭhārakaraḥ sa bhūyaḥ krodhāndhatā na kurute kamaho kadaryam॥ 9-75 ॥
sa prāharatkupatipadmamahātuṣāraṃ kālālayaṃ kuliśakoṭikaṭhoradhāram।
durvāraṇaṃ nṛpakṛpākṛpaṇaṃ kuṭhāraṃ hārau harau duritadurmadavāraṇānām॥ 9-76 ॥
taṃ bhīṣaṇāśaniśatāyutakoṭisāraṃ jvālājvalatpralayapāvakadurnivāram।
lambodaraḥ parikaraprahitaṃ kuṭhāraṃ sabhyaḥ sa savyadaśanena śaśāka soḍhum॥ 9-77 ॥
māhiṣmatīpatimahādrumacaṇḍakāṇḍadordaṇḍakhaṇḍanapaṭuḥ paraśuḥ parasya।
vavraśca mūlikamivaiśvaradantamūlaṃ vāmaṃ balaṃ nahi bhavāya varonmadānām॥ 9-78 ॥
vṛkṇaṃ viṣāṇamatha bhārgavahetinā tatsadyaḥ papāta dharaṇau kṛtacaṇḍaśabdam।
kaṃ kampayan saha payonidhibhūmivṛkṣairvajreṇa vṛkṇamiva śailapadaṃ maghonaḥ॥ 9-79 ॥
tadvṛkṇadantakhanitastarasātitīvrā susrāva śoṇitasaritkṛtaghoradhārā।
hā heti ghoraninadastumulastadānīṃ bhūteritaḥ samabhavaddhataśaṣkulīkaḥ॥ 9-80 ॥
evaṃ bhṛgūdvahaparaśvadhavṛkṇaśṛṅgo govindaceṣṭitamasāvabhimanyamānaḥ।
bheje’hivairivaravajravibhagnaśṛṅgamātāmahaśvaśuramitravibhāṃ gaṇeśaḥ॥ 9-81 ॥
raktaṃ vaman vadanato vadanaṃ na kiñcit sa vyāharan harasutastamasahyatodam।
tūṣṇīṃ nigṛhya dhṛtitastuhinādrisattvastasthau kṣamaiva hi satāṃ nitarāṃ nidhānam॥ 9-82 ॥
cakranduraikṣya tamanarhamaho radādhernāthaṃ same pramathabhūtapiśācayakṣāḥ।
hā hā ruṣaṃ bhṛgupaterdhigamuṣya śastraṃ dugdhaṃ viṣāya phaṇino hi sudīrghamanyoḥ॥ 9-83 ॥
yastādṛśe kila nirāgasi lokanāthe svācāryaputtra iha vai vidadhe’ridaṇḍam।
taddhanyatāmayamasatspṛhaṇīyaśīlo līlāmayairniśitadhārataraiḥ svaśastraiḥ॥ 9-84 ॥
itthaṃ vivaśya kṛtakilbiṣamastraśastrānādhāvato munisutaṃ svagaṇān jighāṃsūn।
pratyādiśatsvakaradhūnanato gaṇeśaḥ ko vā vidhitsitamatikramate vibhūmnaḥ॥ 9-85 ॥
kolāhalaṃ tadadhigamya vibhāvya sūnorduḥsaṅkaṭaṃ girisutā samagātsaśokam।
krāntaṃ mṛgādhipatinā snuvatī stanābhyāṃ premṇā payaḥ sapadi gauriva tatra gaurī॥ 9-86 ॥
dṛṣṭvā dvijāyudhavibhagnaviṣāṇamāsyādraktaṃ vamantamadhikaṃ svasutaṃ praśāntam।
kālī karālavadanā vadanotthavahnirjvālāmayena bhṛgunāthamivādidhakṣuḥ॥ 9-87 ॥
netraistribhistriśikhamulvaṇamudvamantī kopena visphuritasaurabhapallavauṣṭhā।
nirbhartsya rudragṛhiṇī vaṭumātmabhartuḥ sammūrchitā sutaśucā nijagāda ruṣṭā॥ 9-88 ॥
kā te kṛtā nijaguroścaraṇābjasevā tatsūnudantakhaniśoṇitakoṣṇavārbhiḥ।
lokā hatā svamavatā bhavatā na kiṃ vai sādhīyasī praṇihitā gurudakṣiṇā bhoḥ॥ 9-89 ॥
tvādṛksahasramadhunaiva nihantumīśo heramba eva mama vatsalavāridhīnduḥ।
brahmaṇyavallabhatayā svapituḥ sutena kṣānto’si jīvasi tataḥ kṛtapāpakarman॥ 9-90 ॥
vaṃśo dvidhā nigaditaḥ śrutisatsmṛtībhiḥ sadvidyayā dvijavarasya sujanmanā vai।
tvaṃ vidyayaiva sa bhavasya yugena vaṃśyastasmāttvadasya guṇato dviguṇo’dhikāraḥ॥ 9-91 ॥
tvaṃ mātaraṃ gurutarāṃ piturapyahan bho āpātataḥ paricaran nigamoktadharmam।
ācāryavadbahumate’pi sute tadīye krodhāndhadhīrvihitavān paraśuprahāram॥ 9-92 ॥
eṣo’vagamya tatato jananīgurutvaṃ naivābhyanandadabalo’pi bhavāticāram।
tacchūlalūnanavacandirakandharo’sau bheje gajāsyamiva bhūṣaṇamāptaśāntiḥ॥ 9-93 ॥
taddaṇḍaye prabalacaṇḍapracaṇḍadaṇḍairuddaṇḍamunmathitahaihayabāhudaṇḍam।
śāpābhidhairahamudagraparākramaṃ tvāṃ tvannigrahastu bhavatādbhavato vibhūtyai॥ 9-94 ॥
yasmādudūḍhagurugarvaparaśvadhena tvaṃ vai babhaṅktha daśanaṃ gaṇanāyakasya।
tasmādupetya raghunandanamāgadheyau līyādghane taḍidiva prakharaḥ kuṭhāraḥ॥ 9-95 ॥
tvadvīryavārinidhimandaradivyasattvaṃ rāmaṃ ramārcitapadāmbujamabhyupetaḥ।
śeṣāvamānitacaro nijarūḍhadarpaṃ tyaktvā samarpitakalaḥ śamupaiṣyasi tvam॥ 9-96 ॥
dhīreṇa tīvratapasā bhavatā jitā ye lokāstrilocanavidheyavareṇa bhavyāḥ।
te rāmabhadrabhavabhāvanabāṇavahnau yāsyanti vai śalabhatāṃ saha puṇyapuñjaiḥ॥ 9-97 ॥
tvaṃ sarvadā paribhavānalavisphuliṅgairdandahyamānamanasā bhavitāsyaśāntaḥ।
lambodaraḥ prathamapūjyatamaḥ surāṇāṃ śāntaścariṣyati samodaka ekadantaḥ॥ 9-98 ॥
śaptvā tamitthamatha kṛtyabhayena bhītaṃ caṇḍī pracaṇḍavacanairapi tarjayitvā।
rāmaṃ punargaṇapatiṃ nayanāśrunīraiḥ premṇāsicadgatabhayaṃ sutamekadantam॥ 9-99 ॥
rāmaḥ prasādya gurumātaramadrikanyāṃ premṇā gaṇeśamanunīya śivaṃ praṇamya।
kailāsato niragamannijakarmakhinnastapyanta eva vihitāghabharairhi santaḥ॥ 9-100 ॥
itthaṃ śubhe bhārgavarāghavīye bhavye mahākāvya udāravṛtte।
śriyai sadā naḥ kavirāmabhadrācāryapraṇīte navamo’stu sargaḥ॥ 9-101 ॥
iti dharmacakravartimahāmahopādhyāyaśrīcitrakūṭatulasīpīṭhādhīśvarajagadgururāmānandācāryamahākavisvāmirāmabhadrācāryapraṇīte śrībhārgavarāghavīye mahākāvya ekadantanāśanaṃ nāma navamaḥ sargaḥ।