navamaḥ sargaḥ


atha viprasapatnanarendratanūsrutaśoṇitabāṇataḍāgakaraḥ। vibabhau bhṛgurāmaravistaruṇastatatuttamatigmatuṣāraharaḥ॥ 9-1 ॥ kharadhāraparaśvadhasāgarabhūraṇasāgaramagnanṛpaplavakaḥ। na kadāpyamṛśatkaruṇātaruṇīṃ vratabhaṅgabhiyeva tatārikule॥ 9-2 ॥ abhiṣicya pitṛghnanṛpāpasadavraṇato drutaraktapayobhiralam। svamatho kratubhirgatabhīrbahubhirbhagavān samayaṣṭa visṛṣṭamadaḥ॥ 9-3 ॥ sa samarpya marīcisutāya mahīṃ mahito’mahito mamahāmahimā। virarāja virāḍiva rājavadhapraśamorurujā nijalīnajagat॥ 9-4 ॥ hatabhānusahasranṛpendravapussrutaśoṇitanirmitabāṇasarāḥ। tadapaḥ kila nākasadāṃ yajane samamanyata pūrvajatoṣakarīḥ॥ 9-5 ॥ hutavīryavibhāvasuvipraripurvibudhārcitapaṅkajapādayugaḥ। sa sarassu kṛtānusavābhiṣavaḥ samamanyata pūrṇatatāpacitim॥ 9-6 ॥ paritarpya tadadbhirasau svapitṝn pitaraṃ parijīvya parābhihatam। pravidhāya muniṣvanumātulakaṃ kamitaḥ kamitaḥ śamitārirujām॥ 9-7 ॥ iti puṇyapayojaparāgarasai rasitākhilavidvadaliprakaraḥ। vibabhāra rucaṃ rucirānanabhājitakoṭividhurvidhuśekharakaḥ॥ 9-8 ॥ sa kadācidudagratapāstaruṇastapasā jitatigmatapastapanaḥ। tapaātapataptakarīva saro haraśailamupāsta nirastaparaḥ॥ 9-9 ॥ dṛḍhabhaktisamādhiniruddhamanonayano nayanoditaviśvasṛjam। sa dadarśa vivekadṛśaṃ tridṛśaṃ dṛśidṛksadṛśaṃ giriśaṃ savṛṣam॥ 9-10 ॥ ghanasārasudhāratuṣāratanuṃ ravicandrahutāśadṛśaṃ sumanum। budhavīthivirājitapiṅgajaṭaṃ prakaṭaṃ vikaṭaṃ śritasarpakaṭam॥ 9-11 ॥ vadanadyutininditacandramasaṃ svamahohatapādanamattamasam। śritarāmasunāmavṛhattapasaṃ pulakāvalilābhalasadvapuṣam॥ 9-12 ॥ bhavaśūlavimocanaśūlakaraṃ śaracāpaḍamarvayadaṇḍadharam। bhujagendravibhūṣaṇamārtiharaṃ jitadūṣaṇadūṣaṇavairivaram॥ 9-13 ॥ karuṇāvaruṇālayamāttaviṣaṃ nutabhūsurarājaturīyaviśam। bhavabhūtivibhāvitasarvadiśaṃ raghuvīrapadābjalasannimiṣam॥ 9-14 ॥ niṭilākṣavidāhitaviśvarujaṃ bhavavāridhimandarapaṅktibhujam। varadaṃ viśadaṃ vimalaṃ virajaṃ girajāmukhacandracakoramajam॥ 9-15 ॥ tamatha prathamapramitena dṛśā vaśituṃ dvijavaṃśakṛśānukṛṣā। śivamīhitamīhitavīryavṛṣā vṛṣaketupadābjaparāgatṛṣā॥ 9-16 ॥ bhavabhārahareṇa hareṇa ruṣā bhavalabdhakaṭhorakuṭhārajuṣā। kṣapitaṃ hi mayā kupavīryamuṣā kunṛpālakulaṃ dvijavaṃśapuṣā॥ 9-17 ॥ trijagacchrutiśaṣkulikānalinīkariśāvarave bhavabhītibhave। smṛtivṛkṇakubhṛdgṛhagarbhaśiśau sumano ramate paruṣe paraśau॥ 9-18 ॥ munibhirguṇitatrirasatkṣitipakṣatajārṇavamajjanalabdharucim। tulayeyamalaṃ dhanuṣā nu kathaṃ śakalatparaśoḥ paraśuṃ vitatham॥ 9-19 ॥ kṛtamajjananījanakāpacitiṃ kṛtinaṃ nṛpanāśakaṭhoragatim। tamahaṃ mṛḍapādapayoruhayormṛḍayeyamudāttaguṇā hi budhāḥ॥ 9-20 ॥ calacandraruce śiśucandraruciṃ vraja bho paraśo śakalatparaśum। dayito’si ca me sa mamāpi gurustvamasatpurahā sa hatatripuraḥ॥ 9-21 ॥ girirājasutākucakuṅkumabhāruṇitāruṇasūtabhavopamitam। giriśāṅghriyugaṃ nutasūnuyugaṃ spṛśamuktakaṭhoraguṇo’nuyugam॥ 9-22 ॥ na tudeḥ kharadhāra kuṭhāra kubhṛtkṣatajasvadanoddhata śarvapadam। girijākaracārusarojasakhaṃ praṇamaddvijanākisakhaṃ sunakham॥ 9-23 ॥ avalokya bhavantamudāragaṇaṃ kṛtakāryamanāryavadhavyasanam। bhagavānnayanairdaśapañcamitaiḥ sukhayiṣyati hṛdyaguṇā hi budhāḥ॥ 9-24 ॥ tvamatho bhavapādapayoruhayorbhramarībhavabhāvitabhavyabalaḥ। paraśo paruṣatvamapāsya muhurlaghutā hi gurau gurutājananī॥ 9-25 ॥ iti sānunayaṃ priyaśastramayaṃ nigadannigadan gadinoṃ’śavaraḥ। paruṣaṃ parito nijadṛṣṭimayīrvisṛjan sraja utka umeśapade॥ 9-26 ॥ narakinnaracāraṇasiddhagaṇaiḥ parigītanṛpādhamajaitrayaśāḥ। pathi puṣpacayairnitarāṃ nicitaḥ praśritaḥ sa yayau girijeśagirim॥ 9-27 ॥ munibhirmṛdumānasakañjakaraiḥ kriyamāṇamaheśamahāsumaham। alakālalanālakamallikayā vihitādrisutācaraṇāpacitim॥ 9-28 ॥ saha śāradanāradatumburuṇā svaramaṇḍalamañjulamūrchanayā। raṇitaṃ kvaṇitaṃ kvacidārdradhiyā kalanūpuranākanaṭībhiralam॥ 9-29 ॥ kvacidunmadarājamarālavarairvaraṭāsahitai raṭitaṃ naṭitam। kvacidagnijavāhasakhaiḥ śikhibhiḥ śrutadundubhinādaghanānumitaiḥ॥ 9-30 ॥ munimānasabālamarālavaro munimānasamajjanapānakaraḥ। munimānasapaṅkajabhṛṅgamayaṃ munimānasamandiraraṅgamiyāt॥ 9-31 ॥ sa dadarśa tadarṣabhamambariṇāmudarambhariṇāṃ duravāpapadam। vipadāṃ vipadaṃ śritaśarvapadaṃ hṛtavighnapadaṃ dhṛtaśarmapadam॥ 9-32 ॥ aruṇācalacāruśarīrarucaṃ hṛtapādapayoruhadāsaśucam। nijasevakaśasyasuvārimucaṃ śaraṇāgatasaṅkaṭalokalucam॥ 9-33 ॥ cidalaukikasindhurarāḍvadanaṃ bhavavighnavarūthakalākadanam। mṛdumaṅgalamodamahāsadanaṃ śaśidīdhitinindakadṛgradanam॥ 9-34 ॥ hṛtavaṅkimavaṅkimatuṇḍadharaṃ bhavakhedavibhañjanavedakaram। gajakarṇasukarṇitabhaumivaraṃ satataṃ hṛdi bhāvitagauriharam॥ 9-35 ॥ kaṭadānasugandhavilubdhasuropavanabhramaraṃ bhramabhītiharam। karato’karato ripuvāribhuvāṃ hṛtavighnabharaṃ harahārakaram॥ 9-36 ॥ sumukhaṃ dhṛtamodakamañjumukhaṃ susukhaṃ raghunāthakathaikasukham। sumakhaṃ hṛtavighnakabāṇamakhaṃ susakhaṃ matimañjulasiddhisakham॥ 9-37 ॥ niṭilāmbakavalgitaviprapatiṃ kharatuṇḍavidāritavighnatatim। caraṇāmbujasevakasevyagatiṃ satataṃ śritarāghavanāmaratim॥ 9-38 ॥ bhagavantamanantamakhaṇḍamajaṃ dhṛtapāśamanoharavedabhujam। nijakīrtivināśitavighnarujaṃ gaṇanāyakamāyakamānamṛjam॥ 9-39 ॥ purabhitsutamāśritamākhurathaṃ varatundamalaṅkṛtavedapatham। śrutikīrtitasantatasādhukathaṃ kṛtarāmasunāmajapāvabhṛtham॥ 9-40 ॥ jagadudbhavapālananāśaguṇaṃ bahuvighnavighātavidhau nipuṇam। matisiddhikalatrakalāpraguṇaṃ paramātmamayaṃ maguṇaṃ saguṇam॥ 9-41 ॥ varadaṃ varadantavibhāvaradatviḍudañcitaśailasutāvaradam। vipadarṇavapotapadaṃ vipadaṃ śubhadaṃ sukhadaṃ vinatābhayadam॥ 9-42 ॥ aruṇāmbaramambaracārinutaṃ danujāripurārimurārihutam। varadānisutaṃ varadāniyutaṃ varadānivṛtaṃ varadānibhṛtam॥ 9-43 ॥ sahitaṃ gaṇanāthamanāthahitaṃ suranāyakanāganarairmahitam। bhayavighnavināśakalāsahitaṃ smaramatsaramānamadai rahitam॥ 9-44 ॥ girijāgirijāvarasatsukṛtaṃ girirājasutājaṭhare vihṛtam। giriśānugataṃ giriśānurataṃ jagadīśvaramīśvarabhāvaratam॥ 9-45 ॥ nijabhālavibhūṣitabālavidhuṃ śucimānasabālamarālavidhum। smarabhitsukṛtābdhirasālavidhuṃ śritabuddhisusiddhisudhālavadhum॥ 9-46 ॥ tamatīva manoharaveṣadharaṃ dharaṇīdharabhūṣaṇatoṣakaram। pratihāramavasthitamārtiharaṃ bhṛgurāma udaikṣata buddhivaram॥ 9-47 ॥ avalokya gaṇeśamaśeṣanutaṃ sumahāntamurukramasattvayutam। dhṛtamodakahastamapāstabhayaṃ bhṛgurāṭ sa savismaya īśamayam॥ 9-48 ॥ kimayaṃ dhṛtadehamudāratapaḥ kimasau tanumān bhagavān sujapaḥ। kimu mūrtimayaṃ purabhitsukṛtaṃ śivayā januṣe jaṭhare hi dhṛtam॥ 9-49 ॥ bhavameṣa bhave bhavabhāvanayā saphalaṃ bhavināmatha bhāvitavān। jananītatapādaparikramayā surapūjyavidhau prathamaḥ prathamaḥ॥ 9-50 ॥ taṃ prāha prāñjalimibhāsyamupāsyavācaṃ vācaṃyamaṃ prathamapūjyamathāmarāṇām। dvāḥsthaṃ sutaṃ bhṛgubhujo bhṛguvaṃśaketuḥ smerānanenduparivardhitatacchritendhuḥ॥ 9-51 ॥ vardhasva bho bhavabhavābhavanāmbarendo heramba sāmbaśivavatsalavārijārka। vighnāṭavīdahanadakṣamahādavāgne lambodarodaradurodaradṛśyadurga॥ 9-52 ॥ dhanyo’si vai gaṇapate tvamiha trilokyāṃ yatpādmipadmapadapūjanapuṇyapūgaiḥ। lokān samāñjayasi yadguṇaleśalubdhā gāyanti jāgaragiraḥ śrutibhṛṅgarājñyaḥ॥ 9-53 ॥ tvaṃ kartṛbhartṛbhavahartṛmayo’cyutātmā brahmādvayaṃ prathamamānamitaṃ mahātmā। trīn vai guṇānatha tanūḥ samayaṃ ca śaktīstisro hyatītya bhajase’guṇatāṃ guṇāḍhyaḥ॥ 9-54 ॥ sampūjitaḥ pariṇaye prathamaṃ śivābhyāmādyo’pi tadvimalavatsalabhāvavaśyaḥ। āpthāstayostanayatāṃ tanuvarjito’pi bhāvo bhave nanu bhavasya bhavennidānam॥ 9-55 ॥ taddarśayāśubhaharaṃ haramāśutoṣaṃ bhūbhṛtsutāvaramanindyaguṇaikakoṣam। bālendumaulimanaghaṃ vikaṭeḍyaveśaṃ kālārdanaṃ dhṛtakapālamuraḥsthaśeṣam॥ 9-56 ॥ prasthāpitaṃ caraṇacāraṇabhūbhṛtā tvaṃ puryāḥ purā puraharaṃ hyavimuktanāmnaḥ। naṣṭaṃ sma ratnamiva ḍhuṇḍhasi ḍhuṇḍhirājaḥ sarvaṃsaho hi bhagavān janacāṭucuñcuḥ॥ 9-57 ॥ tanme’rbhakendumukuṭānanaśāradendoścakṣuścakoraya cakoracarāmbujākṣa। tatpādapadmamakarandamadhuvrato’haṃ dṛṣṭvā tamadya sucirādupayāmi śāntim॥ 9-58 ॥ ityūcivāṃsamapi bhārgavamatyudāraṃ roṣāgnidagdhakunṛpāvalibhūribhāram। mandasmitaṃ gaṇapatiḥ patitaikabandhuḥ premṇā babhāṣa imamādṛtamarthapūrvam॥ 9-59 ॥ svastyastu te dvijasaroruhacitrabhāno susvāgataṃ kunṛpavaṃśamahākṛśāno। viśramyatāmanugṛhāṇa gṛhāṇa pūjāṃ yāvattavāgamamahaṃ nigadāmi pitre॥ 9-60 ॥ kiñcidviramya ramaṇīyapadāravindaṃ drakṣyasyaho haramarindama tadvimṛśya। mādhyāhnikīṃ gururupāsta udārasandhyāṃ śraiṣṭhyaṃ vyanakti hi satāṃ śrutivākyaniṣṭhā॥ 9-61 ॥ tadbhūtabhartṛpadapaṅkajadarśanecchāvyālolamānasa balapravaṇa pratīkṣyā। mādhyāhnikī guhagurau nanu kṛtyavelā helā bhavāya na satāṃ hi bhavādṛśānām॥ 9-62 ॥ śrutvā tamāha bhṛguvaṃśagajo gajāsyaṃ dadbhirdaśan daśanavāsa udūḍhakopaḥ। āraktanetranalino nalinārbhapauttraṃ garvo mahānarirudāttamahāguṇānām॥ 9-63 ॥ heramba sāmbabhavaḍimbha na māmavaiṣi brahmadrugambujatuṣārakuṭhārapāṇim। yadvīryavāridhisamucchaladugravīcīṣvālīyatārjunamayī hataśaktinaukā॥ 9-64 ॥ taṃ prāha pārvatisutastaruṇāruṇārkajyotirvinandanapaṭūttamakāntikāntam। bhāsā vimuṣṭatimiro dviradotthalambibimbādhareṇa mṛḍayan bhṛguvaṃśavaryam॥ 9-65 ॥ jāne jananyasṛganuttamabinduliptamithyāvalepaparaśuṃ paruṣākṣaraṃ tvām। rājanyagarbhadalane bhaṭamudbhaṭāgre svaślāghinaṃ nijapathādrabhasā vidūram॥ 9-66 ॥ mātuḥ pitā kimu guṇaiḥ śrutito garīyān yadvākyataḥ svajananīṃ paśuvajjaghāna। nirdoṣaṇārbhakavighātiparaśvadhena ślāghāmmudhā vahasi cetasi jāmadagnya॥ 9-67 ॥ mā māvamatya bhṛgurāma śiveśaśīlaṃ na tvādṛśo hi vijahāti kadāpi dharmam। velāṃ payodhiratilaṅghitumudyataścetkastaṃ niyacchatu vinā nanu kumbhayonim॥ 9-68 ॥ labdhāvakāśamabhipaśya pituḥ padābjaṃ nirbandhato virama rāma niyaccha manyum। tuṣṭe gurau sakalasiddhaya āttavegāḥ śiṣyaṃ vrajanti vimalaṃ sarito yathābdhim॥ 9-69 ॥ itthaṃ nivedya virarāma sa yāvadaiśo bhūteśabhāvapulakāñcitagātravalliḥ। tāvadruṣā sa vigaṇayya gaṇeśavācaṃ vīryāvalepavivaśo’ntarupetumaicchat॥ 9-70 ॥ taṃ dhāvamānamavamānaharaṃ pracaṇḍamuddaṇḍamātmagurugauravagūḍhagarvam। tuṇḍena tundilavarastarasā nigṛhya vyāpothayan nalinanālamivebharājaḥ॥ 9-71 ॥ bhūyastamutthitamavetya hasan harāṃśo vibhrāmayaṃstarumayaṃ sa yathā pataṅgam। dūre’kṣipat kṣapitabhūpavadhotthagarvaṃ daṇḍo’pyanugraha udāracaritrabhājām॥ 9-72 ॥ taddarpavārdhimadhiśoṣayituṃ punastaṃ nikṣiptavān sa rabhasā śruticandrakeṣu। lokeṣu locananimīlanadakṣamaiśo bhūyaḥ samāharadamuṃ haraśailamūlam॥ 9-73 ॥ taṃ tyaktapauruṣaruṣaṃ rudhirāvasiktaṃ bhagnāvalepamatha muktadhanuṣkuṭhāram। saṅkṣiptavīryabaladarpasubhīmarāvavārdheḥ śriyaṃ dadhatamaikṣya dayāmagātsaḥ॥ 9-74 ॥ devaḥ śirasyatha munernijapāṇipadmaṃ klāntiṃ nunoda vṛṣaketusuto dadhānaḥ। tasthau ca saṃyati kuṭhārakaraḥ sa bhūyaḥ krodhāndhatā na kurute kamaho kadaryam॥ 9-75 ॥ sa prāharatkupatipadmamahātuṣāraṃ kālālayaṃ kuliśakoṭikaṭhoradhāram। durvāraṇaṃ nṛpakṛpākṛpaṇaṃ kuṭhāraṃ hārau harau duritadurmadavāraṇānām॥ 9-76 ॥ taṃ bhīṣaṇāśaniśatāyutakoṭisāraṃ jvālājvalatpralayapāvakadurnivāram। lambodaraḥ parikaraprahitaṃ kuṭhāraṃ sabhyaḥ sa savyadaśanena śaśāka soḍhum॥ 9-77 ॥ māhiṣmatīpatimahādrumacaṇḍakāṇḍadordaṇḍakhaṇḍanapaṭuḥ paraśuḥ parasya। vavraśca mūlikamivaiśvaradantamūlaṃ vāmaṃ balaṃ nahi bhavāya varonmadānām॥ 9-78 ॥ vṛkṇaṃ viṣāṇamatha bhārgavahetinā tatsadyaḥ papāta dharaṇau kṛtacaṇḍaśabdam। kaṃ kampayan saha payonidhibhūmivṛkṣairvajreṇa vṛkṇamiva śailapadaṃ maghonaḥ॥ 9-79 ॥ tadvṛkṇadantakhanitastarasātitīvrā susrāva śoṇitasaritkṛtaghoradhārā। hā heti ghoraninadastumulastadānīṃ bhūteritaḥ samabhavaddhataśaṣkulīkaḥ॥ 9-80 ॥ evaṃ bhṛgūdvahaparaśvadhavṛkṇaśṛṅgo govindaceṣṭitamasāvabhimanyamānaḥ। bheje’hivairivaravajravibhagnaśṛṅgamātāmahaśvaśuramitravibhāṃ gaṇeśaḥ॥ 9-81 ॥ raktaṃ vaman vadanato vadanaṃ na kiñcit sa vyāharan harasutastamasahyatodam। tūṣṇīṃ nigṛhya dhṛtitastuhinādrisattvastasthau kṣamaiva hi satāṃ nitarāṃ nidhānam॥ 9-82 ॥ cakranduraikṣya tamanarhamaho radādhernāthaṃ same pramathabhūtapiśācayakṣāḥ। hā hā ruṣaṃ bhṛgupaterdhigamuṣya śastraṃ dugdhaṃ viṣāya phaṇino hi sudīrghamanyoḥ॥ 9-83 ॥ yastādṛśe kila nirāgasi lokanāthe svācāryaputtra iha vai vidadhe’ridaṇḍam। taddhanyatāmayamasatspṛhaṇīyaśīlo līlāmayairniśitadhārataraiḥ svaśastraiḥ॥ 9-84 ॥ itthaṃ vivaśya kṛtakilbiṣamastraśastrānādhāvato munisutaṃ svagaṇān jighāṃsūn। pratyādiśatsvakaradhūnanato gaṇeśaḥ ko vā vidhitsitamatikramate vibhūmnaḥ॥ 9-85 ॥ kolāhalaṃ tadadhigamya vibhāvya sūnorduḥsaṅkaṭaṃ girisutā samagātsaśokam। krāntaṃ mṛgādhipatinā snuvatī stanābhyāṃ premṇā payaḥ sapadi gauriva tatra gaurī॥ 9-86 ॥ dṛṣṭvā dvijāyudhavibhagnaviṣāṇamāsyādraktaṃ vamantamadhikaṃ svasutaṃ praśāntam। kālī karālavadanā vadanotthavahnirjvālāmayena bhṛgunāthamivādidhakṣuḥ॥ 9-87 ॥ netraistribhistriśikhamulvaṇamudvamantī kopena visphuritasaurabhapallavauṣṭhā। nirbhartsya rudragṛhiṇī vaṭumātmabhartuḥ sammūrchitā sutaśucā nijagāda ruṣṭā॥ 9-88 ॥ kā te kṛtā nijaguroścaraṇābjasevā tatsūnudantakhaniśoṇitakoṣṇavārbhiḥ। lokā hatā svamavatā bhavatā na kiṃ vai sādhīyasī praṇihitā gurudakṣiṇā bhoḥ॥ 9-89 ॥ tvādṛksahasramadhunaiva nihantumīśo heramba eva mama vatsalavāridhīnduḥ। brahmaṇyavallabhatayā svapituḥ sutena kṣānto’si jīvasi tataḥ kṛtapāpakarman॥ 9-90 ॥ vaṃśo dvidhā nigaditaḥ śrutisatsmṛtībhiḥ sadvidyayā dvijavarasya sujanmanā vai। tvaṃ vidyayaiva sa bhavasya yugena vaṃśyastasmāttvadasya guṇato dviguṇo’dhikāraḥ॥ 9-91 ॥ tvaṃ mātaraṃ gurutarāṃ piturapyahan bho āpātataḥ paricaran nigamoktadharmam। ācāryavadbahumate’pi sute tadīye krodhāndhadhīrvihitavān paraśuprahāram॥ 9-92 ॥ eṣo’vagamya tatato jananīgurutvaṃ naivābhyanandadabalo’pi bhavāticāram। tacchūlalūnanavacandirakandharo’sau bheje gajāsyamiva bhūṣaṇamāptaśāntiḥ॥ 9-93 ॥ taddaṇḍaye prabalacaṇḍapracaṇḍadaṇḍairuddaṇḍamunmathitahaihayabāhudaṇḍam। śāpābhidhairahamudagraparākramaṃ tvāṃ tvannigrahastu bhavatādbhavato vibhūtyai॥ 9-94 ॥ yasmādudūḍhagurugarvaparaśvadhena tvaṃ vai babhaṅktha daśanaṃ gaṇanāyakasya। tasmādupetya raghunandanamāgadheyau līyādghane taḍidiva prakharaḥ kuṭhāraḥ॥ 9-95 ॥ tvadvīryavārinidhimandaradivyasattvaṃ rāmaṃ ramārcitapadāmbujamabhyupetaḥ। śeṣāvamānitacaro nijarūḍhadarpaṃ tyaktvā samarpitakalaḥ śamupaiṣyasi tvam॥ 9-96 ॥ dhīreṇa tīvratapasā bhavatā jitā ye lokāstrilocanavidheyavareṇa bhavyāḥ। te rāmabhadrabhavabhāvanabāṇavahnau yāsyanti vai śalabhatāṃ saha puṇyapuñjaiḥ॥ 9-97 ॥ tvaṃ sarvadā paribhavānalavisphuliṅgairdandahyamānamanasā bhavitāsyaśāntaḥ। lambodaraḥ prathamapūjyatamaḥ surāṇāṃ śāntaścariṣyati samodaka ekadantaḥ॥ 9-98 ॥ śaptvā tamitthamatha kṛtyabhayena bhītaṃ caṇḍī pracaṇḍavacanairapi tarjayitvā। rāmaṃ punargaṇapatiṃ nayanāśrunīraiḥ premṇāsicadgatabhayaṃ sutamekadantam॥ 9-99 ॥ rāmaḥ prasādya gurumātaramadrikanyāṃ premṇā gaṇeśamanunīya śivaṃ praṇamya। kailāsato niragamannijakarmakhinnastapyanta eva vihitāghabharairhi santaḥ॥ 9-100 ॥ itthaṃ śubhe bhārgavarāghavīye bhavye mahākāvya udāravṛtte। śriyai sadā naḥ kavirāmabhadrācāryapraṇīte navamo’stu sargaḥ॥ 9-101 ॥ iti dharmacakravarti­mahāmahopādhyāya­śrīcitrakūṭa­tulasīpīṭhādhīśvara­jagadguru­rāmānandācārya­mahākavisvāmi­rāmabhadrācārya­praṇīte śrībhārgavarāghavīye mahākāvya ekadantanāśanaṃ nāma navamaḥ sargaḥ।