nāndīvāk


– abhirājarājendramiśrāḥ (triveṇīkavayaḥ)

  idānīmeva saṅkalayya prakāśite svopajñe viṃśaśatābdī­saṃskṛta­grantha­sūcīpatre (Catalogue of the Twentieth Century Sanskrit Creative Works) mayā saṃskṛta­mahākāvyānāṃ 1901 taḥ 2000 tamāvadhi­praṇītānāṃ kā’pi bṛhatī vismayakāriṇī ca sūcī samprastutā sahṛdayānāṃ paritoṣāya। tatra viṃśa­śatābdyāścarama­mahākāvya­kṛtirvartate mahākavi­śrīrāmabhadrācārya­praṇītā śrībhārgava­rāghavīyābhidhānā। asyāḥ praśastāyā mahākāvya­sṛṣṭeḥ tvarita­prakāśanāya mayaiva prayatitamāsīt। ata eva racanāyā dvisahasra­tamakhristābda eva prakāśanopakrame mamāsīddraḍhīyān viśvāsaḥ। parantu svacintitaṃ kva tiṣṭhati niṣpratyavāyam। saiva mahīyasī mahākāvya­kṛtiridānīṃ dvyuttara­dvisahasratame khraiste’bde prakāśyate। śrībhārgavarāghavīyābhidhamidaṃ sakala­sāhitī­sadguṇa­nikaṣabhūtaṃ mahākāvyaṃ pratibhā­paṭiṣṭhairhṛdyānavadya­kavikarma­nadīṣṇaiḥ śrīcitrakūṭastha­rāmānandācārya­pīṭhādhipatibhistulasī­pīṭhasthaiḥ parama­samarcanīyaiḥ śrīmadrāmabhadrācārya­pādaiḥ praṇītaṃ saṃskṛta­rāmagāthā­paramparāyāḥ pratyagratamaṃ sārasvata­puṣpamiti sapraṇayaṃ saṃsūcayannahaṃ niścapracamāntarāhlādasya parāṃ kāṣṭhāmupaimi। anena mahākāvyenāciropa­jātena caritārthatāṃ bhajate bhagavantaṃ prācetasaṃ vālmīkiṃ prati prakaṭitā vairañcivāṇī –

yāvatsthāsyanti girayassaritaśca mahītale। tāvadrāmāyaṇakathā lokeṣu pracariṣyati॥

  iti। sahasra­dhārā bhagavatī bhāgīrathīva sandṛśyate rāmakathā­paramparā। ta eva svādamanubhūta­vanto’syāḥ kathāyā ye’syāṃ nimagnāḥ। yathā’parimeya­salilākarassāgaraśśata­śatāvartaiḥ pranṛtyannīra­cakravālaiḥ kaśābhighāta­pratīkāśaistaraṅgoccayairḍiṇḍīra­budbudaśukti­śaṅkhādibhiśca vilakṣaṇameva kimapi haricandana­nayanāsecanakaṃ janayan mahatīmabhikhyāmupayāti tathaiva bhagavato rāmabhadrasya sucaritapravāho’pi kavipratibhā­prasūta­nūtanaprasthānaiḥ prakaraṇa­vakratābhiśca kāpyapūrvāmeva sārasvatīṃ vicchittiṃ janayati। kiyadbhireva prācetasottara­vartibhiḥ kavi­puṅgavairbhāsa­kālidāsa­bhavabhūti­kumāradāsābhinanda­bhaṭṭi­murāri­māyurāja­rājaśekhara­bhojadeva­jayadeva­mahādeva­śaktibhadra­virūpākṣa­rāma­bhadra­dīkṣita­mallinātha­prabhṛtibhiḥ dṛśya­śravya­rāghava­kathākāraiḥ sābhinavakalpanaṃ svakāvyāni praṇītāni। hanta। na tathāpi niravakāśā jātā daśaratha­nandana­yaśaścandrikā। rāmakathā adyāpi kavibhiḥ praṇīyante praṇeṣyante ca bhaviṣyatkāle’pi। yato hi sārva­kāliko rāmaḥ। sārva­deśiko rāmaḥ। sarvadharma­vyākhyeyo rāmaḥ। sarvasampradāya­samādheyo rāmaḥ। sarvabhāṣā­sāhitya­saṅkīrtanīyo rāmaḥ। etādṛśaṃ lokavandanīyaṃ lokamaryādā­pratimānabhūtaṃ niṣkalaṅkaṃ caritaṃ kvānyatra sandṛśyate। pade pade santi samarāṅgaṇa­sūtradhārā itihāsa­varṇitāḥ। vadānyānāṃ lokopakāra­pravaṇānāṃ dānadākṣiṇya­kalāvataṃsānāṃ mahīpānāṃ lokadhuryāṇāñcāpi naiyūnyaṃ na saṃlakṣyate। tathā’pyapratimo rāmaḥ। atulanīyo rāmaḥ। sarvathā’nirvacanīyo rāmaḥ pratibhāti। idamevāsti rāma­caritasya sanātanatvam। idamevāsti rāma­caritasyākṣuṇṇatvam। sarve’pi nāyakatvenopa­kalpyamānāḥ sucaritavigrahāḥ kālātītāḥ pratīyante। parantu nitya­kīrtanīyastiṣṭhati kevalaṃ vaidehījānirbhagavān daśarathanandana eva। yena rāma­kathānuśaṃsayā na pavitrīkṛtā”tmakāvya­pratibhā vṛthaiva jātaṃ tatkavitvam। tata evādyāpi kavīnutkayati rāmakathā। bhavatu prakṛtamanusarāmastāvat। asmaddīkṣāguravo vandyacaraṇāḥ śrīrāmabhadrācāryāścitrakūṭastha­tulasīpīṭhādhipatayaḥ praṇayanti sampratyekaviṃśati­sargātmakaṃ śrībhārgavarāghavīyaṃ mahākāvyam। nāmnaiva parisphuṭaṃ jāyate yadatra bhārgava­rāghavayorhimāvadāta­caritaṃ mithaḥ prastūyate। mahā­kāvye’smin prasādagambhīrapade sauśabdyārtha­gauravamaṇḍite pratisargameva kiñcidabhinavaṃ pari­lakṣyate। śrutena yatnena copāsitā bhagavatī vākkamapyanugrahaṃ karotyeveti dāṇḍi­prāmāṇyena jānīmo vayam। parantu kvacitkadācicca vaṃśavadā’pyasau bhavatīti citram। vaśyavāṇī­kavicakravartyāsīnmahākavi­rbāṇabhaṭṭa iti sahṛdayānāmmatam। tādṛśyeva vaśyavāṇī­kavi­cakravartitā śrīmadrāmabhadrācārya­pādeṣvapi sandṛśyate। asyaiva janmanassamupa­labdhiriyamāhosvitpūrva­janmanāṃ kaścidapratihata­prātibha­kavitva­saṃskārassama­vāptāvasaraḥ samprati nirargalaṃ samujjṛmbhatetarāmiti niścetuṃ na śakyam। śaiśavādevāpagata­dṛṣṭiḥ kaviḥ। śrāvaṇa­pratyakṣamahimnaiva sarvo’pi vaiśāradī­sambhāro vidyā­vitānaśca tenādhigatau। sampūrṇānanda­saṃskṛta­viśvavidyālaye tripurahara­nagarīstha ṛṣi­kalpānāmācāryāṇāmante­vāsitvamupagatena kavinā śāstrāṇyadhītāni। atraiva sampāditaṃ tena vidyā­vāridhi­śodhakāryam। vidyādhi­gamānte’traiva vidyā­vācaspatirapi sañjāto’sāvaṣṭādhyāyīṃ nūtanayā dṛśā prasamīkṣya samīkṣya ca। catuḥsahasreṇa svopajña­śloka­samavāyena svābhiprāyaṃ gadyamayaṃ sarasamasau vidadhāti sma। so’pi śodhaprabandho vipaścitkaṇṭha­hārāyamāṇassamprati mamaiva kulapatitve prakāśyate viśva­vidyālaya­prakāśana­kendreṇeti prakāśayannamandānandamanubhavāmi। caturasraṃ parilakṣyate śrīmadrāmabhadrācārya­pādānāṃ sārasvataṃ kṣetram। kva veda­vedāṅgānāṃ rahasyamayaṃ svarūpam। kva punarvividha­śāstrāṇāṃ nārikela­kaṭhina­kalevarāścūḍānta­siddhāntāḥ। kva cāpyabodha­vikala­grāhyā bhakti­rasarasāyana­mādhurī śrīrāmakṛṣṇa­caritanisyandinī। hanta। sarvatrāpyakuṇṭhā gatirbhārgava­rāghavīya­kārāṇām। rāmakathā­prasaṅgān prasphuṭīkurvan kaviryathā śrotṝn sādhāraṇīkaraṇāpahṛta­kathetara­saṃsṛtibhāvān rodayati tathaiva tadadhikaṃ svayamapi rodatīti citram। sarvāṇyapi śāstrāṇi śrīrāmabhadrācārya­vaśaṃvadānītyatra na kā’pi saṃśītiḥ। akiñcitkara­kiṅkarakalpāḥ śāstrapaṅktayaḥ smaraṇa­samakālameva tadbuddhau samava­bhāsante। evaṃ hi sarvavidyāmayaṃ pratibhāti śrīmattulasī­pīṭhādhīśvara­vyaktitvam। kavitvaṃ śrīmadrāmabhadrācāryāṇāṃ lalitocita­sanniveśa­cāru pratibhā­pariṇatañcāva­lokyate। śabdārtha­pratyabhijñāna­kuśalaḥ kaviḥ। kiñca –

so’rthastadvyaktisāmarthyayogī śabdaśca kaścana। yatnataḥ pratyabhijñeyau tau śabdārthau mahākaveḥ॥

  iti pratipādayan dhvanyāloka­prathamodyote yallakṣaṇaṃ mahākaveḥ sthāpitavān śrīmadānanda­vardhanācāryastadapi sarvathā ghaṭate’smaddīkṣā­gurupakṣe। mahākavirasāvityatra na ko’pi sandegdhi। mahākāvye’smin tanmahākavitva­pramāṇamanusyūtaṃ parilakṣyate sahṛdayādhiyā’nubhūya­mānam। hindīkāvyapracalitāḥ sapādikāḥ (savaiyā iti) ghanākṣarikāśca (ghanākṣarīti) yathāyathaṃ prayujya prastauti yathā chandoviciti­prāgalbhyaṃ kavistathaiva rāmakathāyā nūtanābhiprāyānapi samupanyasyati। manya ebhirevābhiprāyaiḥ prakaraṇa­vakratāsaukhyaṃ saṃsṛjatī bhārgavarāghavīyā rāmakathā sahṛdayānāṃ manāṃsyāvarjayiṣyati। nātrāvakāśo mahākāvyasyāsya bṛhatsamīkṣaṇasya। tattu prakāśanānantaraṃ pṛthaktayā kadācitkariṣyate mayā’nyaiścāpi vipaścicadbhiḥ। parantu mamāyaṃ dṛḍho viśvāso yatpraśasteyaṃ kṛtiḥ saṃskṛta­mahākāvya­paramparāyāṃ mahatīmabhikhyāṃ samajñāñcopayāsyati। mahākāvyānyadyāpi bhūyastvena praṇīyante। parantu na kvacillakṣyante kāvyaguṇāḥ। vyākaraṇadoṣāḥ punaḥ pade pade manaḥkleśān janayanti। pracalita­vṛttasya saṃskṛtabhāṣayā pariṇamana­mātrameva na bhavati mahākāvyam। mahākāvyaṃ bhavati dhvani­vakrokti­vaiśiṣṭya­maṇḍitaṃ nūtanābhiprāya­pracurapada­gumphasaṃvalitaṃ rasacchando’laṅkāra­rītivṛttyādi­prayogaruciraṃ kimapi vilakṣaṇameva sārasvataṃ kavikarma। parantu virala­saṃskṛtapracāre’smin yuge tveraṇḍā api drumāyante। śabdārtha­saṃyojana­kalājñātāro’pi mahākavīyanti puraskṛtāśca jāyante svayamapyapuraskṛtaiḥ puraskārasamiti­sadasyaiḥ। viparyastameva parilakṣyate sārasvatakṣetram। manye śrībhārgavarāghavīya­mahākāvyamidaṃ tasya viparyāsasyāpavādo bhaviṣyati। yato hi mahākāvyamidaṃ prāktanīṃ kāvya­sṛṣṭisaraṇiṃ sarvatobhāvena puṣṇāti। alaṅkārāṇāṃ samupasarjanīkṛta­vācyārthānāṃ prayoge rasābhi­vyañjane camatkārātiśaya­saṃvalita­vikaṭākṣara­bandhāyojane mudrāśayyā­paripākādi­kāvyaśāstrīya­tattvonmīlane navārtha­prakāśane hṛdyānavadya­jīvadbimbasaṅghaṭane ca mahīyata evedaṃ mahākāvyam। tadahaṃ viśvasimi yadbhagavatyā vāgadhiṣṭhātryāḥ śevadhiḥ samupacīyata eva mahākāvyenā’nena। kavayo’nye yallikhanti tadbhavati tatsārasvatādhyavasāya­mūlakam। tadeva tatkāvyeṣu parilakṣyate kvacidakṣamatvamapi। parantu mahākāvyamidamārṣa­paramparāṃ puṣṇāti। nātrādhyavasāya aihalaukikaḥ kaścitprabhavati mūlībhūya। pratyuta kaverṛṣitvamevātra prabhavati। na kimapi vāṅmayaṃ kavinā bhautika­locanābhyāṃ pariśīlitam। tathāpi na kimapi vāṅmayamadṛṣṭaṃ tiṣṭhati tasya। tadevāsya kaverṛṣitvam। kiñcarṣi­praṇītaṃ kāvyaṃ sarvathaiva sāmānyakavi­sṛṣṭimatiśete। taddṛṣṭyā’pi paramapūjya­caraṇendīvarāṇāṃ śrīmadrāmabhadrācāryāṇāṃ kṛtiriyamabhi­nandanārhā। dhanyatāmupayāti racanayā’nayā’rvācīna­saṃskṛtasāhityam।

kulapatinivāsaḥ, vidvadvaśaṃvado vijayadaśamī 2002 ī0, miśro’bhirājarājendraḥ