– abhirājarājendramiśrāḥ (triveṇīkavayaḥ)
idānīmeva saṅkalayya prakāśite svopajñe viṃśaśatābdīsaṃskṛtagranthasūcīpatre (Catalogue of the Twentieth Century Sanskrit Creative Works) mayā saṃskṛtamahākāvyānāṃ 1901 taḥ 2000 tamāvadhipraṇītānāṃ kā’pi bṛhatī vismayakāriṇī ca sūcī samprastutā sahṛdayānāṃ paritoṣāya। tatra viṃśaśatābdyāścaramamahākāvyakṛtirvartate mahākaviśrīrāmabhadrācāryapraṇītā śrībhārgavarāghavīyābhidhānā। asyāḥ praśastāyā mahākāvyasṛṣṭeḥ tvaritaprakāśanāya mayaiva prayatitamāsīt। ata eva racanāyā dvisahasratamakhristābda eva prakāśanopakrame mamāsīddraḍhīyān viśvāsaḥ। parantu svacintitaṃ kva tiṣṭhati niṣpratyavāyam। saiva mahīyasī mahākāvyakṛtiridānīṃ dvyuttaradvisahasratame khraiste’bde prakāśyate। śrībhārgavarāghavīyābhidhamidaṃ sakalasāhitīsadguṇanikaṣabhūtaṃ mahākāvyaṃ pratibhāpaṭiṣṭhairhṛdyānavadyakavikarmanadīṣṇaiḥ śrīcitrakūṭastharāmānandācāryapīṭhādhipatibhistulasīpīṭhasthaiḥ paramasamarcanīyaiḥ śrīmadrāmabhadrācāryapādaiḥ praṇītaṃ saṃskṛtarāmagāthāparamparāyāḥ pratyagratamaṃ sārasvatapuṣpamiti sapraṇayaṃ saṃsūcayannahaṃ niścapracamāntarāhlādasya parāṃ kāṣṭhāmupaimi। anena mahākāvyenāciropajātena caritārthatāṃ bhajate bhagavantaṃ prācetasaṃ vālmīkiṃ prati prakaṭitā vairañcivāṇī –
yāvatsthāsyanti girayassaritaśca mahītale। tāvadrāmāyaṇakathā lokeṣu pracariṣyati॥
iti। sahasradhārā bhagavatī bhāgīrathīva sandṛśyate rāmakathāparamparā। ta eva svādamanubhūtavanto’syāḥ kathāyā ye’syāṃ nimagnāḥ। yathā’parimeyasalilākarassāgaraśśataśatāvartaiḥ pranṛtyannīracakravālaiḥ kaśābhighātapratīkāśaistaraṅgoccayairḍiṇḍīrabudbudaśuktiśaṅkhādibhiśca vilakṣaṇameva kimapi haricandananayanāsecanakaṃ janayan mahatīmabhikhyāmupayāti tathaiva bhagavato rāmabhadrasya sucaritapravāho’pi kavipratibhāprasūtanūtanaprasthānaiḥ prakaraṇavakratābhiśca kāpyapūrvāmeva sārasvatīṃ vicchittiṃ janayati। kiyadbhireva prācetasottaravartibhiḥ kavipuṅgavairbhāsakālidāsabhavabhūtikumāradāsābhinandabhaṭṭimurārimāyurājarājaśekharabhojadevajayadevamahādevaśaktibhadravirūpākṣarāmabhadradīkṣitamallināthaprabhṛtibhiḥ dṛśyaśravyarāghavakathākāraiḥ sābhinavakalpanaṃ svakāvyāni praṇītāni। hanta। na tathāpi niravakāśā jātā daśarathanandanayaśaścandrikā। rāmakathā adyāpi kavibhiḥ praṇīyante praṇeṣyante ca bhaviṣyatkāle’pi। yato hi sārvakāliko rāmaḥ। sārvadeśiko rāmaḥ। sarvadharmavyākhyeyo rāmaḥ। sarvasampradāyasamādheyo rāmaḥ। sarvabhāṣāsāhityasaṅkīrtanīyo rāmaḥ। etādṛśaṃ lokavandanīyaṃ lokamaryādāpratimānabhūtaṃ niṣkalaṅkaṃ caritaṃ kvānyatra sandṛśyate। pade pade santi samarāṅgaṇasūtradhārā itihāsavarṇitāḥ। vadānyānāṃ lokopakārapravaṇānāṃ dānadākṣiṇyakalāvataṃsānāṃ mahīpānāṃ lokadhuryāṇāñcāpi naiyūnyaṃ na saṃlakṣyate। tathā’pyapratimo rāmaḥ। atulanīyo rāmaḥ। sarvathā’nirvacanīyo rāmaḥ pratibhāti। idamevāsti rāmacaritasya sanātanatvam। idamevāsti rāmacaritasyākṣuṇṇatvam। sarve’pi nāyakatvenopakalpyamānāḥ sucaritavigrahāḥ kālātītāḥ pratīyante। parantu nityakīrtanīyastiṣṭhati kevalaṃ vaidehījānirbhagavān daśarathanandana eva। yena rāmakathānuśaṃsayā na pavitrīkṛtā”tmakāvyapratibhā vṛthaiva jātaṃ tatkavitvam। tata evādyāpi kavīnutkayati rāmakathā। bhavatu prakṛtamanusarāmastāvat। asmaddīkṣāguravo vandyacaraṇāḥ śrīrāmabhadrācāryāścitrakūṭasthatulasīpīṭhādhipatayaḥ praṇayanti sampratyekaviṃśatisargātmakaṃ śrībhārgavarāghavīyaṃ mahākāvyam। nāmnaiva parisphuṭaṃ jāyate yadatra bhārgavarāghavayorhimāvadātacaritaṃ mithaḥ prastūyate। mahākāvye’smin prasādagambhīrapade sauśabdyārthagauravamaṇḍite pratisargameva kiñcidabhinavaṃ parilakṣyate। śrutena yatnena copāsitā bhagavatī vākkamapyanugrahaṃ karotyeveti dāṇḍiprāmāṇyena jānīmo vayam। parantu kvacitkadācicca vaṃśavadā’pyasau bhavatīti citram। vaśyavāṇīkavicakravartyāsīnmahākavirbāṇabhaṭṭa iti sahṛdayānāmmatam। tādṛśyeva vaśyavāṇīkavicakravartitā śrīmadrāmabhadrācāryapādeṣvapi sandṛśyate। asyaiva janmanassamupalabdhiriyamāhosvitpūrvajanmanāṃ kaścidapratihataprātibhakavitvasaṃskārassamavāptāvasaraḥ samprati nirargalaṃ samujjṛmbhatetarāmiti niścetuṃ na śakyam। śaiśavādevāpagatadṛṣṭiḥ kaviḥ। śrāvaṇapratyakṣamahimnaiva sarvo’pi vaiśāradīsambhāro vidyāvitānaśca tenādhigatau। sampūrṇānandasaṃskṛtaviśvavidyālaye tripuraharanagarīstha ṛṣikalpānāmācāryāṇāmantevāsitvamupagatena kavinā śāstrāṇyadhītāni। atraiva sampāditaṃ tena vidyāvāridhiśodhakāryam। vidyādhigamānte’traiva vidyāvācaspatirapi sañjāto’sāvaṣṭādhyāyīṃ nūtanayā dṛśā prasamīkṣya samīkṣya ca। catuḥsahasreṇa svopajñaślokasamavāyena svābhiprāyaṃ gadyamayaṃ sarasamasau vidadhāti sma। so’pi śodhaprabandho vipaścitkaṇṭhahārāyamāṇassamprati mamaiva kulapatitve prakāśyate viśvavidyālayaprakāśanakendreṇeti prakāśayannamandānandamanubhavāmi। caturasraṃ parilakṣyate śrīmadrāmabhadrācāryapādānāṃ sārasvataṃ kṣetram। kva vedavedāṅgānāṃ rahasyamayaṃ svarūpam। kva punarvividhaśāstrāṇāṃ nārikelakaṭhinakalevarāścūḍāntasiddhāntāḥ। kva cāpyabodhavikalagrāhyā bhaktirasarasāyanamādhurī śrīrāmakṛṣṇacaritanisyandinī। hanta। sarvatrāpyakuṇṭhā gatirbhārgavarāghavīyakārāṇām। rāmakathāprasaṅgān prasphuṭīkurvan kaviryathā śrotṝn sādhāraṇīkaraṇāpahṛtakathetarasaṃsṛtibhāvān rodayati tathaiva tadadhikaṃ svayamapi rodatīti citram। sarvāṇyapi śāstrāṇi śrīrāmabhadrācāryavaśaṃvadānītyatra na kā’pi saṃśītiḥ। akiñcitkarakiṅkarakalpāḥ śāstrapaṅktayaḥ smaraṇasamakālameva tadbuddhau samavabhāsante। evaṃ hi sarvavidyāmayaṃ pratibhāti śrīmattulasīpīṭhādhīśvaravyaktitvam। kavitvaṃ śrīmadrāmabhadrācāryāṇāṃ lalitocitasanniveśacāru pratibhāpariṇatañcāvalokyate। śabdārthapratyabhijñānakuśalaḥ kaviḥ। kiñca –
so’rthastadvyaktisāmarthyayogī śabdaśca kaścana। yatnataḥ pratyabhijñeyau tau śabdārthau mahākaveḥ॥
iti pratipādayan dhvanyālokaprathamodyote yallakṣaṇaṃ mahākaveḥ sthāpitavān śrīmadānandavardhanācāryastadapi sarvathā ghaṭate’smaddīkṣāgurupakṣe। mahākavirasāvityatra na ko’pi sandegdhi। mahākāvye’smin tanmahākavitvapramāṇamanusyūtaṃ parilakṣyate sahṛdayādhiyā’nubhūyamānam। hindīkāvyapracalitāḥ sapādikāḥ (savaiyā iti) ghanākṣarikāśca (ghanākṣarīti) yathāyathaṃ prayujya prastauti yathā chandovicitiprāgalbhyaṃ kavistathaiva rāmakathāyā nūtanābhiprāyānapi samupanyasyati। manya ebhirevābhiprāyaiḥ prakaraṇavakratāsaukhyaṃ saṃsṛjatī bhārgavarāghavīyā rāmakathā sahṛdayānāṃ manāṃsyāvarjayiṣyati। nātrāvakāśo mahākāvyasyāsya bṛhatsamīkṣaṇasya। tattu prakāśanānantaraṃ pṛthaktayā kadācitkariṣyate mayā’nyaiścāpi vipaścicadbhiḥ। parantu mamāyaṃ dṛḍho viśvāso yatpraśasteyaṃ kṛtiḥ saṃskṛtamahākāvyaparamparāyāṃ mahatīmabhikhyāṃ samajñāñcopayāsyati। mahākāvyānyadyāpi bhūyastvena praṇīyante। parantu na kvacillakṣyante kāvyaguṇāḥ। vyākaraṇadoṣāḥ punaḥ pade pade manaḥkleśān janayanti। pracalitavṛttasya saṃskṛtabhāṣayā pariṇamanamātrameva na bhavati mahākāvyam। mahākāvyaṃ bhavati dhvanivakroktivaiśiṣṭyamaṇḍitaṃ nūtanābhiprāyapracurapadagumphasaṃvalitaṃ rasacchando’laṅkārarītivṛttyādiprayogaruciraṃ kimapi vilakṣaṇameva sārasvataṃ kavikarma। parantu viralasaṃskṛtapracāre’smin yuge tveraṇḍā api drumāyante। śabdārthasaṃyojanakalājñātāro’pi mahākavīyanti puraskṛtāśca jāyante svayamapyapuraskṛtaiḥ puraskārasamitisadasyaiḥ। viparyastameva parilakṣyate sārasvatakṣetram। manye śrībhārgavarāghavīyamahākāvyamidaṃ tasya viparyāsasyāpavādo bhaviṣyati। yato hi mahākāvyamidaṃ prāktanīṃ kāvyasṛṣṭisaraṇiṃ sarvatobhāvena puṣṇāti। alaṅkārāṇāṃ samupasarjanīkṛtavācyārthānāṃ prayoge rasābhivyañjane camatkārātiśayasaṃvalitavikaṭākṣarabandhāyojane mudrāśayyāparipākādikāvyaśāstrīyatattvonmīlane navārthaprakāśane hṛdyānavadyajīvadbimbasaṅghaṭane ca mahīyata evedaṃ mahākāvyam। tadahaṃ viśvasimi yadbhagavatyā vāgadhiṣṭhātryāḥ śevadhiḥ samupacīyata eva mahākāvyenā’nena। kavayo’nye yallikhanti tadbhavati tatsārasvatādhyavasāyamūlakam। tadeva tatkāvyeṣu parilakṣyate kvacidakṣamatvamapi। parantu mahākāvyamidamārṣaparamparāṃ puṣṇāti। nātrādhyavasāya aihalaukikaḥ kaścitprabhavati mūlībhūya। pratyuta kaverṛṣitvamevātra prabhavati। na kimapi vāṅmayaṃ kavinā bhautikalocanābhyāṃ pariśīlitam। tathāpi na kimapi vāṅmayamadṛṣṭaṃ tiṣṭhati tasya। tadevāsya kaverṛṣitvam। kiñcarṣipraṇītaṃ kāvyaṃ sarvathaiva sāmānyakavisṛṣṭimatiśete। taddṛṣṭyā’pi paramapūjyacaraṇendīvarāṇāṃ śrīmadrāmabhadrācāryāṇāṃ kṛtiriyamabhinandanārhā। dhanyatāmupayāti racanayā’nayā’rvācīnasaṃskṛtasāhityam।
kulapatinivāsaḥ, vidvadvaśaṃvado vijayadaśamī 2002 ī0, miśro’bhirājarājendraḥ