ekaviṃśaḥ sargaḥ


rāmaḥ prabhuḥ paraśurāmamatha svadharme premṇā niyujya bhagavāṃśca mahendraśailam। prasthāpya pārvaṇaśaśīva caritracāndrīmaryādayā dhavalayaṃstrijagadvireje॥ 21-1 ॥ śrīrāghavo vipulabāhuviśālasindhau sammajjya śāṅkaradhanuḥ sanṛpāladarpam। jegīyamānacaritastrijagatpravīrai raṅgātsa lakṣmaṇayuto gurumabhyagacchat॥ 21-2 ॥ taṃ gādhijo vijayinaṃ janakātmajāyā jaitraśriyā jalajayā jayamālayāḍhyam। prītaṃ pratīkṣya padayoḥ patitaṃ prasannaḥ prāṃśuṃ pratītamanasā pariṣasvaje’sau॥ 21-3 ॥ nedurdivo vibudhadundubhayastadānīṃ petuśca puṣpanikarāṇi surottamānām। gandharvakinnaramunīśvaradevadevyo vaivāhikaṃ jaguradhokṣajajānakīyam॥ 21-4 ॥ adya sītārāmamaṅgalaṃ sugeyaṃ he śubhe। etadgīte mano nirmalaṃ nidheyaṃ he śubhe॥ dāminīpayodharasuvarṇavarṇinī varau। koṭikoṭiratiratirañjanamanoharau। netrayugmamatra saphalaṃ pradeyaṃ he śubhe॥ adya sītārāmamaṅgalaṃ sugeyaṃ he śubhe॥ atra mithilādhirājajanako mahārathaḥ। tatra cakravartimahārājaśrīdaśarathaḥ। samadhiyoriha kuśalaṃ sudheyaṃ he śubhe॥ adya sītārāmamaṅgalaṃ sugeyaṃ he śubhe॥ mithilākosalayoḥ sanātanasamāgamaḥ। sītārāmayormadhurapariṇayo manoramaḥ। bhāvaṃ bhāvaṃ bhavaṃ vimalaṃ vidheyaṃ he śubhe॥ adya sītārāmamaṅgalaṃ sugeyaṃ he śubhe॥ parabrahmabhūtau sītārāghavau satāṃ gatī। rāmabhadrācāryaprāṇapriyau divyadampatī। manogṛhaṃ mahomaṇḍapaṃ praṇeyaṃ he śubhe॥ adya sītārāmamaṅgalaṃ sugeyaṃ he śubhe॥ 21-5 ॥ divyeṣu vādyanikareṣu nadatsu satsu varṣatsu mañjukusumeṣu surottameṣu। gāyatsu gītamatha kimpuruṣeṣu viśvāmitraṃ nanāma janakaḥ kanakāṅgadāṅgaḥ॥ 21-6 ॥ tvatsamprasādamadhigamya raghupravīro bhaṅktvā dhanurbhujasamarpitavīryaśulkaḥ। rāmastrilokavijayī vijitārivargaḥ sītākaragrahaṇayogyatayābhipannaḥ॥ 21-7 ॥ taddeva bhūmitanayāṃ kanakāṅgayaṣṭiṃ rāmāya ramyavapuṣe pradadāmi hṛṣṭaḥ। kanyālalāma kamanīyamayonijaṃ me śrīrāghavo’rhati ramāmiva śārṅgapāṇiḥ॥ 21-8 ॥ itthaṃ niśamya vacanaṃ janakasya rājño rāmaṃ spṛśan navalanīradadehakāntim। saṃśrāvya harṣakalitaṃ nijagāda viśvāmitro giraṃ giriśacāpavibhaṅgahṛṣṭaḥ॥ 21-9 ॥ bhagne dhanuṣyabhavadeva śubho vivāhaḥ sītāraghūttamavadhūvaravarṇanīyaḥ। kāryastathāpi nimibhānukulānurūpo vaivāhiko vidhirayaṃ vyavahāravijñaiḥ॥ 21-10 ॥ no lokato janaka bhidyata eva śāstraṃ śāstrātigo na khalu tiṣṭhati jīvalokaḥ। vidvān dvayoḥ śubhasamanvayameva loke preyaḥ paratra ca pumāllaँbhate vimokṣamam॥ 21-11 ॥ gacchantu te caravarā nagarīmayodhyāmānīyatāṃ daśaratho nṛpacakravartī। tatsannidhau bhavatu lokahitāya bhavyo vaivāhiko vidhirayaṃ raghuvīrabhaumyoḥ॥ 21-12 ॥ rāmasya nityagṛhiṇīṃ nṛpa viddhi sītāṃ sītāpatiśca satataṃ raghunātha eva। jīvān svadharmamiha śikṣayituṃ jagatyāmāvirbabhūvaturubhāviva bhānukāntī॥ 21-13 ॥ yo rāmacandrabhagavān sa kilāsti sītā yā jānakī bhagavatī sa ca rāmacandraḥ। naivānayornarapate kila ko’pi bhedo vāgarthayoriva tathā ca taraṅgavīcyoḥ॥ 21-14 ॥ ākarṇya kauśikavaco janakaḥ prasanno dūtān vyasarjayadatho nagarīmayodhyām। te tatra śīghragatayo dadṛśuḥ kṣamāyāḥ sīmantamaulimiva kosalarājadhānīm॥ 21-15 ॥ gatvā’tha tūrṇagatayo nagarīṃ nirīkṣya prītā nimajjya vidhiputtrasutāpayassu। premapravṛddhahṛdayāḥ sarayūpayobhirvidhvaṃsitasvajananīpayauttararṇāḥ॥ 21-16 ॥ gatvā nṛpendrabhavanaṃ pratihārapābhyāmāveditā nṛpatisaṃsadamāpurīḍyām। juṣṭāñca bhūsuravarairnanu mantrivargairdivyāṃ purandarasabhāmiva devaloke॥ 21-17 ॥ sarvoccamāsanagataṃ dadṛśurvasiṣṭhaṃ rājñāpyadhaḥsthitimatā parisevyamānam। spṛṣṭvā padaṃ mukuṭakoṭilasallalāmaśrīsadguruṃ raghukulasya mahārghyabodham॥ 21-18 ॥ dṛṣṭvā vidhātṛtanayaṃ mahasā jvalantaṃ sākṣādbṛhaspatisahasrasamaṃ ca buddhyā। nemuścarā namitamūrdhagalatprasūnanisyandamañjumakarandamilatpadābjam॥ 21-19 ॥ dhanyo hyasau sakalabhūpaticakravartī sthitvā hyadho’dha imamarcati gauravādyat। śīlena nūnamamunaiva gṛhe’sya khelatpūrṇādvayaṃ śiśutanu pracakāsti nūnam॥ 21-20 ॥ yadyogibhirmunivaraistapasā na labhyaṃ yanneti neti vacasā śrutayo gṛṇanti। tadbrahma kosalapaterbhavane virājadrāmābhidhaṃ nayanagocaratāmupetam॥ 21-21 ॥ dṛṣṭvā praṇamya nṛpatiṃ puruhūtamitraṃ tasmai daduścaravarāḥ prabhulagnapattrīm। saumitrirāghavaśivākṣarabhāgyabhājaṃ hastākṣarairvilasitāṃ budhakauśikasya॥ 21-22 ॥ he bhānuvaṃśasarasīruhacitrabhāno he śakramitra vasudhādhipa cakravartin। dhanyo’si rāmamupalabhya marīciputtro viṣṇuṃ yathā nikhilalokamano’bhirāmam॥ 21-23 ॥ tvatpreṣitau munivareṇa samaṃ kumārau trātvā makhaṃ samaramarditakauṇapendrau। mārge ca gautamavadhūṃ padapadmadhūlyā kṛtvā vidhūtarajasaṃ mithilāmupetau॥ 21-24 ॥ yaddevadānavanarāsuranāgayakṣaiḥ śakyañca no calayituṃ tilamapyudāram। tacchambhucāpamadhunaiva tavārya rāmaḥ premṇā babhañja gajarāja ivābjakhaṇḍam॥ 21-25 ॥ śrutvāgato’tha bhṛgunāyaka āttaroṣo dṛṣṭvaiva te tanayamastasamastadarpaḥ। cāpaṃ pradāya sa gataḥ surarājaśailaṃ rāme samarpya rucimarka iva pradīpaḥ॥ 21-26 ॥ tajjānakī janakavaibhavavaijayantī datteha no nṛpatinā tava rāghavāya। tasmin sumaṅgalamahe saha bandhuvargaistvaddarśanaṃ samabhivāñchati maithilendraḥ॥ 21-27 ॥ sambandhinau samadhiyau mithilānareśaḥ śrīkosaleśa iti vāṃ mithilānivāsāḥ। nityaṃ didṛkṣava ivaitya manojñadhāmni tvatpādapadmarajasā nagaraṃ punīhi॥ 21-28 ॥ ityevamādilikhitāṃ janakasya pattrīṃ prāptāmivātithimayīṃ vihitābhiṣekām। netrāmbubhirnṛpatimaulimaṇiḥ paṭhaṃstāṃ rāmopalabdhimiva vakṣasi sañjugopa॥ 21-29 ॥ pṛṣṭvā guruṃ samanurañjitamitravargaḥ prītātmanā daśaratho bharatānuśāsī। śatrughnasūcitapadaḥ padavīṃ gṛhasya prīto dineśa iva bhūpavaraḥ prapede॥ 21-30 ॥ kausalyāmatha kaikayīṃ narapatiḥ prītassumitrāṃ tathā sānandaṃ samatūtuṣatpraṇigadanmegho mayūrīriva। sārdhaṃ bandhujanena pujyaguruṇā prasthāpya senāṃ nṛpaḥ sāṭopaṃ varayātribhiḥ parivṛto rāmaṃ didṛkṣuryayau॥ 21-31 ॥ tamāvrajantaṃ naradevadevaṃ pratyudyayau bandhugaṇaiḥ sametaḥ। sampūjayāmāsa yathopacāraṃ sambandhinaṃ svaṃ praṇayādvidehaḥ॥ 21-32 ॥ nivedya susvāgatamātmabandhau sīradhvajo rājani rāmatāte। jagāda jaitro janavāsamenaṃ sahānugaṃ satkṛtijāgarūkaḥ॥ 21-33 ॥ athopakāryāsu nidiśya vāsaṃ janyān prabhupremanidhānadhanyān। suvāsaśayyāsanabhojanādyaiḥ sambhāvayāmāsa bhavārcitāṅghriḥ॥ 21-34 ॥ āyodhyakāḥ svātighanopamānaṃ rāmaṃ pinākakṣatilabdhamānam। didṛkṣavaścātakatulyaśīlāḥ kṣaṇaṃ kṣaṇaṃ kalpasamaṃ sma ninyuḥ॥ 21-35 ॥ tato’vadhāryāgatamātmanīnapremāmṛtāmbhodhimanindyaśīlam। sabandhumitraṃ pitaraṃ pitṛjñaḥ pinākabhitsānuja ājagāma॥ 21-36 ॥ guruṃ puraskṛtya gurustrilokyā guruprabhāvo gurudarśanārthī। gurūpamāno gurubhārahārī gurūkariṣyan gurumabhyagacchat॥ 21-37 ॥ tamāvrajantaṃ nayanābhirāmaṃ rāmaṃ vibhāvrīḍitakoṭikāmam। traimātureṇānugataṃ tamālanīlaṃ budhodgītasuśīlalīlam॥ 21-38 ॥ navīnarājīvadṛśorapāṅgaśoṇaśriyā maṇḍitamañjulāsyam। viḍambayantaṃ śaradindulakṣmīṃ samullasatkalpatarupravālām॥ 21-39 ॥ herambaśuṇḍopamajānulambiherambatātārcitamañjubāhum। hemāmbaraṃ hemamayopavītaṃ hemādrikanyātanayābhirāmam॥ 21-40 ॥ śārṅgaṃ dhanurvāmakare dadhānaṃ dakṣe vahantaṃ niśitaṃ śarañca। bhrāmyantamurvyāmiva nīlamabhraṃ mahendracāpāptavibhaṃ jagaddhram॥ 21-41 ॥ śrīvatsalakṣmāṇamanantasattvaṃ gambhīranābhiṃ trivalīmanojñam। bhagneśacāpaṃ tapanapratāpaṃ tāpaṃ harantaṃ harimambujākṣam॥ 21-42 ॥ kṛpāsudhāvarṣaṇavīkṣaṇābhyāṃ sañjīvayantaṃ nanu jīvalokam। svamuttamaślokamaśokamoko viśrāṇayiṣyantamivātmavidbhyaḥ॥ 21-43 ॥ mandasmitaṃ mattagajendramādyadgatiṃ gatijñaṃ jagatāmadhīśam। sa dūrato vīkṣya durantavīryaṃ jagāma tṛptiṃ na narādhirājaḥ॥ 21-44 ॥ salakṣmaṇo lakṣmaṇapūrvajanmā papāta puttraḥ pitṛpādapadme। utthāpya dorbhyāṃ pariṣasvaje’sau rājeva raṅkaḥ samavāpya ratnam॥ 21-45 ॥ jighrannivāsīnnanu nāsikābhyāṃ pibannivābhūnnijalocanābhyām। śliṣyannivāstaiṣa vṛhadbhujābhyāṃ hṛdā sa gūhanniva vedaguhyam॥ 21-46 ॥ punarvaśiṣṭhapramukhān munīndrān natvā sa bhūtvā dvijamaṅgalāḍhyaḥ। rarāja rājīvadṛgunnatāsyaḥ śakro yathā gīṣpatimaṅgalāśīḥ॥ 21-47 ॥ mitrāṇi bandhuṃ bharataṃ ripughnaṃ tau dvau militvā calitādharākṣau। parasparālāpavilāsanarmairvijahraturvai hasitau hasadbhiḥ॥ 21-48 ॥ rājā punaścāpi sutaiścaturbhirvṛto vireje mithilānagaryām। prapanna īśaṃ viṣayādvirakto yathā vimukteśca catuḥprakāraiḥ॥ 21-49 ॥ athāgamaddivyavivāhalagnaṃ sumaṅgalaṃ maṅgalavāsarāḍhyam। samārgaśīrṣāmalapañcamīkaṃ hemantahemāyitaśāliśāli॥ 21-50 ॥ śubhāvahaṃ sottaraphālgunīkaṃ godhūlivelārjitapuṇyavelam। bhānūttaraṃ dharmamayottaraṃ yajjyotirvidaḥ puṇyatamaṃ vadanti॥ 21-51 ॥ tadeva mauhūrtikamabjayoniḥ sampreṣayāmāsa sa nāradena। videharājasya yadeva pūrvamajīgaṇan vai gaṇakapradhānāḥ॥ 21-52 ॥ pramāṇitaṃ padmabhuvaiva sākṣātprāmāṇikatvaṃ kila maithilānam। jyotirvidāmityavadhārya vṛttaṃ modaṃ yayuḥ paurajanāḥ prakāmam॥ 21-53 ॥ tataśśatānandamuniḥ kṣitīśaṃ vijñāpayāmāsa vivāhalagnam। sa sīraketū raghuvaṃśaketumāmantrayiṣyan sacivān jagāda॥ 21-54 ॥ kṣipraṃ śatānandavaco’nusāraṃ sampādyatāṃ māṅgalikaṃ samastam। sāmātyamitraḥ puruhūtamitra āmantryatāṃ yena vivāhakārye॥ 21-55 ॥ tatheti sampāditapūrvametatkṛtaṃ kṛtajñāḥ kathayāmbabhūvuḥ। babhau videho’pi viśiṣṭadeho vaivāhike karmaṇi kanyakānām॥ 21-56 ॥ sītāñca saubhāgyajuṣaḥ purandhryaḥ śṛṅgārayāmāsuranindyarūpām। kiṃ bhūṣaṇairbhūṣaṇabhūṣaṇāṅgyā bhāgyotsavo hyeṣa vibhūṣaṇānām॥ 21-57 ॥ saṃsnāpya sītāṃ vidhivadvidhijñā ākāśagaṅgāpayasā śubhena। limpantya enāṃ subhagāṅgarāgairvaivāhikaṃ maṅgalamabhyagāyan॥ 21-58 ॥ nīlyā ca śāṭyā lasitāmalāṅgī babhau ciraṃ maithilarājakanyā। vidyunmayī kā’pi navīnayoṣā vyomnīva nīlāmbudavardhitābhā॥ 21-59 ॥ sīmantinī kācana cāruśīlā sīmantamasyāḥ samalañcakāra। śyāmālakaṃ nandanacārupuṣpairvyomeva nakṣatradineśacandraiḥ॥ 21-60 ॥ tasyā lalāṭe vilalāsa vindurindāvivenduḥ kila kosalenduḥ। vibhūṣaṇībhūya nijasvarūpaiḥ kiṃ bhūṣayāmāsa vibhūṣaṇīyām॥ 21-61 ॥ sukuṇḍale candramukhīkapolau kāmaṃ spṛśantau parirejatuḥ sma। manojaketū smarajīvanārthaṃ sudhāmivenduṃ pariyācamānau॥ 21-62 ॥ tāmbūlavīṭyādharapallavo’syā virocayāmāsa mukhaṃ sumukhyāḥ। śaṅke’mṛtāṃśustanayaṃ pṛthivyāḥ svāṅkaṃ samāropya lalāsa lakṣmyā॥ 21-63 ॥ tannāsikā ninditakīracañcurmuktālatāsammahitottaroṣṭhā। śukrasya bhaumena kṛtātmasandherivaindubimbāṃ suṣamāṃ pupoṣa॥ 21-64 ॥ tasyā dṛśau kāmagavīśagavyakḷptāñjanai rañjayati sma tanvī। nūnaṃ dṛśo rāghavanīlimaiva labdhāñjanaḥ khañjanamapyahārṣīt॥ 21-65 ॥ keyūramañjū kila bhaumibāhū samullasatkañjakarau ca tasyāḥ। sarojadaṇḍāviva nāthalābhādvikāsamāptāviti me vitarkaḥ॥ 21-66 ॥ vakṣoruhotsedhavikṛṣṭapaṭṭaṃ vakṣaḥ priyāliṅganalābhayogyam। pāṭīracarcārcitacitrapattraṃ hāraiḥ suhāraiḥ kalayāmbabhūva॥ 21-67 ॥ padāmbuje nūpurasiñjanāḍhye ālaktakai rañjayati sma kācit। munīndrasanmānasahaṃsakelibhūmī viditvā pracucumba bhaumyāḥ॥ 21-68 ॥ itthaṃ jagatyā jananī priyārthaṃ vivāhaveṣā varavarṇinīḍyā। vadhūrbubhūṣantyatha tāṭakāreḥ pratīkṣyamāṇāsta vivāhavelām॥ 21-69 ॥ rāmo’pi saṅkḷptavivāhaveṣo manoramaḥ kekigalāvadātaḥ। manuṣyamaulirdhṛtamañjumaulirdvāraṃ videhasya yayau sabandhuḥ॥ 21-70 ॥ uccaiḥśravoṃ’śaṃ gatilubdhahaṃsaṃ hayaṃ samāruhya hayāsyakalpam। harirhayagrīvanijāvatāraṃ smaranmahāviṣṇuratha pratasthe॥ 21-71 ॥ sa śyāmakarṇaḥ śaśiśubhravarṇo lasallalāmāmitacitravarṇaḥ। murārijāyāgrabhavottamarṇo mārastu yasyāsta kilādhamarṇaḥ॥ 21-72 ॥ suvarṇaraśmiprabhayātimātraṃ rarāja sītāvaravājivaktram। rāmapriyatvātkimu raśmiśālī saṃlālayannāsta karaistadāsyam॥ 21-73 ॥ sa vai catuṣpātturagaścatuṣpādvibhūtināthaṃ vivahan vireje। nabho yathā pattraniṣaṇṇaloladrolambamambhojamivātiśubhraḥ॥ 21-74 ॥ pṛṣṭhena bibhratsa hariṃ harīśo haran harīṇāṃ suṣamāṃ harīṣṭaḥ। harīṣṭavāhī harihṛṣṭaromā harirhareryānajavaṃ jigāya॥ 21-75 ॥ taṃ vartmani prekṣya varaṃ vareṇyaṃ nīlāmbudaśyāmalakamrakāntim। prahṛṣṭacittā mithilāpurandhryo jaguḥ kalaṃ gītamagītapūrvam॥ 21-76 ॥ paśya sakhi paśya sakhi mithilāmaṇḍapamabhi janakajāmātā rāmo yāti he। aśvamadhirūḍho rūḍho daśarathamanorathaṃ gūḍho’pyeṣa mahāviṣṇurbhāti he। paśya sakhi paśya sakhi mithilāmaṇḍapamabhi janakajāmātā rāmo yāti he॥ maṇimayamañjumauliṃ surakulamaulireṣa vahanmṛdumastake vibhāti he। jānakīgrahītukāmo maulimiṣato’pyakāmo bhaktimiva bibhratpratibhāti he। imamavalokya lokavismṛtirbhavati sakhi ānando manasi na sammāti he। ceto me cakora iva rāmacandramukhacandracchavisudhāṃ pibanna jahāti he। varayātribhiḥ sameto jānakīvaraṇahetoḥ śanaiḥ śanaiḥ padaṃ vidadhāti he। rāmabhadrācāryaguruvedamantraṃ śrāvaṃ śrāvaṃ bhaktimayadakṣiṇāṃ dadāti he। paśya sakhi paśya sakhi mithilāmaṇḍapamabhi janakajāmātā rāmo yāti he॥ 21-77 ॥ athāgataṃ maṅgalamañjumūrtiṃ sabhrātṛtātaṃ janapārijātam। sampūjya pūjyaṃ vidhivadvideho rāmaṃ mudā maṇḍapamānināya॥ 21-78 ॥ tiṣṭhatsu sarveṣu śubhāsaneṣu prasannacitto nṛpacakravartī। gavāmasaṅkhyāni dadau dvijebhyo nisargasiddhā hi satāṃ visargāḥ॥ 21-79 ॥ vedyāṃ samādhiṣṭhitapāvakāyāṃ kurvatsu vipreṣu ca śāntipāṭham। sītāṃ samāninyurathābhi rāmaṃ sakhyo vibhāṃ bhānumiveśavelā॥ 21-80 ॥ upasthitāṃ rāmasamīpyamīḍyāṃ vivāhamaṅgalyavibhūṣaṇāḍhyām। nemurjanāstāmupapārijātaṃ sukalpavallīmiva bhūmiputtrīm॥ 21-81 ॥ tato vasiṣṭhaḥ prathitairmunīndraiḥ vidhiṃ vivāhasya vidhātumaicchat। śrījānakīrāghavayoratīte kalpe yathā pūrvamakalpayatsaḥ॥ 21-82 ॥ pūjā gaṇeśāmbikayośca tābhyāṃ vidhāpitā śāśvatadampatībhyām। nūnaṃ śrutīnāṃ vidhayo vidhīśe prakalpitāḥ sārthakatāṃ bhajante॥ 21-83 ॥ sūryaḥ kulācāramatha pravaktuṃ tyaktvāstaśailaṃ pura āvirāsīt। tayorniśāyāmapi rāmasītāvaivāhike sarvamidaṃ hi yuktam॥ 21-84 ॥ vedā dhṛtabrāhmaṇavaryaveṣāḥ sampādayanti sma vivāhakṛtyam। mūrto hutāśo’pi ca rāmasītākarāmbujotkṣiptahavirvilubdhaḥ॥ 21-85 ॥ devāśca sarve varapakṣamete samāśritā vai varayātrirūpāḥ। devyo videhādhipanārimiśrā dadurhyayodhyāpataye sugālīḥ॥ 21-86 ॥ tato videhaḥ saha dharmapatnyā pādau pavitrau nanu tāṭakāreḥ। pāpacchidau gautamadharmapatnyā īśānahṛtkañjaśubhadvirephau॥ 21-87 ॥ prakṣālya sītāṃ bhagavatsvarūpāṃ dadau sa rāmāya purāṇapuṃse। ayonijāṃ svāṃ tanayāṃ mahīśaḥ sindhuḥ śriyaṃ pūrvamivācyutāya॥ 21-88 ॥ tato divo dundubhayaḥ praṇeduḥ surāḥ prasūnairvavṛṣuḥ prasannāḥ। jaguḥ kalaṃ kimpuruṣāśca devyo prītā anṛtyan suravāramukhyaḥ॥ 21-89 ॥ lājāhutiṃ tau dadatuḥ salajjau dhūmena saṃraktaviśālanetrau। saṃsmārayantau sma janairniśāyāṃ prabhātarājīvavibhāmivādyau॥ 21-90 ॥ tataśca saṅgranthitasūttarīyau vidhitsitabhrāmarikāvidhānau। śampābdasādhāraṇatāmupetau vyalobhayetāṃ bhajatāṃ dṛśastau॥ 21-91 ॥ tataḥ sītādevyāḥ śubhaśirasi sindūramanaghaṃ dadānaḥ śrīrāmo’labhata suṣamāṃ kāmapi vibhuḥ। bhujo bhūmnaścandraṃ ramayitumalaṃ padmarajasā sudhālipsoḥ śobhāmabhajata bhujaṅgasya bhagavān॥ 21-92 ॥ vasiṣṭhājñāvekaṃ kalakanakasiṃhāsanamathā- sthitau sītārāmau vimalacapalānīradanibhau। nirīkṣyaitaddvandvaṃ pulakitatanuḥ śrīdaśaratho manodvandvavyūhaṃ kṣapayitumivāsītkṛtamatiḥ॥ 21-93 ॥ prāpya śrībharataḥ kuśadhvajasutāṃ bheje mudaṃ māṇḍavīṃ kāntāmāpya ca lakṣmaṇo’pyuramilāṃ jāto’nurūpāṃ sukhī। śatrughnaḥ śrutikīrtimetya mumude tānvīkṣya tābhirnṛpo vidyābhiścaturaścitāścatasṛbhiḥ prītaḥ pumarthāniva॥ 21-94 ॥ itthaṃ lokalalāmavīrasamitau bhaṅktvā dhanuḥ śāṅkaraṃ svasmiṃśca pravilāpya bhārgavamahaḥ śampāmivāmbhodhare। śrīsītāṃ pariṇīya vedavidhinā dārānvitaiḥ sodaraiḥ śrīrāmo mithilāpurātpramuditaḥ prasthātumaicchatprabhuḥ॥ 21-95 ॥ śrutvā svaṃ gamanañca kosalapure bāṣpāṇi sītā dṛśo- rmuñcantī janakena pṛṣṭanigamā tātaṃ jagādāturā। ekasmājjaṭharādubhau prajanitau puttrastathā kanyakā puttrastiṣṭhati tāta sadmani kathaṃ dūraṃ sutā preṣyate॥ 21-96 ॥ atha janakanṛpālaṃ sāmabhiḥ sāntvayitvā duhitṛviratamūrchaccetanaṃ citsvarūpaḥ। daśaratharatharūḍhaḥ sītayā pūrṇakāmaḥ śucisaritamayodhyāṃ jānakījānirāgāt॥ 21-97 ॥ kausalyā kila kaikayendratanayā devī sumitrā tathā dṛṣṭvā svāṃstanayān kalatrasahitān bhejurmudaṃ susmitāḥ। itthaṃ dvādaśavārṣikaṃ sa bhagavān nītvā pure’nehasaṃ bhūmerbhārajihīrṣayā vanamito rāmaśriyā bandhunā॥ 21-98 ॥ nihatya yudhi rāvaṇaṃ janakajāhṛtikṣobhitaḥ kapīndrabalavān vibhurhanumatā ciraṃ bhāvitaḥ। punaḥ puramupāgatastribhuvaneśvaraḥ śrīhari- rvirājati sa sītayā praṇatabhārgavo rāghavaḥ॥ 21-99 ॥ evaṃ bhārgavarāghavīyasumahākāvyaṃ mayā nirmitaṃ sītārāmaparāyaṇena payasā ṣāṇmāsikānuṣṭhitau। sargairbhūṣitamekaviṃśatimitaiḥ ślokaiśca tādṛkśataiḥ premṇā gāyata rāmabhadralasitācāryeṇa tuṣṭyai hareḥ॥ 21-100 ॥ itthaṃ śubhe bhārgavarāghavīye bhavye mahākāvya udāravṛtte। brahmākṣisargaḥ kavirāmabhadrācāryapraṇīte’stu satāṃ śriyai naḥ॥ 21-101 ॥ iti dharmacakravarti­mahāmahopādhyāya­śrīcitrakūṭa­tulasīpīṭhādhīśvara­jagadguru­rāmānandācārya­mahākavisvāmi­rāmabhadrācārya­praṇīte śrībhārgavarāghavīye mahākāvye śrīrāghavapariṇayo nāmaikaviṃśaḥ sargaḥ।