ekādaśaḥ sargaḥ


dharmottarādhidharamuttaradigvibhāge puṣyatparāgaparipaṅkajapadmarāge। pāyojapauttripayaujjhitapāparāge bhātīndranamranagarī nagarī ayodhyā॥ 11-1 ॥ sāketadhāmni samanāmni lasatpratiṣṭhā gandharvanāganarakinnaralabdhaniṣṭhā। vaikuṇṭhato’pi viśadā virajā variṣṭhā yā mokṣadāyakapurāṃ purataḥ prathiṣṭhā॥ 11-2 ॥ vijñātarāmaramaṇīyanarāvatārā tretāyuge bharatabhūmiminañca pūrvam। ūrje site’bhinavamīmagamatsarayvā pratyudyiyāṣuriva sevakadharma eṣaḥ॥ 11-3 ॥ vaivasvatena manunārpitavāsasīmā sīmantinīva lasitāmitasallalāmā। satyavratena mahitā śucisatyanāmā mātaṅgavājiratharocitadivyadhāmā॥ 11-4 ॥ yā cāyatā tapanasaṅkhyakayojanāni śarvākṣiyojanasuvistaramaṇḍitāśā। suvyaktacatvaramahāpatharājarathyā vīthīva mastakamayī lalitā dharaṇyāḥ॥ 11-5 ॥ ādityavaṃśajanuṣāṃ kṣitipeśvarāṇāṃ vaivasvadādatha manoḥ prabhṛti pratītā। prītātmanāṃ svaguṇajīvitajīvadhānī yābhūdapāstarajasāṃ śubharājadhānī॥ 11-6 ॥ yā sūryaketanavinanditasūryabimbā vrīḍyacchaśāṅkakalaśālayasatkadambā। kādambinīva jagatīṃ svayaśaḥpayobhirnityaṃ niṣiñcati nirastanisargadoṣā॥ 11-7 ॥ yasyā gṛhān racitavānajaviśvakarmā sthāpatyanaipuṇakalākulakauśalāni। harmyāṇi ratnakhacitāni hiraṇmayāni svargyāṇi cāpi jahasurdinakṛdvibhāni॥ 11-8 ॥ kīrāśca pañjaragatāḥ saha sārikābhirnityaṃ jaguḥ śrutipramāṇamudāharantaḥ। sītāpateḥ patitapāvananityalīlālīlāyitāḥ śritasudhākarasāravācaḥ॥ 11-9 ॥ yasyāmayovadacalīkṛtadehacintā dhyāyanti rāmamanaghaṃ nṛpatokarūpam। yāyoharidruhiṇaśambhubhirāttabhāvairdhyātā budhā ata imāṃ nigadantyayodhyām॥ 11-10 ॥ ikṣvākuvaṃśyaraṇacaṇḍamahīpamukhyairyā pālitāviratamāptamahāprayāsaiḥ। nāyodhyate tata iyaṃ sudurāsadatvācchatrūñjayairaribhirastaparākramaiśca॥ 11-11 ॥ brahmenduśekharakṛpāvaratīkṣṇadarpaḥ paulastyavaṃśavaravaiṇavavanyavahniḥ। yāṃ rāvaṇo’pi na śaśāka tiro’vadhātuṃ śrīrāghavaiḥ kṛtaduratyayabhīmamārgām॥ 11-12 ॥ tasyā udīcidiśi bhāti sadā sudhāmbuḥ śrīśāmbakābjamakarandamayī manojñā। śāśvatprasannasalilā sarayūḥ sadāyā saṃsāracakravinibarhaṇalabdhadīkṣā॥ 11-13 ॥ yasyāstaṭeṣu yatayo’ratayo jagatyā dhīrāḥ sadā paramahaṃsagaṇā gariṣṭhāḥ। nirmāya parṇatṛṇacārukuṭīrayūthaṃ premṇā vasanti bhagavantamupāśrayantaḥ॥ 11-14 ॥ yasyāṃ jano nijakalevarakaṃ kathañcittyaktvā punarbhavabhayānakasindhumugram। bhūyo nahi prapatati prapitāmahasya sāmīpyameti vinatāsutapakṣavāhyaḥ॥ 11-15 ॥ tasyāṃ babhūva nṛpa aindumateya ājirājāvathāpyatirathaḥ sa sakhā balaghnaḥ। dānī damī daśaratho daśamastako’pi yanmastakaṃ namayituṃ na śaśāka yatnāt॥ 11-16 ॥ svāyambhuvo manuradhiśritadāśarathyaḥ patnyā ca kosalajayā śatarūpayādyaḥ। kausalyayā kṛtavivāhavidhirvidhijño reme maheśa iva māmayamairaveyyā॥ 11-17 ॥ bhūyo’pi kaikayanarendrasutāṃ subhāmāṃ saundaryasāracakitīkṛtakāmavāmām। vāmorumambujadṛśaṃ vanitāṃ vyuvāha prītyā śaśīva sudatīṃ nanu rohiṇīṃ saḥ॥ 11-18 ॥ rājā sumitratanayāṃ vanitāṃ sumitrāṃ gaṅgāmivāmaladhiyaṃ guṇataḥ pavitrām। tāmagrahīnmagadhavaibhavavaijayantīṃ devīmivāditimasau ca marīciputtraḥ॥ 11-19 ॥ itthaṃ mudā sa tisṛbhirgṛhamedhinībhistulyānvayābhiranaghābhiramandabhābhiḥ। rājā rarāja rucitābhirivāttasāro navyo nayaḥ samuditaḥ kila śaktibhiḥ saḥ॥ 11-20 ॥ tābhirbabhau sa raghupauttra udāravṛtto bhāryābhirātmasadṛśībhiranuvratābhiḥ। gaṅgādineśatanayāntaritāmbubhirvai yuktaḥ praśastamahimeva paraḥ payodhiḥ॥ 11-21 ॥ kausalyayā sa śuśubhe maghavānivaindryā svāmīva kekayajayā payasāṃ pratīcyā। rājā sumitrasutayottarayeva śaivo bhāvaṃ gato daśarathastisṛbhistrayāṇām॥ 11-22 ॥ aṣṭābhirīḍyacaritairnayavartmavidbhirvijñairnṛpānugamanaiḥ sumahānubhāvaiḥ। vitto vinītasacivaiḥ sa sumantramukhyairaṣṭābhirātmapratimābhirivāṣṭamūrtiḥ॥ 11-23 ॥ jitvā diśo daśaratho daśa dasyutāpī tāpicchanīlarucimacyutameva bibhrat। citte’cireṇa bhuvanāni caturdaśāptvā yaścakravartipadavīṃ puruhūtato’gāt॥ 11-24 ॥ āsthāya devamahitāṃ nijarājadhānīmṛddhāṃ prasannajanatāṃ nagarīmayodhyām। bhūpo bubhoja bhuvanāni bhujapratāpaprottaptaśatrunikaro ravivaṃśaketuḥ॥ 11-25 ॥ vavre purohitamṛṣiṃ sa vasiṣṭhamīḍyaṃ yo brahmaṇo’ṣṭamasutaḥ prathame’ntare’bhūt। ātharvaṇiḥ prathayitā prathamo’gnihotraśaśvadvidheḥ sakalayajvaśiromaṇiśca॥ 11-26 ॥ mantrī sumantrasadṛśaḥ sugururvasiṣṭhaḥ patnyaśca kosalasutāpramukhāḥ sukoṣaḥ। ekātapatravasudhātalarājyamṛddhaṃ śakraḥ sakhā mahati sarvamapi hyapūrvam॥ 11-27 ॥ rājā jugopa sutavatprakṛtīḥ piteva varṇāśramānumatadharmaratāḥ prasannāḥ। kāle vavarṣa maghavā maghavatsahāye tasmin raghupravararājani rājamāne॥ 11-28 ॥ itthaṃ prajāḥ samanupālayato jitārerdharmātmano daśarathasya mahārathasya। jagmuḥ samā ahaha ṣaṣṭisahasrasaṅkhyā rājñaḥ sadā spṛhayataḥ sutalālanāya॥ 11-29 ॥ so’pyekadā samanavāptasutaḥ phalarddherhīnaṃ yathā drumamivāvasathaṃ vidīpam। śūnyaṃ sarovaramivāmbujasampadeva prāṇaṃ vinā tanumasau svamatho śuśoca॥ 11-30 ॥ dīrghaprajāgarajaḍīkṛtapakṣmapaṅktirāraktanetranalino malināmbujāsyaḥ। padbhyāṃ jagāma gurumeva gurutvamāptuṃ satsaṅgamo hi janavāñchitapārijātaḥ॥ 11-31 ॥ taṃ cārucandrarucamānanacandrahāsapīyūṣasīkarakarairhaṭhato harantam। śraddhāvatāṃ trividhatāpamatho kalāpaṃ ghorainasāṃ gurumupoṭajamabhyapaśyat॥ 11-32 ॥ siñcantamāmraviṭapān sarayūpayobhiḥ pūrṇena mṛnmayaghaṭena ca vatsalatvāt। sānandamīḍyacaritaṃ gṛhiṇīsahāyaṃ paśyantamādaradṛśā tamarundhatīṃ ca॥ 11-33 ॥ ājānulambivarabāhumadīnasattvaṃ divyopavītakalitaṃ śucinimnanābhim। vyūḍhorasaṃ suvadanaṃ lalitordhvapuṇḍraprodyallalāṭapaṭalaṃ śramabindubhūṣam॥ 11-34 ॥ taṃ cakravartinamasau nṛpacakravartī sa brahmaṇāmanupamaṃ parivīkṣya dūrāt। modaṃ yayau daśaratho vigatādhvakhedaḥ saddarśanaṃ saphalayatyabhilāṣamārāt॥ 11-35 ॥ pṛcchāni siñcati gurau ca tadaṅghriyugmaṃ nūnaṃ vrajāmi śaraṇaṃ tanayābhilāṣī। devo madīpsitataruṃ kṛpayābhiṣiñcetsantānacāruphalamityabhavatprasannaḥ॥ 11-36 ॥ yāvadvilokya nṛpatiṃ gururujjhitasvavyāpāra icchati sabhājayituṃ mahīpam। tāvaddrutaṃ daśaratho’pi tadaṅghrireṇuṃ mūrdhnā dadhāra hi mahān vinayī prakṛtyā॥ 11-37 ॥ taṃ vandyamānacaraṇaṃ samuvāca vācaṃ vācaṃyamo mahipamaulimaṇiṃ manasvī। svastyastu te narapate bhava pūrṇakāmaḥ satyāśiṣo’pyatha phalāḍhyagiro hi santaḥ॥ 11-38 ॥ ānīya nīpanicitāṃ nijaparṇaśālāṃ vedīpradīptabalivalgitadīpamālām। divyāñca devagavigomayaliptabhūmiṃ vipro nṛṇāminamanāmayamabhyapṛcchat॥ 11-39 ॥ diṣṭyā vivardhasa ināvanimaṇḍalasya rājye gṛhe vapuṣi kaccidanāmayante। hemantatāmarasakoṣamivāptaśoṣaṃ paśyāmi te vadanamatra vadasva hetum॥ 11-40 ॥ taṃ pṛṣṭavārtamidamārtataraṃ babhāṣe bhāsvatkulāmburuhabhāskara uṣṇavīryaiḥ। ācāryaśītalapadābjayugaṃ satāpaṃ santāpayan nayananirjharavāripūraiḥ॥ 11-41 ॥ sarvatra kosalaguro bhavataḥ kṛpākhyā kādambinī samanuvarṣati kauśalāmbu। ekaṃ mamaiva bhavanaṃ duravagraheṇa grastaṃ nidāgha iva śūnyasaro na bhāti॥ 11-42 ॥ ācāryadeva mahitāsu tava snuṣāsu tulyānvayāsu tisṛṣu hyanavāptaputtraḥ। cekhidya eṣa jana āptasurāpago’pi sindhuryathā virahito’hamanalparatnaiḥ॥ 11-43 ॥ kiṃ tena devataruṇā budhavanditena snigdhaprasūtirahitena nirarthakena। kiṃ kṛṣṇayā viralayā ghanamālayā bho yā no pravarṣati jalaṃ stanati praghoram॥ 11-44 ॥ eko’pi cetsamanuvaṃśavadhūprasūtaḥ śrāddhaṃ sutaḥ prakurutāṃ mudito gayāyām। uddhṛtya ghoranarakātpitaraṃ sa puttraḥ svarge pramodayatu modata āptakīrtiḥ॥ 11-45 ॥ tasmādahaṃ vigataputtrasukho bhṛśārtaḥ śrīmatpadābjaśaraṇaṃ samupaimi dīnaḥ। trāyasva māṃ karuṇayā vidhivaṃśaketo tvaṃ bhāskarānvayapayoruharaśmirāśiḥ॥ 11-46 ॥ itthaṃ nivedya gurave gurutābhilāṣaṃ bāṣpāyamāṇanayano nayanābhirāmam। niṣpandite’ntaradhare rasapallave’sau jyotsnā ivāmṛtajuṣo’tha jagāma joṣam॥ 11-47 ॥ joṣaṃ gate dharaṇiyoṣiti tīvracinte cintāmaṇiḥ padajuṣāṃ sa vicintya citte। cintāṃ haran harisakhasya vaco babhāṣe vidvān harerharikule manujāvatāram॥ 11-48 ॥ rājan prasīda mṛdumānasa mā viṣīda dhairyaṃ dharasva śṛṇu madgiramādareṇa। kṣipraṃ jagadgurugururbhavitāsi bhūyo viṣṇorivāditipatiḥ patitāghahartuḥ॥ 11-49 ॥ rājan tisṛṣvapi bhavadgṛhiṇīṣu sākṣātkṛtvā tanūratha śubhā bhagavāṃścatasraḥ। puttratvametya tava bhūtalabhūribhāraṃ hartā harirharisuhṛdbhava vītaśaṅkaḥ॥ 11-50 ॥ evaṃ visṛjya vidhijo vidhināmaputtramāhūya homavidhivittamamṛṣyaśṛṅgam। āyojayannijasutottaratīra ārṣaṃ yajñaṃ mahendrasakhaputtraphalaṃ sa yajvā॥ 11-51 ॥ kausalyayā daśarathaḥ saha dīkṣyamāṇaścakre’śvamedhamadhirājamatho makhānām। yenainasaḥ pramumuce’sya sakhā puraiva tvāṣṭrapraṇāśajanitāttuhinātpapīrvā॥ 11-52 ॥ babhrāma varṣamadhibhūtalamasya vājī śrīcakravartijayasūcakapattrakaṇṭhaḥ। yaṃ rāvaṇo’pi na śaśāka balānniroddhuṃ saṅkalpasargamiva bhaktimato narādaḥ॥ 11-53 ॥ bhūyo’gamatsamabhibhūpatihreṣamāṇaḥ śrīcakravartivijayasya yathā pramāṇam। pūrṇo’bhavaddaśarathasya makho’śvamedho viprendramantravidhiviśrutadigvibhāgaḥ॥ 11-54 ॥ īje sa viśvajitameva ca rājasūyaṃ santoṣya vipracayamarpitadānabhūyam। yajñaistribhirnihatapāpakalāpatāpo rājā rarāja virajā maghavāniva svaḥ॥ 11-55 ॥ bhūyo vasiṣṭhamatametya sa ṛṣyaśṛṅgaḥ puttreṣṭimārabhata puttraphalāṃ phalepsuḥ। bhaktyā juhāva hutahavyabhujāṃ variṣṭho mantrairatharvaśiraso haviṣeva dhātā॥ 11-56 ॥ tasminmakhe haviṣi mantriṇi hūyamāne vahnirviśiṣṭavapuṣā prakaṭo babhūva। mandasmitaṃ daśarathaṃ parivīkṣyamāṇaḥ saṃsūcayanniva samīpsitakāryasiddhim॥ 11-57 ॥ āraktavarṇavasano daśanaprabhābhirnindannavendumamalaṃ tapanīyavarṇaḥ। utsedhalajjitahimācalaśailakūṭaḥ kūṭaṃ haranniva nisarganirīkṣaṇena॥ 11-58 ॥ dorbhyāṃ vahan kanakabhājanamaprameyaṃ divyānnapāyasayutaṃ rajatacchadañca। yasmin purāṇapuruṣaḥ ṣaḍanūttamāṃśaiḥ sākṣādrarāja bhagavānnabhasīva nādaḥ॥ 11-59 ॥ taṃ vīkṣya vīkṣaṇamahākṣaṇamakṣaṇānāmagryaṃ hiraṇyagurumagrajamagrajānām। nātho nṛṇāmanamadagrajapuṅgavānāṃ jyeṣṭhaṃ sa sāṃsadagaṇaiḥ saha puṇyakīrtim॥ 11-60 ॥ pūrṇā makhā dvijagaṇaiḥ pariyājyamānāḥ pūrṇo’bhavanmanujarāja manorathaste। pūrṇo vilokayasi bhoḥ sutatāṃ gatānāṃ purṇendusammitamukhāni surottamānām॥ 11-61 ॥ yadyadvasiṣṭha ihate manasā bhaviṣyatkāryaṃ vyabhāvayadaho vibudhairacintyam। tattadvilokaya narendra nisargasiddhaṃ saṅkalpasiddhamahato hyanuyāti siddhiḥ॥ 11-62 ॥ etaṃ caruṃ kalitapūruṣasattvamīḍyaṃ patnīsu bhūpa vibhajasva yathānupūrvyam। āsveva lapsyasa imāṃścaturassuputtrān trayyāmpumāniva pumarthacatuṣṭayaṃ tvam॥ 11-63 ॥ ityevamādi raghuvaṃśamaṇiṃ nidiśya so’ntardadhe dahana eṣu pavitrakarmā। paśyatsu satsu vibudheṣvabhitaḥ prasūnairvarṣatsu labdhacarurāsta nṛpaḥ kṛtārthaḥ॥ 11-64 ॥ labdhvā vaiśvānarācchrīhaviriva nṛpatiḥ śrotriyādbrahmabodhaṃ jijñāsuḥ prītacetā adhimakhabhavanaṃ pūjitabrahmaputtraḥ। ṛtvigviprarṣivṛndaiḥ kṛtasakalavidhiṃ brahmagarbhaṃ priyāsu prītyā dhitsurgurūktyā śakalitavibhavaṃ bhaktitastadvibheje॥ 11-65 ॥ kausalyāyai tadardhaṃ sahari daśarathaḥ prādiśattaccaturthaṃ kaikeyyai ceśvarāḍhyaṃ kṛtaśakalayugaṃ tūryamāḍhyaṃ vikābhyām। kausalyākaikayībhyāṃ prakṛtibahumatāṃ bhojayiṣyan sumitrāṃ vidyābhyāṃ brahmaṇī dve matimiva matimān rājarājo rarāja॥ 11-66 ॥ itthaṃ rājño mahiṣyaḥ sucaritacaruto labdhagarbhā babhūvū rejū rājīvanetrā narapatimaṇinā dattasaubhāgyabhārāḥ। yajñaṃ sampādya ceṣṭvā raghukilatilako brāhmaṇānṛtvijāṃśca mantrāśīrvādavādyairanunaditanabhā rājagehaṃ pratasthe॥ 11-67 ॥ kausalyā tyaktaśalyā jagadudayakaraṃ garbhadeśe dadhānā kṣaumaṃ vāso vasānā narapatimaṇinā dattamānā dadānā। dānaṃ mānaṃ dvijebhyo magadhanṛpasutākaikayībhyāmupetā reje rājīvavaktrā tridivamabhigatā devamāteva mānyā॥ 11-68 ॥ devāścāpyāptasevāḥ pramuditamanasaḥ śārṅgiṇastyaktabhogā- stiryagyoniṃ prapannā dhṛtakapivapuṣo vanyavṛttyā carantaḥ। vīryodrekāllasanto raghupatipadavīṃ mārgayanto vasantaḥ santaḥ saubhāgyavantaḥ kṛtavipulabalāḥ śailavṛkṣaprahārāḥ॥ 11-69 ॥ śambhuḥ śrīrāmasevāsulabhakapitanuṃ sādaraṃ svīkariṣyan tyaktvā kailāsavāsaṃ paramapaśupatirmārutādañjanāyām। jāto jāmbūnadābho bhuvanahitakaro jātarūpādrideho gehaḥ sauśīlyadhāmnordanujakularipurvajrasāro hanūmān॥ 11-70 ॥ śrīrāmaṃ pūrṇakāmaṃ khalakulahataye bhāratīmāvrajantaṃ jñātvā sāketadhāmno guṇagaṇamahitāṃ brahmabodhyāmayodhyām। puṣpai rāśaiḥ sahāsaiḥ navakisalayakaiḥ phullarājīvarājī pratyudyātuṃ samāyānmalayajamarutā modakānto vasantaḥ॥ 11-71 ॥ prātaḥpāthojapuñjaprathitarasamadā mañjubhṛṅgā juguñju- stiṣṭhannāmre natāmro madhurataragirā kokilo nā cukūja। mandaṃ mandaṃ samīraḥ śiśiritasarayūnīradhīro gabhīra- stīre tīre kuṭīre nikhilamunigaṇān sevamānaḥ sma vāti॥ 11-72 ॥ kausalyāgarbhasindhau vilasitavapuṣaḥ satyasandhasya jiṣṇoḥ sānandaṃ saṃvyatītāḥ sasukhamiva vidhordvādaśaite hi māsāḥ। yogo lagnaṃ ca vāro grahakalitatithiḥ sarvamevānukūlaṃ śrīrāmasyāvatāre danujavanabhido bhūmibhārāpahāreḥ॥ 11-73 ॥ meṣe śrīmān vivasvānmakaragatakujo bhānuputtrastulāyāṃ karkastho’tarkasaṃstho vibudhakulagururgīṣpatiścāpi reje। śukro mīne’pyadīno danujakulaguruḥ soccasaṃsthā grahā vai āgacchatyāptakāme daśarathabhavanaṃ sarvamāsītpraśastam॥ 11-74 ॥ caitre śobhārkajaitre kubhuvi madhumaye śuklapakṣe navamyāṃ madhyāhne sannidhāne viyati dinamaṇau lokaviśrāmakāle। sveṣṭāpūrte muhūrte’bhijiti sa bhagavān brahma sākṣādivaindryāṃ kausalyāyāṃ mṛgāṅkaḥ prakaṭitavibhavo rāma āvirbabhūva॥ 11-75 ॥ śrīrāmaḥ kāmakāmo navajaladarucī ratnarājatkirīṭaḥ keyūrāsaktabāhurdaśavadanavidho rāhurudyatpratāpaḥ। śrīśārṅgaṃ sanniṣaṅgaṃ khalakulakadanaṃ caṇḍabāṇaṃ dadhānaḥ kausalyāpuṇyarāśiḥ smitavadanaśaśī mañjumūrtirbabhāse॥ 11-76 ॥ śrīvatsāṅkaṃ mṛgāṅkaṃ sumasṛṇasuṣamaṃ bhānujāgarbhasindhoḥ pūrṇaṃ pūrṇāvatāraṃ praṇatabhayaharaṃ koṭikandarpakāntam। darśaṃ darśaṃ saharṣaṃ vinimiṣanayanā nāgarī namramūrdhā kausalyā bhagnaśalyā sutamatiruciraṃ naiva tṛptiṃ jagāma॥ 11-77 ॥ āhainaṃ bhaktinamrā jaya jaya bhagavan brahma pūrṇāvatārin jānāmi tvāṃ purāṇaṃ sakalavibhumahāviṣṇumīḍyāvatāram। saṃhṛtyaitatsvarūpaṃ jananayanasukhaṃ bālarūpaṃ bhajasva snigdhā te bālalīlā satatamatha budhairgīyatāṃ kosalendo॥ 11-78 ॥ śrutvā māturvaco’sau smitamukhakamalo bhaktabhāvānugāmī bhūtvā bālo’pyabālaḥ sudhitakalagiraṃ mandamandaṃ ruroda। kausalyāṅke virājan laghughanavapuṣā bālalīlāṃ vitanvan brahmāṇḍānekakartā sadayahṛdayayā cumbitāsyo jananyā॥ 11-79 ॥ kausalyāyāṃ sa rāmo dhṛtamanujatanurbāla āvirbabhūva paścācchrīkaikayītaḥ śubharatabharato janma lebhe suśīlaḥ। ekā devī sumitrājanayadatha sutau lakṣmaṇaṃ lakṣmabhājaṃ śatrughnaṃ bhūpavaryo’bhavadatimuditaḥ puttrakaistaiścaturbhiḥ॥ 11-80 ॥ tūryaṃ śaṅkhāśca bheryaḥ paṇavasupaṭahā dundubhiścāpi nedu- rbhaktyāgāyan vyanṛtyan vibudhakulavadhūkinnarā yakṣanāgāḥ। divyaiḥ puṣpairasaṅkhyairvavṛṣuratitarāmutsavo’bhūnmahān vai prādāddānañca rājā dhanamaṇikanakaṃ puttratīrthe prasannaḥ॥ 11-81 ॥ kurvan divyāmayodhyāṃ padakamalarajorāśibhirbhūribhāgyā- murvīṃ gurvīṃ vitanvan navanalinadṛśā pāpatāpaṃ vidhunvan। śyāmaḥ kandābhirāmo ramitadaśaratho bhrātṛbhiścintyamānaḥ kausalyāstanyapāyī sa iha vijayate rāghavo rūparāśiḥ॥ 11-82 ॥ atha dhyāne rāmo viditaraghurāmāvataraṇo girau hṛṣṭo dṛṣṭottamapuruṣabālānucaritaḥ। prabhuṃ darśaṃ darśaṃ nayanajalavarṣaṃ prabalayan jagau dvyaṣṭau bhaktyā raghutilakakīrtīḥ śikhariṇīḥ॥ 11-83 ॥ vimuṣṇaṃstāpicchaṃ śirasi śikhipicchaṃ vilasayan kadambaṃ rolambaṃ cikuranikurambairvigaṇayan। aho dṛgbhyāṃ varṣannamṛtamatha cittaṃ capalayan mayūreṇa śyāmaḥ ka iha purataḥ khelati śiśuḥ॥ 11-84 ॥ mradimnā pāthojaṃ śataśatamanojaṃ tanurucā śucā limpan limpan vapuratasinīlaṃ surajasā। rajo dhunvanmāturmanasi paramānandajaladhiṃ vidhustanvan riṅgan ka iha purataḥ khelati śiśuḥ॥ 11-85 ॥ rucāṃ rāśiḥ kiṃ vā kimuta nicayo’yaṃ sumahasāṃ śrutīnāṃ sāro vā kimuta kalahāraḥ sumanasām। sukhaṃ puñjībhūtaṃ kimuta kṛtinaḥ kosalapate- rahohorāto me ka iha purataḥ khelati śiśuḥ॥ 11-86 ॥ camatkurvan kiñcit taḍidiva muhuryogimanasi sphuraṃśchyāmo rāmo ramitajitakāmaḥ kamaladṛk। namaskurvannurvīpatigṛhiṇibhāgyaṃ jalabhuvaṃ tiraskurvan kāntyā ka iha purataḥ khelati śiśuḥ॥ 11-87 ॥ kṣaṇaṃ nṛtyannaṅgaṃ kṣaṇamatha rajobhiśca rajayan kṣaṇaṃ luṇṭhan dhāvan kṣaṇamatha patan sasmitamukhaḥ। kṣaṇaṃ kākairhaṃsaiḥ kṣaṇamatha mayūraissvasakhibhiḥ kṣaṇaṃ paṅkaklinnaḥ ka iha purataḥ khelati śiśuḥ॥ 11-88 ॥ prabhāte susnātaḥ surabhipayasā kajjalakalāḥ kapole bibhrāṇaḥ kamapi sakalaṅkaṃ vidhumiva। vibhūṣārho bhūṣāmaṇigaṇasamālaṅkṛtatanu- rvikarṣan me cetaḥ ka iha purataḥ khelati śiśuḥ॥ 11-89 ॥ kṣipan svīyāṃ chāyāṃ kimapi kamanīyāṃ maṇimaye gato roṣaṃ toṣaṃ kamapi sukhakoṣaṃ padajuṣe। kiran krīḍan bhāvairmadhurarasamūrtiḥ smararipo- rmano vindan nandan ka iha purataḥ khelati śiśuḥ॥ 11-90 ॥ kalaṃ kausalyāyā mṛdumamṛtavallīṃ suphalayan piturmodāmodaṃ malayamiva vātaḥ parivahan। ayodhyāsaubhāgyaṃ vidhuriva payodhiṃ praguṇayan kavīnāṃ sarvasvaṃ ka iha purataḥ khelati śiśuḥ॥ 11-91 ॥ vitanvan vairāgyaṃ kimapi kalabhāgyaṃ sthitimatāṃ tṛṣastarṣaṃ tarṣan hṛdayamatha karṣan kṛtimatām। satāṃ mādhuryāmbhoruharuciparāgāntaragato marando mānando vilasati puro rāghavaśiśuḥ॥ 11-92 ॥ ayaṃ meghaśyāmo munidṛgabhirāmo ramayatāṃ varo vārāṃ rāśiḥ sukhasuyaśasoścāmalarucām। rucaṃ muṣṇan puṣṇan paramasuṣamāmoṣadhipuṣaḥ purārāteḥ pūjyo vilasati puro rāghavaśiśuḥ॥ 11-93 ॥ asau saundaryābdheśchaviśucisudhāpārvaṇavidhu- rdviṣatkāntārāgniḥ praṇatakulapāthoruharaviḥ। sṛjan śobhāsargaṃ surabhayavisargaṃ parisṛjan navaṃ kandaṃ nindan vilasati puro rāghavaśiśuḥ॥ 11-94 ॥ namanto yaṃ santo nayanacaṣakaiḥ saubhagasudhāṃ pibanto mādyanto madhuliha ivāryā diśi diśi। bhramanto bhrāmyanto racitabhavabhaṅgā vidadhate jagatsvīyaṃ so’yaṃ vilasati puro rāghavaśiśuḥ॥ 11-95 ॥ kvacitkrīḍan nṛtyan kvacidatha mayūraiścalacaṭaiḥ kvaciddhāvan kākaiḥ kvacidatha marālairmṛdupadaḥ। mahimnā māninyā vidadhadurumānaṃ kila bhuvo munīnāṃ mānārho vilasati puro rāghavaśiśuḥ॥ 11-96 ॥ piban kausalyāyāḥ snutamatha payodaṃ kararuhaiḥ spṛśan savyaṃ savyairjanitajananīmodamahimā। mukundaḥ kandābho bhavabhavabhavānībhavabhavo bhavan bhavyo navyo vilasati puro rāghavaśiśuḥ॥ 11-97 ॥ tamālābho lābho munijanayatīndrāmaladṛśāṃ paṭaṃ pītaṃ prīto ravikaranibhaṃ bibhradanaghaḥ। ghanaśyāmo rāmo janadṛgabhirāmo raghuvaro mamāyaṃ sarvasvaṃ vilasati puro rāghavaśiśuḥ॥ 11-98 ॥ mahatpuñjībhūtaṃ paramamatha pūtaṃ sukṛtināṃ sukhaṃ mūrtaṃ sphūrtaṃ vimalamanurāgaṃ svavapuṣā। vahanmandaṃ mandaṃ kalamṛduvadan vai cidacito- rviśiṣṭādvaitaṃ tadvilasati puro rāghavaśiśuḥ॥ 11-99 ॥ kausalyāstanapānalālasamanā mandasmito’vyaktavā- gekaṃ brahma guḍālakāvṛtamukhāmbhojo ghanaśyāmalaḥ। khelan paṅktirathājire raghuvaro bālānujaiḥ sundaro devo dhūlividhūsaro vijayate rāmo mukundaḥ śiśuḥ॥ 11-100 ॥ itthaṃ śubhe bhārgavarāghavīye bhavye mahākāvya udāravṛtte। sargaḥ śivākhyaḥ kavirāmabhadrācāryapraṇīte’stu satāṃ śriyai śam॥ 11-101 ॥ iti dharmacakravarti­mahāmahopādhyāya­śrīcitrakūṭa­tulasīpīṭhādhīśvara­jagadguru­rāmānandācārya­mahākavisvāmi­rāmabhadrācārya­praṇīte śrībhārgavarāghavīye mahākāvye śrīrāghavāvataraṇaṃ nāmaikādaśaḥ sargaḥ।