dharmottarādhidharamuttaradigvibhāge puṣyatparāgaparipaṅkajapadmarāge।
pāyojapauttripayaujjhitapāparāge bhātīndranamranagarī nagarī ayodhyā॥ 11-1 ॥
sāketadhāmni samanāmni lasatpratiṣṭhā gandharvanāganarakinnaralabdhaniṣṭhā।
vaikuṇṭhato’pi viśadā virajā variṣṭhā yā mokṣadāyakapurāṃ purataḥ prathiṣṭhā॥ 11-2 ॥
vijñātarāmaramaṇīyanarāvatārā tretāyuge bharatabhūmiminañca pūrvam।
ūrje site’bhinavamīmagamatsarayvā pratyudyiyāṣuriva sevakadharma eṣaḥ॥ 11-3 ॥
vaivasvatena manunārpitavāsasīmā sīmantinīva lasitāmitasallalāmā।
satyavratena mahitā śucisatyanāmā mātaṅgavājiratharocitadivyadhāmā॥ 11-4 ॥
yā cāyatā tapanasaṅkhyakayojanāni śarvākṣiyojanasuvistaramaṇḍitāśā।
suvyaktacatvaramahāpatharājarathyā vīthīva mastakamayī lalitā dharaṇyāḥ॥ 11-5 ॥
ādityavaṃśajanuṣāṃ kṣitipeśvarāṇāṃ vaivasvadādatha manoḥ prabhṛti pratītā।
prītātmanāṃ svaguṇajīvitajīvadhānī yābhūdapāstarajasāṃ śubharājadhānī॥ 11-6 ॥
yā sūryaketanavinanditasūryabimbā vrīḍyacchaśāṅkakalaśālayasatkadambā।
kādambinīva jagatīṃ svayaśaḥpayobhirnityaṃ niṣiñcati nirastanisargadoṣā॥ 11-7 ॥
yasyā gṛhān racitavānajaviśvakarmā sthāpatyanaipuṇakalākulakauśalāni।
harmyāṇi ratnakhacitāni hiraṇmayāni svargyāṇi cāpi jahasurdinakṛdvibhāni॥ 11-8 ॥
kīrāśca pañjaragatāḥ saha sārikābhirnityaṃ jaguḥ śrutipramāṇamudāharantaḥ।
sītāpateḥ patitapāvananityalīlālīlāyitāḥ śritasudhākarasāravācaḥ॥ 11-9 ॥
yasyāmayovadacalīkṛtadehacintā dhyāyanti rāmamanaghaṃ nṛpatokarūpam।
yāyoharidruhiṇaśambhubhirāttabhāvairdhyātā budhā ata imāṃ nigadantyayodhyām॥ 11-10 ॥
ikṣvākuvaṃśyaraṇacaṇḍamahīpamukhyairyā pālitāviratamāptamahāprayāsaiḥ।
nāyodhyate tata iyaṃ sudurāsadatvācchatrūñjayairaribhirastaparākramaiśca॥ 11-11 ॥
brahmenduśekharakṛpāvaratīkṣṇadarpaḥ paulastyavaṃśavaravaiṇavavanyavahniḥ।
yāṃ rāvaṇo’pi na śaśāka tiro’vadhātuṃ śrīrāghavaiḥ kṛtaduratyayabhīmamārgām॥ 11-12 ॥
tasyā udīcidiśi bhāti sadā sudhāmbuḥ śrīśāmbakābjamakarandamayī manojñā।
śāśvatprasannasalilā sarayūḥ sadāyā saṃsāracakravinibarhaṇalabdhadīkṣā॥ 11-13 ॥
yasyāstaṭeṣu yatayo’ratayo jagatyā dhīrāḥ sadā paramahaṃsagaṇā gariṣṭhāḥ।
nirmāya parṇatṛṇacārukuṭīrayūthaṃ premṇā vasanti bhagavantamupāśrayantaḥ॥ 11-14 ॥
yasyāṃ jano nijakalevarakaṃ kathañcittyaktvā punarbhavabhayānakasindhumugram।
bhūyo nahi prapatati prapitāmahasya sāmīpyameti vinatāsutapakṣavāhyaḥ॥ 11-15 ॥
tasyāṃ babhūva nṛpa aindumateya ājirājāvathāpyatirathaḥ sa sakhā balaghnaḥ।
dānī damī daśaratho daśamastako’pi yanmastakaṃ namayituṃ na śaśāka yatnāt॥ 11-16 ॥
svāyambhuvo manuradhiśritadāśarathyaḥ patnyā ca kosalajayā śatarūpayādyaḥ।
kausalyayā kṛtavivāhavidhirvidhijño reme maheśa iva māmayamairaveyyā॥ 11-17 ॥
bhūyo’pi kaikayanarendrasutāṃ subhāmāṃ saundaryasāracakitīkṛtakāmavāmām।
vāmorumambujadṛśaṃ vanitāṃ vyuvāha prītyā śaśīva sudatīṃ nanu rohiṇīṃ saḥ॥ 11-18 ॥
rājā sumitratanayāṃ vanitāṃ sumitrāṃ gaṅgāmivāmaladhiyaṃ guṇataḥ pavitrām।
tāmagrahīnmagadhavaibhavavaijayantīṃ devīmivāditimasau ca marīciputtraḥ॥ 11-19 ॥
itthaṃ mudā sa tisṛbhirgṛhamedhinībhistulyānvayābhiranaghābhiramandabhābhiḥ।
rājā rarāja rucitābhirivāttasāro navyo nayaḥ samuditaḥ kila śaktibhiḥ saḥ॥ 11-20 ॥
tābhirbabhau sa raghupauttra udāravṛtto bhāryābhirātmasadṛśībhiranuvratābhiḥ।
gaṅgādineśatanayāntaritāmbubhirvai yuktaḥ praśastamahimeva paraḥ payodhiḥ॥ 11-21 ॥
kausalyayā sa śuśubhe maghavānivaindryā svāmīva kekayajayā payasāṃ pratīcyā।
rājā sumitrasutayottarayeva śaivo bhāvaṃ gato daśarathastisṛbhistrayāṇām॥ 11-22 ॥
aṣṭābhirīḍyacaritairnayavartmavidbhirvijñairnṛpānugamanaiḥ sumahānubhāvaiḥ।
vitto vinītasacivaiḥ sa sumantramukhyairaṣṭābhirātmapratimābhirivāṣṭamūrtiḥ॥ 11-23 ॥
jitvā diśo daśaratho daśa dasyutāpī tāpicchanīlarucimacyutameva bibhrat।
citte’cireṇa bhuvanāni caturdaśāptvā yaścakravartipadavīṃ puruhūtato’gāt॥ 11-24 ॥
āsthāya devamahitāṃ nijarājadhānīmṛddhāṃ prasannajanatāṃ nagarīmayodhyām।
bhūpo bubhoja bhuvanāni bhujapratāpaprottaptaśatrunikaro ravivaṃśaketuḥ॥ 11-25 ॥
vavre purohitamṛṣiṃ sa vasiṣṭhamīḍyaṃ yo brahmaṇo’ṣṭamasutaḥ prathame’ntare’bhūt।
ātharvaṇiḥ prathayitā prathamo’gnihotraśaśvadvidheḥ sakalayajvaśiromaṇiśca॥ 11-26 ॥
mantrī sumantrasadṛśaḥ sugururvasiṣṭhaḥ patnyaśca kosalasutāpramukhāḥ sukoṣaḥ।
ekātapatravasudhātalarājyamṛddhaṃ śakraḥ sakhā mahati sarvamapi hyapūrvam॥ 11-27 ॥
rājā jugopa sutavatprakṛtīḥ piteva varṇāśramānumatadharmaratāḥ prasannāḥ।
kāle vavarṣa maghavā maghavatsahāye tasmin raghupravararājani rājamāne॥ 11-28 ॥
itthaṃ prajāḥ samanupālayato jitārerdharmātmano daśarathasya mahārathasya।
jagmuḥ samā ahaha ṣaṣṭisahasrasaṅkhyā rājñaḥ sadā spṛhayataḥ sutalālanāya॥ 11-29 ॥
so’pyekadā samanavāptasutaḥ phalarddherhīnaṃ yathā drumamivāvasathaṃ vidīpam।
śūnyaṃ sarovaramivāmbujasampadeva prāṇaṃ vinā tanumasau svamatho śuśoca॥ 11-30 ॥
dīrghaprajāgarajaḍīkṛtapakṣmapaṅktirāraktanetranalino malināmbujāsyaḥ।
padbhyāṃ jagāma gurumeva gurutvamāptuṃ satsaṅgamo hi janavāñchitapārijātaḥ॥ 11-31 ॥
taṃ cārucandrarucamānanacandrahāsapīyūṣasīkarakarairhaṭhato harantam।
śraddhāvatāṃ trividhatāpamatho kalāpaṃ ghorainasāṃ gurumupoṭajamabhyapaśyat॥ 11-32 ॥
siñcantamāmraviṭapān sarayūpayobhiḥ pūrṇena mṛnmayaghaṭena ca vatsalatvāt।
sānandamīḍyacaritaṃ gṛhiṇīsahāyaṃ paśyantamādaradṛśā tamarundhatīṃ ca॥ 11-33 ॥
ājānulambivarabāhumadīnasattvaṃ divyopavītakalitaṃ śucinimnanābhim।
vyūḍhorasaṃ suvadanaṃ lalitordhvapuṇḍraprodyallalāṭapaṭalaṃ śramabindubhūṣam॥ 11-34 ॥
taṃ cakravartinamasau nṛpacakravartī sa brahmaṇāmanupamaṃ parivīkṣya dūrāt।
modaṃ yayau daśaratho vigatādhvakhedaḥ saddarśanaṃ saphalayatyabhilāṣamārāt॥ 11-35 ॥
pṛcchāni siñcati gurau ca tadaṅghriyugmaṃ nūnaṃ vrajāmi śaraṇaṃ tanayābhilāṣī।
devo madīpsitataruṃ kṛpayābhiṣiñcetsantānacāruphalamityabhavatprasannaḥ॥ 11-36 ॥
yāvadvilokya nṛpatiṃ gururujjhitasvavyāpāra icchati sabhājayituṃ mahīpam।
tāvaddrutaṃ daśaratho’pi tadaṅghrireṇuṃ mūrdhnā dadhāra hi mahān vinayī prakṛtyā॥ 11-37 ॥
taṃ vandyamānacaraṇaṃ samuvāca vācaṃ vācaṃyamo mahipamaulimaṇiṃ manasvī।
svastyastu te narapate bhava pūrṇakāmaḥ satyāśiṣo’pyatha phalāḍhyagiro hi santaḥ॥ 11-38 ॥
ānīya nīpanicitāṃ nijaparṇaśālāṃ vedīpradīptabalivalgitadīpamālām।
divyāñca devagavigomayaliptabhūmiṃ vipro nṛṇāminamanāmayamabhyapṛcchat॥ 11-39 ॥
diṣṭyā vivardhasa ināvanimaṇḍalasya rājye gṛhe vapuṣi kaccidanāmayante।
hemantatāmarasakoṣamivāptaśoṣaṃ paśyāmi te vadanamatra vadasva hetum॥ 11-40 ॥
taṃ pṛṣṭavārtamidamārtataraṃ babhāṣe bhāsvatkulāmburuhabhāskara uṣṇavīryaiḥ।
ācāryaśītalapadābjayugaṃ satāpaṃ santāpayan nayananirjharavāripūraiḥ॥ 11-41 ॥
sarvatra kosalaguro bhavataḥ kṛpākhyā kādambinī samanuvarṣati kauśalāmbu।
ekaṃ mamaiva bhavanaṃ duravagraheṇa grastaṃ nidāgha iva śūnyasaro na bhāti॥ 11-42 ॥
ācāryadeva mahitāsu tava snuṣāsu tulyānvayāsu tisṛṣu hyanavāptaputtraḥ।
cekhidya eṣa jana āptasurāpago’pi sindhuryathā virahito’hamanalparatnaiḥ॥ 11-43 ॥
kiṃ tena devataruṇā budhavanditena snigdhaprasūtirahitena nirarthakena।
kiṃ kṛṣṇayā viralayā ghanamālayā bho yā no pravarṣati jalaṃ stanati praghoram॥ 11-44 ॥
eko’pi cetsamanuvaṃśavadhūprasūtaḥ śrāddhaṃ sutaḥ prakurutāṃ mudito gayāyām।
uddhṛtya ghoranarakātpitaraṃ sa puttraḥ svarge pramodayatu modata āptakīrtiḥ॥ 11-45 ॥
tasmādahaṃ vigataputtrasukho bhṛśārtaḥ śrīmatpadābjaśaraṇaṃ samupaimi dīnaḥ।
trāyasva māṃ karuṇayā vidhivaṃśaketo tvaṃ bhāskarānvayapayoruharaśmirāśiḥ॥ 11-46 ॥
itthaṃ nivedya gurave gurutābhilāṣaṃ bāṣpāyamāṇanayano nayanābhirāmam।
niṣpandite’ntaradhare rasapallave’sau jyotsnā ivāmṛtajuṣo’tha jagāma joṣam॥ 11-47 ॥
joṣaṃ gate dharaṇiyoṣiti tīvracinte cintāmaṇiḥ padajuṣāṃ sa vicintya citte।
cintāṃ haran harisakhasya vaco babhāṣe vidvān harerharikule manujāvatāram॥ 11-48 ॥
rājan prasīda mṛdumānasa mā viṣīda dhairyaṃ dharasva śṛṇu madgiramādareṇa।
kṣipraṃ jagadgurugururbhavitāsi bhūyo viṣṇorivāditipatiḥ patitāghahartuḥ॥ 11-49 ॥
rājan tisṛṣvapi bhavadgṛhiṇīṣu sākṣātkṛtvā tanūratha śubhā bhagavāṃścatasraḥ।
puttratvametya tava bhūtalabhūribhāraṃ hartā harirharisuhṛdbhava vītaśaṅkaḥ॥ 11-50 ॥
evaṃ visṛjya vidhijo vidhināmaputtramāhūya homavidhivittamamṛṣyaśṛṅgam।
āyojayannijasutottaratīra ārṣaṃ yajñaṃ mahendrasakhaputtraphalaṃ sa yajvā॥ 11-51 ॥
kausalyayā daśarathaḥ saha dīkṣyamāṇaścakre’śvamedhamadhirājamatho makhānām।
yenainasaḥ pramumuce’sya sakhā puraiva tvāṣṭrapraṇāśajanitāttuhinātpapīrvā॥ 11-52 ॥
babhrāma varṣamadhibhūtalamasya vājī śrīcakravartijayasūcakapattrakaṇṭhaḥ।
yaṃ rāvaṇo’pi na śaśāka balānniroddhuṃ saṅkalpasargamiva bhaktimato narādaḥ॥ 11-53 ॥
bhūyo’gamatsamabhibhūpatihreṣamāṇaḥ śrīcakravartivijayasya yathā pramāṇam।
pūrṇo’bhavaddaśarathasya makho’śvamedho viprendramantravidhiviśrutadigvibhāgaḥ॥ 11-54 ॥
īje sa viśvajitameva ca rājasūyaṃ santoṣya vipracayamarpitadānabhūyam।
yajñaistribhirnihatapāpakalāpatāpo rājā rarāja virajā maghavāniva svaḥ॥ 11-55 ॥
bhūyo vasiṣṭhamatametya sa ṛṣyaśṛṅgaḥ puttreṣṭimārabhata puttraphalāṃ phalepsuḥ।
bhaktyā juhāva hutahavyabhujāṃ variṣṭho mantrairatharvaśiraso haviṣeva dhātā॥ 11-56 ॥
tasminmakhe haviṣi mantriṇi hūyamāne vahnirviśiṣṭavapuṣā prakaṭo babhūva।
mandasmitaṃ daśarathaṃ parivīkṣyamāṇaḥ saṃsūcayanniva samīpsitakāryasiddhim॥ 11-57 ॥
āraktavarṇavasano daśanaprabhābhirnindannavendumamalaṃ tapanīyavarṇaḥ।
utsedhalajjitahimācalaśailakūṭaḥ kūṭaṃ haranniva nisarganirīkṣaṇena॥ 11-58 ॥
dorbhyāṃ vahan kanakabhājanamaprameyaṃ divyānnapāyasayutaṃ rajatacchadañca।
yasmin purāṇapuruṣaḥ ṣaḍanūttamāṃśaiḥ sākṣādrarāja bhagavānnabhasīva nādaḥ॥ 11-59 ॥
taṃ vīkṣya vīkṣaṇamahākṣaṇamakṣaṇānāmagryaṃ hiraṇyagurumagrajamagrajānām।
nātho nṛṇāmanamadagrajapuṅgavānāṃ jyeṣṭhaṃ sa sāṃsadagaṇaiḥ saha puṇyakīrtim॥ 11-60 ॥
pūrṇā makhā dvijagaṇaiḥ pariyājyamānāḥ pūrṇo’bhavanmanujarāja manorathaste।
pūrṇo vilokayasi bhoḥ sutatāṃ gatānāṃ purṇendusammitamukhāni surottamānām॥ 11-61 ॥
yadyadvasiṣṭha ihate manasā bhaviṣyatkāryaṃ vyabhāvayadaho vibudhairacintyam।
tattadvilokaya narendra nisargasiddhaṃ saṅkalpasiddhamahato hyanuyāti siddhiḥ॥ 11-62 ॥
etaṃ caruṃ kalitapūruṣasattvamīḍyaṃ patnīsu bhūpa vibhajasva yathānupūrvyam।
āsveva lapsyasa imāṃścaturassuputtrān trayyāmpumāniva pumarthacatuṣṭayaṃ tvam॥ 11-63 ॥
ityevamādi raghuvaṃśamaṇiṃ nidiśya so’ntardadhe dahana eṣu pavitrakarmā।
paśyatsu satsu vibudheṣvabhitaḥ prasūnairvarṣatsu labdhacarurāsta nṛpaḥ kṛtārthaḥ॥ 11-64 ॥
labdhvā vaiśvānarācchrīhaviriva nṛpatiḥ śrotriyādbrahmabodhaṃ
jijñāsuḥ prītacetā adhimakhabhavanaṃ pūjitabrahmaputtraḥ।
ṛtvigviprarṣivṛndaiḥ kṛtasakalavidhiṃ brahmagarbhaṃ priyāsu
prītyā dhitsurgurūktyā śakalitavibhavaṃ bhaktitastadvibheje॥ 11-65 ॥
kausalyāyai tadardhaṃ sahari daśarathaḥ prādiśattaccaturthaṃ
kaikeyyai ceśvarāḍhyaṃ kṛtaśakalayugaṃ tūryamāḍhyaṃ vikābhyām।
kausalyākaikayībhyāṃ prakṛtibahumatāṃ bhojayiṣyan sumitrāṃ
vidyābhyāṃ brahmaṇī dve matimiva matimān rājarājo rarāja॥ 11-66 ॥
itthaṃ rājño mahiṣyaḥ sucaritacaruto labdhagarbhā babhūvū
rejū rājīvanetrā narapatimaṇinā dattasaubhāgyabhārāḥ।
yajñaṃ sampādya ceṣṭvā raghukilatilako brāhmaṇānṛtvijāṃśca
mantrāśīrvādavādyairanunaditanabhā rājagehaṃ pratasthe॥ 11-67 ॥
kausalyā tyaktaśalyā jagadudayakaraṃ garbhadeśe dadhānā
kṣaumaṃ vāso vasānā narapatimaṇinā dattamānā dadānā।
dānaṃ mānaṃ dvijebhyo magadhanṛpasutākaikayībhyāmupetā
reje rājīvavaktrā tridivamabhigatā devamāteva mānyā॥ 11-68 ॥
devāścāpyāptasevāḥ pramuditamanasaḥ śārṅgiṇastyaktabhogā-
stiryagyoniṃ prapannā dhṛtakapivapuṣo vanyavṛttyā carantaḥ।
vīryodrekāllasanto raghupatipadavīṃ mārgayanto vasantaḥ
santaḥ saubhāgyavantaḥ kṛtavipulabalāḥ śailavṛkṣaprahārāḥ॥ 11-69 ॥
śambhuḥ śrīrāmasevāsulabhakapitanuṃ sādaraṃ svīkariṣyan
tyaktvā kailāsavāsaṃ paramapaśupatirmārutādañjanāyām।
jāto jāmbūnadābho bhuvanahitakaro jātarūpādrideho
gehaḥ sauśīlyadhāmnordanujakularipurvajrasāro hanūmān॥ 11-70 ॥
śrīrāmaṃ pūrṇakāmaṃ khalakulahataye bhāratīmāvrajantaṃ
jñātvā sāketadhāmno guṇagaṇamahitāṃ brahmabodhyāmayodhyām।
puṣpai rāśaiḥ sahāsaiḥ navakisalayakaiḥ phullarājīvarājī
pratyudyātuṃ samāyānmalayajamarutā modakānto vasantaḥ॥ 11-71 ॥
prātaḥpāthojapuñjaprathitarasamadā mañjubhṛṅgā juguñju-
stiṣṭhannāmre natāmro madhurataragirā kokilo nā cukūja।
mandaṃ mandaṃ samīraḥ śiśiritasarayūnīradhīro gabhīra-
stīre tīre kuṭīre nikhilamunigaṇān sevamānaḥ sma vāti॥ 11-72 ॥
kausalyāgarbhasindhau vilasitavapuṣaḥ satyasandhasya jiṣṇoḥ
sānandaṃ saṃvyatītāḥ sasukhamiva vidhordvādaśaite hi māsāḥ।
yogo lagnaṃ ca vāro grahakalitatithiḥ sarvamevānukūlaṃ
śrīrāmasyāvatāre danujavanabhido bhūmibhārāpahāreḥ॥ 11-73 ॥
meṣe śrīmān vivasvānmakaragatakujo bhānuputtrastulāyāṃ
karkastho’tarkasaṃstho vibudhakulagururgīṣpatiścāpi reje।
śukro mīne’pyadīno danujakulaguruḥ soccasaṃsthā grahā vai
āgacchatyāptakāme daśarathabhavanaṃ sarvamāsītpraśastam॥ 11-74 ॥
caitre śobhārkajaitre kubhuvi madhumaye śuklapakṣe navamyāṃ
madhyāhne sannidhāne viyati dinamaṇau lokaviśrāmakāle।
sveṣṭāpūrte muhūrte’bhijiti sa bhagavān brahma sākṣādivaindryāṃ
kausalyāyāṃ mṛgāṅkaḥ prakaṭitavibhavo rāma āvirbabhūva॥ 11-75 ॥
śrīrāmaḥ kāmakāmo navajaladarucī ratnarājatkirīṭaḥ
keyūrāsaktabāhurdaśavadanavidho rāhurudyatpratāpaḥ।
śrīśārṅgaṃ sanniṣaṅgaṃ khalakulakadanaṃ caṇḍabāṇaṃ dadhānaḥ
kausalyāpuṇyarāśiḥ smitavadanaśaśī mañjumūrtirbabhāse॥ 11-76 ॥
śrīvatsāṅkaṃ mṛgāṅkaṃ sumasṛṇasuṣamaṃ bhānujāgarbhasindhoḥ
pūrṇaṃ pūrṇāvatāraṃ praṇatabhayaharaṃ koṭikandarpakāntam।
darśaṃ darśaṃ saharṣaṃ vinimiṣanayanā nāgarī namramūrdhā
kausalyā bhagnaśalyā sutamatiruciraṃ naiva tṛptiṃ jagāma॥ 11-77 ॥
āhainaṃ bhaktinamrā jaya jaya bhagavan brahma pūrṇāvatārin
jānāmi tvāṃ purāṇaṃ sakalavibhumahāviṣṇumīḍyāvatāram।
saṃhṛtyaitatsvarūpaṃ jananayanasukhaṃ bālarūpaṃ bhajasva
snigdhā te bālalīlā satatamatha budhairgīyatāṃ kosalendo॥ 11-78 ॥
śrutvā māturvaco’sau smitamukhakamalo bhaktabhāvānugāmī
bhūtvā bālo’pyabālaḥ sudhitakalagiraṃ mandamandaṃ ruroda।
kausalyāṅke virājan laghughanavapuṣā bālalīlāṃ vitanvan
brahmāṇḍānekakartā sadayahṛdayayā cumbitāsyo jananyā॥ 11-79 ॥
kausalyāyāṃ sa rāmo dhṛtamanujatanurbāla āvirbabhūva
paścācchrīkaikayītaḥ śubharatabharato janma lebhe suśīlaḥ।
ekā devī sumitrājanayadatha sutau lakṣmaṇaṃ lakṣmabhājaṃ
śatrughnaṃ bhūpavaryo’bhavadatimuditaḥ puttrakaistaiścaturbhiḥ॥ 11-80 ॥
tūryaṃ śaṅkhāśca bheryaḥ paṇavasupaṭahā dundubhiścāpi nedu-
rbhaktyāgāyan vyanṛtyan vibudhakulavadhūkinnarā yakṣanāgāḥ।
divyaiḥ puṣpairasaṅkhyairvavṛṣuratitarāmutsavo’bhūnmahān vai
prādāddānañca rājā dhanamaṇikanakaṃ puttratīrthe prasannaḥ॥ 11-81 ॥
kurvan divyāmayodhyāṃ padakamalarajorāśibhirbhūribhāgyā-
murvīṃ gurvīṃ vitanvan navanalinadṛśā pāpatāpaṃ vidhunvan।
śyāmaḥ kandābhirāmo ramitadaśaratho bhrātṛbhiścintyamānaḥ
kausalyāstanyapāyī sa iha vijayate rāghavo rūparāśiḥ॥ 11-82 ॥
atha dhyāne rāmo viditaraghurāmāvataraṇo
girau hṛṣṭo dṛṣṭottamapuruṣabālānucaritaḥ।
prabhuṃ darśaṃ darśaṃ nayanajalavarṣaṃ prabalayan
jagau dvyaṣṭau bhaktyā raghutilakakīrtīḥ śikhariṇīḥ॥ 11-83 ॥
vimuṣṇaṃstāpicchaṃ śirasi śikhipicchaṃ vilasayan
kadambaṃ rolambaṃ cikuranikurambairvigaṇayan।
aho dṛgbhyāṃ varṣannamṛtamatha cittaṃ capalayan
mayūreṇa śyāmaḥ ka iha purataḥ khelati śiśuḥ॥ 11-84 ॥
mradimnā pāthojaṃ śataśatamanojaṃ tanurucā
śucā limpan limpan vapuratasinīlaṃ surajasā।
rajo dhunvanmāturmanasi paramānandajaladhiṃ
vidhustanvan riṅgan ka iha purataḥ khelati śiśuḥ॥ 11-85 ॥
rucāṃ rāśiḥ kiṃ vā kimuta nicayo’yaṃ sumahasāṃ
śrutīnāṃ sāro vā kimuta kalahāraḥ sumanasām।
sukhaṃ puñjībhūtaṃ kimuta kṛtinaḥ kosalapate-
rahohorāto me ka iha purataḥ khelati śiśuḥ॥ 11-86 ॥
camatkurvan kiñcit taḍidiva muhuryogimanasi
sphuraṃśchyāmo rāmo ramitajitakāmaḥ kamaladṛk।
namaskurvannurvīpatigṛhiṇibhāgyaṃ jalabhuvaṃ
tiraskurvan kāntyā ka iha purataḥ khelati śiśuḥ॥ 11-87 ॥
kṣaṇaṃ nṛtyannaṅgaṃ kṣaṇamatha rajobhiśca rajayan
kṣaṇaṃ luṇṭhan dhāvan kṣaṇamatha patan sasmitamukhaḥ।
kṣaṇaṃ kākairhaṃsaiḥ kṣaṇamatha mayūraissvasakhibhiḥ
kṣaṇaṃ paṅkaklinnaḥ ka iha purataḥ khelati śiśuḥ॥ 11-88 ॥
prabhāte susnātaḥ surabhipayasā kajjalakalāḥ
kapole bibhrāṇaḥ kamapi sakalaṅkaṃ vidhumiva।
vibhūṣārho bhūṣāmaṇigaṇasamālaṅkṛtatanu-
rvikarṣan me cetaḥ ka iha purataḥ khelati śiśuḥ॥ 11-89 ॥
kṣipan svīyāṃ chāyāṃ kimapi kamanīyāṃ maṇimaye
gato roṣaṃ toṣaṃ kamapi sukhakoṣaṃ padajuṣe।
kiran krīḍan bhāvairmadhurarasamūrtiḥ smararipo-
rmano vindan nandan ka iha purataḥ khelati śiśuḥ॥ 11-90 ॥
kalaṃ kausalyāyā mṛdumamṛtavallīṃ suphalayan
piturmodāmodaṃ malayamiva vātaḥ parivahan।
ayodhyāsaubhāgyaṃ vidhuriva payodhiṃ praguṇayan
kavīnāṃ sarvasvaṃ ka iha purataḥ khelati śiśuḥ॥ 11-91 ॥
vitanvan vairāgyaṃ kimapi kalabhāgyaṃ sthitimatāṃ
tṛṣastarṣaṃ tarṣan hṛdayamatha karṣan kṛtimatām।
satāṃ mādhuryāmbhoruharuciparāgāntaragato
marando mānando vilasati puro rāghavaśiśuḥ॥ 11-92 ॥
ayaṃ meghaśyāmo munidṛgabhirāmo ramayatāṃ
varo vārāṃ rāśiḥ sukhasuyaśasoścāmalarucām।
rucaṃ muṣṇan puṣṇan paramasuṣamāmoṣadhipuṣaḥ
purārāteḥ pūjyo vilasati puro rāghavaśiśuḥ॥ 11-93 ॥
asau saundaryābdheśchaviśucisudhāpārvaṇavidhu-
rdviṣatkāntārāgniḥ praṇatakulapāthoruharaviḥ।
sṛjan śobhāsargaṃ surabhayavisargaṃ parisṛjan
navaṃ kandaṃ nindan vilasati puro rāghavaśiśuḥ॥ 11-94 ॥
namanto yaṃ santo nayanacaṣakaiḥ saubhagasudhāṃ
pibanto mādyanto madhuliha ivāryā diśi diśi।
bhramanto bhrāmyanto racitabhavabhaṅgā vidadhate
jagatsvīyaṃ so’yaṃ vilasati puro rāghavaśiśuḥ॥ 11-95 ॥
kvacitkrīḍan nṛtyan kvacidatha mayūraiścalacaṭaiḥ
kvaciddhāvan kākaiḥ kvacidatha marālairmṛdupadaḥ।
mahimnā māninyā vidadhadurumānaṃ kila bhuvo
munīnāṃ mānārho vilasati puro rāghavaśiśuḥ॥ 11-96 ॥
piban kausalyāyāḥ snutamatha payodaṃ kararuhaiḥ
spṛśan savyaṃ savyairjanitajananīmodamahimā।
mukundaḥ kandābho bhavabhavabhavānībhavabhavo
bhavan bhavyo navyo vilasati puro rāghavaśiśuḥ॥ 11-97 ॥
tamālābho lābho munijanayatīndrāmaladṛśāṃ
paṭaṃ pītaṃ prīto ravikaranibhaṃ bibhradanaghaḥ।
ghanaśyāmo rāmo janadṛgabhirāmo raghuvaro
mamāyaṃ sarvasvaṃ vilasati puro rāghavaśiśuḥ॥ 11-98 ॥
mahatpuñjībhūtaṃ paramamatha pūtaṃ sukṛtināṃ
sukhaṃ mūrtaṃ sphūrtaṃ vimalamanurāgaṃ svavapuṣā।
vahanmandaṃ mandaṃ kalamṛduvadan vai cidacito-
rviśiṣṭādvaitaṃ tadvilasati puro rāghavaśiśuḥ॥ 11-99 ॥
kausalyāstanapānalālasamanā mandasmito’vyaktavā-
gekaṃ brahma guḍālakāvṛtamukhāmbhojo ghanaśyāmalaḥ।
khelan paṅktirathājire raghuvaro bālānujaiḥ sundaro
devo dhūlividhūsaro vijayate rāmo mukundaḥ śiśuḥ॥ 11-100 ॥
itthaṃ śubhe bhārgavarāghavīye bhavye mahākāvya udāravṛtte।
sargaḥ śivākhyaḥ kavirāmabhadrācāryapraṇīte’stu satāṃ śriyai śam॥ 11-101 ॥
iti dharmacakravartimahāmahopādhyāyaśrīcitrakūṭatulasīpīṭhādhīśvarajagadgururāmānandācāryamahākavisvāmirāmabhadrācāryapraṇīte śrībhārgavarāghavīye mahākāvye śrīrāghavāvataraṇaṃ nāmaikādaśaḥ sargaḥ।