dvitīyaḥ sargaḥ


athācyutaṃ nyastasamastaheyaguṇaṃ guṇānāmudadhiṃ śubhānām। dadhāra garbhe jamadagnipatnī prācīva pūrṇaṃ vimalaṃ vidhuṃ sā॥ 2-1 ॥ sā reṇukā keśamatāṅghrireṇuṃ prapannakāmārpaṇakāmadhenum। babhau vahantī jaṭhare’janaṃ taṃ śamīva vipradviḍaraṇyavahnim॥ 2-2 ॥ sambhāvitā bhāvabhavena bhartrā gurvīkṛtā garbhajagauraveṇa। reje vane brāhmaṇadharmapatnī pratyūṣasandhyeva khagāruṇābhyām॥ 2-3 ॥ tejasvinī vaiṣṇavatejasāḍhyā varcasvinī brāhmaṇagehalakṣmīḥ। kauṭīradīpān vibhayā nināya doṣāpi sakhyaṃ dinadīpakānām॥ 2-4 ॥ sā saccidānandamanantakīrtirgarbhe vahantī dvijarājapatnī। no bādhitā dohadabādhayāddhā sādhvī samāsāditasādhusattvā॥ 2-5 ॥ puṃsaḥ purāṇasya mahomayī sā mādyanmukhāmbhoruhamā manojñā। lāvaṇyalakṣmīṃ vapuṣaḥ pupoṣa prātastanī prāgdigivāmbarasya॥ 2-6 ॥ pravālatāmrādharapallavā sā sasatprasūtiḥ kacamañjubhṛṅgā। dideva devīva dhṛtāmragarbhā natā vasante sahakāraśākhā॥ 2-7 ॥ sā tejasā garbhagatārbhakasya tanvī tanimnā ca tanoranindyā। bheje’rhaṇādīpavilāsavīcerlakṣmīṃ nidāghīyasurāpagāyāḥ॥ 2-8 ॥ bhūdevasacchasyabalāhakena garbheṇa taddhāmataḍinmayena। vidyotitā dyauriva dudyute sā varṣartulakṣmyā mahitā hitāśā॥ 2-9 ॥ sā suprasannā virajā viśeṣasattvāmbhasā poṣitagarbhakārbhā। vavre śaradbālamarālamāyā māyādhavasya śriyamaṅghrijāyāḥ॥ 2-10 ॥ brahmadviḍatyuddhatarājavaṃśakañjānalaprakhyamahohimānyā। garbhaśriyā sā śuśubhe’dbhutaśrīrhemantasandhyeva vadhūravandhyā॥ 2-11 ॥ svanīlakeśairatasiprasūnaṃ tanūrucā sarṣapapuṣpaśobhām। arbhatviṣā vepitaśatrugātrā jigāya geyā śiśirartulakṣmīm॥ 2-12 ॥ sā reṇukā keśavakeśavandyapādābjareṇurgṛhamedhadhenuḥ। brahmarṣivaryasya babhāra bhāsaṃ prātardivo dīptadivākarāyāḥ॥ 2-13 ॥ vyathāharasyāsya mahīsurāṇāṃ gavāṃ sugarbhasya mahārbhakasya। māturvyathāyai na babhūva bhāro hāro yathā pauṣpa udārakīrteḥ॥ 2-14 ॥ sā sūkṣmavāsā viśadākhilāśā pāśāpahā vāsavavardhitānām। mandasmitā pādavilāsalakṣmyā viprāśramaṃ sammṛḍayāmbabhūva॥ 2-15 ॥ namrīkṛtā garbhajagauraveṇa madhormanojñeva rasālaśākhā। sacchāyayā maṇḍitamāyayā sā modaṃ vitene vibudhātithīnām॥ 2-16 ॥ kvacidvihaṅgān dadhatī payobhiḥ kvacidrasālaṃ rasitālavālam। sā kurvatī garbhavatīvratānāṃ puṇyāśiṣā puṇyacayaṃ cikāya॥ 2-17 ॥ pātheyamuktānapi vāsateyī gehāgatān sādaramātitheyī। sā svāpateyī paticeṣṭitajñā pupoṣa puttrāniva mañjumātā॥ 2-18 ॥ tṛṇāya matvā kila garbhapīḍāṃ krīḍānamanmañjulakandharā sā। premṇā siṣeve svaśiśoḥ śivāya vratāni vede vihitāni sādhvī॥ 2-19 ॥ pade pade padmadalāmalākṣī prapūjitā devavadhūvarūthaiḥ। garbhaṃ vahantī harimādareṇa śraddhāvatī trīṃśca nināya māsān॥ 2-20 ॥ tāṃ bhāvayitrīṃ bhavabhūtibhūmnaḥ puṃsaḥ kriyāṃ puṃsavanābhidhānām। vidhāya vipro’dititulyaśīlāṃ saṃyojayāmāsa bhavena bhāryām॥ 2-21 ॥ athopaseduḥ śakunāni saumyāṃ bhaumāni divyāni ca daihikāni। arthāpayantīva nijārthavattāṃ sānnidhyato garbhagatasya viṣṇoḥ॥ 2-22 ॥ mākandamārandasumandamando lolallato dolitadevadāruḥ। bhāgīrathīnirjharabinduvāhī sevyāṃ siṣeve śiśiraḥ samīraḥ॥ 2-23 ॥ ūdhobharākrāntagatirgavīśā gṛṣṭirgṛhītāmaravāsadehā। huṅkurvatī sammukhameva tasyā vatsaṃ payo’pāyayatālihantī॥ 2-24 ॥ vāmoruvāmādṛgamoghabhāgyā pusphora saṃsūcitamaṅgalāliḥ। pradakṣiṇāṃ dakṣiṇataścacāra pradakṣiṇāmetya camorumālā॥ 2-25 ॥ kāko’nuvāko nanu dakṣiṇena tāmrādharāṃ tāṃ dadṛśe’dhiśasyam। pusphora vāmo’pi bhujo bhaviṣṇordadarśa dṛśyaṃ nakulaṃ kulīnā॥ 2-26 ॥ kṣemaṃ jagau kṣemakarī ca tasyāḥ kṣemāvahaṃ hyarbhakamāvahantyāḥ। śyāmā pikī śyāmasaroruhākṣyā vāmāṅghripasthā ca kalaṃ cukūja॥ 2-27 ॥ tāṃ tigmaraśmirna tatāpa tigmaṃ sadgarbhabhārābhinatāṅgayaṣṭim। navonmiṣannandananālineyā modena tanmodalatāṃ vyatānīt॥ 2-28 ॥ sudhāmayūkho niśi nīrajākṣīṃ sudhāmayūkhaiḥ sukhayāñcakāra। niśīthinīpadmapalāśaśobhāṃ niśīthinīśo vyadiśaddṛśe’syāḥ॥ 2-29 ॥ tāṃ maṅgalo māṅgalikīmakārṣīdbhuvaṃ jaganmaṅgalamaṅgalasya। pravālarāgeṇa padaṃ jagāma bhaumo’pi tadbhaumasurārbhakasya॥ 2-30 ॥ saumyo’pi tadbrāhmaṇasomatejaḥ svatejasā saṅgamayāmbabhūva। samastaśāstrārthabudhatvamarbhe samarpya dhanyaṃ bubudhe budhaḥ svam॥ 2-31 ॥ jagadgurorgarbhagatasya jiṣṇorgururgarimṇā garayāmbabhūva। gīrvāṇasāpatnakṛpākṛpāṇīṃ vāṇīṃ śiśorgīṣpatirāviveśa॥ 2-32 ॥ tadarbhakaṃ bhārgavavaṃśadīpaṃ sa bhārgavaḥ svastigirā samarcya। akhaṇḍaśukratvamamutra bāle nidhāya śukraḥ śuśubhe śubhaṃyuḥ॥ 2-33 ॥ śanaiścaraḥ svaṃ śanakaissthiratvamāyuṣyadhādarbhakabhūṣaṇasya। svanīlatāṃ nīlasarojakāntiḥ keśānanaiṣīt kila keśavasya॥ 2-34 ॥ rāhurdvijadviḍdvijarājarāhuṃ sahasrabāhvabjatuṣārabāhum। saṃvardhayāmāsa samānaśīlaṃ samullasacchattravināśalīlam॥ 2-35 ॥ ketuśca taṃ brāhmaṇavaṃśaketumarbhaṃ samādhitsitadharmasetum। jagajjanisthānanirodhahetumapūpujattyaktanijasvabhāvaḥ॥ 2-36 ॥ athopatasthe jamadagnibhāryāṃ susvapnamālā suphalā rasālā। mahānubhāvodbhava eva nūnaṃ prādurbhavantyeva śubhāni bhūtyai॥ 2-37 ॥ tāṃ svapnakāle dvijaparṇaśāle somo’tha rājā rajatādrigauraḥ। samarhayatsādarasāmagānaiḥ pīyūṣakumbhaiḥ sitapuṣpapūgaiḥ॥ 2-38 ॥ tāmagnayo yogidurāpasūtiṃ trayo’trayaḥ svānujatāmupetam। śakrānujaṃ cādhidharaṃ pratītāḥ satkartukāmāḥ paritaḥ praseduḥ॥ 2-39 ॥ saptarṣayaḥ śaptabhṛgūdbhavānāṃ bhavāya lakṣmyā prajaniṣyamāṇam। vijñāya viṣṇuṃ kuśavāribhistāṃ gāṅgairgadantaḥ śrutimabhyasiñcan॥ 2-40 ॥ svapne garutmān nanu reṇukāṃ tāṃ vahan svapṛṣṭhe hariyoganiṣṭhe। svapakṣavātaijitameghamālāvyālolitālaṃ gaganaṃ jagāma॥ 2-41 ॥ vakṣolasatkaustubhalakṣmalakṣmyā lakṣmyā śaye bhārgavagehalakṣmīḥ। maṇipradīpāvalibhavyabhāsā nīrājitā nīrajayā niśīthe॥ 2-42 ॥ itthaṃ śubhaiḥ sūcitagarbhasampatsaṃsevyamānā śakunairaghaghnaiḥ। nināya māsān nanu sapta sādhvī vedāntavidyeva ca sapta bhūmīḥ॥ 2-43 ॥ athāṣṭame’ṣṭau prakṛtīratītā kalāṣṭamīvāmalaśītaraśmeḥ। garbhe parabrahma śiśuṃ vahantī pareva reje prakṛtiḥ sabodhā॥ 2-44 ॥ sīmantamunnetumathopaninyuḥ sīmantinīṃ sānunayāṃ śrutijñān। vāditragītaiḥ śrutibhiḥ sametāḥ sakhyaḥ sakhīṃ pārvaṇacandramukhyaḥ॥ 2-45 ॥ unnītasīmantaśikhā śikheva prajñānadīpasya mukhābjabhāsā। jahāra jāyā jamadagnicittaṃ valgusmitāpāṅgavisargitena॥ 2-46 ॥ vyatītya sānandamanā maharṣeḥ priyānavadyā navadheva bhaktiḥ। navāpi māsān suṣuve’tha dāraṃ śiśuṃ daśāyāṃ daśame daśamyām॥ 2-47 ॥ sā mādhavaṃ mādhavaśuklapakṣe māyādhavaṃ sañjanayāmbabhūva। yā khyāpitākṣayyatithistṛtīyā loke jayantī haribhārgavasya॥ 2-48 ॥ mādhyāhnike cābhijite muhūrte madhyāhnabhāsvāniva tejasāḍhyaḥ। jaitre dvijāmbhoruhacitrabhānurnamatkṛśānuḥ karajuṣṭajānuḥ॥ 2-49 ॥ svayaṃ caturtho vigalaccaturthaścatuṣṭayasyābjabhṛtaḥ kalānām। sa bhūtibhūto bhavabhūtipūto’dbhutaḥ suto reṇukayā prasūtaḥ॥ 2-50 ॥ devāḥ prasedurnanṛtuśca devyo jaguśca gandharvagaṇā vineduḥ। sudundubhīḥ pāṇavaśaṅkhabherīḥ surendramukhyā vavṛṣuḥ prasūnaiḥ॥ 2-51 ॥ peṭhuḥ śrutīraṣṭaghanāntapāṭhāḥ viprāḥ sumantrānṛṣayaḥ prajepuḥ। bhaktāśca bhejuḥ padapadmamasya sāṣṭāṅganāmaṃ munayaḥ praṇemuḥ॥ 2-52 ॥ vedāḥ samastāḥ dhṛtavandiveṣā jagurvibhūmno virudaṃ vinītāḥ। tresussame vipravirodhibhūpāḥ patnyastadīyā vikalā vilepuḥ॥ 2-53 ॥ babhūva bhūyo jamadagnigehe mahāmaho jātakajātikarma। saṃskāralīlā na parātmaśuddhyai śāstrapravṛttirjanaśikṣaṇārthā॥ 2-54 ॥ ciccheda dhātrī śiśunābhinālāṃ yasyāṃ svayambhūrbhagavān babhūva। saṃsnāpya mantrairadhisūtigehaṃ sakhyo’nayaṃstāṃ bhagavatprasūtim॥ 2-55 ॥ atho ṣaḍaiśvaryanidhiṃ nidhānaṃ susadguṇānāṃ dviṣatāṃ kṛtāntam। ṣaṣṭhīvidhānena samarcya nāryo jaguḥ kalaṃ maṅgalagītakāni॥ 2-56 ॥ taṃ dvādaśādityasamaṃ svasūnuṃ prāpte’hani dvādaśa ārṣamantraiḥ। prasnāpya tāto hatasūtakādhirnananda nirvāṇakaraḥ karīva॥ 2-57 ॥ dadau tadānīṃ śrutisāradānī dvijo dvijebhyo madhuliḍvarebhyaḥ। hastīva dānaṃ nanu bhūridānaṃ dhaneśasaṅkīrtitakīrtigānam॥ 2-58 ॥ tato grahairgrāhitabhūribhāgaṃ kariṣyamāṇāyudhayuddhayāgam। vapurvibhāvrīḍitaviṣṇurāgaṃ sutaṃ samāsādya sa sānurāgam॥ 2-59 ॥ āhūya viprān śrutipāṭhacuñcūn tatsvastivācaṃ kila vācayitvā। guruṃ bhṛguṃ vaṃśakaraṃ nivedya sa pañcamī pāñcamikaṃ vyadhatta॥ 2-60 ॥ bhṛguṃ sukīrtyā pitarau guṇaughairviprān svavīryai ramayiṣyate’sau। puttro vicāryeti pitā tadīyaṃ varṇadvayaṃ prāha sa rāmanāma॥ 2-61 ॥ rāṣṭrasya māmedhayitā suto’sau rāsyatyayaṃ māmapi bhūsurebhyaḥ। ato’pi rāmaṃ jagadustamete vākkiṅkaro’rtho hi bhavatyṛṣīṇām॥ 2-62 ॥ sampālyamāno’nupalaṃ pitṛbhyāṃ guhaḥ śivābhyāmiva tīkṣṇatejāḥ। dine dine’vardhata śuklapakṣe sa bhārgavāmbhodhiśaśī śaśīva॥ 2-63 ॥ tato bahirniṣkramaṇakriyārthaṃ nināya taṃ śambhuniketamambā। sakhījanodgītapavitrakīrtiḥ krāntatrinetrāmbakamāsamarbham॥ 2-64 ॥ prāṇīnamattena śivaṃ ca mātā bhajiṣyatā tatpadakañjayugmam। taṃ bālako bālakacandracūḍaṃ dṛgvāridhārābhiralaṃ siṣeca॥ 2-65 ॥ utthāpya śarvo daśabhirbhujaistaṃ bālaṃ svasambhūtirasārasālam। jaṭāṭavīkheladabhaṅgagaṅgātaraṅgasaṅgapraṇayīcakāra॥ 2-66 ॥ karpūragaureṇa manohareṇa svakāṅgasaṅgena subhasmaneśaḥ। vibhūṣya taṃ bhūṣitabhūmidevaṃ devo’tha divyo divijairdideva॥ 2-67 ॥ jagāda jīmūtagirā giritro ditsan śiśuṃ brāhmaṇadharmapatnyai। sa reṇukāpādapayojareṇuṃ bhaktyā cikīrṣaṃstaruṇendubhūṣām॥ 2-68 ॥ jayatvasau brāhmaṇavṛndaśasyabalāhako vaidikavāhakaśca। vipadvirāmo dvijavaṃśarāmo rāmo’bhirāmo bhṛgurāma īḍyaḥ॥ 2-69 ॥ dhanyāvamū bhārgavavaṃśadīpau jāyāpatī mañjumatī atītau। kuvāsanāṃ śīlaguṇāśanāṃ yau bhūmānamānīya bhuvaṃ vibhātaḥ॥ 2-70 ॥ dhanyā sthalī bhūtalabhāgabhūtā subhāratī bhāratabhūmireṣā। yatraiva sākṣādbhagavān mukundaḥ punaḥ punaścāvataratyudāraḥ॥ 2-71 ॥ dṛṣṭaṃ vidhātrāpi tulāṃ na yāti jagatsamagraṃ kila bhāratasya। tadbhāratānnyūnamamuṣya nāma nemākṣareṇāpi jagadvyadhāyi॥ 2-72 ॥ diṣṭyāmba te sūnurabhūtsvayambhūranantavīryo bhagavān murāriḥ। yanmāyayā jīvajagacca dāruyoṣeva naṭyā parinartyate’daḥ॥ 2-73 ॥ eṣassvayaṃ nāśitabhūsuradhrugrājanyavaṃśo bhṛguvaṃśahaṃsaḥ। vīravratī khyāpitadivyakīrtirdikpālakānāṃ bhavitā praśasyaḥ॥ 2-74 ॥ sahasrabāhūddhatabāhudaṇḍapracaṇḍadāvānalamañjumeghaḥ। dvijendrasāraṅgasamūhacittākarṣī pravarṣī sumudo’rbhako vām॥ 2-75 ॥ niśamya tāmāśiṣamindumaulerdevaiḥ kṛtābhyarhaṇamabhyupetya। puttraṃ putastrāṇakaraṃ sukhābdhestau dampatī tīramitāvivāntyam॥ 2-76 ॥ tataśca rāmo ramayāmbabhūva snigdhekṣitaiśśaiśavaceṣṭitaiśca। vapuḥprakarṣeṇa mahomahimnā mṛgān bhṛgūn svāṃ jananīṃ janitram॥ 2-77 ॥ tato’nnasamprāśanamāvidhitsustaṃ chandayāmāsa pitā mahānnaiḥ। ānandakando’pi sa kandamūle mano’rpayanmānitavanyavṛttiḥ॥ 2-78 ॥ lolālako bālakabālako’sau krīḍan vane kesariśāvayūthaiḥ। niṣiddhyamāno’pi ciraṃ jananyā vyāghrādibhiḥ sakhyamatho vyadhatta॥ 2-79 ॥ paraśvadhakrīḍanakena reme bālo vihāyānyaparicchadān svān। ato dvijendraḥ paraśūktapūrvaṃ rāmeti nāmnā sutamājuhāva॥ 2-80 ॥ sa jānupadbhiḥ pracalan pṛthivyāṃ mādyanmukhāmbhoruhakuntalāliḥ। sudhāsicāvyaktarasāktavācā rāmo’bhirāmo’tha babhūva pitroḥ॥ 2-81 ॥ krīḍan kvacitkrīḍitabālasiṃho viṣvagvibhāvrīḍitabālabhānuḥ। pīḍiṣyamāṇākhilabhūmibhāraḥ pīḍākaro bhūmirujāṃ babhūva॥ 2-82 ॥ tejassphuliṅgo’nvayabhāvasarpiḥ saṃsthāpitaḥ prāṅgaṇavedikāyām। rājadrajodhūsaradhūmradeho dhūmadhvajo’bhūtsa pituścaturthaḥ॥ 2-83 ॥ riṅgan gavi prāṃśupalāśapadbhyāṃ dhāvan dharāyāṃ dhṛtidhāmadhūryaḥ। paraśvadhakrīḍanakotkacetāḥ kṣapāṃ kṣapāṭīṃ kṣapayāmbabhūva॥ 2-84 ॥ sa vṛttacūlaścalakākapakṣo vīryāgnivipluṣṭavipakṣakakṣaḥ। svadharmasaṃrakṣaṇalabdhalakṣyo’lakṣyo dviṣāṃ hṛdvilasaddidhakṣaḥ॥ 2-85 ॥ tatkarṇavedhaṃ vidadhe vidhātā samudgiranmaṅgalabhadrasūktam। lokottarāṇāṃ caritāni nūnaṃ lokottarāṇyeva bhavanti bhūmau॥ 2-86 ॥ tamakṣaraṃ rāmamathākṣarajñāḥ samāgatāḥ śikṣayituṃ saśikṣāḥ। anehasālpena samadhyagacchatsa nāgaro nirjaranāgarīṃ tām॥ 2-87 ॥ itthaṃ kakupkuñjarasaṃskriyābhiḥ sa saṃskṛto vaidikasaṃskṛtīḍyaḥ। daśārdhavarṣaṃ vayasā nināya bālo daśārdheṣusapatnaniṣṭhaḥ॥ 2-88 ॥ athopaninye nayanābhirāmaṃ rāmaṃ ramākāntakalālalāmam। pitrārpitāśeṣavipadvirāmaṃ brahmadruhaḥ saṃyati dagdhukāmam॥ 2-89 ॥ tasyārabhanta vratabandhakarma brahmāṇa ijyāparipūtadehāḥ। vedā yathā mūrtidharā dhṛtehāḥ pradīptavaiśvānararamyagehāḥ॥ 2-90 ॥ ārcīkirārcannanu vakratuṇḍaṃ śuṇḍāsamutpāṭitavairimuṇḍam। tamekadantaṃ yaśasā lasantaṃ herambamambāṅkagataṃ hasantam॥ 2-91 ॥ apūpujatpūritamadbhiraddhā pradīpakodbhāsimukhaṃ sukumbham। anantaraṃ maṅgalavedikāyāṃ saṃsthāpayāmāsa munirhutāśam॥ 2-92 ॥ caturmukhastatra caturbhirāsyairbruvañchrutiṃ svārpitamūrtinā tam। yajñopavītena ca yajñamūlaṃ dvijanmalakṣmyā samalañcakāra॥ 2-93 ॥ tataḥ samāviṣkṛtasaumyamūrtiḥ pūrtiḥ satāṃ mañjumanorathānām। gāyatridīkṣāṃ pradideśa tasmai śivaḥ śivāyāsya bhṛgūdvahāya॥ 2-94 ॥ sa mātṛmān vai pitṛmān mahasvānācāryavān vanditapādapadmaḥ। bibhradvibhāṃ brahmamayīṃ vireje sarauravīko janarauravaghnaḥ॥ 2-95 ॥ sa brahmacaryavratalabdhadīkṣo gurūpadeśārjitaśiṣyaśikṣaḥ। bhikṣāṃ jighṛkṣurjananīṃ jagāma yathānnapūrṇāṃ bhagavānupendraḥ॥ 2-96 ॥ paridhāya sa rauravīṃ tvacaṃ dhṛtamauñjīmayamekhalo baṭuḥ। jananīnayanāśrubhaikṣyavān sumanāḥ śambhumupeyivān gurum॥ 2-97 ॥ rājatpalāśatarudāruṇadārudaṇḍo vīryātirekapavikalpitabāhudaṇḍaḥ। śrīcandracūḍacaraṇārpitadehadaṇḍo rāmo yatīva vibabhau vilasattridaṇḍaḥ॥ 2-98 ॥ devairnandanapuṣpavarṣibhiralaṃ sampūjitaḥ puṇyavān sānandaṃ munināgakinnaranaraistoṣṭūyyamāno mahī। āpṛcchya dvijadampatī svapitarau kailāśadhāmāyayau gāyatryaṃ vratamāsthitaḥ sa bhagavān vīravratī bhārgavaḥ॥ 2-99 ॥ jaganmaṅgalo dharmarakṣaikadīkṣaḥ sa vīravratī chāttraśikṣāpratīkṣaḥ। babhau bhārgavo dehadhārīva dharmo mahovarmiṇo varṇino varcasāḍhyaḥ॥ 2-100 ॥ itthaṃ śubhe bhārgavarāghavīye bhavye mahākāvya udāravṛtte। sargo dvitīyaḥ kavirāmabhadrācāryapraṇīte bhavatācchriyai naḥ॥ 2-101 ॥ iti dharmacakravarti­mahāmahopādhyāya­śrīcitrakūṭa­tulasīpīṭhādhīśvara­jagadguru­rāmānandācārya­mahākavisvāmi­rāmabhadrācārya­praṇīte śrībhārgavarāghavīye mahākāvye dīkṣākhyo dvitīyaḥ sargaḥ।