dvādaśaḥ sargaḥ


rāmo’tha kaumāramatītya hāraṃ sabhrātṛkaḥ kalpitakākapakṣaḥ। krīḍannayodhyeśagṛhājireṣu krameṇa paugaṇḍavayaḥ prapede॥ 12-1 ॥ ṣaḍbhiḥ śaradbhiḥ śaradinduvaktro nidarśayiṣyanniva ṣaḍbhagāni। manye ṣaḍaiśvaryamayatvamevāvatārayan ṣaṣṭhamagātsa varṣam॥ 12-2 ॥ taṃ cakravartī vratabandhanāmnā saṃskārayāmāsa vidhānakena। susaṃskṛtaṃ sānujamīśvarasya lokopadeśāya hi martyalīlāḥ॥ 12-3 ॥ śobhāparītaḥ kanakopavīto mauñjīdharo labdhapalāśadaṇḍaḥ। gāyatryamāsthāya mahānubhāvo vrataṃ vratajñaḥ sa gurāvuvāsa॥ 12-4 ॥ alpena kālena samastavidyā āsāditāḥ sādavivarjitena। bhāvā iva prāktanajanmaniṣṭhā udbodhitā bodhakasāhacaryāt॥ 12-5 ॥ vidyāvratasnānavidhāvinīto rāmaḥ sa vīthīṣvaparājitāyāḥ। bhrāmyan dhanurbāṇadharo dharāyā bhārāvatāraṃ sma viśaṃsatīva॥ 12-6 ॥ sa saptamaṃ bālakasattamo’bdaṃ praviśya bālairbharatādibhiśca। krīḍan sarayvāḥ pulineṣu lokaṃ rāmo’bhirāmo ramayāmbabhūva॥ 12-7 ॥ sītāpi bhūmānamathānugantumiyeṣa dhartuṃ lalanāvatāram। devī videheṣu vasundharāto vīcīṃ vinā vāri kathaṃ hi tiṣṭhet॥ 12-8 ॥ sāketalokasya ca yādhidevī saundaryasaṃvrīḍitakāmavāmā। sā śikṣayantī patidaivatākhyaṃ vrataṃ bhuvaścāvatatāra sākṣāt॥ 12-9 ॥ padbhyāṃ dharaṇyāmaṭatīha nātho vandyā tato me vasudhānavadyā। mūrdhnā nivoḍhuṃ prabhupādareṇuṃ sīteti bhūmeḥ prakaṭā babhūva॥ 12-10 ॥ na me patiḥ syātkupatiḥ kadācitpālo bhuvo’pyastu patirmameti। sāpatnyamasyā iva vārayantī cakāra sītā jananīṃ mahīṃ svām॥ 12-11 ॥ sīradhvajo nāma mahānmahātmā videhavaṃśyo mithilādhipo’bhūt। yaṃ yājñavalkyo vidhinānuśiṣya saṃsārabhogādviratañcakāra॥ 12-12 ॥ āsan bhaviṣyanti nṛpāśca santi mithyābhidhānā vasudhādhināthāḥ। yathārthanāmā janakastathaikaḥ pramāṇayiṣyatyacireṇa sītā॥ 12-13 ॥ bhūmiṃ sa bhūpo bibharāmbabhūva patnīmivāryāṃ bahumanyamānaḥ। pralapsyate’taḥ prathamāṃ prasūtiṃ sītābhidhānāṃ śriyamādiśaktim॥ 12-14 ॥ yo yājñavalkyābjapadaprasādāddehe sugehe’pyabhavadvidehaḥ। nārīkuce havyabhujasphuliṅge kiñcidviśeṣaṃ na viveda vidvān॥ 12-15 ॥ yaṃ brahmavettāramadabhrabodhaṃ sarve praṇemurbhuvi yogivaryāḥ। śuko’pi yadvaktravidhuprasādasudhāṃ prapīyāpa vimuktimīḍyām॥ 12-16 ॥ evaṃ prajāḥ pālayataḥ sato’sya tretāyuge’pyāsta kṛto mahimnā। vedāntaśāstrārthagabhīrapaṅktīrdhīro jagādāsya gṛhe sukīraḥ॥ 12-17 ॥ yasyāḥ sabhā brāhmaṇavṛndajuṣṭā puryāsturīyaṃ sma manatyudārā। mithena kḷptāṃ mithilāpurīṃ tāṃ so’pālayaddugdhamatīpratiṣṭhām॥ 12-18 ॥ bhogī bahiścāntarato viyogī rāgī bahiścāntarato virāgī। yo yogabhogāmalasampuṭasthamajūgupadrāghavabhaktiratnam॥ 12-19 ॥ sa ekadā kalpitasomayāgaḥ sīradhvajo hastagṛhītasīraḥ। patnīdvitīyo nṛpatiśca puṇyāraṇyaṃ kṛtāraṇyamathājagāma॥ 12-20 ॥ vaptuṃ vaśī somalatāṃ dharaṇyāṃ saumyaḥ śuciḥ somasamānaśīlaḥ। kṣetraṃ samākraṣṭumanā manasvī jagrāha jāmbūnadalāṅgalaṃ saḥ॥ 12-21 ॥ kṛṣīvalo divyakṛṣeḥ kṛśārtiḥ kṛṣan sa bhūmīmanubhūtabhūmā। nirmāyamāṇaḥ svahalena sītāṃ sīrī babhau vyūha iva dvitīyaḥ॥ 12-22 ॥ yāvanmahīmeṣa iyeṣa īṣatkraṣṭuṃ nṛpo lāṅgalaphālakena। tāvadvidāryāvanimeva sākṣātsītā kiśorī prakaṭā babhūva॥ 12-23 ॥ pūrṇāmṛtevendukalā payodātprabheva bhānostuhinānmahāndhāt। kṣīrāmbudheḥ śrīriva rūpiṇī sā sītā mahītaḥ prakaṭā cakāse॥ 12-24 ॥ sauvarṇasiṃhāsanamāśrayantī vidyunnibhā bhūṣaṇabhūṣitāṅgī। sā ṣoḍaśī ṣoḍaśavarṣadeśyā sakhībhiraṣṭābhirupāsyamānā॥ 12-25 ॥ tāṃ cāruśīlāpramukhāśca bhejuḥ sevopacāre kuśalāḥ kumāryaḥ। gṛhītabālavyajanātapatrāḥ sāpatrapāḥ smeramukhāravindāḥ॥ 12-26 ॥ śampāsahasrādadhikaprakāśā kauśeyavāsā śukatuṇḍanāsā। purṇenduhāsā vilasadvilāsā sītā babhau maṇḍitabhāvanāśā॥ 12-27 ॥ tāṃ brahmavidyāmiva vandanīyāṃ rākendulekhāmiva candanīyām। sāmrājyalakṣmīmiva nandanīyāṃ nananda dṛṣṭvā mithilādhirājaḥ॥ 12-28 ॥ āścaryavisphāritanetrapadmaḥ kanyālalāmedamabhīkṣamāṇaḥ। vitarkayāmāsa budhastadīyarūpābdhisammagnavivekanaukaḥ॥ 12-29 ॥ keyaṃ svalāvaṇyalalāmalakṣmyā koṭīndirāsaubhagabhāgadheyam। dhatte tiraskṛtya padaṃ dṛśorme snehāspadaṃ vatsalamaurasīva॥ 12-30 ॥ nisargavairāgyamayaṃ mano me imāṃ samālokayato’timātram। payonidheḥ pūra ivānuraktaṃ rākāmayīṃ somamarīcilekhām॥ 12-31 ॥ gauraprabhā ṣoḍaśavarṣadeśyā satkalpanāsarga ivābjayoneḥ। ayonijāpīyamaśeṣayonirmano harantīva nisargasaumyā॥ 12-32 ॥ siṃhāsanasthā dhṛtadharmasaṃsthā sayauvanāpīyamanaṅgabāṇaiḥ। aspṛṣṭagātrā ratikoṭiśobhā vidhātureṣā nanu sṛṣṭibāhyā॥ 12-33 ॥ tato’bhavadvyomagirā girīśagiro mahimno’tiśayena nityā। garīyasī cāruvicāravijñamurvīśamuddiśya mahārthagurvī॥ 12-34 ॥ alaṃ mahīśātivicārya cārusmitā suteyaṃ tava maithilendra। pradāya tubhyaṃ tanayāṃ dharaṇyā tvameva tasyāḥ patirityasūci॥ 12-35 ॥ iyaṃ mahālakṣmimayī ca māyā māyāpatermādhavagehalakṣmīḥ। bhūtvā sutā te nanu mādhaveyī tvāmedhayiṣyatyudadhiṃ rameva॥ 12-36 ॥ imāṃ sutāṃ lālaya labdhalābhaḥ sañjīvanīṃ vaiṣṇavapuṅgavānām। ācāryavaryāṃ prathamāmanindyāṃ svāṃ brahmavidyāmiva sarvaśaktim॥ 12-37 ॥ itīritāyāṃ gavi gāganeyyāṃ praśasyamāne janakādhirāje। babhūva śabdastumulastrilokīvyāpī janānāṃ jaya jānakīti॥ 12-38 ॥ nedurdivo dundubhayaśca bheryaḥ śaṅkhā mṛdaṅgānakagomukhāśca। petuḥ prasūnāni ca nāndanāni sṛṣṭāni bhaktyā vibudhāṅganābhiḥ॥ 12-39 ॥ jaguḥ kalaṃ kinnaracitrasenagandharvamukhyāśca sugeśavaryāḥ। sītāvatāraṃ suvicitragītaṃ samullasanmaṅgalarāgaraktam॥ 12-40 ॥ jaya jaya janakakiśori bhuvanatrayabhāvini he। sīte jaya rāmacandracakori patitakulapāvani he। campakavarṇasamābhe sujanabhayavāriṇi he। jātā bhuvanahitāya videhagṛhe svavaśavihāriṇi he। mithilādharaṇiratidhanyā sakalalokacandinī he। yatra khelati dhṛtabālarūpā janakakulanandinī he। dhanyā dhanyā rājñī sunayanā mātā janakasukṛtamati he। yasyā sutā bhūtā giridharasvāminī sītā mudā vilasati he॥ 12-41 ॥ atrāntare nārada ājagāma vīṇāṃ pravīṇo raṇayannudārām। satsaṅga īḍyaśca yathā śarīrī praphullarājīvasamānavaktraḥ॥ 12-42 ॥ śaranmṛgāṅkāṃśunisargagauraḥ sa rauravaghno dhṛtarauravaśca। dhṛtopavīto mahasā parīto mūrto babhau brāhma iveḍyadharmaḥ॥ 12-43 ॥ praṇantukāmo raghunāthapatnīṃ kṛtāñjalirmantravidāṃ variṣṭhaḥ। āryāṃ samuddiśya pareśabhāryāṃ munirjagau mañjulaṣoḍaśāryāḥ॥ 12-44 ॥ ārye raghuvarabhārye kṛtasurakārye nitāntamavikārye। sakalasatīkulavarye drava maithili madvidhe’nārye॥ 12-45 ॥ hīnaṃ bhavanidhilīnaṃ pīnaṃ pātakapayonidhermīnam। nāradamenaṃ khinnaṃ pālaya mātaḥ śiśuṃ dīnam॥ 12-46 ॥ klinnaṃ śramataḥ khinnaṃ kṣuṇṇaṃ mātreṣu sarvataḥ khinnam। rakṣatu rāghavamahiṣī kṣīṇaṃ viṣayeṣvanirviṇṇam॥ 12-47 ॥ bhraṣṭaṃ śāśvatamārgātpluṣṭaṃ tritāpapracaṇḍadāvāgnau। naṣṭaṃ kliṣṭaṃ cainaṃ svaṃ bālaṃ jānakī pātu॥ 12-48 ॥ gīte śrutichandobhiḥ smṛtibhirmunibhiśca māniśaṃ bhaktaiḥ। nīte paramavinīte sīte śīghraṃ śiśuṃ pāhi॥ 12-49 ॥ mātaryadi mama doṣān kalayiṣyasi vimalamānase kadācit। ākalpaṃ bhavasindhoḥ pāraṃ nāhaṃ gamiṣyāmi॥ 12-50 ॥ mātarnṛpavaradayite mayi te karuṇā kathaṃ na jāyeta। karuṇābdhe karuṇāpaḥ kiṃ vā te śuṣkatāṃ yātāḥ॥ 12-51 ॥ krandatyeṣa vināthaḥ śrīraghunāthapriyāpuro bālaḥ। pālaya rāghavabhāmini bhavayāminyāṃ ciraṃ suptam॥ 12-52 ॥ śrutvā tava mahimānaṃ śrutikṛtagānaṃ tvadīyapadapadmam। śaraṇāgataṃ śaraṇye pālaya māmamba karuṇārdre॥ 12-53 ॥ mātastava tanuśobhāṃ nahi gadituṃ pārayenmaheśo’pi। sakalakalānidhirāmo yatparamāṇau nimagno’bhūt॥ 12-54 ॥ nayanahariṇamalakāṅkaṃ sudaśanakāntisukaumudīsanātham। dṛṣṭvā yanmukhacandraṃ rāghavanayanaṃ cakoro’bhūt॥ 12-55 ॥ mṛdvī mṛṇālagaurī janakakiśorī kiśoramṛdvaṅgī। prabhumukhacandracakorī sītā māṃ pātu bhavabhīteḥ॥ 12-56 ॥ jānaki jalaruhanetre mitrānvayakañjamitraparameṣṭe। īṣṭe ko mama duḥkhaṃ nāśayituṃ tvāṃ vinā mātaḥ॥ 12-57 ॥ dharaṇisute ramaṇīye ramaṇījanavandanīyacaraṇābje। sīte paramavinīte nāśaya me bhīmabhavabhītim॥ 12-58 ॥ susmitavadanasaroje asitaśirojairvilajjadalivṛndaiḥ। vigaladurojapayobhiḥ prīṇaya tokaṃ nijaṃ mātaḥ॥ 12-59 ॥ raghuvarabhāmini bhadre hṛdidhṛtaśiśumamatāmahāsamudre। vātsalyabhāvasāndre mayi karuṇāṃ kiṃ na vidadhāsi॥ 12-60 ॥ rūpaṃ hyado ninditakāmavāmaṃ saṅkṣipyatāṃ rāmamano’bhirāmam। samāgate svāmini rāmabhadre bhūyastvamīdṛgbhavitāsi bhadre॥ 12-61 ॥ vidhehi bhoḥ samprati bālalīlāṃ prapannasaṅkhedavibhedaśīlām। puttrīsukhaṃ dehi narādhipāya vedāntavidyeva vivitsave kam॥ 12-62 ॥ niśamya vācaṃ jagadekamātā sā nāradasyārthaviśāradasya। bhūtvā śiśurbhāvitabālabhāvaṃ ruroda kanyā kalakaṇṭharāvam॥ 12-63 ॥ utthāpya kanyāṃ rudatīṃ maharṣī rājadrajorāśinigūḍhadehām। dadau videhāya bubhutsave’sau vedāntavidyāmiva tāmanindyām॥ 12-64 ॥ prakāśamānāṃ kamanīyakanyāṃ samagrahīnnāradato narendraḥ। upāsitādbhānumato’tha śuklayajuḥśrutiṃ svāmiva yājñavalkyaḥ॥ 12-65 ॥ sā pāṃsubhirguṇṭhitasarvagātrā vidyunnibhā dīpitadigdigantā। bheje śriyaṃ bhūpatihastayugme sthitābjakhaṇḍe yuvabālahaṃsī॥ 12-66 ॥ bhūyo’vadannārada ārdranetrapāthoruho ruddhagalo gabhīram। dhanyo’si bhūpālamaṇe trilokyāṃ na tvādṛśaḥ sañcitapuṇyapuñjaḥ॥ 12-67 ॥ diṣṭyā mahārāja vivardhase tvaṃ vidyāmivāsādya parāṃ vipaścit। imāṃ mudā lālaya lālanīyāṃ puttrīṃ dharitryā jagato janitrīm॥ 12-68 ॥ iyaṃ tavejyātapasoḥ śrutasya sveṣṭasya pūrtasya tathā makhānām। mūrtaṃ phalaṃ rāmakarāravinde samarpya yogīva bhava prapannaḥ॥ 12-69 ॥ sākṣādidaṃ yaccidacidviśiṣṭādvaitaṃ parabrahmamayaṃ ca tattvam। tadeva te bhaktivaśaṃ mahātmanmāyāsutātvaṃ samupetya bhāti॥ 12-70 ॥ vaiśākhamāse śuci śuklapakṣe tithau navamyāṃ śubhabhaumavāre। madhyāhnabhānāvabhijinmuhūrte sītāvatārakṣaṇamāhurāptāḥ॥ 12-71 ॥ kāntaṃ guṇaughaiḥ sinuyātsatīyaṃ sīyeta kāntena bhujāntarāle। kurvaṃśca sītāṃ tvamimāmapaśyaḥ sīteti nāmnā jagati śrutā syāt॥ 12-72 ॥ ityuktavatyeva tadā surarṣau mudā gate gāganikīṃ gavīśaḥ। nananda dṛṣṭvāvaninandinīṃ tāṃ sa nandinīmetya yathā payodhiḥ॥ 12-73 ॥ itthaṃ nṛpaḥ kalpitasomayāge kurvan sa sītāṃ samavāpya sītām। sampādya yajñaṃ sa tayātha puṇyāraṇyātpuraṃ prāpadivātmapūrtyā॥ 12-74 ॥ sa jyeṣṭhapatnyai ca pativratāyai kanyāṃ kalākāntikanatkapolām। dadau patiḥ pratyayavān priyāyai svātmeva matyai bhagavatprapattim॥ 12-75 ॥ suśroṇireṣā tanayā pitṝṇāṃ narendrataḥ prāpya sutāmanindyām। yaśasvinī cātibabhau bhavānīṃ nārāyaṇīmetya sumerujeva॥ 12-76 ॥ sā dampatībhyāṃ parilālyamānā sītā lasantī mithilānagaryām। dine dine’vardhata śuklapakṣe cāndrīva lekhā natasarvalekhā॥ 12-77 ॥ lakṣmīḥ svayaṃ sevitumeva sītāṃ nijāṃśinīṃ namranadīśarīrā। kallolasaṅgaiḥ kamalābhidhānā tatpādapadmaṃ kamalaiḥ samārcat॥ 12-78 ॥ tatastu sītānugatānujābhirvṛtā sakhībhiḥ sumukhībhirīḍyā। cikrīḍa kanyā mithilānagaryāḥ kuñjeṣu vīthīṣu ca vāṭikāsu॥ 12-79 ॥ yato yatastāmarasāyatākṣī pravālacārū caraṇau sma dhatte। tatastato bhūmiruraḥ sapadmāsanaṃ śanaiḥ santanute sma mṛdvī॥ 12-80 ॥ kvacidraho rāghavamañjumūrtiṃ hṛtsthāṃ mudā pūjayituṃ śubhāṅgī। śyāmābjanetrāsitavāribhistāṃ nināya nīlāmapi nīlimānam॥ 12-81 ॥ āndolikābhirguṭikābhramaryā sā ghoṭakairnetranimīlikābhiḥ। prasiddhakelībhiramandasaukhyā reme ramālālitapādapadmā॥ 12-82 ॥ kvacidvivāhaṃ paṭaputtrikāṇāṃ tathāvidhaiścāpi varairvidhāpya। pratīkṣyamāṇāpi kharāriṇā sā svakīyapāṇigrahaṇaṃ jaharṣa॥ 12-83 ॥ sā caikadā sarvasakhīsametā sītā parītā mahasādbhutena। prācīṃ puraḥ śāradaśarvarīśalekheva lekhānumatā jagāma॥ 12-84 ॥ dadarśa sā tatra suyajñaśālāmadhyāsitaṃ bhūpatimāvaneyī। sītā dhanurvijyamamandabhaktyā sampūjayantaṃ patitaṃ purāreḥ॥ 12-85 ॥ vijñātavṛttāpi ca kautukāya papraccha puttrī pitaraṃ nidānam। kiṃ daivataṃ hyetadaho dharaṇyāṃ nirastasattvaṃ bhavatārcyate’ddhā॥ 12-86 ॥ devāḥ kadācinna mahīṃ spṛśanti śrutaṃ mamaitadbhavato mukhābjāt। rajassakhaṃ hyetadaho vināthaṃ kiṃ pūjyate pūjitasarvabhūpaiḥ॥ 12-87 ॥ jagāda rājā parilālya puttrīṃ nedaṃ sute daivatamīśacāpam। avehi caitadbhṛgunandanena saṃsthāpitaṃ me mithilādharaṇyām॥ 12-88 ॥ vijyaṃ pravidhvaṃsitadhātṛjejyaṃ śambhoḥ karāmbhojasukhocitaṃ ca। samastacaitanyamayo’pi yasmai jaḍatvamevopajahāra viṣṇuḥ॥ 12-89 ॥ nyāsīkṛtaṃ kāmavināśinedaṃ śrīdevarāte hariṇeva kaṃ ke। tataḥ prabhṛtyeva samastabhūpaiḥ sampūjitaṃ taddhi mayāpi bhadre॥ 12-90 ॥ ityuktavatyeva mahāmahīśe sītā vihasyedamuvāca vākyam। kimatra saṃsthena jaḍena tāta nirvāsyatāṃ tanmithilādharaṇyāḥ॥ 12-91 ॥ evaṃ nigadyātha marālagatyā gatvā dhanurvāmakare gṛhītvā। cakarṣa sītā tarasāpyabhītā bālo yathā chattrakadaṇḍamuccaiḥ॥ 12-92 ॥ sakhījane paśyati bhūpamaulau nirīkṣamāṇe dhṛtavismaye ca। bhūmau cakarṣātitarāṃ hasantī kṛtvā svakaṃ ghoṭakameva cāpam॥ 12-93 ॥ tāṃ vārayāmāsa vaśī varāṅgīṃ gṛhītapādāṃ sahasā sametya। mā mā vikṛṣyedamamoghasattvaṃ sīte nidhehīti vinamravācā॥ 12-94 ॥ nidhāya tattādṛśamīśacāpaṃ pradarśya lokottaravikramañca। pituḥ pramodāmalakairavasya sā kaumudī mātṛgṛhaṃ pratasthe॥ 12-95 ॥ surāsurā dānavayakṣanāgā gandharvavidyādharakinnarāśca। na yatkṣamāścālayituṃ prayatnānnāmnā pinākaṃ śrutanāmanākam॥ 12-96 ॥ tadeva sītā karapaṅkajena prakṛṣyamāṇaṃ rajasātidhūmram। rarāja rājīvamivātimātraṃ kliṣṭaṃ balātkuñjararājaputtrī॥ 12-97 ॥ tatkarma lokottaramatyudāramabhūtapūrvaṃ ripusaindhavorvam। devāḥ śaśaṃsurvavṛṣuḥ prasūnairjagāda loko jaya jānakīti॥ 12-98 ॥ udantamākarṇya sakhījanoktaṃ puttryā balaṃ vāsavavismayāḍhyam। cucumba mātā mahanīyakīrtiṃ sutāṃ samāgūhya nijāñcalena॥ 12-99 ॥ idamavanisutāyā divyavṛttaṃ samādhau mahati manasi rāmo dṛṣṭavāñchakraśaile। uṣasi janakaputtrīṃ tāṃ namaskartukāmo raviriva mithilāṃ dyāṃ bhārgavaḥ sampratasthe॥ 12-100 ॥ itthaṃ śubhe bhārgavarāghavīye bhavye mahākāvya udāravṛtte। sargo’rkasañjñaḥ kavirāmabhadrācāryapraṇīte’stu śriyai janānām॥ 12-101 ॥ iti dharmacakravarti­mahāmahopādhyāya­śrīcitrakūṭa­tulasīpīṭhādhīśvara­jagadguru­rāmānandācārya­mahākavisvāmi­rāmabhadrācārya­praṇīte śrībhārgavarāghavīye mahākāvye śrīmaithilyavataraṇaṃ nāma dvādaśaḥ sargaḥ।