daśamaḥ sargaḥ


nihatya taṃ saṃyati kārtavīryaṃ saputtrapauttrāmitasainyavīram। rāmo rameśāṃśakalākalāpo nirvijyacāpo girimadhyuvāsa॥ 10-1 ॥ girau vasan valkalavastravāsī rāśībhavan brāhmaṇasadguṇānām। kāśīśapādāmbujacittavṛttirāśīrivāsīddvijadevatānām॥ 10-2 ॥ avyāhatā śambhuvaraprasādādgatirgatijñasya mahāmahimnaḥ। brahmāṇḍakoṭiṣvapi no vijaghne bhūteṣvivotsaṅgabhuvo dvijendoḥ॥ 10-3 ॥ anekaśaḥ śuddhasuviprabālān sa śikṣayannāsta samastaśāstram। adhyāpanaṃ vedamukhaṃ dvijānāṃ nirhaitukaṃ dharmamudāharanti॥ 10-4 ॥ niḥsvārthavipraḥ subaṭuṃ kulīnaṃ pradhyāpayeccecchrutimūlaśāstram। vaikuṇṭhaloke sa mahīyamāno brahmāpnuyācchāstradhano hi vidvān॥ 10-5 ॥ ye chāttrataḥ kiñcidihāharanti viprā na te brāhmaṇalāñchanāni। puttrīyati cchāttramamoghavidye vipre śrutirvarṣati vatsalāmbhaḥ॥ 10-6 ॥ abhedabuddhiḥ sutaśiṣyayoryaḥ ṣaṭkarmasantyājitaṣaḍvikāraḥ। trikālasandhyo vihitāgnihotraḥ sa brāhmaṇo deva ihāsti sākṣāt॥ 10-7 ॥ evaṃ bhṛgūṇāṃ pravaro’navadyo mukhaprabhāvrīḍitapārvaṇenduḥ। samācaran brāhmaṇavarṇadharmān jigāya lokāntapasā samastān॥ 10-8 ॥ sa brahmacaryavratināṃ variṣṭho jitendriyo brāhmaṇadharmaniṣṭhaḥ। gataspṛhastyaktasamastabhogo rogānaśeṣān vinināya caityān॥ 10-9 ॥ dine bhramaṃstāpasavṛndagehān lokān punānaḥ padapaṅkajābhyām। rātrau girāvāsta sa kaśyapājñāṃ sammanyamāno jananīmivādyaḥ॥ 10-10 ॥ kadācidāsthāya viviktadeśaṃ matiṃ samādhāya mahānubhāvaḥ। vicārayan vignamanā manasvī svapūrvakṛtyaṃ na sa sādhu mene॥ 10-11 ॥ aho mayākāryamakāri nūnaṃ krodhaurvasaṃśuṣkaśamārṇavena। yadbrahmaṇaḥ śāśvatasārabhūtāṃ kṣamāṃ jahāmi sma maṇiṃ phaṇīva॥ 10-12 ॥ kṣamā dhanaṃ brāhmaṇapuṅgavānāṃ tāmatyajaṃ krodhavaśaṃvado’ham। so’yaṃ nirastākhilasārasattvo bhastreva jīvāmi mṛto jagatyām॥ 10-13 ॥ tātaṃ hataṃ jīvayituṃ kṣamo’pi yatkṣattriyāṇāṃ kadanaṃ hyakārṣam। tannānurūpaṃ vimalānvayasya dhiṅmāṃ nṛśaṃsaṃ kṛtajīvahiṃsam॥ 10-14 ॥ sarpo’pi bāleṣu dayāṃ karoti krūraṃ prakṛtyā paramaṃ yamāhuḥ। garbhārbhakāṇāṃ pravidhāya hatyāmahaṃ tataḥ krūrataro’smi jātaḥ॥ 10-15 ॥ trisaptakṛtvo jagatīmanindyāṃ vidhāya vīryādvidhavāmivāham। tadaśrudhārākaluṣīkṛtātmā vācyo na kiṃ syāṃ bhuvaneṣu mandaḥ॥ 10-16 ॥ pitā’pi saptarṣigaṇaṃ praviṣṭo dīrghāyurāpto viśadapratiṣṭhaḥ। paraṃ yaśaścandragataṃ kalaṅkaṃ nirdoṣahatyākhyamahaṃ bibharmi॥ 10-17 ॥ yadvā na caite patayo dharaṇyā bhārāyamāṇāḥ kṛtakilbiṣāśca। tāneva hatvā niśitaiḥ kṣurapraiḥ laghūkṛto bhūmibharo mayā’yam॥ 10-18 ॥ tathāpi tatkhedavinodanārthaṃ viniścito me paramaḥ prayatnaḥ। bhūtvā parabrahma manuṣyaliṅgaṃ rāmākhyametattanayāpatiḥ syāt॥ 10-19 ॥ bhūmeśca jāmātṛvarāya bhūmne śastracchalenārpitakāryabhāraḥ। taṃ kṣāmayan pūrvakṛtāparādhān vātsalyapātraṃ bhavitā kṣamāyāḥ॥ 10-20 ॥ yadyapyayaṃ saṃyati kārtavīryo nīto mayā vīragatiṃ tathāpi। bhāro hi bhūmeradhunāpi jāgratsa rāvaṇo rāvayati trilokīm॥ 10-21 ॥ na rāvaṇo vyaktiviśeṣa eṣa pratīkabhūtaḥ khalasaṃskṛteśca। tannāśane nāhamalaṃ laghutvāddhvāntaṃ na coḍuḥ kṣamate nihantum॥ 10-22 ॥ rāmaḥ svarūpaṃ hi manuṣyatāyā rāṣṭrasya vai maṅgalanāmadheyam। sa eva hatvā daśakaṇṭhamājau lokān samastān sukhino vidadhyāt॥ 10-23 ॥ he rāma he rāghava rāvaṇāre he jānakīnetracakoracandra। he dīnabandho karuṇaikasindho trāyasva lokaṃ nanu rākṣasendrāt॥ 10-24 ॥ iti vyavasyātmani bhārgavendraḥ praṇamya rāmaṃ prabhaviṣṇumīśam। tepe tapastāpitaṣaḍvikārastapaḥpradhānaṃ kila vipramāhuḥ॥ 10-25 ॥ tasmin hate saṃyati kārtavīrye kuṭhārahastena ca bhārgaveṇa। laṅkeśvaro’pāstasamastaśaṅko niraṅkuśo mattakarīva jātaḥ॥ 10-26 ॥ krīḍāmṛgo yena kṛto’ṅganānāṃ vandīkṛto bhagnabalāvalepaḥ। tasminmṛte rākṣasarājarājo niṣkaṇṭakaṃ lokamimaṃ sa mene॥ 10-27 ॥ hate pratidvandvini haihayeśe sa rāvaṇo ghorataro babhūva। rāhūparāgāpagame papīrvā pāpī prabhāvoddhatabhūribāhuḥ॥ 10-28 ॥ pulastyavaṃśāmalacandramo’ṅkaḥ paulastyaputtrāmbudhinīcapaṅkaḥ। virañcisṛṣṭīndukalākalaṅko lokān samastān sma rujatyaśaṅkaḥ॥ 10-29 ॥ mandodarīkamrakalatrakāntaḥ svavīryasaṅkṣobhitadigdigantaḥ। utkhātadikkuñjaradivyadanto daśānano’bhūdbalavān durantaḥ॥ 10-30 ॥ virañcito labdhavaro’tidhṛṣṭaḥ svamaulimālārcitacandracūḍaḥ। pravṛddhapaṅktidvayabāhudaṇḍasindhuṣvamartyān jalayāmbabhūva॥ 10-31 ॥ sakumbhakarṇānujavīryaviśvaviśvāsakṛcchakrasapatnaputtraḥ। reje viṣāṇadvayadattadarpo daśānano dānakarīva mattaḥ॥ 10-32 ॥ jahāra yakṣāmaranāgakanyā luluṇṭha ratnāni divaukasāṃ saḥ। virāvayan rāvaṇa ārtalokān tṛṇāya matvā vibudhān babādhe॥ 10-33 ॥ rājadbhavānībhavabhūtabhavyaṃ kailāsamuttolya kutūhalena। svakandukīkṛtya kalaṃ karāgraiḥ khelan sakhelaṃ bhramayāmbabhūva॥ 10-34 ॥ evaṃ vijityāmararājalokaṃ sa bādhamāno’khilajīvalokam। daśānanāvagraha ugravīryaḥ saṃśoṣayāmāsa marutsuśasyam॥ 10-35 ॥ nirmathya devān sa vijitya rājño nihatya vīrān daśatīvradhandhvā। laṅkeśvaro roṣaṇavikramo’yaṃ sudharmaśīlān vyathayāmbabhūva॥ 10-36 ॥ nainaṃ prakāmaṃ savitā tatāpa tadaṅganāmaṇḍanatāntibhīruḥ। rātrau niśeśo’pi niśācareśaṃ sudhāmayūkhaiḥ śiśiraiḥ siṣeve॥ 10-37 ॥ aśokapattrāvalipātabhītyā mandaṃ vavau vāyuratīva tasya। nijātapatraprahitaḥ pracetāstaṃ vārayāmāsa sadātapebhyaḥ॥ 10-38 ॥ na yajñayāgā na ca dharmacaryā na vā purāṇāni na vedapāṭhaḥ। adharmamūlāṃ jagatīṃ vidhāya dharmasya cakre nirapekṣavādam॥ 10-39 ॥ tasmin pradhāvatyabhidevalokaṃ vīryoddhate rāvaṇa ugravege। bhūmirjale mattagajendrarūḍhā prakampitā nauriva vātamūḍhā॥ 10-40 ॥ jātā yadā dharmamayasya hāniḥ suduḥsahā kāraṇapūruṣasya। tadaiva gorūpadharā dharitrī śṛṅgaṃ sumero rudatī jagāma॥ 10-41 ॥ brahmā tayā sākamathendumauliṃ nivedya tenāpi sahājagāma। sāketalokaṃ virajaṃ viśokaṃ karīva taptaśca sudhātaḍāgam॥ 10-42 ॥ sa ratnasiṃhāsanamādidevaṃ devādhidevaṃ śritasarvasevam। dadarśa nīlābjaghanāvadātaṃ sītāpatiṃ sevakapārijātam॥ 10-43 ॥ dūrvādalāmbhojatamālakandakalindajātīsimayūrakaṇṭhaiḥ। dattopamāṃ koṭimanojaśobhāṃ prabibhrataṃ śyāmalamūrtimīḍyām॥ 10-44 ॥ munīndrasanmānasarājahaṃsanīḍāyitaṃ rāmapadāravindam। mandākinī yanmakarandabhūtā pūtā samastaṃ bhuvanaṃ punāti॥ 10-45 ॥ vasantabālārkakarābhirāmaṃ kadambakiñjalkalasallalāmam। sukiṅkiṇīmaṇḍitacārukaṭyā pītaṃ vasānaṃ paṭamaprameyam॥ 10-46 ॥ kalindajāvartasamānanābhiṃ svalpodaraṃ taṃ trivalīmanojñam। nigūḍhajatruṃ hatasarvaśatruṃ nisargadṛksvastyayanaṃ surāṇām॥ 10-47 ॥ sītāsamāliṅganalabdharomaśrīvatsalakṣmāṅkitaviprapādam। vakṣo lasatkaustubhasaktakaṇṭhaṃ keyūramālādivibhūṣaṇāḍhyam॥ 10-48 ॥ ājānubāhuṃ ripucandrarāhuṃ śubhe niṣaṅge’suradarpabhaṅge। dadhānamibhyārisamaprabhāvaskandhaṃ yathā vīrarasaṃ dhṛtāṅgam॥ 10-49 ॥ suvarṇapuṅkhāśugamaṇḍitābhamadhijyacāpaṃ svakare dadhānam। surendracāpāśritasaubhagaśrīprāvṛṭpayovāhamivāttadeham॥ 10-50 ॥ kaṭhorarākendusamābhirāmaṃ samullasatkuṇḍalasatkapolam। navīnarājīvadṛgānanaṃ yanmandasmitaṃ tasya janaspṛhārham॥ 10-51 ॥ lasallalāṭe rucirordhvapuṇḍraṃ śrīmadhyagaṃ sādaramādadhānam। nīlādrimuccaiḥ kalitatriveṇīṃ sambhāvayantaṃ nanu tīrtharājam॥ 10-52 ॥ kirīṭamadhyādatha tasya keśāścakāsire vakratayābhirāmāḥ। manye sudhālobhata eva bhṛṅgā abhīndumete caṭulā babhūvuḥ॥ 10-53 ॥ virājamānāmatha vāmabhāge sītāṃ lasaccampakacāruśobhām। nīlāmbudaṃ bhūṣayituṃ ca śampāṃ sthitāmivāśritya sutārakālīm॥ 10-54 ॥ nirīkṣya taṃ yogidurāpamūrtiṃ sītābhirāmaṃ naradevaliṅgam। brahmā caturbhirvadanaiśca bhaktyā pracakrame stotumanalpavṛttaiḥ॥ 10-55 ॥ jaya jaya jānakīnayananīrajameṣarave caritasudhābdhimagnamunisiddhasurendrakave। jahi jahi rāvaṇaṃ samiti pādanamattridaśaṃ hara hara bhūtalasya bharamīśa nirastarasam॥ 10-56 ॥ jaya jaya jānakīvadanacandracakora vibho jaya jaya jāhnavījanakapādapayoja prabho। tava caraṇāravindaśaraṇānmaraṇābhimukhā- nava bhavabhāvavaśya vibudhān hṛtasarvasukhān॥ 10-57 ॥ jaya jaya jānakīhṛdayaharṣapayodhividho tridivamanāthamātmaśaraṇaṃ hṛdi viddhi vidho। sadaya vidhatsva dhatsva karuṇāṃ nṛpamaulimaṇe damaya daśānanaṃ damitadūṣaṇa ghoraraṇe॥ 10-58 ॥ jaya jaya jānakīśa karuṇāvaruṇālaya he trijagadidaṃ vinaṣṭavibhavaṃ paripālaya he। vitatamanāthanātha virudaṃ vinibhālaya he dharaṇimupehi dīnajanatāmanulālaya he॥ 10-59 ॥ jaya jaya jānakīramaṇa mādhava mādhipate nijajanaśokasindhughaṭaja vratamañjumate। surakulaśālimambubhiralaṃ sujanaikagate bhuvamabhivarṣa tarṣamabhito hara hārarate॥ 10-60 ॥ jaya jaya jānakīsarasijānanabhṛṅgamanaḥ kuru karuṇāṃ sureṣu bhavatāttava teṣu manaḥ। alamadhameṣu rāma dayayā damayasva khalaṃ niśitaśarairnihatya niśicāriṇamāttabalam॥ 10-61 ॥ jaya jaya jānakīharivadhūvaravīra hare tvayi vayamāśritā suravare raṇadhīravare। jahi jahi jihmamenamiva jambhamamartyapatiḥ punarudiyātsureṣu tava pādasarojaratiḥ॥ 10-62 ॥ jaya jaya jānakīmadhuramānasamandira he bhava bhavabhīmavārinidhimaṅgalamandara he। praṇatapadābjadevanikare karuṇā kriyatāṃ śitaśaratīrthametya daśamaulirayaṃ mriyatām॥ 10-63 ॥ aguṇamalepamekarasamadvayamekamajaṃ tadiha viduḥ sarūpaguṇadhāmamupāstaguṇam। bhidamubhayorvadanti yadihāśrutisāravido narakamamī patanti parameśvarabhedadṛśaḥ॥ 10-64 ॥ jalahimatulyamekamubhayaṃ saguṇaṃ hyaguṇaṃ yadaguṇamekamanādi tatsaguṇamapyamalam। prakaṭaguṇaṃ saguṇaṃ vadanti bhavakantamamī aguṇamatastirohitaguṇaṃ kathayanti budhāḥ॥ 10-65 ॥ yadi saguṇo bhavān sakalasadguṇavān na bhave- dvayamiva tanmahābhavasamudranimagnanarāḥ। kathamu tareyurīyuratha pāramapāranidheḥ kimu khalu ko’pi kūpamapi rajjumupekṣya taret॥ 10-66 ॥ yadaguṇamastasarvaguṇakaṃ pralapantyabudhā- stadiha na jānate vimalavedanigūḍhagiraḥ। yadaguṇakaṃ tadeva saguṇaṃ dvayamekamaho drutaghanayorjalasya vapuṣoḥ kimu tattvabhidā॥ 10-67 ॥ prakaṭayase yadā svajanabhāvarirakṣiṣayā guṇanikarāṃstadaiva saguṇaṃ samuyanti janāḥ। bhavasi yadā nilīnaguṇakastvamahetutayā vibudhagaṇāstadāhuraguṇaṃ bhavakantamime॥ 10-68 ॥ tvamasi samākṛtimāṃstvameva ca nirākṛtika- stvamaguṇakastvameva saguṇaḥ śrutisāramimam। iti munayo vibhāvya bhagavaṃstava pādayuga- plavamadhiruhya teruratha ghoranidhiṃ muditāḥ॥ 10-69 ॥ nahi khalu māyikā bhavati deva samastaguṇā bhuvanabhavāya bhānti bhavatīva nabhasyuḍavaḥ। guṇaguṇino svarūpamanubandhamayuḥ śrutayaḥ prajahati no bhavantamiva vāri rasaḥ suguṇāḥ॥ 10-70 ॥ tvayi saguṇatvameva bhagavaṃstvayi cāguṇatā dvayamapi maṅgalāya bhavataḥ padakañjajuṣām। saguṇatanau tathāpi ramate mama rāma manaḥ kimu madhupo vihāya vanajaṃ madhuke’bhiramat॥ 10-71 ॥ akalamayurdurūhamaguṇaṃ sulabhaṃ saguṇaṃ tadiha vayaṃ bhajāma saguṇaṃ bhavabhītimayāḥ। bhavasi yadā nirastapariheyaguṇo’pyaguṇaḥ punaratha bhāsi divyasuguṇairbhagavan saguṇaḥ॥ 10-72 ॥ tava vihitāvatāramapi rūpamakhaṇḍamajaṃ vikṛtimupaiti naiva bhagavan kvacidapyanagham। nahi virajañca nīramapi nīrajasaṅkulitaṃ kamalamalaṃ jalaṃ prakurute’malamālikulam॥ 10-73 ॥ avataraṇañca ye yadaraṇaṃ bhavabhītimatāṃ yadi na bhavedbhavāya bhagavanmaghavānaghavān। kathamiva pālayejjagadasau khalabhagnabalo vayamapi kiṃ bhavema sukhino hṛtagehadhanāḥ॥ 10-74 ॥ anavataran bhavānahaha vettu kimārtajanān kathamatha tārayetpatitalokamaśokamanāḥ। caritamahāmṛtāmaranadīmavagāhya kathaṃ vayamatha rāmabhadra bhavato’bhibhavema rujam॥ 10-75 ॥ nahi tava janma karma paripākavaśaṃ bhagavaṃ- stvamatha na lipyase viyadivākhilakarmaphalaiḥ। iti sudhiyo dhiyā dhṛtabhavatkaruṇaikabalā- stṛṇamiva karmabandhamapi bhaṅktumibhāḥ prabhavaḥ॥ 10-76 ॥ nahi tava nāmarūpaguṇajanmacaritrakathāḥ kathayitumīṣṭa eṣa jana īṣṭanisargatayā। yadi śatakoṭiśeṣaśivanāradavedagiro gaditumalaṃ rajāṃsi dharaṇernanu ko gaṇayet॥ 10-77 ॥ bhavadavatāracārucaritaṃ śrutisomamayaṃ sakṛdapi ye pibanti mahadindumukhādgalitam। tṛṇamiva te jahatyahaha mokṣamuta tridivaṃ kvacidapi kiṃ cakora iha nimbarase rucimān॥ 10-78 ॥ tadalamaho vilambya karuṇāghanasomaghaṭā ghaṭayatu vṛṣṭisṛṣṭimabhibhārataśasyakulam। damaya daśāsyanāmaduravagrahakaṃ bhagavan śamaya śucātapaṃ tapanavaṃśakṛtaprabhavaḥ॥ 10-79 ॥ tava karuṇā na cedbhavati devagaṇe bhagavan kathamatha mucyatāṃ suracayo daśakaṇṭhavaśāt। śaraṇamupetya kiṃ vibudhavṛkṣamanāptaphalo mriyata ilābhayāptavibhavaiḥ paribhūtamanāḥ॥ 10-80 ॥ bhavadavatāraheturadhimartyamanāryavadha iti ya ihāmananti kila te’jñaśiromaṇayaḥ। bhṛkuṭivilāsamātravihitāṇḍakaṭāhalayaḥ kimu maśakaṃ jighāṃsuravanāvatha so’vataret॥ 10-81 ॥ nijajanakañjabhāvamakarandapipāsuralaṃ madhupavaro’vatīrya tanuṣe virudaṃ viśadam। tava caritānimeṣasariti pranimajjya janāḥ sukhamupayanti bhagnabhavabhānuśucaḥ śucayaḥ॥ 10-82 ॥ avasi janān janārdana jagadviṣayānalataḥ patitakulañca tārayasi ghorabhavāmbunidheḥ। imamavatārasāramavadhārya vayaṃ vibudhā- stava padapadmametya nibhṛtā vigatābhibhavāḥ॥ 10-83 ॥ raghuvara rāmabhadra bhavabhāvana bhāvanidhe tvamasi pitā tvameva jananī tvamathāsi sakhā। sadaya dayasva datsva vibhayaṃ padapadmajuṣāṃ tvamasi kṛpānidhāna śaraṇaṃ bhavabhītimatām॥ 10-84 ॥ jaladharanīlaśīlasuṣamāsamatāsadanaṃ śaradamalenduvārijavibhāvilasadvadanam। aśaraṇasiddhayogimuninākasadāṃ śaraṇaṃ caraṇasarojametya vinatāḥ samajāharaṇam॥ 10-85 ॥ avatara bhārate’pahara bhūtalabhūribharaṃ vighaṭaya kuñjarāririva vairigajendraghaṭām। daśamukhamaulimañjutaramastakamālikayā giriśamapīha pūjayatu te raṇatāṇḍavakam॥ 10-86 ॥ iti nigadya giro gira īśvaro rucirarociṣamambudasundaram। praṇinanāma nanāma marudgaṇo gaṇitarāvaṇabāṇatanuvraṇaḥ॥ 10-87 ॥ tamagadadgaditākṣaragadgadaṃ gatasukhaṃ sukhamuktacaturmukham। vidhimalokitarāvaṇabhīvidhiṃ budhamivātha vidhurvihasan vidhuḥ॥ 10-88 ॥ daśanadīdhitibhirvidiśo diśo vitimirā vidadhatkaruṇālayaḥ। smitamiṣeṇa samāṃstridaśānasau vimṛḍayan sudhayeva jagatpatiḥ॥ 10-89 ॥ alamaho vibudhāḥ paridevanairbhavata labdhasukhā mayi tiṣṭhati। pitari jīvati satyapi sūnavo bhayayutā yadi dhikpitaraṃ tadā॥ 10-90 ॥ bhavata vijvarakā jvarakātarāstarata bhīṣaṇaśokamahāmbudhim। sapadi paśyata pāṃśuviguṇṭhitaṃ daśamukhaṃ mukhabhinnaśilīmukham॥ 10-91 ॥ ahamajo’pi nirastamalo’pi san prakṛtimāsthita eva guṇāśrayaḥ। aguṇako’pi mudā saguṇo bhavannavatareyamaho hyadhikosalam॥ 10-92 ॥ bharatalakṣmaṇaśatruniṣūdanaistribhiratho svaśubhāṃśakaviṣṇubhiḥ। samavatīrya ca bhāratamedinīṃ dhavalayeyamalaṃ guṇaraśmibhiḥ॥ 10-93 ॥ daśarathasya gṛhe gatavigrahe narapateśca lasadguṇasaṅgrahe। samavatīrya tadīyasuto bhavannihatarāvaṇako bhavitāsmi bhoḥ॥ 10-94 ॥ sapadi māmanuśaktimayī mama priyatameva vidhuṃ kila rohiṇī। avatariṣyati bhūjananī bhuvi janakṛte’śithilā mithilāpure॥ 10-95 ॥ vrajata me’nucarā sasukhāḥ surā bhavata vānaradehabhṛto vane। mama sadāgamanaṃ pratipālyatāṃ makarabhānurivottamavāsaraiḥ॥ 10-96 ॥ parivibhūṣayituṃ ca manuṣyatāṃ sapadi dūṣayituṃ khalasaṃskṛtim। avatarāmi carāmi ca bhūtalaṃ pravicarāmi carāmi sukhaṃ satām॥ 10-97 ॥ avadhadhāmni sudhāmni dharāśirovaralalāmni sunāmni śiśurbhavan। sukhayitāsmi tataṃ jananīṃ tathā vimalabhāratavarṣavasundharām॥ 10-98 ॥ iti raghupativāksudhāsanāthāḥ kamabhinatāmṛtajīvitāḥ surāste। caraṇanalinasaurabhābhitṛptā divasa ivālaya āgatā svadhāmnaḥ॥ 10-99 ॥ śrīrāmaḥ saha sītayā sa bhagavān sammantrya sādhvyā rahaḥ saṃhartuṃ duravagrahaṃ gurubharaṃ rakṣomayaṃ rāvaṇam। kartuṃ cāpi viniścikāya jananībhūmīmayodhyāṃ janeḥ kausalyāṃ saha nīradasya taḍitā bibhradvireje śriyam॥ 10-100 ॥ itthaṃ śubhe bhārgavarāghavīye bhavye mahākāvya udāravṛtte। sargaḥ praṇīte kavirāmabhadrācāryeṇa bhūyāddaśamaḥ śriyai naḥ॥ 10-101 ॥ iti dharmacakravarti­mahāmahopādhyāya­śrīcitrakūṭa­tulasīpīṭhādhīśvara­jagadguru­rāmānandācārya­mahākavisvāmi­rāmabhadrācārya­praṇīte śrībhārgavarāghavīye mahākāvye śrīrāghavāvirbhāvo nāma daśamaḥ sargaḥ।