chando’nukramaṇikā


prathamaḥ sargaḥ

anuṣṭup 1–98। śārdūla­vikrīḍita 99। mālinī 100। upajāti 101।

dvitīyaḥ sargaḥ

upajāti 1–2, 12, 14, 16–22, 25–26, 28, 30–32, 34–44, 46, 49, 51, 53–54, 56–58, 60–73, 75–81, 84–86, 88–96। indra­vajrā 3–6, 8–11, 13, 15, 23–24, 27, 45, 48, 52, 55, 74, 82–83, 101। upendravajrā 7, 29, 33, 47, 50, 59, 87। sundarī (vaitālika) 97। vasanta­tilakā 98। śārdūla­vikrīḍita 99। bhujaṅga­prayāta 100।

tṛtīyaḥ sargaḥ

vaṃśastha 1–94, vasanta­tilakā 95–96। śālinī 97। praharṣiṇī 98। bhujaṅgaprayāta 99। śārdūla­vikrīḍita 100। indra­vajrā 101।

caturthaḥ sargaḥ

upendravajrā 1–6, 55, 63, 75। upajāti 7–9, 11–12, 14–23, 27, 29, 31–37, 40–48, 51–52, 54–55, 61–62, 64–65, 67, 69–74, 76–80, 82–91, 93–96, 98। indra­vajrā 10, 13, 24–26, 28, 30, 38–39, 49–50, 53, 56–60, 66, 68, 81, 92, 97, 101। vasanta­tilakā 99, 100।

pañcamaḥ sargaḥ

sundarī (vaitālika) 1–93, bhujaṅgaprayāta 94–95। śālinī 96। vasanta­tilakā 97–98। pṛthivī 99। śikhariṇī 100। indra­vajrā 101।

ṣaṣṭhaḥ sargaḥ

upajāti 1–18, 21–29, 31–34, 36–42, 44–69, 71–75। indra­vajrā 30, 35, 70, 76, 101। upendravajrā 19–20, 43। naga­svarūpiṇī/pañca­cāmara 77–81। vasanta­tilakā 82–95। pṛthivī 96–97। mandā­krāntā 98। śārdūla­vikrīḍita 99। hariṇī 100।

saptamaḥ sargaḥ

indravaṃśā 1–9, 71–98। indra­vajrā 10, 101। acala­dhṛti/gītyāryā 11–17। bhujaṅga­prayāta 18–25। vasanta­tilakā 26–29, 42–46, 51–54। mālinī 30–33, 99–100। śikhariṇī 34–38। druta­vilambita 39। toṭaka 40–41। śārdūla­vikrīḍita 47–50। surabhi (aupa­cchandasika) 55। mandā­krāntā 56–70।

aṣṭamaḥ sargaḥ

anuṣṭup 1–91। vaṃśastha 92, 96–97। vasanta­tilakā 93–94। śārdūla­vikrīḍita 95। praharṣiṇī 98। śikhariṇī 99–100। indra­vajrā 101।

navamaḥ sargaḥ

toṭaka 1–50। vasanta­tilakā 51–100। upajāti 101।

daśamaḥ sargaḥ

upajāti 1–4, 7–10, 12–13, 15–19, 21–23, 25–26, 28–32, 34–47, 49–55। indra­vajrā 5–6, 14, 20, 24, 27, 48, 101। upendravajrā 11, 33। nārkuṭika/kokilaka 56–86। drutavilambita 87–98। puṣpitāgrā (aupa­cchandasika) 99। śārdūla­vikrīḍita 100।

ekādaśaḥ sargaḥ

vasanta­tilakā 1–64। sragdharā 65–82। śikhariṇī 83–99। śārdūla­vikrīḍita 100। indra­vajrā 101।

dvādaśaḥ sargaḥ

upajāti 1–4, 7–9, 11–14, 16, 18–20, 22, 24–26, 28–29, 31–34, 36–40, 42–44, 61–64, 66, 68–71, 73, 75–79, 81–82, 85–99। indra­vajrā 5–6, 10, 15, 17, 21, 23, 27, 30, 67, 72, 74, 84, 101। upendravajrā 35, 65, 80, 83। āryā 45–60। gītaka 41। mālinī 100।

trayodaśaḥ sargaḥ

upajāti 1–4, 6–11, 13–17, 19, 21–28, 30–36, 38–41, 45–52, 55–58, 60, 62–65, 67–69, 71–75, 77–79, 81–83, 85, 87–90, 92, 94, 96–99। indra­vajrā 5, 12, 18, 20, 29, 37, 54, 59, 61, 66, 70, 76, 80, 84, 86, 91, 93, 95, 101। upendravajrā 42–44, 53। śārdūla­vikrīḍita 100।

caturdaśaḥ sargaḥ

śārdūla­vikrīḍita 1–19। upajāti 20, 22–24। indra­vajrā 21, 101। anuṣṭup 25–28। druta­vilambita 29–48। mandā­krāntā 49–58। toṭaka 59–68। gītaka 69–71, 75–76। bhujaṅgaprayāta 72–74। vaṃśastha 77–83। sragdharā 84–87। sragviṇī 88–89। śikhariṇī 90–94। vasanta­tilakā 95–96, 100। mālinī 97–99।

pañcadaśaḥ sargaḥ

svāgatā 1–93। vasanta­tilakā 94–96। mālinī 97–99। śikhariṇī 100। indra­vajrā 101।

ṣoḍaśaḥ sargaḥ

druta­vilambita 1–68। sragviṇī 69–98। mandā­krāntā 99। śārdūla­vikrīḍita 100। indra­vajrā 101।

saptadaśaḥ sargaḥ

vaṃśastha 1–88। śārdūla­vikrīḍita 89–97। mālinī 98–99। pṛthivī 100। upajāti 101।

aṣṭādaśaḥ sargaḥ

rathoddhatā 1–98। puṣpitāgrā (aupa­cchandasika) 99। sragdharā 100। indra­vajrā 101।

ūnaviṃśaḥ sargaḥ

dodhaka 1–30। upajāti 31–33, 35–40, 43–45, 47–53, 55, 91, 93–98। indra­vajrā 34, 42, 46, 54, 56, 92, 101। upendravajrā 41। śārdūla­vikrīḍita 57–62, 88। toṭaka 63–70। naga­svarūpiṇī/pañca­cāmara 71–76। puṣpitāgrā (aupa­cchandasika) 77–85। upodgatā/māla­bhāriṇī/vasanta­mālikā (aupa­cchandasika) 86–87। druta­vilambita 89–90। hariṇī 99, 100।

viṃśaḥ sargaḥ

kirīṭa/medura­danta (sapādikā) 1–12। ghanākṣarī 13–22, 27। kavitta 23–26, 28–32। duramilā/dvimilā (sapādikā) 33–36, 38–40। mattagajendra (sapādikā) 37। ṣaṭpada 41–50, 64–72। harigītaka 51–63। indirā/kanaka­mañjarī 73–91। anuṣṭup 92–94। śikhariṇī 95–97। druta­vilambita 98–99। upajāti 100। indra­vajrā 101।

ekaviṃśaḥ sargaḥ

vasanta­tilakā 1–4, 6–30। gītaka 5, 77। śārdūla­vikrīḍita 31, 94–96, 98, 100। upajāti 32–36, 38–39, 41, 43–54, 56, 59, 61–64, 66, 68–76, 78–79, 81–91। indra­vajrā 40, 42, 55, 57–58, 60, 65, 67, 80, 101। upendravajrā 37। śikhariṇī 92–93। mālinī 97। pṛthivī 99।