caturthaḥ sargaḥ


athānujajñe’jakulāvataṃso jagannivāsaṃ jagatīhitāya। vanāya vandyaṃ vanatāmanindyaṃ kaniṣṭhamādityamivābjajanmā॥ 4-1 ॥ uvāca vācaṃ vadanadvijeśadvijāvalīmañjumayūkhakāntyā। dvijātmajadhvāntamayaṃ nirasyan dvijāgryapūjyo dvijacakravartī॥ 4-2 ॥ kuṭīramadyehi piturdvijanmanna vismaranmāṃ girijāṃ gaṇāṃśca। gurāvuṣitvā śucisaṃskṛtāḍhyaḥ pariṣkṛto’gnāviva hemadaṇḍaḥ॥ 4-3 ॥ tavaiva niḥśvāsamayān hi vedān jagāda māṃ vedanidhirvidhātā। tathāpi macchāttramupeyivāṃstvaṃ samaṃ samarthe ghaṭate guṇāya॥ 4-4 ॥ ajānatā tvanmahimānamīśa pramādato vā gurukarmato vā। vimānitaścenmahanīyadhāman kṣamasva caiṣā gurudakṣiṇā me॥ 4-5 ॥ sa bāṣpanetro giriśaṃ praṇamya pradakṣiṇīkṛtya nipīḍya pādau। śivāṃ tathāpṛcchya guhebhavaktrau jagāma gāṃ bhārgavavaṃśaketuḥ॥ 4-6 ॥ tamātitheyīva tamālanīlā hariṃ haricchasyanamasyaśīlā। payodasaṅgarjanahṛdyavādyairvarṣā saharṣā vaṭumabhyanandat॥ 4-7 ॥ sā brahmacaryavratalabdhadīkṣaṃ śarvātsamāsāditaśāstraśikṣam। ghanāmbarācchannamukhī samārcadvilajjitā kāpi kulāṅganeva॥ 4-8 ॥ tamarghyapādyācamanābhiṣekaiḥ payaḥpradhānaiḥ śiśiraiḥ payobhiḥ। vṛṣṭvātha varṣā varavarṇinaṃ vai śrāntaṃ mahāntaṃ mṛḍayāmbabhūva॥ 4-9 ॥ utpādya bhūmau bhuvanaikadhāmne muñjaṃ kuśāṃ karmasu kauśalāya। mauñjīmayīṃ maṅgalamekhalāṃ vai tadyajñasūtraṃ sapavitramārcchat॥ 4-10 ॥ sā mṛttikāyāṃ kila bhāratasya payomucāmāgamanacchalena। saṃsthāpya gandhaṃ nanu nandanīyaṃ navārciṣo’dānnavamīṃ saparyām॥ 4-11 ॥ samīrakāraṅkajuṣāṃ laghūnāṃ suśītalānāṃ pṛṣatāṃ chalena। puṣpaiḥ kirantīva munīndrasūnuṃ prāvṛḍjagāmartumacarcikātvam॥ 4-12 ॥ sāndraiḥ payodairnanu dhūmavarṇairbrahmadviḍālātakadhūmaketum। viprarṣidevarṣimaharṣimānyaṃ sā dhūpayāmāsa ca jāmadagnyam॥ 4-13 ॥ prāvṛṭpayodāpagame kadācitsamudyadādityakarairmanojñaiḥ। sādīpayattaṃ bhṛguvaṃśadīpaṃ svayañca dīptyā dyumato didīpe॥ 4-14 ॥ kvacittarucchāyaniṣaṇṇamenaṃ samāhṛtaṃ kānanadevatābhiḥ। ānandakandaṃ phalamūlakandaṃ sā bhojayāmāsa mudeva rāmam॥ 4-15 ॥ sasvargyagandhaiḥ śiśiraiḥ sumandaistribhiḥ samīrairdhṛtagāṅganīraiḥ। guroḥ kule śrāntamanantasattvaṃ sāvījayaccāmarakalpakaiśca॥ 4-16 ॥ kṣaṇaprabhākalpitavartikābhiḥ kādambinībhājanasambhṛtābhiḥ। taṃ dīpikābhirdvijavaṃśadīpaṃ nirājayāmāsa rajovimuktā॥ 4-17 ॥ nidāghasantāpitalokatāpaṃ jahāra varṣā payasāṃ pravāhaiḥ। saṃsāratāpatrayatāpitasya sā brahmavidyeva sato mumukṣoḥ॥ 4-18 ॥ vegena vārāṃ saritassarāṃsi samudrameva sma javāddravanti। tyaktvā prabodhe nijanāmarūpe budhā yathā rāmamihāviśanti॥ 4-19 ॥ jagarjuruccairabhibhūmimeghā vārānatāḥ śyāmalakāntayaste। sārūpyamāptā iva rāmabhaktāstatpādapāthoruhanamraceṣṭāḥ॥ 4-20 ॥ vinamraśākhājalabindubhārāddhīraṃ samīreṇa vikampyamānāḥ। pattraisspṛśanti sma vaṭuṃ tamālā vidyāvinītaṃ nanu mānayantaḥ॥ 4-21 ॥ sāraṅgavaryāḥ kṛṣakā mayūrāḥ pramoditāḥ prāvṛṣi bhūribhāgāḥ। baddhāśca muktā nanu nityasañjñā jīvā ivaite raghunāthabhaktau॥ 4-22 ॥ rurodha varṣā nikhilodyamāni vaṇikparivrāṇnṛpabhikṣukāṇām। catuḥsṛṇāmāśramavartinīnāṃ yathā prajānāṃ bhagavatprapattiḥ॥ 4-23 ॥ varṣāñca varṣābhva udāraśobhāṃ sāndrairvirāvaiḥ kalamabhyanandan। śrautīṃ prapattiṃ prakaṭāṃ kharārerudgīthagānairiva sāmavijñāḥ॥ 4-24 ॥ kādambinīṃ vīkṣya kalaṃ kadambāḥ kekāṃ gṛṇānāḥ kṛtapakṣapātāḥ। mattā hyanṛtyan pravaṇā ivaitya śrīvaiṣṇavā rāghavabhaktamālām॥ 4-25 ॥ paryakramīdbarhivaraṃ mayūrī nṛtyantamānandanidhau nilīnam। sādhvīva kāntā gṛhiṇī gṛhasthaṃ rāmaṃ śrayantaṃ viratā bhavādheḥ॥ 4-26 ॥ kvacidghaṭāṭopamayātisāndrā mithyāmbhasaḥ śyāmaghanā jagarjuḥ। moghakriyāḍambaradarśitehā vācāṭalokā iva hīnasārāḥ॥ 4-27 ॥ samplāvyamānā vipulairjalaughairbhagnāḥ kvacitkvāpi payonimagnāḥ। spaṣṭā na mārgāḥ kalikālamadhye pākhaṇḍavādairiva vaidikārthāḥ॥ 4-28 ॥ khadyotamālātha vididyute khe kvacidghanadhvāntavitānatamyām। kutarkiṇāṃ bāliśasaṃsadīva prāveditā vedaviruddhavārtā॥ 4-29 ॥ prāvṛḍbhavā daṃśamukhāḥ kukīṭā grāmyān prakāmaṃ tutudurmaleṣṭāḥ। vaidehibharturvimukhaṃ viṣaṇṇaṃ saṃsārarogā iva bhīmabhogāḥ॥ 4-30 ॥ māhendramuccairdhanurabdavarṇaṃ madhyenabho nūnamadaścakāsat। svarāsyamāṇeṣuvṛṣābhirāmarāmacchaviṃ sūcayati sma rāmam॥ 4-31 ॥ jhañjhāvinirdhūtapayodavṛnde kadācidarko viyati vyaloki। svarūpabodho manasīva śānte vedāntavidyā vihatā viveke॥ 4-32 ॥ meghā jagarjurnabhasi praghoraṃ saudāminīmaṇḍitacāruvalśāḥ। navīcikīrṣanta ivāttaśalyā dūrapriyāṇāṃ virahavraṇāni॥ 4-33 ॥ kṣaṇe kṣaṇe vyomani dāminīyaṃ prādurbabhūvātha tirobabhūva। sīteśapādābjaparāgarāgaviraktacittasya caleva sampat॥ 4-34 ॥ namrībhavanto’bhimahīmavarṣanmeghā manojñā payaso bhareṇa। vidyāvinītā iva jīvalokaṃ śubhaiścaritraiḥ sukhayanta āryāḥ॥ 4-35 ॥ kṛṣīvalāḥ kṣiprataraiḥ kṣurapraiḥ kṛṣīṃ tṛṇaughaiḥ sma viyojayanti। santo manovṛttimivātmabhāvai rāgādidoṣaiḥ kuvikārajātaiḥ॥ 4-36 ॥ babhūva bhūmirgatadhūlileśā jalāplutā kvāpi ca paṅkamagnā। anāgaso bhāgavatasya buddhiḥ kāruṇyayukteva rajovimuktā॥ 4-37 ॥ svalpāvakāśāḥ saritaḥ sarāṃsi tīrāṇi bhittvā sma jalairvahanti। madhyesabhaṃ valguvacovilāsaiḥ phalgūni valganta ivālpavidyāḥ॥ 4-38 ॥ jhillīrave’nāratamedhamāne puṃskokilo maunamagātsakhedam। vaitaṇḍike jalpati kalpatalpe vigno vipaścidbudhasaṃsadīva॥ 4-39 ॥ daive pravarṣatyabalaṃ svaśāvaṃ kṛtātmapakṣacchadamapyavantī। śukī svanīḍe prababhau prapattiḥ pāntī bhayādbhaktamivājanaptuḥ॥ 4-40 ॥ mahī mahiṣṭhā haritaiḥ suśasyaiḥ śyāmākavajrānnasuśālimudgaiḥ। vedaiścaturbhiśca turīyatattvairvipaścitāṃ gauriva gopatīṣṭā॥ 4-41 ॥ drumeṣu parṇāni tṛṇāni bhūmau sargaṃ nisarge dhṛtasaukhyasarge। sānvīkṣikīva tritayaṃ budheṣu varṣā saharṣopajahāra bhūtyai॥ 4-42 ॥ pī pī pibeyaṃ kva iti bruvāṇaḥ sāraṅga eṣo’rdati kṛṣṇamegham। svātījalaṃ śuṣkagalastṛṣārtaḥ kṛpāmivāmbhojadṛśaṃ bhṛśārtaḥ॥ 4-43 ॥ anārataṃ vāridavṛṣṭiyogātkedāratastoyamuvāha bāhye। premeva samprāpya hareḥ pravṛttiṃ vṛttiṃ tirobhāvya dṛśaḥ pravṛttaḥ॥ 4-44 ॥ sudarśanākhyaḥ śubhadarśano virna dṛśyate bhīṣaṇavṛṣṭihetoḥ। kalau pravṛtte hṛtaśīlavṛtte grantheṣu gūḍhā iva vedadharmāḥ॥ 4-45 ॥ kvacitkvaciddāruṇavajrapātāḥ śrutī vidāraṃ sma patanti bhūmau। duṣkarmiṇāṃ prāktanajanmapāpakupākavisphūrjathuvatpraghorāḥ॥ 4-46 ॥ prāvṛṭprayogāttapane payodaiśchanne dinaṃ durdinamanvabhāvi। vedāntabodhe’pi hareḥ kathābhirnṛjīvanaṃ hīnamivātidīnam॥ 4-47 ॥ gāvaścaranti sma sukhaṃ tṛṇāni kāmaṃ prarūḍhāni mṛdūni mahyām। kuyogināṃ bhāvagatān vikārān durantapārāniva duṣṭagavyaḥ॥ 4-48 ॥ madhyedinaṃ prāvṛṣi śādvaleṣu saṃrodhya gā viśramayāmbabhūvuḥ। gocāraṇāścāraṇametya rāmaṃ vyāpārataḥ khāni budhā ivāptāḥ॥ 4-49 ॥ ittham ṛtūnāṃ prasamīkṣya rājñīṃ varṣāṃ samāsāditaromaharṣām। karṣaṃ jahaddhṛṣṭatanoruho’sau reme bhṛgūṇāmṛṣabho bhavāḍhyaḥ॥ 4-50 ॥ tāṃ mānayanmānavatāṃ mahiṣṭho dhānuṣkadhuryārdhitadhanviniṣṭhaḥ। vidvadvariṣṭho vaśināṃ vaśiṣṭhaḥ sa jāmadagnyeṣu yayau yaviṣṭhaḥ॥ 4-51 ॥ sa grāmyalokaiḥ pathi pūjyamānastribhissamīrairanuvījyamānaḥ। suraiḥ prasūnairabhivṛṣyamāṇo navo vivasvāniva dṛśyamānaḥ॥ 4-52 ॥ ghoṣeṣu taṃ vartitavedaghoṣaṃ svādhyāyamedhāmahitāśutoṣam। vidyāvratasnānavinītaroṣamaspṛṣṭadoṣaṃ sma namanti joṣam॥ 4-53 ॥ apūpujaṃstaṃ janapūjyapādaṃ śambhuprasādārditadehasādam। haiyaṅgavīnena phalaistadarhaiḥ priyātithiṃ mūrtamiva svadharmam॥ 4-54 ॥ guroḥkulāllabdhasamastavidyaṃ guṇānavadyaṃ bhavavandyahṛdyam। vilokayanto hariṇā hariṃ taṃ phalaṃ yayurlocanavistarasya॥ 4-55 ॥ keciccidānandamayaṃ tamīśaṃ pādyādibhirvanyaphalaiḥ prasūnaiḥ। sampūjya pūjyaṃ sukhino babhūvurmāṅgalyamūlaṃ nanu pūjyapūjā॥ 4-56 ॥ kecittadīyāṅghrisarojayugme sāṣṭāṅgapātaṃ praṇatāḥ praṇemuḥ। eko’pi bhūmno vihitaḥ praṇāmaḥ saṃsārapāthonidhikumbhajanmā॥ 4-57 ॥ kecijjagustaṃ jagato’navadyaṃ sūktaiśca paurāṇikasiddhavākyaiḥ। enāṃsyaśeṣāṇi haratyamoghā jegīyamānācyutakīrtigāthā॥ 4-58 ॥ kecitpariśrāntamavekṣya pānthaṃ gaṅgājalairambujatālavṛntaiḥ। vākyopacāraiḥ śrutimātṛkāṇāṃ viśrāmadaṃ viśramayāmbabhūvuḥ॥ 4-59 ॥ itthaṃ janebhyo’mbakalābhamiṣṭaṃ traiyambakastryambakaśiṣṭaśiṣyaḥ। prītyā prayacchan piturājagāma snigdhāśramaṃ bhagnabhavaśramaṃ saḥ॥ 4-60 ॥ śyāmākasampuṣṭakuraṅgavṛndaṃ vṛndārakāvanditavipravṛndam। sadāgnihotrotthitadhūmaketudhūmāvalīdhvaṃsitapāpavṛndam॥ 4-61 ॥ aśikṣitabhrūlatikāvilāsapraphullapāthoruhalocanābhiḥ। araṇyalakṣmyā iva pālitābhirgāmāgatābhirvanadevatābhiḥ॥ 4-62 ॥ viśuddhakaumāravinamramārakṛśāṅgayaṣṭībhiradamyabhābhiḥ। madhuvratāpītaparāgamādhvīmanojñacampākalikānibhābhiḥ॥ 4-63 ॥ asādhanājjūṭajaṭībhavadbhirvirājitābhiścakurairmanojñaiḥ। śaivālajambālasarojamīnāṃ śobhāṃ jayantībhiradabhrabhābhiḥ॥ 4-64 ॥ pade pade bhāratasaṃskṛtiṃ svāṃ saṃskurvatībhiścaritavratābhiḥ। savalkalābhirvikasatkalābhirvilakṣaṇābhiḥ śubhalakṣaṇābhiḥ॥ 4-65 ॥ śyāmākanīvārasuśālidhānyānyanyāni vanyāni tuṣairvimoktum। antaḥkṣipantībhiratho viśoṣya bāhyāḥ pravṛttīriva yoginībhiḥ॥ 4-66 ॥ samanmathaṃ yauvanamapyudagraṃ nālaṃ vikartuṃ sumanāṃsi yāsām। alpāpagātīrabhidambuvāhāspṛṣṭābdhivelāsamatāṃ gatānām॥ 4-67 ॥ tābhī ratābhirvibudhavrateṣu snigdhaiṇaśāvaiḥ saha vardhitābhiḥ। maitreyigārgipramukhābhidhābhiḥ saṃsevyamānaṃ vanakanyakābhiḥ॥ 4-68 ॥ dinātyaye tīvrajavena nīḍānyāgacchatāṃ vyomni vayovarāṇām। pakṣaprabhārañjitadiktaṭānāmāpūryamāṇaṃ vimalairvirāvaiḥ॥ 4-69 ॥ kvacinmuhustāpasatallajebhyo’bhyastākhilaśrautarahasyamantraiḥ। sāndrasvarāḍhyairbaṭubhiḥ pragītavedadhvaniṃ miśravihaṅgakūjam॥ 4-70 ॥ kvacinmudā gomayaliptavedīpradīptavaiśvānaravisphuliṅgaiḥ। saṃvrīḍitāstācalagantukāmadineśabimbaṃ ca sadāvalambam॥ 4-71 ॥ kvacidvigāḍhaissalilaṃ munīndrairvidhīyamānāmalasāndhyasandhyam। udbāhubhirbrahmagṛṇadbhiruccairupasthitādityamabandhasattvam॥ 4-72 ॥ kvacitpariṣkāritahomavedīdevībhirārātsamamāsitābhiḥ। dvijaiḥ samānuṣṭhitapañcayajñatṛptāgnivalgadbalivaiśvadevam॥ 4-73 ॥ kvacitsamādhistamitākṣiyugmaiḥ sandhyāyamānācyutamañjumūrtim। nidrāṇarolambalasanniśīthanīrodbhavotsaṅgasarāyamāṇam॥ 4-74 ॥ nirastakāmādivikārajātaṃ sukokilākalpitasuprabhātam। tapodhanānāṃ tapasā vibhātaṃ śramāpahaṃ pārthivapārijātam॥ 4-75 ॥ sadā mudā yatra vasan vasantaḥ svakausumāmoditadigdigantaḥ। vināpi sakhyāstasukhaṃ juṣāṇo duḥsaṅgabhaṅgo hi satāṃ prasaṅgaḥ॥ 4-76 ॥ nisargadurvairadhiyo’pi jīvā yasminsamānodarakā ivāsan। na nirbalaṃ kvāpi balī babādhe hinasti hiṃsāṃ hi mahātmayogaḥ॥ 4-77 ॥ mithaścaranti sma harībhaśāvā mahīyate’hiṃ nakulaḥ kulīnaḥ। mārjārakanyāḥ sahajānivākhūn saṃlālayanti sma śirodhunānāḥ॥ 4-78 ॥ kadāpi dāho na dadāha dāvaṃ śyenaḥ kadācinna lulāva lāvam। śikhī sa sarpasya suṣāva śāvaṃ śritāḥ same’pyārṣatapo’nubhāvam॥ 4-79 ॥ nirāmiṣo’bhūddharirapyadānto harirjahau prākṛtacāpalañca। kāleyapauttrīyamagācca pūrvaḥ prābhañjaniṃ cāpyaparo’nvayāsīt॥ 4-80 ॥ ṛkṣāḥ svapṛṣṭheṣvabalānṛṣīndrānāropya tīraṃ sma nayanti vārām। markāśca taddattakarāvalambān saṃsnāpayanti sma vidhānavijñāḥ॥ 4-81 ॥ evaṃvidhāraṇyamasau śaraṇyaṃ manasvināṃ vedavidāṃ vareṇyaḥ। prāpto’tha rāmo manujābhirāmo brāhmaṃ mano veda ivāptabodhaḥ॥ 4-82 ॥ tamāvrajantaṃ vṛjināpahāraṃ hāraṃ harāllabdhabudhopahāram। dadarśa puttraṃ jamadagnirārādvaiśvānaraṃ tūryamivāttadeham॥ 4-83 ॥ brāhmaṃ maho mūrtimadeṣa kiṃ vā āho ayaṃ vīrarasaḥ śarīrī। puñjībhavadvā sukṛtaṃ bhṛgūṇāmitīti lokaiḥ paritarkyamāṇam॥ 4-84 ॥ vahantamāpiṅgajaṭāvilāsaṃ mūrdhnā tripuṇḍraṃ niṭilaprakāśam। uṣodineśosraramādhavāstrasamullasacchṛṅgamivādrirājam॥ 4-85 ॥ navīnarājīvadṛśorabhīkṣṇaṃ vairavrataṃ teja ivotsṛjantam। praphullapāthojamukhasmitaśrīrdvijālimuṣṭadvijarāṭkarābham॥ 4-86 ॥ āsañjayantaṃ harisammitāṃse dharmadruhāṃ śoṇitapānagṛdhnum। mahendravajrāmitakoṭitīkṣṇadhāraṃ dvijadviḍdahanaṃ kuṭhāram॥ 4-87 ॥ prabibhrataṃ tūṇayugaṃ sacāpaṃ śaraṃ śarāraṇyabhavapratāpam। sāṅgrāmikaṃ grāmasukhādvimuktaṃ mūrtaṃ yathā vīrarasaṃ praviṣṭam॥ 4-88 ॥ ājānusaṃlambitapīnabāhuṃ brahmadrugambhonidhijanmarāhum। vidyāvinītaṃ kalitopavītaṃ guṇaiḥ parītaṃ śrutigītagītam॥ 4-89 ॥ āṣāḍhadaṇḍaṃ prathitaṃ pracaṇḍaṃ kamaṇḍaluṃ mauñjyajine dadhānam। pavitrayantaṃ caraṇāravindavinyāsato’raṇyamadabhraśobham॥ 4-90 ॥ tamāgataṃ bhārgavavaṃśadīpaṃ suvarṇinaṃ vīkṣya vaṭuṃ samīpam। gṛhī gṛhītāmbujanetranīrapādārghya utthānamiyeṣa tātaḥ॥ 4-91 ॥ tāvattamālambya padāravindagrāhādgṛhānugrahaśīlavṛttam। rāmaḥ pituḥ premapayodhimagnaḥ pāthojapādaprapadaṃ prapede॥ 4-92 ॥ pitā hi viproṣya cirādupetaṃ guroḥkuletāntaśarīrayaṣṭim। pragṛhya taṃ prāptaparasvarūpamīśajñamātmānamivāpa modam॥ 4-93 ॥ taṃ vandamāno vigatābhimānaḥ punaḥ punaḥ pādapayojayugmam। jighran jughukṣannijahārdagehe modaṃ gato raṅka ivāptaratnaḥ॥ 4-94 ॥ sa reṇukāyāḥ padapadmareṇuṃ dadhāra mūrdhnā nijakāmadhenum। samastakalyāṇakaraṃ vadanti māturbudhāḥ pādapayojapāṃśum॥ 4-95 ॥ taṃ pādamūle praṇamantamarbhamutthāpya dorbhyāṃ pariṣasvaje sā। pravṛttadṛkpaṅkajakoṣṇanīraiḥ kādambinīvābhivavarṣa śailam॥ 4-96 ॥ taṃ vīkṣyamāṇāśrukalākulākṣī puttraṃ cirānnaiva tatarpa tanvī। susrāva tatpīnapayodayugmaṃ stanyaṃ vidurvatsalatāvatāram॥ 4-97 ॥ bandhūṃśca mitrāṇi tapasvinaśca kramānmilitvā bhṛguvaṃśaketuḥ। praśnottaraiḥ prahvavinītavākyaiḥ śaśīva tāpaṃ sa jahāra sauram॥ 4-98 ॥ evaṃ nivṛtya śaśimaulipadāravindānnirvartya vedavidhinā ca gurūpasattim। sa brahmacaryamatha naiṣṭhikamājuṣāṇo rāmastapodhanajanān ramayāmbabhūva॥ 4-99 ॥ śuśrūṣaṇena jananījanakau svavidyāṃ svādhyāyato vratabalena manaḥkuvegān। satyena sa tribhuvanaṃ janatāṃ caritrairmitrāṇi valguvacasaiva jigāya jaitraḥ॥ 4-100 ॥ itthaṃ śubhe bhārgavarāghavīye bhavye mahākāvya udāravṛtte। sargaḥ śriyai stātkavirāmabhadrācāryapraṇīte sudhiyāṃ turīyaḥ॥ 4-101 ॥ iti dharmacakravarti­mahāmahopādhyāya­śrīcitrakūṭa­tulasīpīṭhādhīśvara­jagadguru­rāmānandācārya­mahākavisvāmi­rāmabhadrācārya­praṇīte śrībhārgavarāghavīye mahākāvye samāvartanaṃ nāma caturthaḥ sargaḥ।