athānujajñe’jakulāvataṃso jagannivāsaṃ jagatīhitāya।
vanāya vandyaṃ vanatāmanindyaṃ kaniṣṭhamādityamivābjajanmā॥ 4-1 ॥
uvāca vācaṃ vadanadvijeśadvijāvalīmañjumayūkhakāntyā।
dvijātmajadhvāntamayaṃ nirasyan dvijāgryapūjyo dvijacakravartī॥ 4-2 ॥
kuṭīramadyehi piturdvijanmanna vismaranmāṃ girijāṃ gaṇāṃśca।
gurāvuṣitvā śucisaṃskṛtāḍhyaḥ pariṣkṛto’gnāviva hemadaṇḍaḥ॥ 4-3 ॥
tavaiva niḥśvāsamayān hi vedān jagāda māṃ vedanidhirvidhātā।
tathāpi macchāttramupeyivāṃstvaṃ samaṃ samarthe ghaṭate guṇāya॥ 4-4 ॥
ajānatā tvanmahimānamīśa pramādato vā gurukarmato vā।
vimānitaścenmahanīyadhāman kṣamasva caiṣā gurudakṣiṇā me॥ 4-5 ॥
sa bāṣpanetro giriśaṃ praṇamya pradakṣiṇīkṛtya nipīḍya pādau।
śivāṃ tathāpṛcchya guhebhavaktrau jagāma gāṃ bhārgavavaṃśaketuḥ॥ 4-6 ॥
tamātitheyīva tamālanīlā hariṃ haricchasyanamasyaśīlā।
payodasaṅgarjanahṛdyavādyairvarṣā saharṣā vaṭumabhyanandat॥ 4-7 ॥
sā brahmacaryavratalabdhadīkṣaṃ śarvātsamāsāditaśāstraśikṣam।
ghanāmbarācchannamukhī samārcadvilajjitā kāpi kulāṅganeva॥ 4-8 ॥
tamarghyapādyācamanābhiṣekaiḥ payaḥpradhānaiḥ śiśiraiḥ payobhiḥ।
vṛṣṭvātha varṣā varavarṇinaṃ vai śrāntaṃ mahāntaṃ mṛḍayāmbabhūva॥ 4-9 ॥
utpādya bhūmau bhuvanaikadhāmne muñjaṃ kuśāṃ karmasu kauśalāya।
mauñjīmayīṃ maṅgalamekhalāṃ vai tadyajñasūtraṃ sapavitramārcchat॥ 4-10 ॥
sā mṛttikāyāṃ kila bhāratasya payomucāmāgamanacchalena।
saṃsthāpya gandhaṃ nanu nandanīyaṃ navārciṣo’dānnavamīṃ saparyām॥ 4-11 ॥
samīrakāraṅkajuṣāṃ laghūnāṃ suśītalānāṃ pṛṣatāṃ chalena।
puṣpaiḥ kirantīva munīndrasūnuṃ prāvṛḍjagāmartumacarcikātvam॥ 4-12 ॥
sāndraiḥ payodairnanu dhūmavarṇairbrahmadviḍālātakadhūmaketum।
viprarṣidevarṣimaharṣimānyaṃ sā dhūpayāmāsa ca jāmadagnyam॥ 4-13 ॥
prāvṛṭpayodāpagame kadācitsamudyadādityakarairmanojñaiḥ।
sādīpayattaṃ bhṛguvaṃśadīpaṃ svayañca dīptyā dyumato didīpe॥ 4-14 ॥
kvacittarucchāyaniṣaṇṇamenaṃ samāhṛtaṃ kānanadevatābhiḥ।
ānandakandaṃ phalamūlakandaṃ sā bhojayāmāsa mudeva rāmam॥ 4-15 ॥
sasvargyagandhaiḥ śiśiraiḥ sumandaistribhiḥ samīrairdhṛtagāṅganīraiḥ।
guroḥ kule śrāntamanantasattvaṃ sāvījayaccāmarakalpakaiśca॥ 4-16 ॥
kṣaṇaprabhākalpitavartikābhiḥ kādambinībhājanasambhṛtābhiḥ।
taṃ dīpikābhirdvijavaṃśadīpaṃ nirājayāmāsa rajovimuktā॥ 4-17 ॥
nidāghasantāpitalokatāpaṃ jahāra varṣā payasāṃ pravāhaiḥ।
saṃsāratāpatrayatāpitasya sā brahmavidyeva sato mumukṣoḥ॥ 4-18 ॥
vegena vārāṃ saritassarāṃsi samudrameva sma javāddravanti।
tyaktvā prabodhe nijanāmarūpe budhā yathā rāmamihāviśanti॥ 4-19 ॥
jagarjuruccairabhibhūmimeghā vārānatāḥ śyāmalakāntayaste।
sārūpyamāptā iva rāmabhaktāstatpādapāthoruhanamraceṣṭāḥ॥ 4-20 ॥
vinamraśākhājalabindubhārāddhīraṃ samīreṇa vikampyamānāḥ।
pattraisspṛśanti sma vaṭuṃ tamālā vidyāvinītaṃ nanu mānayantaḥ॥ 4-21 ॥
sāraṅgavaryāḥ kṛṣakā mayūrāḥ pramoditāḥ prāvṛṣi bhūribhāgāḥ।
baddhāśca muktā nanu nityasañjñā jīvā ivaite raghunāthabhaktau॥ 4-22 ॥
rurodha varṣā nikhilodyamāni vaṇikparivrāṇnṛpabhikṣukāṇām।
catuḥsṛṇāmāśramavartinīnāṃ yathā prajānāṃ bhagavatprapattiḥ॥ 4-23 ॥
varṣāñca varṣābhva udāraśobhāṃ sāndrairvirāvaiḥ kalamabhyanandan।
śrautīṃ prapattiṃ prakaṭāṃ kharārerudgīthagānairiva sāmavijñāḥ॥ 4-24 ॥
kādambinīṃ vīkṣya kalaṃ kadambāḥ kekāṃ gṛṇānāḥ kṛtapakṣapātāḥ।
mattā hyanṛtyan pravaṇā ivaitya śrīvaiṣṇavā rāghavabhaktamālām॥ 4-25 ॥
paryakramīdbarhivaraṃ mayūrī nṛtyantamānandanidhau nilīnam।
sādhvīva kāntā gṛhiṇī gṛhasthaṃ rāmaṃ śrayantaṃ viratā bhavādheḥ॥ 4-26 ॥
kvacidghaṭāṭopamayātisāndrā mithyāmbhasaḥ śyāmaghanā jagarjuḥ।
moghakriyāḍambaradarśitehā vācāṭalokā iva hīnasārāḥ॥ 4-27 ॥
samplāvyamānā vipulairjalaughairbhagnāḥ kvacitkvāpi payonimagnāḥ।
spaṣṭā na mārgāḥ kalikālamadhye pākhaṇḍavādairiva vaidikārthāḥ॥ 4-28 ॥
khadyotamālātha vididyute khe kvacidghanadhvāntavitānatamyām।
kutarkiṇāṃ bāliśasaṃsadīva prāveditā vedaviruddhavārtā॥ 4-29 ॥
prāvṛḍbhavā daṃśamukhāḥ kukīṭā grāmyān prakāmaṃ tutudurmaleṣṭāḥ।
vaidehibharturvimukhaṃ viṣaṇṇaṃ saṃsārarogā iva bhīmabhogāḥ॥ 4-30 ॥
māhendramuccairdhanurabdavarṇaṃ madhyenabho nūnamadaścakāsat।
svarāsyamāṇeṣuvṛṣābhirāmarāmacchaviṃ sūcayati sma rāmam॥ 4-31 ॥
jhañjhāvinirdhūtapayodavṛnde kadācidarko viyati vyaloki।
svarūpabodho manasīva śānte vedāntavidyā vihatā viveke॥ 4-32 ॥
meghā jagarjurnabhasi praghoraṃ saudāminīmaṇḍitacāruvalśāḥ।
navīcikīrṣanta ivāttaśalyā dūrapriyāṇāṃ virahavraṇāni॥ 4-33 ॥
kṣaṇe kṣaṇe vyomani dāminīyaṃ prādurbabhūvātha tirobabhūva।
sīteśapādābjaparāgarāgaviraktacittasya caleva sampat॥ 4-34 ॥
namrībhavanto’bhimahīmavarṣanmeghā manojñā payaso bhareṇa।
vidyāvinītā iva jīvalokaṃ śubhaiścaritraiḥ sukhayanta āryāḥ॥ 4-35 ॥
kṛṣīvalāḥ kṣiprataraiḥ kṣurapraiḥ kṛṣīṃ tṛṇaughaiḥ sma viyojayanti।
santo manovṛttimivātmabhāvai rāgādidoṣaiḥ kuvikārajātaiḥ॥ 4-36 ॥
babhūva bhūmirgatadhūlileśā jalāplutā kvāpi ca paṅkamagnā।
anāgaso bhāgavatasya buddhiḥ kāruṇyayukteva rajovimuktā॥ 4-37 ॥
svalpāvakāśāḥ saritaḥ sarāṃsi tīrāṇi bhittvā sma jalairvahanti।
madhyesabhaṃ valguvacovilāsaiḥ phalgūni valganta ivālpavidyāḥ॥ 4-38 ॥
jhillīrave’nāratamedhamāne puṃskokilo maunamagātsakhedam।
vaitaṇḍike jalpati kalpatalpe vigno vipaścidbudhasaṃsadīva॥ 4-39 ॥
daive pravarṣatyabalaṃ svaśāvaṃ kṛtātmapakṣacchadamapyavantī।
śukī svanīḍe prababhau prapattiḥ pāntī bhayādbhaktamivājanaptuḥ॥ 4-40 ॥
mahī mahiṣṭhā haritaiḥ suśasyaiḥ śyāmākavajrānnasuśālimudgaiḥ।
vedaiścaturbhiśca turīyatattvairvipaścitāṃ gauriva gopatīṣṭā॥ 4-41 ॥
drumeṣu parṇāni tṛṇāni bhūmau sargaṃ nisarge dhṛtasaukhyasarge।
sānvīkṣikīva tritayaṃ budheṣu varṣā saharṣopajahāra bhūtyai॥ 4-42 ॥
pī pī pibeyaṃ kva iti bruvāṇaḥ sāraṅga eṣo’rdati kṛṣṇamegham।
svātījalaṃ śuṣkagalastṛṣārtaḥ kṛpāmivāmbhojadṛśaṃ bhṛśārtaḥ॥ 4-43 ॥
anārataṃ vāridavṛṣṭiyogātkedāratastoyamuvāha bāhye।
premeva samprāpya hareḥ pravṛttiṃ vṛttiṃ tirobhāvya dṛśaḥ pravṛttaḥ॥ 4-44 ॥
sudarśanākhyaḥ śubhadarśano virna dṛśyate bhīṣaṇavṛṣṭihetoḥ।
kalau pravṛtte hṛtaśīlavṛtte grantheṣu gūḍhā iva vedadharmāḥ॥ 4-45 ॥
kvacitkvaciddāruṇavajrapātāḥ śrutī vidāraṃ sma patanti bhūmau।
duṣkarmiṇāṃ prāktanajanmapāpakupākavisphūrjathuvatpraghorāḥ॥ 4-46 ॥
prāvṛṭprayogāttapane payodaiśchanne dinaṃ durdinamanvabhāvi।
vedāntabodhe’pi hareḥ kathābhirnṛjīvanaṃ hīnamivātidīnam॥ 4-47 ॥
gāvaścaranti sma sukhaṃ tṛṇāni kāmaṃ prarūḍhāni mṛdūni mahyām।
kuyogināṃ bhāvagatān vikārān durantapārāniva duṣṭagavyaḥ॥ 4-48 ॥
madhyedinaṃ prāvṛṣi śādvaleṣu saṃrodhya gā viśramayāmbabhūvuḥ।
gocāraṇāścāraṇametya rāmaṃ vyāpārataḥ khāni budhā ivāptāḥ॥ 4-49 ॥
ittham ṛtūnāṃ prasamīkṣya rājñīṃ varṣāṃ samāsāditaromaharṣām।
karṣaṃ jahaddhṛṣṭatanoruho’sau reme bhṛgūṇāmṛṣabho bhavāḍhyaḥ॥ 4-50 ॥
tāṃ mānayanmānavatāṃ mahiṣṭho dhānuṣkadhuryārdhitadhanviniṣṭhaḥ।
vidvadvariṣṭho vaśināṃ vaśiṣṭhaḥ sa jāmadagnyeṣu yayau yaviṣṭhaḥ॥ 4-51 ॥
sa grāmyalokaiḥ pathi pūjyamānastribhissamīrairanuvījyamānaḥ।
suraiḥ prasūnairabhivṛṣyamāṇo navo vivasvāniva dṛśyamānaḥ॥ 4-52 ॥
ghoṣeṣu taṃ vartitavedaghoṣaṃ svādhyāyamedhāmahitāśutoṣam।
vidyāvratasnānavinītaroṣamaspṛṣṭadoṣaṃ sma namanti joṣam॥ 4-53 ॥
apūpujaṃstaṃ janapūjyapādaṃ śambhuprasādārditadehasādam।
haiyaṅgavīnena phalaistadarhaiḥ priyātithiṃ mūrtamiva svadharmam॥ 4-54 ॥
guroḥkulāllabdhasamastavidyaṃ guṇānavadyaṃ bhavavandyahṛdyam।
vilokayanto hariṇā hariṃ taṃ phalaṃ yayurlocanavistarasya॥ 4-55 ॥
keciccidānandamayaṃ tamīśaṃ pādyādibhirvanyaphalaiḥ prasūnaiḥ।
sampūjya pūjyaṃ sukhino babhūvurmāṅgalyamūlaṃ nanu pūjyapūjā॥ 4-56 ॥
kecittadīyāṅghrisarojayugme sāṣṭāṅgapātaṃ praṇatāḥ praṇemuḥ।
eko’pi bhūmno vihitaḥ praṇāmaḥ saṃsārapāthonidhikumbhajanmā॥ 4-57 ॥
kecijjagustaṃ jagato’navadyaṃ sūktaiśca paurāṇikasiddhavākyaiḥ।
enāṃsyaśeṣāṇi haratyamoghā jegīyamānācyutakīrtigāthā॥ 4-58 ॥
kecitpariśrāntamavekṣya pānthaṃ gaṅgājalairambujatālavṛntaiḥ।
vākyopacāraiḥ śrutimātṛkāṇāṃ viśrāmadaṃ viśramayāmbabhūvuḥ॥ 4-59 ॥
itthaṃ janebhyo’mbakalābhamiṣṭaṃ traiyambakastryambakaśiṣṭaśiṣyaḥ।
prītyā prayacchan piturājagāma snigdhāśramaṃ bhagnabhavaśramaṃ saḥ॥ 4-60 ॥
śyāmākasampuṣṭakuraṅgavṛndaṃ vṛndārakāvanditavipravṛndam।
sadāgnihotrotthitadhūmaketudhūmāvalīdhvaṃsitapāpavṛndam॥ 4-61 ॥
aśikṣitabhrūlatikāvilāsapraphullapāthoruhalocanābhiḥ।
araṇyalakṣmyā iva pālitābhirgāmāgatābhirvanadevatābhiḥ॥ 4-62 ॥
viśuddhakaumāravinamramārakṛśāṅgayaṣṭībhiradamyabhābhiḥ।
madhuvratāpītaparāgamādhvīmanojñacampākalikānibhābhiḥ॥ 4-63 ॥
asādhanājjūṭajaṭībhavadbhirvirājitābhiścakurairmanojñaiḥ।
śaivālajambālasarojamīnāṃ śobhāṃ jayantībhiradabhrabhābhiḥ॥ 4-64 ॥
pade pade bhāratasaṃskṛtiṃ svāṃ saṃskurvatībhiścaritavratābhiḥ।
savalkalābhirvikasatkalābhirvilakṣaṇābhiḥ śubhalakṣaṇābhiḥ॥ 4-65 ॥
śyāmākanīvārasuśālidhānyānyanyāni vanyāni tuṣairvimoktum।
antaḥkṣipantībhiratho viśoṣya bāhyāḥ pravṛttīriva yoginībhiḥ॥ 4-66 ॥
samanmathaṃ yauvanamapyudagraṃ nālaṃ vikartuṃ sumanāṃsi yāsām।
alpāpagātīrabhidambuvāhāspṛṣṭābdhivelāsamatāṃ gatānām॥ 4-67 ॥
tābhī ratābhirvibudhavrateṣu snigdhaiṇaśāvaiḥ saha vardhitābhiḥ।
maitreyigārgipramukhābhidhābhiḥ saṃsevyamānaṃ vanakanyakābhiḥ॥ 4-68 ॥
dinātyaye tīvrajavena nīḍānyāgacchatāṃ vyomni vayovarāṇām।
pakṣaprabhārañjitadiktaṭānāmāpūryamāṇaṃ vimalairvirāvaiḥ॥ 4-69 ॥
kvacinmuhustāpasatallajebhyo’bhyastākhilaśrautarahasyamantraiḥ।
sāndrasvarāḍhyairbaṭubhiḥ pragītavedadhvaniṃ miśravihaṅgakūjam॥ 4-70 ॥
kvacinmudā gomayaliptavedīpradīptavaiśvānaravisphuliṅgaiḥ।
saṃvrīḍitāstācalagantukāmadineśabimbaṃ ca sadāvalambam॥ 4-71 ॥
kvacidvigāḍhaissalilaṃ munīndrairvidhīyamānāmalasāndhyasandhyam।
udbāhubhirbrahmagṛṇadbhiruccairupasthitādityamabandhasattvam॥ 4-72 ॥
kvacitpariṣkāritahomavedīdevībhirārātsamamāsitābhiḥ।
dvijaiḥ samānuṣṭhitapañcayajñatṛptāgnivalgadbalivaiśvadevam॥ 4-73 ॥
kvacitsamādhistamitākṣiyugmaiḥ sandhyāyamānācyutamañjumūrtim।
nidrāṇarolambalasanniśīthanīrodbhavotsaṅgasarāyamāṇam॥ 4-74 ॥
nirastakāmādivikārajātaṃ sukokilākalpitasuprabhātam।
tapodhanānāṃ tapasā vibhātaṃ śramāpahaṃ pārthivapārijātam॥ 4-75 ॥
sadā mudā yatra vasan vasantaḥ svakausumāmoditadigdigantaḥ।
vināpi sakhyāstasukhaṃ juṣāṇo duḥsaṅgabhaṅgo hi satāṃ prasaṅgaḥ॥ 4-76 ॥
nisargadurvairadhiyo’pi jīvā yasminsamānodarakā ivāsan।
na nirbalaṃ kvāpi balī babādhe hinasti hiṃsāṃ hi mahātmayogaḥ॥ 4-77 ॥
mithaścaranti sma harībhaśāvā mahīyate’hiṃ nakulaḥ kulīnaḥ।
mārjārakanyāḥ sahajānivākhūn saṃlālayanti sma śirodhunānāḥ॥ 4-78 ॥
kadāpi dāho na dadāha dāvaṃ śyenaḥ kadācinna lulāva lāvam।
śikhī sa sarpasya suṣāva śāvaṃ śritāḥ same’pyārṣatapo’nubhāvam॥ 4-79 ॥
nirāmiṣo’bhūddharirapyadānto harirjahau prākṛtacāpalañca।
kāleyapauttrīyamagācca pūrvaḥ prābhañjaniṃ cāpyaparo’nvayāsīt॥ 4-80 ॥
ṛkṣāḥ svapṛṣṭheṣvabalānṛṣīndrānāropya tīraṃ sma nayanti vārām।
markāśca taddattakarāvalambān saṃsnāpayanti sma vidhānavijñāḥ॥ 4-81 ॥
evaṃvidhāraṇyamasau śaraṇyaṃ manasvināṃ vedavidāṃ vareṇyaḥ।
prāpto’tha rāmo manujābhirāmo brāhmaṃ mano veda ivāptabodhaḥ॥ 4-82 ॥
tamāvrajantaṃ vṛjināpahāraṃ hāraṃ harāllabdhabudhopahāram।
dadarśa puttraṃ jamadagnirārādvaiśvānaraṃ tūryamivāttadeham॥ 4-83 ॥
brāhmaṃ maho mūrtimadeṣa kiṃ vā āho ayaṃ vīrarasaḥ śarīrī।
puñjībhavadvā sukṛtaṃ bhṛgūṇāmitīti lokaiḥ paritarkyamāṇam॥ 4-84 ॥
vahantamāpiṅgajaṭāvilāsaṃ mūrdhnā tripuṇḍraṃ niṭilaprakāśam।
uṣodineśosraramādhavāstrasamullasacchṛṅgamivādrirājam॥ 4-85 ॥
navīnarājīvadṛśorabhīkṣṇaṃ vairavrataṃ teja ivotsṛjantam।
praphullapāthojamukhasmitaśrīrdvijālimuṣṭadvijarāṭkarābham॥ 4-86 ॥
āsañjayantaṃ harisammitāṃse dharmadruhāṃ śoṇitapānagṛdhnum।
mahendravajrāmitakoṭitīkṣṇadhāraṃ dvijadviḍdahanaṃ kuṭhāram॥ 4-87 ॥
prabibhrataṃ tūṇayugaṃ sacāpaṃ śaraṃ śarāraṇyabhavapratāpam।
sāṅgrāmikaṃ grāmasukhādvimuktaṃ mūrtaṃ yathā vīrarasaṃ praviṣṭam॥ 4-88 ॥
ājānusaṃlambitapīnabāhuṃ brahmadrugambhonidhijanmarāhum।
vidyāvinītaṃ kalitopavītaṃ guṇaiḥ parītaṃ śrutigītagītam॥ 4-89 ॥
āṣāḍhadaṇḍaṃ prathitaṃ pracaṇḍaṃ kamaṇḍaluṃ mauñjyajine dadhānam।
pavitrayantaṃ caraṇāravindavinyāsato’raṇyamadabhraśobham॥ 4-90 ॥
tamāgataṃ bhārgavavaṃśadīpaṃ suvarṇinaṃ vīkṣya vaṭuṃ samīpam।
gṛhī gṛhītāmbujanetranīrapādārghya utthānamiyeṣa tātaḥ॥ 4-91 ॥
tāvattamālambya padāravindagrāhādgṛhānugrahaśīlavṛttam।
rāmaḥ pituḥ premapayodhimagnaḥ pāthojapādaprapadaṃ prapede॥ 4-92 ॥
pitā hi viproṣya cirādupetaṃ guroḥkuletāntaśarīrayaṣṭim।
pragṛhya taṃ prāptaparasvarūpamīśajñamātmānamivāpa modam॥ 4-93 ॥
taṃ vandamāno vigatābhimānaḥ punaḥ punaḥ pādapayojayugmam।
jighran jughukṣannijahārdagehe modaṃ gato raṅka ivāptaratnaḥ॥ 4-94 ॥
sa reṇukāyāḥ padapadmareṇuṃ dadhāra mūrdhnā nijakāmadhenum।
samastakalyāṇakaraṃ vadanti māturbudhāḥ pādapayojapāṃśum॥ 4-95 ॥
taṃ pādamūle praṇamantamarbhamutthāpya dorbhyāṃ pariṣasvaje sā।
pravṛttadṛkpaṅkajakoṣṇanīraiḥ kādambinīvābhivavarṣa śailam॥ 4-96 ॥
taṃ vīkṣyamāṇāśrukalākulākṣī puttraṃ cirānnaiva tatarpa tanvī।
susrāva tatpīnapayodayugmaṃ stanyaṃ vidurvatsalatāvatāram॥ 4-97 ॥
bandhūṃśca mitrāṇi tapasvinaśca kramānmilitvā bhṛguvaṃśaketuḥ।
praśnottaraiḥ prahvavinītavākyaiḥ śaśīva tāpaṃ sa jahāra sauram॥ 4-98 ॥
evaṃ nivṛtya śaśimaulipadāravindānnirvartya vedavidhinā ca gurūpasattim।
sa brahmacaryamatha naiṣṭhikamājuṣāṇo rāmastapodhanajanān ramayāmbabhūva॥ 4-99 ॥
śuśrūṣaṇena jananījanakau svavidyāṃ svādhyāyato vratabalena manaḥkuvegān।
satyena sa tribhuvanaṃ janatāṃ caritrairmitrāṇi valguvacasaiva jigāya jaitraḥ॥ 4-100 ॥
itthaṃ śubhe bhārgavarāghavīye bhavye mahākāvya udāravṛtte।
sargaḥ śriyai stātkavirāmabhadrācāryapraṇīte sudhiyāṃ turīyaḥ॥ 4-101 ॥
iti dharmacakravartimahāmahopādhyāyaśrīcitrakūṭatulasīpīṭhādhīśvarajagadgururāmānandācāryamahākavisvāmirāmabhadrācāryapraṇīte śrībhārgavarāghavīye mahākāvye samāvartanaṃ nāma caturthaḥ sargaḥ।