caturdaśaḥ sargaḥ


vande bālamarālamanmathalasanmātaṅginīgāminīṃ śobhāvrīḍitacandracampakaśaratsaundaryasaudāminīm। bhaumīṃ bhāvitamaithilāvanitalāṃ rāmapriyāṃ bhāminīṃ kāñcitkosalarājarājamahiṣīṃ sītāṃ svakāṃ svāminīm॥ 14-1 ॥ vande devavadhūvibhāsvaraśiraḥsīmantagucchodgala- nmādyanmañjumilindanandanavanodbhūtaprasūnotkaraiḥ। śraddhābhyarcitapādapadmayugalāṃ sādhvīṃ satāṃ vatsalāṃ divyāṃ śrīmithilādhirājatanayāṃ sītāṃ jaganmātaram॥ 14-2 ॥ śyāmāṃ śyāmasarojasammitadṛśaṃ śyāmāmbarāṃ śyāmalāṃ rāmāṃ rāmaguṇāvalīṃ hṛdi sadā sañcintayantīṃ mudā। vāmāṃ rāghavavāmabhāgamahitāṃ dyantīṃ vidhervāmatāṃ kāmādibhya udārasevakaśiśūn pāntīṃ bhaje jānakīm॥ 14-3 ॥ saundaryāmṛtasārasāgaramahālakṣmījaniṃ jāhnavī- kīlālopamapūtacārucaritāṃ sīmantinīṃ maithilīm। rāmāmbhodharacātakīṃ guṇavatīṃ medhāvatīṃ jānakīṃ jāyāṃ śrīraghunandanasya nṛpatervande videhātmajām॥ 14-4 ॥ yasyāḥ pādapayoruhojjvalanakhaprodyanniśeśasmita- jyotsnādīdhitito bhavanti śataśo gaurīndirāśāradāḥ। saumyāṃ śāradaśarvarīśavadanāṃ nityaṃ natāṃ nākibhi- rbhīteḥ pādajuṣo janendratanayāṃ tāṃ trāyamāṇāṃ bhaje॥ 14-5 ॥ mātarjānaki janmadurjarajarākīnāśasantrāsitaṃ grastaṃ ghoravikārabhīmabhujagairnirṇāśamāsāditam। krandantaṃ niraye patantamabalaṃ bālaṃ vihīnaṃ dṛśā māntaṃ pāpapayonidhau karuṇayā trāyasva māṃ maithili॥ 14-6 ॥ mātarmaithili māmanāthamaśuciṃ niścetanaṃ niṣkriyaṃ niṣprāṇaṃ nirupāyamātmakumatau nighnaṃ nirānandakam। nirdravyaṃ nirupāśrayañca nicitaṃ nityaṃ malairnirguṇaṃ nirlajjaṃ kṣamase na kiṃ kṣamatayā kṣāmaṃ kṣamāyāḥ sute॥ 14-7 ॥ mātarmanmatharoṣalobhalulitaṃ kṛttaṃ kṛtāntāsinā nirvṛttaṃ vyathitaṃ viṣaṇṇamanasaṃ cāpalyadoṣānvitam। lagnaṃ durjayavāsanāsu satataṃ magnaṃ viṣādārṇave dṛṣṭvā no dayase dayāluhṛdaye mātuḥ kva yātā dayā॥ 14-8 ॥ mātaste hṛdaye kṛpāsuradhunirnaisargikī nityaśo rājantī rajasāṃ vimārṣṭi manasāṃ rāśiṃ svarātātmanām। hṛtvā bhogatṛṣaṃ kṛśaṃ vitanute saṃsāraghoraśramaṃ durbhāgyasya mamaiva pāpahṛtaye tatrā’pi kiṃ no jalam॥ 14-9 ॥ mātarmaithili yāparādhaśatakaṃ naktaṃdivā’nuṣṭhitaṃ nisyandaṃ sahasena vā vitanuṣe krodhaṃ kadācinmayi। tasmāllabdhapaśupravṛttiraniśaṃ nīco hyabhīko’bhayo jātaste tanayaḥ śaṭhaḥ kuṭiladhīḥ kaste kṣamāyā guṇaḥ॥ 14-10 ॥ mātardaṇḍaya māṃ pracaṇḍavidhibhiryaṣṭyā muhurbhīṣaya tūrṇaṃ bhartsaya gharṣaya svapadayoḥ kṛtvā tale pīḍaya। kāmaṃ tāḍaya pāṇikañjakarajairmā dehi me bhojanaṃ svasmātkintu padāravindayugalātputtraṃ na dūraṃ kuru॥ 14-11 ॥ yāṃ śaivāḥ śivamāmananti girijāṃ śāktā hariṃ vaiṣṇavāḥ saurāḥ sūramibhānanaṃ gaṇapaterbhaktāśca yaṃ yoginaḥ। īśaṃ sāṅkhyavidaḥ pradhānapuruṣau brahmeti vedāntagā- stāṃ svīyāṃ jananīṃ mukundaramaṇīṃ sairadhvajīṃ cintaye॥ 14-12 ॥ yasyāścārusudhākarānanavibhārājaccakoraściraṃ śrīrāmo’pi babhūva bhūrivibhavastrailokyalakṣmīmayaḥ। saundaryāmṛtavarṣiṇī bhagavatī saubhāgyabhūṣāvatī sīdantaṃ kalikāladāruṇabhayātsā jānakī pātu mām॥ 14-13 ॥ ārye tvatsuyaśo mahātmamukhataḥ śrutvā sadoṣo’pyayaṃ jñātvā tvāṃ śiśuvatsalāṃ dhṛtimatīṃ tvatpādamūlaṃ śritaḥ। dāridryānaladagdhakuñjaramanāḥ saṃsāratāpākula- stiṣṭhan śrīraghurājarājamahiṣīdvāre dvijo bhikṣate॥ 14-14 ॥ dīno’dīnadavāgnidharṣitatanustāmyaṃstamoyuk śaṭhaḥ saṃsāreṇa nirākṛto vidhivaśādbhrāmyan yathā kukkuraḥ। ātmanyeva samāśrayan vikalatāṃ bālo bubhukṣurhareḥ patnīṃ kosalanāyakasya bhavatīṃ bhaktyannamuccairvṛṇe॥ 14-15 ॥ mātaste viniyogato nanu mayā bhrāntaṃ jagadyoniṣu prārabdhānumatena saṃsṛtimatā vātsalyamutpaśyatā। santuṣṭā nahi cedbravītu purataḥ kiṃ vāparāddhaṃ hi me tuṣṭā cennijanāthapādakamalaṃ rātūpahāraṃ hi me॥ 14-16 ॥ ārye tvaṃ karuṇālayā sahṛdayā śrīrāmacandrapriyā sīte pāvitacitrakūṭavipinā bhāvānvitā bhāminī। rākṣasyo’pi sanāthitāḥ karuṇayā vātsalyavatyā tvayā hā hā devi maduddhṛtau kathamaho jātā bhṛśaṃ nirdayā॥ 14-17 ॥ bhadre tvadguṇagauravaṃ nigadituṃ vedāvatāro hariḥ śrīrāmo’pi na śakyate punaramī hyalpajñajīvāḥ katham। kiṃ me kaitavaviklavā matirasau tvatkīrtigāne kṣamā tasmādbālakacāpalaṃ kṛtamidaṃ devyā tvayā kṣamyatām॥ 14-18 ॥ sīte sīdati sevake mayi jane dhyeyā svakā kāruṇī mātarmā samupekṣathāḥ sutamimaṃ durbhāgyabhāvaṃ bhave। bhadre bharjaya bhogabījanikaraṃ sauśīlyamāviṣkuru vipraṃ prāhi mukundabhaktisudhayā māṃ pāhi bho maithili॥ 14-19 ॥ bhāvaiḥ parītā śrutigītagītā rāmapriyā daṇḍakabhūminītā। satī vinītā saralā pratītā citte madīye vicakāstu sītā॥ 14-20 ॥ trailokyalakṣmīṃ vapuṣā jayantīṃ kundatviṣaṃ dantarucā harantīm। rāmeṇa sākaṃ satataṃ lasantīṃ sītāṃ stuve maithilavaijayantīm॥ 14-21 ॥ viśvodbhavasthānanirodhalīlāṃ saundaryaśīlāṃ vimalāṃ suśīlām। nīlāmbarāṃ dattavarāṃ vareṇyāṃ śrayāmi sītāṃ jananīṃ śaraṇyām॥ 14-22 ॥ sīte tvadīyaṃ caraṇāmbujaṃ me bhavatvaghaghnaṃ nijadāsanighnam। magnaṃ bhavābdhau viṣayeṣu lagnaṃ puṣāṇa mātaḥ śiśumeva bhagnam॥ 14-23 ॥ sañjīvanī kosalarājadhānyāḥ svasṛpriyā rāghavadharmapatnī। vilokya kāruṇyavilokanena nihantu dainyaṃ mama jānakīśā॥ 14-24 ॥ viṣayāsaktacittasya nirghṛṇasya janasya me। hṛdgataṃ vitataṃ kāmakaśmalaṃ matha maithili॥ 14-25 ॥ śrīrāghavendradayite tejasā jitapāvake। sīte sīdati vātsalyavāribhirvarṣa śāvake॥ 14-26 ॥ ayodhyāṃ sumanobodhyāṃ caraṇāmbujalakṣmabhiḥ। maṇḍayantī vijayate rājñī rāghavavallabhā॥ 14-27 ॥ rāmaprāṇapriye rāme rame rājīvalocane। rāhi rājñi ratiṃ ramyāṃ rāme rājani rāghave॥ 14-28 ॥ kamanakāñcanacampakasaubhagā bhagavatī bhavatī bhagavatparā। patitapāvanabhāvanibhālikā vijayate mithilādhipabālikā॥ 14-29 ॥ janani te patitaṃ padapaṅkaje janamimaṃ paripāhi pareśvari। hara manobhavakaitavapāvakaṃ mṛḍaya ḍimbhamimaṃ dhṛtadāvakam॥ 14-30 ॥ bhavadavānaladagdhamasadvrataṃ patitanāthamanāthamanīśvaram। viṣayavāridhimīnamasajjanaṃ janani lālaya lālaya lālaya॥ 14-31 ॥ trividhatāparataṃ dhṛtapātakaṃ malinabhogapayodharacātakam। śiśumasaṃskṛtamārtigataṃ khalu ka iha pātu vinā jananīṃ śriyam॥ 14-32 ॥ janani janmajarābhayapīḍitaṃ bhavapayonidhimajjanatatparam। bhṛgusutaṃ hyavituṃ nijakiṅkaraṃ kathamaho jagadamba vilambase॥ 14-33 ॥ tvamasi me jananī mamatāmayī karuṇayā mahitā sahitā vrataiḥ। dhruvamamuṣya samuddharaṇe vidhau saphalayatnavatī bhava maithili॥ 14-34 ॥ tava puro racitā vṛhatī tatī kuṭilakarmasamullasadenasām। kathamahaṃ dhṛtapaṅkakalaṅkakaṃ nijamukhaṃ sasukhaṃ tava darśaye॥ 14-35 ॥ jaya mukundamukhoḍupakaumudīkalacakori kiśori mahīpateḥ। jaya jagatpaticittasaroruhoravivibhe’bjanibhe jaya jānaki॥ 14-36 ॥ dharaṇimaṇḍanamaṇḍanamaṇḍane sukhitaśaivaśarāsanakhaṇḍane। vadanakāntikalādharanindini mṛḍaya māṃ mithilādhipanandini॥ 14-37 ॥ tvamasi devi parā prakṛtiḥ pumāṃstvamasi nirguṇacinmayacetanā। tvamasi mañjumatirjanadehinī tvamasi kosalanāyakagehinī॥ 14-38 ॥ na jananī janako na janaḥ kvacijjanani me jagatīha sahāyakaḥ। aśaraṇo’karaṇaścaraṇastava prabhavatādaraṇaṃ śaraṇaṃ mama॥ 14-39 ॥ tvamapi māmiha mātarupekṣyase śaraṇamemi kamāśu nivedaya। ripuparigrahavatsalatā tava tribhuvane’nupamā kva gatā vada॥ 14-40 ॥ saralatā tava maithilakanyake atijigāya raghūttamakāruṇīm। aśaraṇā rajanīcarayoṣitastava kṛpāplavato bhavato’taran॥ 14-41 ॥ tava dayā bhuvanatrayaviśrutā patitapāvanaśīlamapi śrutam। mama samuddharaṇe kathamālasā bhavati rāmapadekṣaṇalālasā॥ 14-42 ॥ sunayanānayanāmṛtavarttike daśarathānvayamandiradīpike। praṇatakāmadakalpalate mate jaya sadā vinate nṛpateḥ sute॥ 14-43 ॥ nahi japo na tapo na makho vrataṃ na hi kadāpi śubhaṃ hi mayā kṛtam। pratipadaṃ patito vipadāṃ padaṃ padamupaimi tavaiva sukhapradam॥ 14-44 ॥ hṛdi vibhāvya viśiṣṭakulānvayaṃ kalitakalmaṣadoṣasamanvayam। paramapātakimaulisamāhvayaṃ dvijamimaṃ kuru jānaki nirbhayam॥ 14-45 ॥ abaladehamanāśritasādhanamṛtuvikāraghanaṃ mamatāvanam। vikalitaṃ calitaṃ vidhanaṃ janaṃ malabharaṃ kuru labdhadhanurdharam॥ 14-46 ॥ janani te taruṇāṃ karuṇāṃ vinā ramayituṃ nanu rāmapade manaḥ। kathamahaṃ prabhaveyamasādhano harati nekṣuraso madhuliṭtṛṣam॥ 14-47 ॥ patirate raghunandanabhāmini kṣapitajātakapātakayāmini। svapadapadmanakhoḍuparociṣā mama manogamanaṃ paribhāṣaya॥ 14-48 ॥ sītādevyā mṛdulacaraṇaṃ mañjulaṃ kañjakāntaṃ saundaryāntaṃ vimalarajasā kānanāntaṃ punāntam। ghnantaṃ dhvāntaṃ nakhamaṇirucā saumyasantaṃ mahāntaṃ svāntaṃ śāntaṃ vidadhatamahaṃ bhāvaye bhāvanāntam॥ 14-49 ॥ śyāmā vāmā hariṇanayanā divyaveṇīṃ dadhānā rāmā ramyā suramuninarairyakṣasiddhaiḥ praṇamyā। dīvyantī sā nṛpatibhavane nīlavāso vasānā kausalyāyāḥ sukhadavacanā maithilī māṃ mimītām॥ 14-50 ॥ mandaṃ mandaṃ calitacaraṇā dakṣiṇe keśapāśaṃ vāme pāṇau javacalatayā svāñcalaṃ dhārayantī। śvaśrvāhūtā tvaritagatikā amba āyāmi cetthaṃ sītā prītā bhavatu madhuraṃ bhāṣamāṇā bhavāya॥ 14-51 ॥ lajjābhūṣā vinatanayanā ratnasiṃhāsanasthā divyaṃ vāsaḥ paridhṛtavatī navyasīmantacūḍām। sānandābhiryuvatibhiralaṃ vīkṣyamāṇā mukhābjaṃ sītā sā no raghukulavadhūḥ santataṃ śaṃ tanotu॥ 14-52 ॥ krīḍantī sā cakitanayanā kandukaiḥ kelibhūmau rājatsiñjaccaraṇavilasannūpurā bhūmiputtrī। utphullāmbhoruhamṛdumukhī hāsayantī hasantī bhūyādbhavyā raghuvarasakhī modayantī mude naḥ॥ 14-53 ॥ ramyodyāne kusumakalite dugdhamatyāstaṭe sā śrutvā sītā svapaticaritaṃ kokilairgīyamānam। ekāntasthā prakṛtisaralā saikatīṃ rāmamūrtiṃ kṛtvā premṇā nayanasalilaiḥ pūjayantī punīyāt॥ 14-54 ॥ tatraikānte haritaharite śādvale kuñjakānte śiṣṭā hṛṣṭā sakhigaṇavṛtā sopaviṣṭā muhūrtam। dhyānaprāptaṃ raghukulamaṇiṃ gūhayantī hṛdabje premodrekātsajalanayanā jānakī me puro’stu॥ 14-55 ॥ majjantī sā payasi vimale dugdhamatyāḥ sakhībhi- rgāyantī śrīraghupatiguṇān sāśrunetrā sukeśī। cittāgāre priyapatinidhiṃ gopayitvā dadhānā kanyābhāvaṃ samanudadhatī rājatāṃ rājakanyā॥ 14-56 ॥ bālye bālā viracitapaṭīdampatīnāṃ vivāhaṃ labdhotsāhā lalitalalitaṃ kurvatī kautukāḍhyam। līlāśīlā priyaparikarīrlālayantī vacobhiḥ sītā devī jayati satataṃ maithilī vaijayantī॥ 14-57 ॥ prāsādasthā madhuramadhuraṃ pāvanaṃ rāmanāma bharturdivyaṃ kanakakalite piñjare lālayantī। snigdhān mugdhān śukaśiśugaṇān sārikāḥ pāṭhayantī sā vai sītā vilasatitamāṃ yoṣitāṃ ratnabhūtā॥ 14-58 ॥ jaya maithili maithilavaṃśamahāsarasījanitā sukhadā nalinī। raghuvaṃśavibhūṣaṇapūṣavibhāvihitānanapadmavikāsavatī॥ 14-59 ॥ jaya jānaki jīvabhayāpahṛte dhṛtanāritano tanutāpahate। nijabhaktamanorathakalpalate jaya rāmarate mithileśasute॥ 14-60 ॥ jaya rāmanavenducakoravadhu raghucandracakoraśaśāṅkamukhi। jaya bhūmisute munidevanute haribhāmini bhāvanate vanite॥ 14-61 ॥ tava pādasarojaparāgajuṣo na mriyanta ihāmṛtayūṣapuṣaḥ। tava nāma japanta udāradhiyaḥ kṣapayanti sadaiva bhavābdhibhiyaḥ॥ 14-62 ॥ jaya maithilanāyakapuṇyamahāsurapādapacārulate vinate। jagadamba dayāmayi pāparate karuṇāṃ kuru dīnasute praṇate॥ 14-63 ॥ raghunandananīradacātaki he prakṛte vanitottamaśīlavrate। lalanājanalālitamañjumate svaśiśuṃ paripāhi videhasute॥ 14-64 ॥ avalambaya māṃ bhavanīranidhau patitaṃ svasutaṃ bahupāpavidhau। jagadamba vilambayase kimaho dayanīyajane prakuruṣva dayām॥ 14-65 ॥ mithilādhipasīravikarṣaṇato mahimaṇḍalataḥ samabhūdguṇataḥ। śiśubhāvamitā surasiddhanatā janakāṅkagatā suhitā duhitā॥ 14-66 ॥ kalakuñcitakeśakalāpavṛtā madhurādharapallavapadmamukhī। lalitāṅghrikarāmburuhā suṣamā varavigrahiṇīva sutā samabhūt॥ 14-67 ॥ sitamādhavamāsamahānavamī mahitā hitayāśritajanmatayā। avalokaya māṃ nijakautukataḥ śiśurūpamite janakendrasute॥ 14-68 ॥ mithilādhirājavaṃśavaijayanti sīte vinayāni bhavatīṃ nikhilalokasvāmini। janakakiśori rāmacandrasucakori gauri śṛṇu mama prārthanāmayodhyābhūpabhāmini। jagadupakārahetormithileśakule jātā puttrībhūtā bhūtabhavabhūtināśakāriṇī। kosalakiśoravadhūḥ kosalāṃ sanāthayasi rāmabhadrabhavyamañjumānasavihāriṇī। vedaśeṣaśaṅkaragaṇeśaśāradābhirapi vaktuṃ nahi śakyate tvadīyaguṇamālikā। añjanātanayaśīlavinayapraṇayaprītā sītā mayi karuṇāṃ karotu bhūmibālikā। jānannijakrūrakarma jananīṃ śaraṇamito devi mā vidhehi roṣaṃ śiśau maladehini। bhṛgusutamabalamanāthamandhamajñamenaṃ pāhi pāhi pāhi sīte kosalendragehini॥ 14-69 ॥ vande vanditacaraṇasarojāṃ madhukaraninditakuṭilaśirojām। campakasarasijasamatanuśobhāṃ vigalitasevakamanmathalobhām। raghunandanamukhacandracakorī jayati sadā śrījanakakiśorī॥ 14-70 ॥ dharaṇisutā harigṛhiṇī śyāmā nārilalāma satāmabhirāmā। rāvaṇakulapaṅkajahimayāmini pāhi śiśuṃ māṃ raghuvarabhāmini। bharatavatsale bhāvavinīte janani śiśuṃ paripālaya sīte॥ 14-71 ॥ mahāghoraśokāgninā dahyamānaṃ patantaṃ nirāsārasaṃsārasindhau। anāthaṃ jaḍaṃ mohajālena baddhaṃ śiśuṃ pātu māṃ maithilī mandabhāgyam॥ 14-72 ॥ vrataṃ no tapo no japo naiva pūjā na ceṣṭaṃ śrutaṃ no hutaṃ naiva dattam। aśakto’dhamaḥ pāpakarmā madāndhaḥ śraye sīraketoḥsutāpādamūlam॥ 14-73 ॥ tvamevāsi mātā pitā tvaṃ hitaiṣī suhṛttvañca bandhuḥ sakhā tvaṃ hi vittam। atastvāṃ śraye’haṃ śaraṇye vareṇye na hātavya eṣaśśiśurdīnahīnaḥ॥ 14-74 ॥ aruṇakamaladalalocani he natasuramunivṛnde। sajjanaśokavimocani he kṛtadāminininde। himakaravadanasudaśane he vikasitamukhakañje। raghuvaragṛhiṇi vadānye he dhṛtaguṇagaṇakuñje। lakṣmaṇalālitacaraṇe he śrutiviśrutagīte। karuṇaya devi śubhaṃ naya he sīdati mayi sīte। mārutimodavivardhini he padavilasadaraṇye। śaraṇamitaṃ bhṛgubhavamava he mama janani śaraṇye॥ 14-75 ॥ jaya jaya jaya jagadamba janāvani raghupatibhāmini sīte। jaya jaya jānaki bhavabhavabhāmini jaya jaya bhāvavinīte। viharasi dugdhamatīmṛdupuline kuruṣe modapramodam। sākaṃ rasikarājaraghupatinā tanuṣe vividhavinodam। mithilopavanasaghanatṛṇapallavaviracitamañjulakuñje। ramase rāmacandramukhacandre arpitalocanakañje। bhṛgusutamava he bālavatsale matha maithili mama kāmam। vihara madīye mānasasadane sandarśaya śrīrāmam॥ 14-76 ॥ aśeṣasaundaryavilāsasambhramā vibhagnabhaktākhilabhedavibhramā। samastakalyāṇanidhānavigrahā cakāsti sītā kṛtadoṣanigrahā॥ 14-77 ॥ anādikālīnakubhogavāsanāśanaṃ mahāpāpabhayaṃ malāśanam। subhaktirajjvā prabhupādapaṅkaje sinotu sītā mama vai manaḥpaśum॥ 14-78 ॥ bhraman mahāghorabhavāṭavīṃ mano bubhukṣitaṃ lobhatṛṣā bhṛśaṃ kṛśam। viśīrṇasattvaṃ viṣayaspṛśaṃ bhṛśaṃ dhinotu sītā varabhaktivāriṇā॥ 14-79 ॥ prapannatāpopaśamātapatritaṃ pravālatāmraṃ nakhacandradīdhitim। kumastake me kṛtapāpapaṅkile nidhehi sīte nijapāṇipallavam॥ 14-80 ॥ bhramantamaspṛṣṭasukhaṃ sudurmukhaṃ vikārajagdhaṃ jhaṣaketukiṅkaram। jagaccharaṇye śaraṇāgataṃ hi māṃ vidhehi dāsaṃ nijanāthapādayoḥ॥ 14-81 ॥ sadāparādhyāmi niraṅkuśaḥ śaṭho haṭhī khalo darśitasādhusambhramaḥ। tathāpi māṃ marṣaya maithilātmaje na puttradoṣān gaṇayanti mātaraḥ॥ 14-82 ॥ prasīda sīte kṛtakilbiṣe mayi niṣīda citte saha rāghaveṇa me। viṣīda mā dṛṣṭamadīyakalmaṣā kṣamasva mātarmama bālacāpalam॥ 14-83 ॥ puṇyāraṇye vareṇye lasadavanitalātsīraphālāgrapūtā- tprādurbhūtā svabhāsā vigalitatamasā dyotayantī digantam। saundaryāḍhyā suśīlā guṇagaṇanilayā citrakūṭaṃ punānā cittaṃ nītā vinītā suragaṇamahitā śreyase me’stu sītā॥ 14-84 ॥ yasyāḥ saundaryalakṣmīlalitalaghulasallolalīlākaṭākṣa- vyākṣepākṣiptacitto raghukulatilakaḥ svīyalāvaṇyadarpam। nyūnaṃ matvā tadīyasmitimukhaśaśino lipsayābhūccakoraḥ sā sītā rāmabhāryā nivasatu satataṃ mānase mandire me॥ 14-85 ॥ nāhaṃ jāne japākhyāṃ na makhavidhimaho naiva yogavrataṃ no no vedaṃ no purāṇaṃ bṛhadupaniṣado gūḍhavedāntatattvāḥ। pāpī mithyāpralāpī patitakulamaṇirghoratāpī tathāpi sītāṃ śrīrāmabhāryāṃ tribhuvanajananīṃ jānakīmeva jāne॥ 14-86 ॥ re re ceto madīyaṃ bhavagahanavane’nādikālādajasraṃ bhrāmaṃ bhrāmaṃ bhrameṇa hrasitabalamatho no virāmaṃ prayāsi। chittvā sammohabandhaṃ viṣamiva viṣayaṃ bhogabhogyaṃ vihāya śrīsītāpādapadme madhukara iva bho sānurāgaṃ ramasva॥ 14-87 ॥ ko’pyupāstāṃ nirākāramākāravadbrahma ko’pi prapadyeta līlāmayam। manmanomandire kintu rāmapriyā rājatāṃ rāmarājñī sadā jānakī॥ 14-88 ॥ he harervallabhe jñānināṃ durlabhe premapīyūṣabhājāṃ hṛdisthe sadā। rakṣa māṃ rākṣasebhyo bhṛśaṃ pīḍitaṃ rāmabhadrāya me tvaṃ vyathāṃ varṇayeḥ॥ 14-89 ॥ kadācitparyaṅke chavijitaśaśāṅke svaracite śayānaṃ śrīrāmaṃ janadṛgabhirāmaṃ vidadhatī। drutaṃ coktvā kāścitkaruṇatamagāthā janani me śiśuṃ dīnaṃ hīnaṃ bhṛgubhavamapi smāraya śubhe॥ 14-90 ॥ amuṣmin pāthodhāvamitasalile duṣkṛtaraṇe nimajjantaṃ dīnaṃ patitapatitaṃ mūḍhamanasam। nirādhāraṃ bālaṃ galitanayanaṃ pāpamalinaṃ prabho trāyasvainaṃ dvijasutamanāthaṃ raghupate॥ 14-91 ॥ tavoktaṃ śrutvā cedraghupatiranāthaikaśaraṇaḥ samāliṅgeddorbhyāṃ patitamapi māṃ dīnahitakṛt। tadā’haṃ te bharturbhuvanaviditaṃ maṅgalayaśo mudā gāyaṃ gāyaṃ sukhamiva tareyaṃ bhavanidheḥ॥ 14-92 ॥ padaṃ dhyāyaṃ dhyāyaṃ janani tava paṅkeruhasamaṃ guṇaṃ gāyaṃ gāyaṃ janakatanayājīvanahareḥ। rasaṃ pāyaṃ pāyaṃ tava paticaritrendujanitaṃ mano dhāyaṃ dhāyaṃ sukhamanubhaveyaṃ tvayi śubhe॥ 14-93 ॥ rame rāme ramye kuśalavasute rāmamahiṣi mahātejorāśe pavanajanatāmbhojacaraṇe। aye sampūtāgne daśavadanadarpaghnacarite vinīte śrīsīte janani bhavatāpaṃ śamaya me॥ 14-94 ॥ he rāmacandramukhacandracakori sīte he sīraketukulakairavakaumudītviṭ। he pādapadmanatasevakaśokahantri mātarmamāpi duritaṃ hara hemaśobhe॥ 14-95 ॥ jñātaṃ mayā budhajanāttava bhartṛrājye dāridryavānna sabhayo nirayī na ko’pi। kintu tvadīyapatijanmasuvatsalakṣmapādābjagotrabhavako’hamaho viṣaṇṇaḥ॥ 14-96 ॥ janakanṛpasute tvaṃ bhāminī lokabhartuḥ suviditakaruṇā te rāghavīṃ cātiśete। mayi vigalitanetre kāruṇī kinna jātā nijakṛtaparipākaṃ devi bhuñje’dhunāpi॥ 14-97 ॥ bhagavati bhavadīyaṃ pādapadmaṃ niṣevya sakalasubalamaulirbhaktivaryo hanūmān। nijavaśamapi cakre rāmabhadraṃ mamāpi hara janani durantāṃ vedanāṃ vedavedye॥ 14-98 ॥ śamaya mama bhavādhiṃ rāghavaṃ darśaya tvaṃ ramaya patipadābje cañcalaṃ cittabhṛṅgam। mama hṛdayanikuñje rāmacandreṇa sākaṃ vihara janani sīte nīradeneva śampā॥ 14-99 ॥ itthaṃ nivedya varavarṣayugeḍyavṛttaiḥ sairadhvajīcaraṇapaṅkajalabdhabhaktiḥ। stotraṃ mudā paraśurāma udāravṛttāṃ sītāṃ praṇamya samagātkudharāriśailam॥ 14-100 ॥ itthaṃ śubhe bhārgavarāghavīye bhavye mahākāvya udāravṛtte। sargaḥ śrutīśaḥ kavirāmabhadrācāryapraṇīte bhavatācchriyai naḥ॥ 14-101 ॥ iti dharmacakravarti­mahāmahopādhyāya­śrīcitrakūṭa­tulasīpīṭhādhīśvara­jagadguru­rāmānandācārya­mahākavisvāmi­rāmabhadrācārya­praṇīte śrībhārgavarāghavīye mahākāvye śrīsītāstavanaṃ nāma caturdaśaḥ sargaḥ।