aṣṭamaḥ sargaḥ


tīrthayātrāṃ gate rāme virāme brahmavidviṣām। trilokyāścābhirāme ca padminyā iva bhāsvati॥ 8-1 ॥ kārtavīrye mahāvīrye nīte vīragatiṃ raṇe। cañcatkuṭhārayānena rāmeṇākliṣṭakarmaṇā॥ 8-2 ॥ kārtavīryātmajāḥ sarve bhṛgūṇāṃ koṣṇaśoṇitaiḥ। nirvāpāñjalidānena niścikyustoṣaṇaṃ pituḥ॥ 8-3 ॥ sambhūyārjunayaḥ sarve prabhujāḥ pratijajñire। jāmadagnyaṃ caturthaṃ vai nihantuṃ kūṭasaṃyuge॥ 8-4 ॥ mahatyā caturaṅgiṇyā senayā bāliśenayā। māhiṣmatyā vinirjagmurārādāgatamṛtyavaḥ॥ 8-5 ॥ padātisyandanāśvānāṃ kuñjarāṇāñca dhūlibhiḥ। channajjyotirdivāpyarkaḥ sāyantana ivābhavat॥ 8-6 ॥ athāpaśakunānyeṣāmutpeturbrahmaghātinām। haihayavyasanaṃ prāptaṃ sūcayantīva dāruṇam॥ 8-7 ॥ gṛdhrā agṛdhyaṃstanmāṃsamuparyupari tānatha। kāladūtā ulūkāśca karaṭāścukuvuḥ kaṭum॥ 8-8 ॥ ulkāpāto divāpyāsītpaspande vāmalocanam। śastrāṇi peturhastebhyo’nutsāho yoddhṝṇāmatha॥ 8-9 ॥ nājīgaṇaṃste rājanyāḥ kālapāśavaśaṃvadāḥ। avivekāndhacakṣuṣkā mumurṣava ivauṣadham॥ 8-10 ॥ athāpatan pātayanto vṛkṣān munyāśramaṃ tadā। jāmadagnena rahitaṃ hariṇeva mṛgākaram॥ 8-11 ॥ lunīhi kānanaṃ vṛkṣān vṛśca śīghraṃ munīn jahi। hara kanyā vaṭūṃśchindhi vadantaścetthamāyayuḥ॥ 8-12 ॥ palāyante sma tān vīkṣya tāpasāḥ kūṭayodhinaḥ। śyenānnirīkṣya cāyātān bhītā iva vihaṅgamāḥ॥ 8-13 ॥ tānāpatanta ālakṣya śastrapāṇīnnarādhamān। mṛgīva trastanayanā reṇukā reṇurūṣitā॥ 8-14 ॥ jamadagniḥ samādhistho dhyānastimitalocanaḥ। mīlanmīna ivāmbodhistasthau śaila ivācalaḥ॥ 8-15 ॥ taṃ hantukāmānājñāya vārayāmāsa tāpasī। tasthau kariṇamāvṛtya kareṇuriva reṇukā॥ 8-16 ॥ vilalāpātikaruṇaṃ kurarīva sumadhyamā। hā rāmeti samākrośya patyau saṃvīkṣya saṅkaṭam॥ 8-17 ॥ śṛṇudhvaṃ kṣattriyāḥ sarve nirbandhastyajyatāmayam। dayadhvaṃ mama dīnāyāḥ kāntaṃ mā hata mā hata॥ 8-18 ॥ nirdoṣo’yaṃ suśīlaśca brāhmaṇo brahmavittamaḥ। taṃ hantumiva cāyātā gavāśā gāmanāgasam॥ 8-19 ॥ pratīkṣyantāṃ kṣaṇāḥ kecidyuyutsānalameva vaḥ। śamayiṣyati cāgatya rāmameghaḥ śarāmbubhiḥ॥ 8-20 ॥ ityevaṃ vilapantīṃ tāṃ vinirbhartsya vinirdayāḥ। kṣattriyāpasadāḥ khaḍgairjamadagneḥ śiro’haran॥ 8-21 ॥ hāhākāro mahānāsītsvāhākāravivarjitaḥ। rājanyaghasmaraiḥ krūrairnihite brahmavādini॥ 8-22 ॥ maharṣeḥ śira ādāya nirmathyāśramasampadaḥ। viḍālā iva te jagmurhatvā rātrau vayo’rbhakān॥ 8-23 ॥ kabandhaṃ bhagnasambandhaṃ gṛhītvā reṇukā satī। papāta dharaṇau jhañjhoddhūteva kalpavallikā॥ 8-24 ॥ etasminnantare tatra bhārgavo’pi samāgamat। utpapātāśubhaṃ ghoraṃ pituḥ kadanakāraṇam॥ 8-25 ॥ vāmadevavidheyasya vāmaṃ locanamasphurat। vāmaṃ pradakṣiṇaṃ cakre mṛgamālā sabhītavat॥ 8-26 ॥ nādhīyate sma baṭavo bāṣpopahatacetanāḥ। svādhyāyamapi śokārtā na paṭhanti sma vepitāḥ॥ 8-27 ॥ nādhyāpayanti munayo na raṭanti sma sārikāḥ। kīrā naiva sma kūjanti na gāyanti sma kanyakāḥ॥ 8-28 ॥ nāgnihotravaṣaṭkārau svāhākāravivarjitam। dāvāgnineva sandagdhaṃ vanaṃ viṣamatāṃ gatam॥ 8-29 ॥ kabandhaṃ gatanirbandhaṃ paśyataḥ patitaṃ pituḥ। rāmasyāpi mahādhairyaśikharī vyacalatkṣaṇam॥ 8-30 ॥ papraccha mātaraṃ vīro roṣasaṃraktalocanaḥ। krodhakāruṇyasampannaḥ sandaṣṭadaśanacchadaḥ॥ 8-31 ॥ kena nīcena mātarme tātaḥ svargamito’dhunā। kaḥ krīḍati kṛtāntena mumurṣuḥ pralayāgninā॥ 8-32 ॥ matkuṭhāraḥ kaṭhoro’yaṃ kasya pāsyati śoṇitam। gṛdhrebhyo hyarpayiṣyanti māṃsaṃ kasya mamāśugāḥ॥ 8-33 ॥ evamuktā mahābhāgā reṇukā patidevatā। puttramāvedayāmāsa vṛttāntaṃ vajradāruṇam॥ 8-34 ॥ kārtavīryāvamehaiste pitā vai pitṛvatsala। agnyāgārasamāsīnaḥ paśumāramamāryata॥ 8-35 ॥ abhavaṃ vidhavā vīra mādhave tvayi tiṣṭhati। sthalīva kardamopetā pārijātālavālikā॥ 8-36 ॥ ityuktvā karuṇaṃ mātā patitvā bhūmimaṇḍale। ekaviṃśatikṛtvaḥ sā svoraḥsthalamatāḍayat॥ 8-37 ॥ ājānulambibāhubhyāṃ utthāpya jananīṃ sutaḥ। netre pramṛjya tāṃ prāha girā ghanagabhīrayā॥ 8-38 ॥ mā rodīramba satyaṃ te pratijāne pratīyatām। niśchattrāṃ medinīṃ sarvāṃ kariṣye sāyakairaham॥ 8-39 ॥ trisaptakṛtvo hṛdayaṃ yattvayā tāḍitaṃ śubhe। tatsaṅkhyayaiva niśchattrāṃ kariṣyāmi mahīmimām॥ 8-40 ॥ tvaṃ sadā sadhavā sādhvī saubhāgyasukhasaṃyutā। vidhavāstu bhaviṣyanti adya tvadripuyoṣitaḥ॥ 8-41 ॥ mā rodīramba bhadrante kṣaṇaṃ kiñcitpratīkṣyatām। tvannāthaghnānahaṃ sādhvi haniṣyāmi śitāśugaiḥ॥ 8-42 ॥ ahaṃ haihayaputtrāṇāṃ pauttrāṇāṃ rudhirāmiṣaiḥ। kṣipraṃ śrāddhaṃ vidhātāsmi kārtavīryasya vārṣikam॥ 8-43 ॥ yāvanmadāgamaṃ mātrā rakṣaṇīyaḥ pitā tvayā। tejasā svena divyena sāvitryā satyavāniva॥ 8-44 ॥ tailadroṇyāṃ vinikṣipya piturmṛtakalevaram। haste kuṭhāramādāya kṛtānta iva kopitaḥ॥ 8-45 ॥ upavītī dhanuṣpāṇirmahāvakṣāḥ pratāpavān। hantuṃ jagāma rājanyān pitṛhantṝn gatāyuṣaḥ॥ 8-46 ॥ caturaṅgabaloddārukopasarpiṣṣamedhasaḥ। kṣattrabandhūn samādagdhuṃ prājjvaladbhārgavānalaḥ॥ 8-47 ॥ tīkṣṇabāṇaviṣāṇāgro dānadānī niraṅkuśaḥ। rājapipīlikānmṛdnan rāmahastī vyajṛmbhata॥ 8-48 ॥ pañcānanakṛpādṛṣṭiprāptapañcānano balī। rājakumbhīśvarān hantuṃ protsahe rāmakeśarī॥ 8-49 ॥ dṛptarājabalāmbodhiṃ didhakṣaṃstaraso’rjitaḥ। krodhasphuliṅgamālāḍhyo vavṛdhe rāmavāḍavaḥ॥ 8-50 ॥ mahābhujormihuṅkārajhaṅkāro bhārgavābhidhaḥ। vīravāriḥ pravavṛdhe parvaṇīva payonidhiḥ॥ 8-51 ॥ niśchattro nistakavaco niṣpadatrāṇa ātmavān। ekākī sopavīto’yaṃ jagāmārijighāṃsayā॥ 8-52 ॥ rurodha nagarīṃ nāgaiḥ śvasadbhiriva sāyakaiḥ। kṣattriyāpasadān hantuṃ kṛtānta iva durdharaḥ॥ 8-53 ॥ dhanuṣṭaṅkārayāmāsa vajraniṣpeṣaniṣṭhuram। ājuhāva raṇe vīrān brahmaghnān kṣapitāyuṣaḥ॥ 8-54 ॥ athāpatan saroṣāste daṃśitāścaṇḍadhanvinaḥ। mandehā iva mandehāḥ pratyūṣe bālabhāskaram॥ 8-55 ॥ na vivyathe manāgrāmo vīkṣya vīrānupāgatān। kuñjarāndānadṛptāṃstān samīkṣya mṛgarāḍiva॥ 8-56 ॥ athārabhyata yuddhaṃ tattumulaṃ lomaharṣaṇam। daivāsuramivātyugraṃ rāmeṇārjunibhiḥ samam॥ 8-57 ॥ cikṣipuḥ krodhatāmrākṣā divyaśastrāṇyanekaśaḥ। śaktiśūlakṛpāṇeṣubhuśuṇḍīparighānyatha॥ 8-58 ॥ tāni ciccheda rāmo’pi kautukena śitaiḥ śaraiḥ। satarka iva puṇyāḍhyo durjanānāṃ manorathān॥ 8-59 ॥ kvacidrathaṃ samābhañjan kvacitsūtaṃ nipātayan। kvacidaśvān vinirnighnan kvaciddhiṃsaṃstu dantinaḥ॥ 8-60 ॥ rathināñca padātīnāṃ drutaṃ hastimatāmatha। chindacchirāṃsi yugapatsaiko bahurivābhavat॥ 8-61 ॥ yāvaddhanvī dhanussajyaṃ cikīrṣati ca tāvatā। rāmeṇa tīkṣṇabhallena chinnameva vilokyate॥ 8-62 ॥ vikarṣantaṃ vimṛśyantaṃ sandadhānaṃ śilīmukham। nāpaśyatko’pi cātmānaṃ ghnantameva vyalokayat॥ 8-63 ॥ vīrāṇāṃ bhagnaśirasāṃ rāmaśastrahatainasām। pragacchatāṃ ca koṭīnāṃ svargaṃ svalpamivābhavat॥ 8-64 ॥ svargasopānarūpeṇa saikaikena maheṣuṇā। koṭikoṭīrninīṣurvai sammardamiva cānvabhūt॥ 8-65 ॥ kvacitprabhajya pattrāṇi jaghāna rathinaḥ kvacit। kvacicchirāṃsi ciccheda kvaciccāpaṃ cakarta saḥ॥ 8-66 ॥ dhāvantaṃ kañca vivyādha karaṃ kasyacidācchinat। kasyacinnetrayugalaṃ vraṇayāmāsa sāyakaiḥ॥ 8-67 ॥ kṛtānta iva cāvāryaḥ kālānala ivoddhataḥ। sāṃvartaka ivāmoghaḥ kṣapayāmāsa śātravān॥ 8-68 ॥ evaṃ muhūrtamātreṇa rāmeṇākliṣṭakāriṇā। śātravaṃ tadbalaṃ bhagnaṃ bhāskareṇa yathā tamaḥ॥ 8-69 ॥ bhūyaḥ paraśumādāya kārtavīryasutānasau। jaghānātha digīśebhyo vīro balimivāharan॥ 8-70 ॥ kāmadhenuṃ pituścāpi śiraḥ paramabhāsvaram। ānīya reṇukāpādapaṅkajaṃ śubhamaspṛśat॥ 8-71 ॥ kabandhena ca sandhāya jamadagniśiraḥ prabhuḥ। iṣadaiśvaryamāhātmyājjīvayāmāsa līlayā॥ 8-72 ॥ labdhasañjñaḥ sa utthāya muniḥ supta ivotthitaḥ। rāmānubhāvamākarṇya sāścaryastamudaikṣata॥ 8-73 ॥ reṇukāpi mahābhāgā patiṃ prāpya śucismitā। puttraṃ svamaṅkamāropya netravāribhirāsicat॥ 8-74 ॥ payodābhyāñca susrāva payaḥ premapariplutam। pāyayāmāsa tadrāmaṃ dugdhaṃ mātṛdhanaṃ smṛtam॥ 8-75 ॥ rāmo’pi dhanvināṃ śreṣṭhaḥ pitarau praṇanāma tau। sarvamāvedayāñcakre māhiṣmatyāṃ yadapyabhūt॥ 8-76 ॥ utsavaśca mahānāsīttatratyānāṃ vanaukasām। ānandasyātirekeṇa tannandanamivābhavat॥ 8-77 ॥ yadā yadāpi sasmāra bhārgavo vyasanaṃ pituḥ। tadā tadaiva taccitte krodhavahnirvyadīpyata॥ 8-78 ॥ tadaivotthāya medhāvī gacchati smāvicārayan। rājanyāṃśca samākramya paśumāramamīmarat॥ 8-79 ॥ rāghavān yādavāṃścaiva brahmaṇyān kṣattriyarṣabhān। nāvadhīdbhagavāṃstatra svāvatāraṃ vibhāvayan॥ 8-80 ॥ anyān kṣattriyadāyādān brahmadrohaparāyaṇān। sarvān jaghāna bhagavān bhūbhāramavatārayan॥ 8-81 ॥ bhānusāhasrabhūpānāṃ cakre pañcasarovaram। kurukṣetre sa rudhiraiḥ pitre dāsyannivāñjalim॥ 8-82 ॥ ekaviṃśatikṛtvo hi rāmaḥ praharatāṃ varaḥ। niśchattrāmakarodbhūmiṃ krodho vai dāruṇaḥ satām॥ 8-83 ॥ vāraṃ vāraṃ dvijebhyo’dānmahanīyo mahīmimām। īje bahuvidhairyajñairyajño viṣṇuḥ svayaṃ śrutaḥ॥ 8-84 ॥ ekaviṃśe mahāyuddhe kṣattriyāṇāṃ kṣaye kṛte। kaśyapo bhagavāṃstatra prajāsargamacintayat॥ 8-85 ॥ jagrāha dānaṃ mārīco lokānāṃ hitakāmyayā। paropakārasārā hi santaścāritryavatsalāḥ॥ 8-86 ॥ āhainaṃ bhārgavaṃ dhīro roṣakāṣāyalocanam। alaṃ rāmādhikaṃ kruddhvā krodhaḥ pāpasya kāraṇam॥ 8-87 ॥ na hantavyāstvayā tāta adhunā kṣattriyarṣabhāḥ। kārtavīrye hate vaṃśe ruṭte bījamivosare॥ 8-88 ॥ na vastavyaṃ tvayā naktaṃ sampratyeṣā mahī mama। mahendraṃ gaccha kalyāṇa mahendrasamavīryavān॥ 8-89 ॥ pitā te jīvito bhadra kṛtaḥ saptarṣimaṇḍale। dvitīyo’pyadvitīyāste gāthā nṝn gāpayiṣyati॥ 8-90 ॥ ityuktvā kaśyapo vipraṃ gato yādṛcchiko muniḥ। āpṛcchya pitarau rāmo mahendraṃ śailamāgamat॥ 8-91 ॥ surendrayogīndramunīndravandito dvijārṇavendurbhṛguvaṃśavardhanaḥ। cakāra lokātiśayaṃ guṇātigaścaritramīḍyaṃ pitṛbhaktamaulipaḥ॥ 8-92 ॥ evaṃ vidhāya kadanaṃ ca kadātmakānāṃ niḥkṣattriyāṃ kumakarotsa trisaptakṛtvaḥ। yajñaṃ vidhāya praṇidāya ca kaśyapāya bhūmiṃ mahendraśikhare nyavasatpraśāntaḥ॥ 8-93 ॥ pañcodadhīniva vidhāya ca pañca kuṇḍānyetāni bhūparudhireṇa ca pūrayitvā। dīrghāyuṣaṃ svapitaraṃ parijīvya vīro yogīndragītacarito vicaratyabhijñaḥ॥ 8-94 ॥ bībhatsasya ca raudravīrarasayoḥ kāruṇyahāsyātmano rāmeṇātra bhayānakādbhutajuṣoḥ saptārṇavāḥ kalpitāḥ। ekaikatra rasāmbudhau paraśudhṛk tristrirbhaṭānmajjayan niśchattrāmakaronmahīṃ bhṛgupatiḥ saptatriruccai ruṣā॥ 8-95 ॥ nihatya rājanyagaṇān samedhitān dvijadruho bhārgavavaṃśavardhanaḥ। mahendraśaile surasiddhasevite samudravelāmanuśāntirāpyata॥ 8-96 ॥ tataḥ prabhṛtyeva nirastavigraho guṇagrahaḥ śāśvatadharmasaṅgrahaḥ। kadāpi nāsāvatilaṅghituṃ munernideśamaicchanniśi neva sātvataḥ॥ 8-97 ॥ nirmathyāsuranṛpatīn raṇāṅgaṇe’sau niśchattrāṃ bhuvamakarottrisaptakṛtvaḥ। dattvā tāṃ ravigurave praśāntaroṣo rāmo’bhūtkṛtanilayo mahendraśaile॥ 8-98 ॥ piturvākyaṃ rakṣan svahatajananījīvitakaraḥ sa kurvanniśchattrāṃ caritamatha saptatriravanim। suyajvā puṇyaughairmṛtamapi samājīvya pitaraṃ vitanvan vaicitryaṃ jayati kuśalaḥ ko’pi kṛtimān॥ 8-99 ॥ udasyannaudāsyaṃ duritamatha dāsyaṃ kṣitibhujāṃ nirasyannairāśyaṃ sujanamukhalāsyaṃ vilasayan। samasyanduṣṭāsyaṃ praṇatajanatāsyaṃ vikasayan nijārāmo rāmo vilasati mahendre śikhariṇi॥ 8-100 ॥ itthaṃ śubhe bhārgavarāghavīye bhavye mahākāvya udāravṛtte। sargo’ṣṭamaḥ stātkavirāmabhadrācāryapraṇīte satataṃ śriyai naḥ॥ 8-101 ॥ iti dharmacakravarti­mahāmahopādhyāya­śrīcitrakūṭa­tulasīpīṭhādhīśvara­jagadguru­rāmānandācārya­mahākavisvāmi­rāmabhadrācārya­praṇīte śrībhārgavarāghavīye mahākāvye nyastadaṇḍaṃ nāmāṣṭamaḥ sargaḥ।