tīrthayātrāṃ gate rāme virāme brahmavidviṣām।
trilokyāścābhirāme ca padminyā iva bhāsvati॥ 8-1 ॥
kārtavīrye mahāvīrye nīte vīragatiṃ raṇe।
cañcatkuṭhārayānena rāmeṇākliṣṭakarmaṇā॥ 8-2 ॥
kārtavīryātmajāḥ sarve bhṛgūṇāṃ koṣṇaśoṇitaiḥ।
nirvāpāñjalidānena niścikyustoṣaṇaṃ pituḥ॥ 8-3 ॥
sambhūyārjunayaḥ sarve prabhujāḥ pratijajñire।
jāmadagnyaṃ caturthaṃ vai nihantuṃ kūṭasaṃyuge॥ 8-4 ॥
mahatyā caturaṅgiṇyā senayā bāliśenayā।
māhiṣmatyā vinirjagmurārādāgatamṛtyavaḥ॥ 8-5 ॥
padātisyandanāśvānāṃ kuñjarāṇāñca dhūlibhiḥ।
channajjyotirdivāpyarkaḥ sāyantana ivābhavat॥ 8-6 ॥
athāpaśakunānyeṣāmutpeturbrahmaghātinām।
haihayavyasanaṃ prāptaṃ sūcayantīva dāruṇam॥ 8-7 ॥
gṛdhrā agṛdhyaṃstanmāṃsamuparyupari tānatha।
kāladūtā ulūkāśca karaṭāścukuvuḥ kaṭum॥ 8-8 ॥
ulkāpāto divāpyāsītpaspande vāmalocanam।
śastrāṇi peturhastebhyo’nutsāho yoddhṝṇāmatha॥ 8-9 ॥
nājīgaṇaṃste rājanyāḥ kālapāśavaśaṃvadāḥ।
avivekāndhacakṣuṣkā mumurṣava ivauṣadham॥ 8-10 ॥
athāpatan pātayanto vṛkṣān munyāśramaṃ tadā।
jāmadagnena rahitaṃ hariṇeva mṛgākaram॥ 8-11 ॥
lunīhi kānanaṃ vṛkṣān vṛśca śīghraṃ munīn jahi।
hara kanyā vaṭūṃśchindhi vadantaścetthamāyayuḥ॥ 8-12 ॥
palāyante sma tān vīkṣya tāpasāḥ kūṭayodhinaḥ।
śyenānnirīkṣya cāyātān bhītā iva vihaṅgamāḥ॥ 8-13 ॥
tānāpatanta ālakṣya śastrapāṇīnnarādhamān।
mṛgīva trastanayanā reṇukā reṇurūṣitā॥ 8-14 ॥
jamadagniḥ samādhistho dhyānastimitalocanaḥ।
mīlanmīna ivāmbodhistasthau śaila ivācalaḥ॥ 8-15 ॥
taṃ hantukāmānājñāya vārayāmāsa tāpasī।
tasthau kariṇamāvṛtya kareṇuriva reṇukā॥ 8-16 ॥
vilalāpātikaruṇaṃ kurarīva sumadhyamā।
hā rāmeti samākrośya patyau saṃvīkṣya saṅkaṭam॥ 8-17 ॥
śṛṇudhvaṃ kṣattriyāḥ sarve nirbandhastyajyatāmayam।
dayadhvaṃ mama dīnāyāḥ kāntaṃ mā hata mā hata॥ 8-18 ॥
nirdoṣo’yaṃ suśīlaśca brāhmaṇo brahmavittamaḥ।
taṃ hantumiva cāyātā gavāśā gāmanāgasam॥ 8-19 ॥
pratīkṣyantāṃ kṣaṇāḥ kecidyuyutsānalameva vaḥ।
śamayiṣyati cāgatya rāmameghaḥ śarāmbubhiḥ॥ 8-20 ॥
ityevaṃ vilapantīṃ tāṃ vinirbhartsya vinirdayāḥ।
kṣattriyāpasadāḥ khaḍgairjamadagneḥ śiro’haran॥ 8-21 ॥
hāhākāro mahānāsītsvāhākāravivarjitaḥ।
rājanyaghasmaraiḥ krūrairnihite brahmavādini॥ 8-22 ॥
maharṣeḥ śira ādāya nirmathyāśramasampadaḥ।
viḍālā iva te jagmurhatvā rātrau vayo’rbhakān॥ 8-23 ॥
kabandhaṃ bhagnasambandhaṃ gṛhītvā reṇukā satī।
papāta dharaṇau jhañjhoddhūteva kalpavallikā॥ 8-24 ॥
etasminnantare tatra bhārgavo’pi samāgamat।
utpapātāśubhaṃ ghoraṃ pituḥ kadanakāraṇam॥ 8-25 ॥
vāmadevavidheyasya vāmaṃ locanamasphurat।
vāmaṃ pradakṣiṇaṃ cakre mṛgamālā sabhītavat॥ 8-26 ॥
nādhīyate sma baṭavo bāṣpopahatacetanāḥ।
svādhyāyamapi śokārtā na paṭhanti sma vepitāḥ॥ 8-27 ॥
nādhyāpayanti munayo na raṭanti sma sārikāḥ।
kīrā naiva sma kūjanti na gāyanti sma kanyakāḥ॥ 8-28 ॥
nāgnihotravaṣaṭkārau svāhākāravivarjitam।
dāvāgnineva sandagdhaṃ vanaṃ viṣamatāṃ gatam॥ 8-29 ॥
kabandhaṃ gatanirbandhaṃ paśyataḥ patitaṃ pituḥ।
rāmasyāpi mahādhairyaśikharī vyacalatkṣaṇam॥ 8-30 ॥
papraccha mātaraṃ vīro roṣasaṃraktalocanaḥ।
krodhakāruṇyasampannaḥ sandaṣṭadaśanacchadaḥ॥ 8-31 ॥
kena nīcena mātarme tātaḥ svargamito’dhunā।
kaḥ krīḍati kṛtāntena mumurṣuḥ pralayāgninā॥ 8-32 ॥
matkuṭhāraḥ kaṭhoro’yaṃ kasya pāsyati śoṇitam।
gṛdhrebhyo hyarpayiṣyanti māṃsaṃ kasya mamāśugāḥ॥ 8-33 ॥
evamuktā mahābhāgā reṇukā patidevatā।
puttramāvedayāmāsa vṛttāntaṃ vajradāruṇam॥ 8-34 ॥
kārtavīryāvamehaiste pitā vai pitṛvatsala।
agnyāgārasamāsīnaḥ paśumāramamāryata॥ 8-35 ॥
abhavaṃ vidhavā vīra mādhave tvayi tiṣṭhati।
sthalīva kardamopetā pārijātālavālikā॥ 8-36 ॥
ityuktvā karuṇaṃ mātā patitvā bhūmimaṇḍale।
ekaviṃśatikṛtvaḥ sā svoraḥsthalamatāḍayat॥ 8-37 ॥
ājānulambibāhubhyāṃ utthāpya jananīṃ sutaḥ।
netre pramṛjya tāṃ prāha girā ghanagabhīrayā॥ 8-38 ॥
mā rodīramba satyaṃ te pratijāne pratīyatām।
niśchattrāṃ medinīṃ sarvāṃ kariṣye sāyakairaham॥ 8-39 ॥
trisaptakṛtvo hṛdayaṃ yattvayā tāḍitaṃ śubhe।
tatsaṅkhyayaiva niśchattrāṃ kariṣyāmi mahīmimām॥ 8-40 ॥
tvaṃ sadā sadhavā sādhvī saubhāgyasukhasaṃyutā।
vidhavāstu bhaviṣyanti adya tvadripuyoṣitaḥ॥ 8-41 ॥
mā rodīramba bhadrante kṣaṇaṃ kiñcitpratīkṣyatām।
tvannāthaghnānahaṃ sādhvi haniṣyāmi śitāśugaiḥ॥ 8-42 ॥
ahaṃ haihayaputtrāṇāṃ pauttrāṇāṃ rudhirāmiṣaiḥ।
kṣipraṃ śrāddhaṃ vidhātāsmi kārtavīryasya vārṣikam॥ 8-43 ॥
yāvanmadāgamaṃ mātrā rakṣaṇīyaḥ pitā tvayā।
tejasā svena divyena sāvitryā satyavāniva॥ 8-44 ॥
tailadroṇyāṃ vinikṣipya piturmṛtakalevaram।
haste kuṭhāramādāya kṛtānta iva kopitaḥ॥ 8-45 ॥
upavītī dhanuṣpāṇirmahāvakṣāḥ pratāpavān।
hantuṃ jagāma rājanyān pitṛhantṝn gatāyuṣaḥ॥ 8-46 ॥
caturaṅgabaloddārukopasarpiṣṣamedhasaḥ।
kṣattrabandhūn samādagdhuṃ prājjvaladbhārgavānalaḥ॥ 8-47 ॥
tīkṣṇabāṇaviṣāṇāgro dānadānī niraṅkuśaḥ।
rājapipīlikānmṛdnan rāmahastī vyajṛmbhata॥ 8-48 ॥
pañcānanakṛpādṛṣṭiprāptapañcānano balī।
rājakumbhīśvarān hantuṃ protsahe rāmakeśarī॥ 8-49 ॥
dṛptarājabalāmbodhiṃ didhakṣaṃstaraso’rjitaḥ।
krodhasphuliṅgamālāḍhyo vavṛdhe rāmavāḍavaḥ॥ 8-50 ॥
mahābhujormihuṅkārajhaṅkāro bhārgavābhidhaḥ।
vīravāriḥ pravavṛdhe parvaṇīva payonidhiḥ॥ 8-51 ॥
niśchattro nistakavaco niṣpadatrāṇa ātmavān।
ekākī sopavīto’yaṃ jagāmārijighāṃsayā॥ 8-52 ॥
rurodha nagarīṃ nāgaiḥ śvasadbhiriva sāyakaiḥ।
kṣattriyāpasadān hantuṃ kṛtānta iva durdharaḥ॥ 8-53 ॥
dhanuṣṭaṅkārayāmāsa vajraniṣpeṣaniṣṭhuram।
ājuhāva raṇe vīrān brahmaghnān kṣapitāyuṣaḥ॥ 8-54 ॥
athāpatan saroṣāste daṃśitāścaṇḍadhanvinaḥ।
mandehā iva mandehāḥ pratyūṣe bālabhāskaram॥ 8-55 ॥
na vivyathe manāgrāmo vīkṣya vīrānupāgatān।
kuñjarāndānadṛptāṃstān samīkṣya mṛgarāḍiva॥ 8-56 ॥
athārabhyata yuddhaṃ tattumulaṃ lomaharṣaṇam।
daivāsuramivātyugraṃ rāmeṇārjunibhiḥ samam॥ 8-57 ॥
cikṣipuḥ krodhatāmrākṣā divyaśastrāṇyanekaśaḥ।
śaktiśūlakṛpāṇeṣubhuśuṇḍīparighānyatha॥ 8-58 ॥
tāni ciccheda rāmo’pi kautukena śitaiḥ śaraiḥ।
satarka iva puṇyāḍhyo durjanānāṃ manorathān॥ 8-59 ॥
kvacidrathaṃ samābhañjan kvacitsūtaṃ nipātayan।
kvacidaśvān vinirnighnan kvaciddhiṃsaṃstu dantinaḥ॥ 8-60 ॥
rathināñca padātīnāṃ drutaṃ hastimatāmatha।
chindacchirāṃsi yugapatsaiko bahurivābhavat॥ 8-61 ॥
yāvaddhanvī dhanussajyaṃ cikīrṣati ca tāvatā।
rāmeṇa tīkṣṇabhallena chinnameva vilokyate॥ 8-62 ॥
vikarṣantaṃ vimṛśyantaṃ sandadhānaṃ śilīmukham।
nāpaśyatko’pi cātmānaṃ ghnantameva vyalokayat॥ 8-63 ॥
vīrāṇāṃ bhagnaśirasāṃ rāmaśastrahatainasām।
pragacchatāṃ ca koṭīnāṃ svargaṃ svalpamivābhavat॥ 8-64 ॥
svargasopānarūpeṇa saikaikena maheṣuṇā।
koṭikoṭīrninīṣurvai sammardamiva cānvabhūt॥ 8-65 ॥
kvacitprabhajya pattrāṇi jaghāna rathinaḥ kvacit।
kvacicchirāṃsi ciccheda kvaciccāpaṃ cakarta saḥ॥ 8-66 ॥
dhāvantaṃ kañca vivyādha karaṃ kasyacidācchinat।
kasyacinnetrayugalaṃ vraṇayāmāsa sāyakaiḥ॥ 8-67 ॥
kṛtānta iva cāvāryaḥ kālānala ivoddhataḥ।
sāṃvartaka ivāmoghaḥ kṣapayāmāsa śātravān॥ 8-68 ॥
evaṃ muhūrtamātreṇa rāmeṇākliṣṭakāriṇā।
śātravaṃ tadbalaṃ bhagnaṃ bhāskareṇa yathā tamaḥ॥ 8-69 ॥
bhūyaḥ paraśumādāya kārtavīryasutānasau।
jaghānātha digīśebhyo vīro balimivāharan॥ 8-70 ॥
kāmadhenuṃ pituścāpi śiraḥ paramabhāsvaram।
ānīya reṇukāpādapaṅkajaṃ śubhamaspṛśat॥ 8-71 ॥
kabandhena ca sandhāya jamadagniśiraḥ prabhuḥ।
iṣadaiśvaryamāhātmyājjīvayāmāsa līlayā॥ 8-72 ॥
labdhasañjñaḥ sa utthāya muniḥ supta ivotthitaḥ।
rāmānubhāvamākarṇya sāścaryastamudaikṣata॥ 8-73 ॥
reṇukāpi mahābhāgā patiṃ prāpya śucismitā।
puttraṃ svamaṅkamāropya netravāribhirāsicat॥ 8-74 ॥
payodābhyāñca susrāva payaḥ premapariplutam।
pāyayāmāsa tadrāmaṃ dugdhaṃ mātṛdhanaṃ smṛtam॥ 8-75 ॥
rāmo’pi dhanvināṃ śreṣṭhaḥ pitarau praṇanāma tau।
sarvamāvedayāñcakre māhiṣmatyāṃ yadapyabhūt॥ 8-76 ॥
utsavaśca mahānāsīttatratyānāṃ vanaukasām।
ānandasyātirekeṇa tannandanamivābhavat॥ 8-77 ॥
yadā yadāpi sasmāra bhārgavo vyasanaṃ pituḥ।
tadā tadaiva taccitte krodhavahnirvyadīpyata॥ 8-78 ॥
tadaivotthāya medhāvī gacchati smāvicārayan।
rājanyāṃśca samākramya paśumāramamīmarat॥ 8-79 ॥
rāghavān yādavāṃścaiva brahmaṇyān kṣattriyarṣabhān।
nāvadhīdbhagavāṃstatra svāvatāraṃ vibhāvayan॥ 8-80 ॥
anyān kṣattriyadāyādān brahmadrohaparāyaṇān।
sarvān jaghāna bhagavān bhūbhāramavatārayan॥ 8-81 ॥
bhānusāhasrabhūpānāṃ cakre pañcasarovaram।
kurukṣetre sa rudhiraiḥ pitre dāsyannivāñjalim॥ 8-82 ॥
ekaviṃśatikṛtvo hi rāmaḥ praharatāṃ varaḥ।
niśchattrāmakarodbhūmiṃ krodho vai dāruṇaḥ satām॥ 8-83 ॥
vāraṃ vāraṃ dvijebhyo’dānmahanīyo mahīmimām।
īje bahuvidhairyajñairyajño viṣṇuḥ svayaṃ śrutaḥ॥ 8-84 ॥
ekaviṃśe mahāyuddhe kṣattriyāṇāṃ kṣaye kṛte।
kaśyapo bhagavāṃstatra prajāsargamacintayat॥ 8-85 ॥
jagrāha dānaṃ mārīco lokānāṃ hitakāmyayā।
paropakārasārā hi santaścāritryavatsalāḥ॥ 8-86 ॥
āhainaṃ bhārgavaṃ dhīro roṣakāṣāyalocanam।
alaṃ rāmādhikaṃ kruddhvā krodhaḥ pāpasya kāraṇam॥ 8-87 ॥
na hantavyāstvayā tāta adhunā kṣattriyarṣabhāḥ।
kārtavīrye hate vaṃśe ruṭte bījamivosare॥ 8-88 ॥
na vastavyaṃ tvayā naktaṃ sampratyeṣā mahī mama।
mahendraṃ gaccha kalyāṇa mahendrasamavīryavān॥ 8-89 ॥
pitā te jīvito bhadra kṛtaḥ saptarṣimaṇḍale।
dvitīyo’pyadvitīyāste gāthā nṝn gāpayiṣyati॥ 8-90 ॥
ityuktvā kaśyapo vipraṃ gato yādṛcchiko muniḥ।
āpṛcchya pitarau rāmo mahendraṃ śailamāgamat॥ 8-91 ॥
surendrayogīndramunīndravandito dvijārṇavendurbhṛguvaṃśavardhanaḥ।
cakāra lokātiśayaṃ guṇātigaścaritramīḍyaṃ pitṛbhaktamaulipaḥ॥ 8-92 ॥
evaṃ vidhāya kadanaṃ ca kadātmakānāṃ niḥkṣattriyāṃ kumakarotsa trisaptakṛtvaḥ।
yajñaṃ vidhāya praṇidāya ca kaśyapāya bhūmiṃ mahendraśikhare nyavasatpraśāntaḥ॥ 8-93 ॥
pañcodadhīniva vidhāya ca pañca kuṇḍānyetāni bhūparudhireṇa ca pūrayitvā।
dīrghāyuṣaṃ svapitaraṃ parijīvya vīro yogīndragītacarito vicaratyabhijñaḥ॥ 8-94 ॥
bībhatsasya ca raudravīrarasayoḥ kāruṇyahāsyātmano
rāmeṇātra bhayānakādbhutajuṣoḥ saptārṇavāḥ kalpitāḥ।
ekaikatra rasāmbudhau paraśudhṛk tristrirbhaṭānmajjayan
niśchattrāmakaronmahīṃ bhṛgupatiḥ saptatriruccai ruṣā॥ 8-95 ॥
nihatya rājanyagaṇān samedhitān dvijadruho bhārgavavaṃśavardhanaḥ।
mahendraśaile surasiddhasevite samudravelāmanuśāntirāpyata॥ 8-96 ॥
tataḥ prabhṛtyeva nirastavigraho guṇagrahaḥ śāśvatadharmasaṅgrahaḥ।
kadāpi nāsāvatilaṅghituṃ munernideśamaicchanniśi neva sātvataḥ॥ 8-97 ॥
nirmathyāsuranṛpatīn raṇāṅgaṇe’sau
niśchattrāṃ bhuvamakarottrisaptakṛtvaḥ।
dattvā tāṃ ravigurave praśāntaroṣo
rāmo’bhūtkṛtanilayo mahendraśaile॥ 8-98 ॥
piturvākyaṃ rakṣan svahatajananījīvitakaraḥ
sa kurvanniśchattrāṃ caritamatha saptatriravanim।
suyajvā puṇyaughairmṛtamapi samājīvya pitaraṃ
vitanvan vaicitryaṃ jayati kuśalaḥ ko’pi kṛtimān॥ 8-99 ॥
udasyannaudāsyaṃ duritamatha dāsyaṃ kṣitibhujāṃ
nirasyannairāśyaṃ sujanamukhalāsyaṃ vilasayan।
samasyanduṣṭāsyaṃ praṇatajanatāsyaṃ vikasayan
nijārāmo rāmo vilasati mahendre śikhariṇi॥ 8-100 ॥
itthaṃ śubhe bhārgavarāghavīye bhavye mahākāvya udāravṛtte।
sargo’ṣṭamaḥ stātkavirāmabhadrācāryapraṇīte satataṃ śriyai naḥ॥ 8-101 ॥
iti dharmacakravartimahāmahopādhyāyaśrīcitrakūṭatulasīpīṭhādhīśvarajagadgururāmānandācāryamahākavisvāmirāmabhadrācāryapraṇīte śrībhārgavarāghavīye mahākāvye nyastadaṇḍaṃ nāmāṣṭamaḥ sargaḥ।