aṣṭādaśaḥ sargaḥ


bhārgavo’pi sa mahendraparvate nyastadaṇḍa iva cāsthitastapaḥ। niṣprayojanatayā na dīpayan vedikāmiva kṛtī krudhaṃ niśi॥ 18-1 ॥ svātimeghamiva cātakavratī tyaktadivyabhavabhogalālasaḥ। tadbhaveritamaho vibhāvayan svāvatāricaraṇābjadarśanam॥ 18-2 ॥ taṃ niśamya sahasā sa utthitaḥ koṭikoṭipavipātadāruṇam। śambhukārmukavibhaṅgajadhvaniṃ bhagnayoga iva yogi āturaḥ॥ 18-3 ॥ vepathūnmathitadehayaṣṭiko bhītibhakṣitadhṛtirdharāsuraḥ। svedavinduvadanaḥ samīraṇabhrāmito’tha tṛṇarāḍivāpapat॥ 18-4 ॥ krūrakarmaparuṣaḥ paraśvadho nityaraudrarasasindhumajjanaḥ। hastato’patadamuṣya mānino mānasādiva parātmanirṇayaḥ॥ 18-5 ॥ labdhasañjña iva sa vyabhāvayadbhagnamīśvaradhanuḥ parātmanā। sīraketukalite svayaṃvare jānakīvaraṇalālasena vai॥ 18-6 ॥ sāmprataṃ vijayamālayārcitaḥ sītayā capalayeva vāridaḥ। bhagnacāpa iha tārakasrajā raṅgabhūmimabhibhāti rāghavaḥ॥ 18-7 ॥ maithilīprabhuvivāhamaṅgalaṃ bādhituṃ laṣati rājamaṇḍalam। rohiṇīśaśisamāganaṃ tamo no saheta śirasā’pi varjitam॥ 18-8 ॥ tadvrajeyamadhunā svayaṃvaraṃ vīraveṣakalitaḥ kuṭhāradhṛk। kopamābhinayikaṃ pradarśayan dūrayeyamadhipān durāśayān॥ 18-9 ॥ maithilīharadhanurbhidorayaṃ vaidikaḥ pariṇayaḥ pravartatām। śrīvivāhanavagītamaṅgalaṃ gīyatāṃ sukavibhirnirantaram॥ 18-10 ॥ loka ajña iti māṃ vigarhatāṃ kvāpi tanna gaṇaye na cintaye। sevakasya kimu mānavaibhavaṃ svāmino hi virudaṃ vijṛmbhatām॥ 18-11 ॥ nindite mayi ca rāmasītayormaṅgalaṃ nikhilalokamaṅgalam। yadbhavettadiha me sumaṅgalaṃ svāmimaṅgalamaśeṣamaṅgalam॥ 18-12 ॥ tadvrajāmi vṛjinārdanaṃ hariṃ viśvavārdhitaripādapaṅkajam। durvibhāvyamatha yogināṃ vibhuṃ pārijātamiva sevināṃ satām॥ 18-13 ॥ yatpadāmbujaparāgapāvitā jāhnavī trijagato vimārṣṭyagham। taṃ tamālavapuṣaṃ vapuṣmatāṃ dhuryameva śaraṇaṃ samāśraye॥ 18-14 ॥ suprabhātakamaho’dya me śubhaṃ dhanyamadya mama janma bhūtale। jīvanaṃ vimalamadya jānakījīvanaṃ vanaruhānanaṃ bhaje॥ 18-15 ॥ nīlatāmarasadāmasundaraṃ viśvavārinidhimanthamandaram। sarvadivyaguṇamañjumandiraṃ rāmamīkṣa ivibhaṃ śritendiram॥ 18-16 ॥ tāmratāmarasalolalocanaṃ svaprapannabhavabhītimocanam। pūrṇapārvaṇasudhākarānanaṃ rāmamemi hatakaṣṭakānanam॥ 18-17 ॥ śaivakārmukabhidaṃ mahābhujaṃ bhagnabhaktabhavabhīmahārujam। pāṇipaṅkajaśarāsasāyakaṃ nāyakaṃ tanubhṛtāṃ samāśraye॥ 18-18 ॥ bālabhānukarapītavāsasaṃ tejasā vijitajātavedasam। brahma rāmamanaghaṃ ca vedhasaṃ bhāvayāmi virajaṃ sumedhasam॥ 18-19 ॥ sānujaṃ janakajāvaraṃ hariṃ bhaktavatsalamanantapauruṣam। devadevamavināśinaṃ vibhuṃ dīnabandhumabhiyāmi rāghavam॥ 18-20 ॥ brahmadharmamativartya mūḍhadhīḥ kṣāttradharmamavaraṃ samāśritaḥ। svaṃ kalaṅkakaluṣaṃ mukhaṃ kathaṃ rāghavāya sumukhāya darśaye॥ 18-21 ॥ brahmadharmaviparītaveṣakaṃ vīkṣya māṃ sa khalu kiṃ kameṣyati। jñātamadvivaśataḥ pareśvaro nūnameva bhagavān draviṣyati॥ 18-22 ॥ taṃ kṛpāluhṛdayaṃ dayānidhiṃ śīghramemi śaraṇaṃ kṛpāmayam। svaṃ samarpya raghuvaṃśaketave śaṃvaseyamamunānumoditaḥ॥ 18-23 ॥ dṛṣṭarāmacaraṇo raṇapriyastyaktasarvakadanaprapañcakaḥ। nyastadaṇḍa iha bhūtale caran bhāvayeya tamakhaṇḍamadvayam॥ 18-24 ॥ brahmabandhurapi bandhumātmanaḥ pāpasindhurapi sindhumātmanām। taṃ prapadya iha dīnavatsalaṃ bhārgavo’hamadhunaiva rāghavam॥ 18-25 ॥ ityanekavidhabhāvavīcibhiḥ kṣubdhacittajaladhiḥ sa bhārgavaḥ। ājagāma mithilāṃ manojavo jānakīvaravibhāvibhūṣitām॥ 18-26 ॥ krodhamābhinayikaṃ pradarśayan nāṭakīyamiva nāṭyakovidaḥ। tarjayanniva baloddhatānnṛpān keśarīva hariṇān ruṣā hariḥ॥ 18-27 ॥ roṣaraktanayanānanasphuradbhrūviṭaṅkaviṭapo’tibhīṣaṇaḥ। mūrtimāniva kṛtānta āyayau kṣattriyajvalanamegha ulbaṇaḥ॥ 18-28 ॥ tāmratāmarasabhīmalocanaḥ kṣattriyāpasadadarpamocanaḥ। durvibhāvya vikarālavigraho vijjvalanniva sa roṣasaṅgrahaḥ॥ 18-29 ॥ gauradehabhavabhūtibhūṣitāṃ bhūṣayanniva bhuvaṃ svabhūṣayā। kṣattravaṃśakadano vinirdayo dāruṇo damitadaityadānavaḥ॥ 18-30 ॥ sa tripuṇḍratilako jaṭādharo roṣasaṃsphuritapallavādharaḥ। rājatādririva pākapeśalāḥ śālikā dadhadatho śaranmayīḥ॥ 18-31 ॥ māṃsalāṃsamahitopavītako brahmavarcasavṛto mahābalaḥ। khaṇḍayanniva nṛpālakaitavaṃ śyenavatkhagakulaṃ samāyayau॥ 18-32 ॥ śastrapūgamatha pṛṣṭhato vahannagrataḥ śrutitatīrvibhūṣayan। kṣāttravaiprayugadharmavigraho bhārgavo’tha dadṛśe vidūrataḥ॥ 18-33 ॥ taṃ durantaduravagrahagrahaṃ kṣattriyāpasadaśasyasañjñinām। durbhagā duradhiyaḥ pradudruvurmṛtyudūtamiva vīkṣya dūrataḥ॥ 18-34 ॥ śyenametya laghavaḥ khagā iva kuñjarā iva mṛgādhināyakam। taṃ vilokya bhṛguvaṃśabhūṣaṇaṃ bhūbhṛto bhayabhṛtaḥ palāyitāḥ॥ 18-35 ॥ tatra kecana vimuktakacchakāḥ ke’pi muktaśikhinaḥ śikhīśvaram। taṃ na śekurapi vīkṣitaṃ nṛpāḥ prāptamṛtyava ivāgatāntakam॥ 18-36 ॥ cakravāta iva pattravāṭikāṃ svaḥprapāta iva pāpavāpikām। drāvayan duravanīśamaṇḍalīmāgamadbhṛguvaraḥ svayaṃvaram॥ 18-37 ॥ rājamaṇḍalaviśiṣṭamañcakaṃ lakṣmaṇāvitamabhīṣṭakauśikam। rāmacandramukhacandracandrikādhvaṃsitāndhatamasaṃ janākulam॥ 18-38 ॥ taṃ praṇemuravanībhṛto mṛtammanyamānamanaso’pi vepitāḥ। roṣaraktanayano yathā yamo nānvamodata nṛpān dahanniva॥ 18-39 ॥ bhārgavo’tha śritakālamālayā jvālayeva ca dṛśā karālayā। vīkṣya vighnabahulānahan purā prodyatān janakajāhṛtau haṭhāt॥ 18-40 ॥ taṃ videhanṛpatiḥ samārcayanmanyamāna iva śāntamanyukam। ṣoḍaśopacaritairyataḥ satāṃ pūjanaṃ sakalamaṅgalaṃ śrutam॥ 18-41 ॥ jānakī priyasakhīsamāvṛtā bālahaṃsagamanā tamāgamat। tatpadaṃ namitamūrdhanirgalatsvaḥprasūnakarasena cārdrayat॥ 18-42 ॥ mātarastu śataśo namo’stu te puttri pūritamanorathā bhava। ityasau praṇatibhistathāśiṣā pūjyapūjakabhidāmapākarot॥ 18-43 ॥ kauśikābjacaraṇau mahāvratī prāṇamatpraṇatinamrakandharaḥ। so’pi taṃ madhuravākprasūnakairārcayaccaritasuvrataṃ budhaḥ॥ 18-44 ॥ rāghavau sapadi rāmalakṣmaṇau bhārgavīyacaraṇāruṇaprabhām। śekharasthitaśikhaṇḍarociṣā tau harī suharitāṃ pracakratuḥ॥ 18-45 ॥ kauśikena paricāyitāvubhau nīlapītajalajābhavigrahau। bālakau daśarathasya dhīdhanau premapūrṇanayano nyahārayat॥ 18-46 ॥ rāmamambudharakañjasundaraṃ kambukaṇṭhamibhavairikandharam। koṭimanmathasamānasaubhagaṃ nirnimeṣanayano niraikṣata॥ 18-47 ॥ locane ca cakite sulocanāllocanābhimatapadmalocanāt। rāmacandramukhacandramasyabhūdbhārgavo’pi ca dṛśā cakorakaḥ॥ 18-48 ॥ rāmarūpavaravāridhau tadā magnabhūpabhayakopakaitavaḥ। bhārgavo’pyacalitākṣipakṣmako vismaranniva cikīrṣitaṃ babhau॥ 18-49 ॥ bhūya ātmani vibhāvya bhārgavo roṣavakrabhrukuṭītaṭotkaṭaḥ। nirdahanniva jagatsvacakṣuṣā tarjayañjanakamabhyabhāṣata॥ 18-50 ॥ ghorakarmaparaśuñca caṭcaṭādhvānapūritadigantaraṃ ruṣā। vāmavāmakarato vivartayan kālaśūlamiva śūladhṛglaye॥ 18-51 ॥ brūhi re jaḍa videha dehabhṛk ko’dyadadya mama kārmukaṃ guroḥ। taṃ nihatya yudhi haihayānugaṃ toṣayeya pitṛvanmṛḍaṃ mṛdhe॥ 18-52 ॥ devadaityanaranāgakinnaravyālayakṣapiśitāśaneṣvapi। yo’pi ko’pi kṛtakilbiṣo gurorvadhya eva mama haihayo yathā॥ 18-53 ॥ ekaviṃśatiraṇājireṣu yo ghoraraktasarito’bhyavartayat। māṃ tameva kila kopayan punaḥ ko jijīviṣati mūrdhayugmadhṛk॥ 18-54 ॥ kaṭkaṭāyitaradālivajrake vajravākyamabhidhāya bhārgave। maunamāsthita ilāpatistadā bhītavatkimapi nābhyabhāṣata॥ 18-55 ॥ krūrakopakaluṣīkṛtānanaṃ vīkṣya bhārgavamamandavaiśasam। tatkṣaṇaṃ tribhuvanaṃ bhayārditaṃ śokasāgaranimagnamābabhau॥ 18-56 ॥ vīkṣya bhītivivaśaṃ janādhipaṃ jānakīñca bhayavignacetasam। varṣavāridagabhīrayā girā rāma āha kila rāmamādarāt॥ 18-57 ॥ hlādayanniva jagaccarācaraṃ modayanniva mahībhṛtaḥ sataḥ। toṣayanniva mahīpatiṃ priyāṃ sasmitaṃ vacanamāha rāghavaḥ॥ 18-58 ॥ nātha śaṅkaraśarāsanārdanaḥ ko’pi te caraṇasevako mataḥ। ko’nyathā dahati koṭibhūtalaṃ svāṃ kṣipetpralayapāvake’ṅgulīm॥ 18-59 ॥ dāsa eṣa bhavatā nidiśyatāṃ kiṅkaromi tava deva kiṅkaraḥ। manyumetamadhunā niyaccha bho bhārgaveśa vibhayaṃ prayaccha me॥ 18-60 ॥ bhārgavaḥ– kiṃ karoṣi kila kiṅkaro bhavan śaṅkaro’pi ca sadaiva śaṅkaraḥ। raṅkaroṣi dhanureva rāghava tvaṅkaroṣi na ripuṃ pṛthaktvamum॥ 18-61 ॥ sevako’si yadi rāma no bako haṃsavaṃśabhava haṃsatāṃ vraja। tatpṛthakkuru dhanurbhidaṃ sadaḥ kṣīranīrabhidayaiva haṃsatā॥ 18-62 ॥ anyathā sakalabhūbhṛto’ciraṃ tigmaniṣkṛpakuṭhāradhārayā। vṛkṇabāhuśiraso vidhāya vai toṣayāmi hariṇāṅkaśekharam॥ 18-63 ॥ rāmamevamavamānayatyṛṣau rāmacandrasuyaśodhvajopamaḥ। roṣadurgamakaṣāyalocano lakṣmaṇo’tha nijagāda bhārgavam॥ 18-64 ॥ lakṣmaṇaḥ– sādhu bhārgava viramyatāṃ kṣaṇaṃ pīyatāmamṛtaśītalaṃ jalam। kiṃ maharṣikulabhūṣaṇasya te manyunā kṣapitabhūpamaulinā॥ 18-65 ॥ dhanvino hi raghuvaṃśino vayaṃ troṭitāni ca dhanūṃṣi śaiśave। tatkadāpi kupitaṃ na bhūsuraiḥ kinnimittamiha kupyate mune॥ 18-66 ॥ kṣattriyo dhanuṣabaddhaniṣṭhakastvaṃ yathā śrutigaṇe samādṛtaḥ। kartumeva guṇadoṣaniścayaṃ rāghavo’pi tadatūtuladdhanuḥ॥ 18-67 ॥ vaṃśakhaṇḍamiva jīrṇajarjaraṃ tatpinākamabalaṃ purātanam। spṛṣṭamātramatha rāmapāṇinā bhagnamāsta na harerhi dūṣaṇam॥ 18-68 ॥ jñānavān hi parigadyate bhavān bhārgavo jagati viśruto budhaḥ। jñāninastu mamatāvivarjitāḥ kiṃ mamatvamiha jīrṇakārmuke॥ 18-69 ॥ śambhuvallabhatayā yadi priyaṃ tatkṛpālahṛdayaiḥ pratīkṣyatām। ānayāmi kamapīha vardhakiṃ nūtanīkṛtamupāharāmi te॥ 18-70 ॥ bhārgavaḥ– koṭikālakaravāladāruṇaṃ kārtavīryabhujasindhukumbhajam। brahmavairinṛparaktapāyinaṃ paśya me kaṭu kuṭhāramarbhaka॥ 18-71 ॥ bālako’si na nihanyase tato jalpasi tvamata eva nirbhayaḥ। māṃ na viddhi munimeva kevalaṃ kālavahnimapi vipravidviṣām॥ 18-72 ॥ lakṣmaṇaḥ– kālavahnirasi bhūsuradruhāṃ brāhmaṇārcakakṛte’si candramāḥ। no bibhemi bhavatastataḥ prabho kiṃ bibheti śaśinaścakorakaḥ॥ 18-73 ॥ tvāṃ viśuddhajamadagnireṇukāsambhavaṃ munimavaimi kevalam। koṭivajrasamadurvacāṃsi te svastivācanadhiyā tataḥ sahe॥ 18-74 ॥ brāhmaṇo bahuviruddhadharmavān śasyate nahi yataḥ sa saṅkaraḥ। brahmavallabhatayaiva bhārgavaḥ śaṅkaro’sti na bhavān hi saṅkaraḥ॥ 18-75 ॥ rāmacandramukhacandralokane locane mama cakorite mune। anyavīkṣaṇakṛte kutaḥ kṣaṇaḥ śakra eva bahunetratā śriyai॥ 18-76 ॥ garbhakārbhakavināśakāraṇādāvilaṃ yadiha bālahatyayā। mātṛmastakavighātapātakaṃ kiṃ kuṭhāramavalokayāni te॥ 18-77 ॥ brāhmaṇatvamavalokya bhārgave yajñasūtramapi vīkṣya te śikhām। kālakūṭamapi te mukhodgataṃ snigdhakarṇapuṭakaḥ pibāmyaham॥ 18-78 ॥ darśayan svaparaśuṃ punaḥ punarbhīṣayanniva śiśuṃ pratīyase। nāsmi kadruphalakaṃ mriyeta yattarjanīvihitatarjanānmune॥ 18-79 ॥ bālakā api na bālapauruṣāḥ kṣattriyā dvijakulaikasevakāḥ। sarvameva bhavatāṃ sahāmahe na dvijeṣu raghavo hi śastriṇaḥ॥ 18-80 ॥ bhārgavaḥ– bālako’pi bahudhā vikatthase māṃ na vetsi samupetamantakam। kauśikāyamadhunā nivāryatāṃ lakṣmaṇo ravikulendulakṣma vai॥ 18-81 ॥ lakṣmaṇaḥ– kāladūta iva bhāsi bhārgava tvaṃ kṛte mama tameva sūcayan। tadbubhukṣitanidānavittayā sūpakāra iva tanniyojitaḥ॥ 18-82 ॥ kālato’pi raghuvaṃśino vayaṃ na trasāma itare nṛpā yathā। dharmaniṣṭhadharaṇīsurāvalīprīṇanavratanirastamṛtyavaḥ॥ 18-83 ॥ naiva māṃ kharakuṭhāradhārayā chettumarhasi kadācana dvija। brāhmaṇarṣabhavasiṣṭhakauśikaprītivītamaraṇāmayaṃ muhuḥ॥ 18-84 ॥ śeṣitaṃ kuṭilakālamālinā śeṣiṇā parikṛtau ca śeṣitam। śiṣṭameva gurubhiḥ sadā śrutau śeṣameṣa kimu keśa kṛntasi॥ 18-85 ॥ bhārgavaḥ– bhūpabālaka na vetsi māṃ kathaṃ bhūpavaṃśadamanaṃ davapriyam। vipraśasyavilasadbalāhakaṃ ghoraśoṇitanadīpravāhakam॥ 18-86 ॥ kauśikābhimatameva mānayan tvāṃ na hanmi hananārhamapyaho। anyathā tvadabhimūrdhapuṣpayā śaṅkarañca mṛḍaye śiraḥsrajā॥ 18-87 ॥ mūrtimantamiva kālamulvaṇaṃ kārtavīryabalasindhuvāḍavam। brahmaśatrunṛpasarvanāśanaṃ ko’pi māṃ na parikopya jīvati॥ 18-88 ॥ gaccha lakṣmaṇa nijāgrajaṃ bhaja mā vṛthaiva parikopya kopanam। anyathā mama śitaiḥ śilīmukhairneṣyase yamapurīṃ sahānugaḥ॥ 18-89 ॥ cārucampakasamānasundaraṃ kamrakeśarikiśorakandharam। tvāṃ vilokya mayi nirdaye dayā vardhate tvamata eva mokṣyase॥ 18-90 ॥ lakṣmaṇaḥ– vikramastu bhavataḥ śruto mayā mātarañca mahitāṃ vinighnataḥ। svānnipātya kila bāndhavān mune gehaśūravirudaṃ tvayārjitam॥ 18-91 ॥ brahmaṇāṃ paribhavādgatāyuṣaḥ kṣattriyān hi vinihatya katthase। no vasiṣṭhavaradānavardhitān tvaṃ raghūniha manākprapīḍayeḥ॥ 18-92 ॥ śaṅkareṇa na kṛtā pratikriyā bhagnacāpamapi rāghavaṃ prati। tvaṃ mudhaiva bhagavadvinindanaiḥ puṇyaratnamapahātumudyataḥ॥ 18-93 ॥ tvaṃ kṣaraṃ dhanuravehi śāṅkaraṃ yadvibhagnamiha tāṭakāriṇā। tajjaḍaṃ hyacidanāptacetanaṃ tatra te’timamatā laghīyasī॥ 18-94 ॥ akṣaro’hamiha te puraḥ sthito nityadāsavibhavaḥ kharadviṣaḥ। rāghavendrapadapadmakiṅkaro no kadāpi mama nāśa īpsitaḥ॥ 18-95 ॥ rāghavastu parato’nayordvayornirvikalpa iha sarvakāraṇam। tyaktaheyaguṇako guṇālayo yoga eṣa puruṣottamaḥ smṛtaḥ॥ 18-96 ॥ rāma eṣa bhagavān parātparo vyāpako jaladasundaro hariḥ। jānakī bhagavatī tadātmikā kiṅkarā vayamatho saha tvayā॥ 18-97 ॥ tvaṃ tu mohavivaśo raghūdvahaṃ manyase manujadārakaṃ dvija। no divāpi yadulūkako raviṃ vīkṣyate kimu dineśadūṣaṇam॥ 18-98 ॥ iti bahuvidhavakravākyabāṇaiḥ samabhihato bhṛgurāṭsa lakṣmaṇena। tamagamadanaghaṃ kuṭhārapāṇirmṛga iva hantumibhārimāptakopaḥ॥ 18-99 ॥ samyak saumitrihotrā prativacanasaratsarpiṣā hūyamānaṃ mithyāhaṅkāramūlaṃ balamatisamidhaṃ brahmacaryaprakāśam। sotkarṣajvālayāḍhyaṃ jvalitamatitarāṃ bhārgavakrodhavahniṃ śāntaṃ kurvan kṛpālurvaravacanavanai rāghavartvik siṣeca॥ 18-100 ॥ itthaṃ śubhe bhārgavarāghavīye bhavye mahākāvya udāravṛtte। sargo’ṣṭakeśaḥ kavirāmabhadrācāryapraṇīte ca satāṃ śriyai vaḥ॥ 18-101 ॥ iti dharmacakravarti­mahāmahopādhyāya­śrīcitrakūṭa­tulasīpīṭhādhīśvara­jagadguru­rāmānandācārya­mahākavisvāmi­rāmabhadrācārya­praṇīte śrībhārgavarāghavīye mahākāvye bhārgavalakṣmaṇayoḥ saṃvādo nāmāṣṭādaśaḥ sargaḥ।