ṣoḍaśaḥ sargaḥ


atha munīndrakaro munibhīharo raghuvaro’varajābhihatāvaraḥ। samudito mudito yaśasāyayau sa mithilāṃ mithilādhipapālitām॥ 16-1 ॥ susalilāṃ kamalākamalāvalīmadhubharabhramarīmukharīkṛtām। suvimalāṃ vimalātaralairalaṃ kalitapaṇḍitamaṇḍanamaṇḍalīm॥ 16-2 ॥ kalamarālamṛṇālasuvāpikāṃ pikarasālarasālitavāṭikām। susaritaṃ sarasāṃ sarasīruhaiḥ sphuṭaparāgajuṣāṃ sarasāṃ rasaiḥ॥ 16-3 ॥ sakalaśasyasanāthitasampadaṃ vivipadaṃ vipadaṃ vipadāṃ padam। sukhapadaṃ dvipadāñca catuṣpadāṃ pratipadaṃ prapadāmabhayāspadam॥ 16-4 ॥ puraṭatoraṇavajrakapāṭikāṃ kapaṭapāṭavapūgavipāṭikām। śubhasamañcitaviśvalalāṭikāṃ vibudhavighnavarūthavighāṭikām॥ 16-5 ॥ kvacidanuṣṭhitapāvakahotṛkāṃ kvacidadhiśritaśāstraparamparām। kvacidalaṅkṛtapaṇḍitamaṇḍalāṃ kvacidupākṛtabhāvasamujjvalām॥ 16-6 ॥ suvalabhiṃ balibhirbaliteśvarāṃ kanakamandirajuṣṭamaheśvarām। parisamīritavedavaṭusvarāṃ racitahāṭakamandiracatvarām॥ 16-7 ॥ dhanadatulyasamṛddhasamanvitāṃ maṇilalāmasuvīthividhanvitām। purajanaprathitāṃ dhṛtagauravāṃ janakarājapurīṃ hṛtarauravām॥ 16-8 ॥ virajasaṃ rajasā parivarjitāṃ vitamasaṃ tamaso’pi vidūragām। kalitadugdhamatīṃ matimatpriyāmaśithilāṃ mithilāṃ mithanirmitām॥ 16-9 ॥ sa nagarīṃ nagarīprabhutāmayīṃ sadabalāṃ na balena vivarjitām। dhṛtavanīmavanīmavalokayan pramumude mumude na nṛpāvalī॥ 16-10 ॥ navalanīlapayodharasundaro daradaro daradīrṇadarodaraḥ। haraharāriśaraḥ śarajanmakṛtkṛdabhito hyahitoṣaṇatoṣaṇaḥ॥ 16-11 ॥ makaraketanaketanakuṇḍalojjvalakapolalasanmukhamādhurī। miṣadalolavilolavilocanabhṛkuṭibhagnamanobhavacāturī॥ 16-12 ॥ subhujabhojanamañjuśarāvalīharajahastasamānamahābhujaḥ। karasarojadhṛteṣuśarāsano vigaṇitāmitamānasaśāsanaḥ॥ 16-13 ॥ daśanadīdhitilīnaniśākaro vasanasaubhagadīnadivākaraḥ। praṇatapālakacāruyaśaskaro raghuvaraḥ smarakoṭimanoharaḥ॥ 16-14 ॥ vṛhadurasyatha lakṣma laghūdvahan śriya udañcitacitraparākramaḥ। naramaṇī ramaṇīmaṇivallabho bhuvi babhau bhagavān mithilāpuraḥ॥ 16-15 ॥ samuditaṃ muditaṃ mithilāmbare vimalarāghavacandramasaṃ janāḥ। kṛtavilocanacārucakorakāḥ paripapuḥ suvapuḥsuṣamāsudhām॥ 16-16 ॥ praṇiniśamya muniṃ puramāgataṃ śritakumārayugaṃ kila kauśikam। sa milituṃ militaiḥ sacivairdvijairdvijavaraṃ dvijadeva upāgamat॥ 16-17 ॥ kṛtanamasyamamuṣya padāmbujaṃ samavalokya raghūdvahasaubhagam। viśithilo mithilādhipatirmuniṃ vaca uvāca kṛtāñjalirādarāt॥ 16-18 ॥ jayati tatrabhavān kila kauśiko vibudhabhūsuraśasyabalāhakaḥ। bahumatā bhavatā vihitā vayaṃ padapayoruhadarśanato mune॥ 16-19 ॥ kuta imau haritulyaparākramau jaladahāṭakasundaravarṇinau। suravarāriva cātra samāgatau naravarau kimu deva divaḥ kila॥ 16-20 ॥ hariharāvuta vā munibālakau ravisutāvuta bhūpakiśorakau। kimuta te sukṛtasya phalaṃ mune dhṛtaśarīrayugaṃ pratibhāti me॥ 16-21 ॥ mama nisargavirāgamayaṃ manaḥ samavalokayato nitarāmimau। sthiragatīva śaradrajanīvidhū kṣudhitanetracakorakaśāvakam॥ 16-22 ॥ ahaha dhanyatamau pitarau kila yadanayormukhapaṅkajamādhurīm। prapibato’nimiṣaiḥ sukṛtāmbudhī dṛgabhidhaiścaṣakaiścalapakṣmabhiḥ॥ 16-23 ॥ sahajasundaramañjumarālakau vihitabālatanū kila kāvimau। suvimale kamale iva paśyato mama manomadhupaṃ harato haṭhāt॥ 16-24 ॥ kathaya nātha kathāṃ vyathitavyathāṃ manujadārakayoranayormudā। kimuta pāvayituṃ mithilāvaniṃ nayanagocaratāmagamatparaḥ॥ 16-25 ॥ iti niśamya giraṃ gaditākṣarāṃ sumatināvanipena mahāmuniḥ। patitapāvanarāmayaśassudhāṃ kimapi pāyayituṃ hyupacakrame॥ 16-26 ॥ daśarathasya sutaḥ prathamaḥ pumāñjaladanīlatamālatanucchaviḥ। madanamohanamūrtiranuttamo jagati rājati rāma iti śrutaḥ॥ 16-27 ॥ kamanakosalajāsuravallikāsuphalameṣa mukhasmitamañjulaḥ। bhuvanamaṅgalasadguṇasāgaro garaharo harahṛdyavapurdharaḥ॥ 16-28 ॥ danujasūdana eṣa mahābhujo bhujamahānaladagdhasubāhukaḥ। balaprabhāvapratāpaparākramā iha cakāsati sodarakā iva॥ 16-29 ॥ ayamamuṣya laghurdayito’nujo janabhṛtāṃ caritairiva deśikaḥ। kanakakeśaracampakasundaro’vilulito’lalito’vati lakṣmaṇaḥ॥ 16-30 ॥ asitapītapayoruhasundarau raghuvarau kalakeśarikandharau। daśarathasya sutau mahitau hitau jagati jāgrati rāghavalakṣmaṇau॥ 16-31 ॥ makharujo vijighātayiṣannṛpa kuśalakosalapālapurīṃ gataḥ। daśarathaṃ samayāca imāvahaṃ jaraṭhamīnamivāmbu vinirdayaḥ॥ 16-32 ॥ daśaratho’gaṇayan daśamīṃ daśāṃ sa daśamaṃ nigamo yataye yathā। sutayugaṃ pradadau dayitaṃ hi me na raghavo hi nirākṛtayācakāḥ॥ 16-33 ॥ balanidhī guṇamandirasundarau jaladahāṭakamañjumahādyutī। anugatāviva māṃ madhumādhavau diśamitaṃ śamitaṃ ravimuttarām॥ 16-34 ॥ kalitakeliśarāsanasāyakau śubhaśikhaṇḍadharau raghunāyakau। samaramūrdhani nāśitanairṛtau mama makhaṃ sasukhaṃ samarakṣatām॥ 16-35 ॥ pathi prapūya padābjaparāgakairmunivadhūṃ kamanīyakalevarām। raghuvaro’tha dhanurmakhadarśanotsuka ihāgata eṣa salakṣmaṇaḥ॥ 16-36 ॥ iti nivedya munau virate rate prabhupadāmbujayoḥ sa jayocitam। raghupatiṃ paripūjya purāṇavitsamanayannayanaikaphalaṃ gṛham॥ 16-37 ॥ atha videhapurīṃ puruṣottamo lalitalakṣmaṇalālasayeritaḥ। anumato guruṇābhimato gataḥ sa jagatāṃ jagatāṃ prabhurīkṣitum॥ 16-38 ॥ jalajasundaranīlakalevaro varadhanurdharadhuryasamarcitaḥ। malayamañjulacandanacarcitaḥ parivṛto mahaseva mahairvṛtaḥ॥ 16-39 ॥ karikarābhakare varakārmukaṃ śritaśaraṃ saśaraṃ dhṛtimān dharan। kaṭitaṭe ca niṣaṅgamivātmanā sa manasā praṇavaṃ paramātmavit॥ 16-40 ॥ vipulavakṣasi mauktikamālikā parilalāsa parā paramātmanaḥ। gajamukho dhṛtamauktikavigraho harimupāsitumeva kimāgataḥ॥ 16-41 ॥ kimuta vaiṣṇavayuktamahātmanāṃ caya ivāśritamauktikadehabhāk। vṛhadurasyatha lakṣmaṇapūrvajaṃ kṛtanivāsa imaṃ ramayatyaho॥ 16-42 ॥ pathi virājati rājasutottame bhuvanamaṅgaladhāmni salakṣmaṇe। pramuditāḥ śiśavaḥ samupāyayuḥ śaśini kinna cakoraratirbhavet॥ 16-43 ॥ vividhaveṣadharāḥ saralāḥ same kramavivarjitabhāṣaṇaśālinaḥ। gatabhayāḥ pariṣasvajire hariṃ saralatā mahatāṃ hi vibhūṣaṇam॥ 16-44 ॥ ahaha dāśarathī mithilāpurīṃ sasukhamāgatayoryuvayorvayam। prakaravāma suvastunidarśanāṃ bhuvanabhūṣaṇatā bhavatoryataḥ॥ 16-45 ॥ ita ito raghunandana īkṣatāmaśithilā vimalā mithilāpurī। kalitatoraṇavajrakapāṭikā sujanapāpakadambavipāṭikā॥ 16-46 ॥ mithamiyaṃ vilunāti bhayāvahaṃ mathati pātakapuñjamasau satām। mithamahīpatinā vihitā purā ata iyaṃ mithilā parigīyate॥ 16-47 ॥ surasaritpayasaiva pavitritā vimalagaṇḍakivīcivilāsitā। himagireradhirājadupatyakaṃ dhṛtapadā mithilā bhuvi śobhate॥ 16-48 ॥ iha vilokaya dugdhamatīṃ nadīṃ vidadhatīṃ guṇataśca mudhā sudhām। duhitaraṃ paripālayituṃ bhuvā prakaṭitāṃ kaṭitāṃ payasāhitām॥ 16-49 ॥ sunayanāpayasaḥ prathamaṃ prabho vasumatītanayā sanayānayā। nijapayobhiratoṣi tataḥ surairabhihitā bhuvi dugdhamatī satī॥ 16-50 ॥ idamatho parilokaya lokapaspṛhitavāsavilāsamanoramam। janakarājagṛhaṃ vilasadgṛhaṃ sunayanādivadhūbhiralaṅkṛtam॥ 16-51 ॥ idamakhaṇḍitadīpamaṇiprabhaṃ subhavanaṃ bhagavan bhavatekṣyatām। sunayanānayanāmbudhikaumudī kanati kācidayonijakanyakā॥ 16-52 ॥ bhuvamimāṃ halataḥ pariśodhayan samadhigamya mahīpamaṇirmudā। sunayanāmanayā samamānayattanaya eva matiṃ paravidyayā॥ 16-53 ॥ iyamanuttamapādapamaṇḍitā lasati maithilavallabhavāṭikā। viharatīha harārisakhaḥ sadā kusumapallavasaurabhasampadā॥ 16-54 ॥ adhinikuñjamihāvanibālikā saśukagārgitanūḥ śukasārikā। kanakasundaramañjulapañjare samanupāṭhayate sukumārikā॥ 16-55 ॥ śva uṣasīha mahīsutayā tayā nijakaragrahapūrvadine mudā। kanakamandiramadhyagatā śivā savidhi pūjayitā girijā satī॥ 16-56 ॥ ita itaḥ purataḥ purato dhanurmakhagṛhaṃ janakasya dhanuryataḥ। ahamivaitadaho tanumānibhiḥ sumahitaṃ sahitaṃ mithilādhipaiḥ॥ 16-57 ॥ dhanuridaṃ giriśasya nirīkṣyatāṃ jaḍitapūrvamado yudhi śārṅgiṇā। kṣapitabhūpabalaṃ patitaṃ bhuvi prathitabhairavamandaragauravam॥ 16-58 ॥ yadasurā na surā na ca kinnarā na danujā manujā na kadācana। calayituṃ tilamātramapi kṣamāḥ kuviṣayā na mahātmamano yathā॥ 16-59 ॥ tadidamīśadhanurdharaṇīsutā karajakandukitaṃ kamalekṣaṇā। karasarojapuṭena manasvinī kutukato bahuśaḥ samanartayat॥ 16-60 ॥ iti nidarśapuraṃ puruṣottamaṃ pulakitāḥ paramaṃ parirebhire। madhuramūrtimayaṃ raghunandanaṃ sadasavaḥ śiśavaḥ śiśucandanam॥ 16-61 ॥ raghuvaro’pi vibhāvya vibhākaraṃ jigamiṣuṃ nijaviśramaṇaṃ girim। śiśugaṇāṃśca visarjya visargavitsamagṛṇādanujaṃ ripuhānujam॥ 16-62 ॥ lalitalakṣmaṇa lakṣaya paścimāmanupamāmupamāmupamāmumām। ravikarairaruṇāṃ navavallabhāṃ svapatinā ramitāmiva kuṅkumaiḥ॥ 16-63 ॥ rasitaraśmiratho rathināṃ rathopari varo vicakāsti vibhāsvaraḥ। kamalinīramaṇīkucakuṅkumāruṇimacārukaro’tha nabhaścaraḥ॥ 16-64 ॥ viyati bhūri vihṛtya payojinīpriyakaro rasarañjitaraśmimān। abhisaranniva mañjulamaṇḍalo diśamudañcati samprati paścimām॥ 16-65 ॥ kamalinīṃ viraheṇa sa yojayan svabhaginīṃ rajanīmiva mānayan। mukharayan vayasāṃ ca kuṭumbakaṃ dinakaro’vati paścimaparvatam॥ 16-66 ॥ abhimukho nanu paścimasāgaraṃ ravirabhūllaghuśītakaraḥ kila। anurasanniva paścimasabhyatāṃ kṣapitaśarmamaho manujādhamaḥ॥ 16-67 ॥ atha guruṃ samupetya tadājñayā vihitasāndhyavidhirvidhikovidaḥ। janakajāguṇacintanatatparo niśamimāmanayatkṣaṇakalpikām॥ 16-68 ॥ prātarutthāya rāmo ramāvallabhaḥ kauśikānujñayā yogināṃ durlabhaḥ। bandhunevarturājena puṣpāyudhaḥ puṣpahetorgato jānakīṃ vāṭikām॥ 16-69 ॥ kokilākākalībhiḥ kalaṃ kūjitāṃ sadvihaṅgāvalībhiḥ punaḥ pūjitām। ramyarājīvarājīvaśaiḥ ṣaṭpadairmañjumānandadānaṃ drutaṃ guñjitām॥ 16-70 ॥ pādapāḥ pallavāḍhyāḥ supuṣpāḥ phalavrātakāḥ pārijātā ivājātakāḥ। rājitā nāndanīṃ sampadaṃ sampadā vrīḍayanto hi rājanti te sarvadā॥ 16-71 ॥ vāṭikāmadhyatastoyajālīlasanmañjumādyanmayūrendraśubhraṃ saraḥ। maithilīsnānadivyāmbhasā pūritaṃ haṃsapārāvataiḥ santataṃ kūjitam॥ 16-72 ॥ vīkṣya vāpīṃ taṭākaṃ tathā vāṭikāṃ mañjunṛtyaṃ mayūraṃ vanaṃ pāvanam। lokalokābhirāmo ramāvallabho rāmacandro’pi reme samaṃ bandhunā॥ 16-73 ॥ mālinā saṃstuto mañjumālī bhuvo vāṭikāyāḥ kare droṇikāṃ dhārayan। puṣpapūgaṃ vicinvan vibhuścintayan jānakīdarśanautsukyalolanmanāḥ॥ 16-74 ॥ tatkṣaṇe saṅkvaṇatkiṅkiṇīnūpurārāvarājaddigantā sudantaprabhā। bhūṣaṇairbhūṣitā mātṛsampreṣitā pārvatīpūjanāyāgatā maithilī॥ 16-75 ॥ kāmavāmāvibhā vrīḍitenduprabhā bhavyanīlāmbarā strīvarā sragviṇī। mattamātaṅginīhaṃsinīgāminī bhāminī bhāvibhāntīva saudāminī॥ 16-76 ॥ campakābhā smitajyotsnayā bhāsitā bhūṣitā divyabhūṣāmbarairvarṇinī। padmapadbhyāṃ calantī lasantī rucā koṭikoṭīrhasantī ratīḥ svatviṣā॥ 16-77 ॥ ānanaṃ cumbituḥ saprayatnāniva snigdhakeśān ruṣā vārayantī satī। koṭilakṣmīvibhāṃ bibhratī dhīmatī śrīmatī śrīḥ śriyo rāghavapreyasī॥ 16-78 ॥ svābhiraṣṭābhirīḍyaprabhābhiḥ sukhaṃ sevyamānā yaśogīyamānā mudā। mañjumañjīrasiñjatpadā prasthitā susthitā saṃyame dhāraṇeyī babhau॥ 16-79 ॥ rāmacandro’pi tāṃ dṛṣṭavān pārthivīṃ dūrato durvibhāvyāṃ satāṃ cetasām। vallabhāṃ śrīśriyaṃ śreyasīṃ preyasīṃ mañjurājīvadṛgbhyāṃ satṛṣṇaṃ prabhuḥ॥ 16-80 ॥ dīpayantī digantaṃ divo dīpikā rāmacetaḥkuraṅgaṃ kuraṅgekṣaṇā। kosalādhīśacakṣuścakorāspadaṃ svānanenduṃ samāropayatpārthivī॥ 16-81 ॥ yasya yoṣākaṭākṣeṣubhirno mano vivyathe kvāpi viddhaṃ pravṛddhātmakam। tasya rāmasya tadbhṛṅgitaṃ mānasaṃ nighnamāsīnmahījānanāmbhoruhe॥ 16-82 ॥ vīkṣyamāṇo dṛśā rājakanyāṃ raho rājasūnū raseśāmbudheścandrikām। svañca sasmāra sāketalokocitaṃ netrayornirnimeṣatvamatra kṣaṇe॥ 16-83 ॥ kāpi kādambarī kāpi kādambinī kāpi saudāminī kāpi bhābhāminī। evameṣā śubhotprekṣikābhiḥ priyā prekṣitā preyasā prekṣaṇapreyasī॥ 16-84 ॥ vīkṣya tāṃ vīkṣaṇīyāmbujāsyaśriyaṃ svaśriyaṃ śrīśriyaṃ brahmavidyāśriyam। dhīdhiyaṃ hrīhriyaṃ bhūbhuvaṃ bhūbhuvaṃ rāghavaḥ prāha sallakṣaṇaṃ lakṣmaṇam॥ 16-85 ॥ vīkṣyatāṃ vīkṣaṇīyā kumārīvarā vāṭikāṃ bhāsayantī tanujyotiṣā। ratnadīpasya sādhvīśikhevāmalā devatevaiti cārāmamindūjjvalā॥ 16-86 ॥ seyamambhoruhākṣī videhātmajā yatkṛte cāpayajñaḥ samāyojitaḥ। dakṣiṇā yasya sītaiva saṅkalpitā vīryaśulkā dhanurbhañjine yajvane॥ 16-87 ॥ adya pūrve dine pāṇipīḍāvidheḥ pārvatīmarcituṃ sānugā sāgatā। dyotayantī diśo vāṭikāṃ bhāminī divyadīpaprabhevārciṣā cinmayī॥ 16-88 ॥ etadāsye śaraccārucandraprabhe locane me cakorāyite lakṣmaṇa। no jihāsetkṣaṇaṃ bhṛṅgabhūtaṃ manastanmukhāmbhoruhasyāsavaṃ vai navam॥ 16-89 ॥ kiṃ nimittaṃ mano’syāṃ spṛhāvaddhi me jaitra jāgarti rāgo mamāsyāṃ katham। cātakasyeva bandho payodasraji prauḍhabhṛṅgasya bhāvo nalinyāṃ yathā॥ 16-90 ॥ nūnamatrāsti kiñcidvidhātre hitaṃ nānyathā manmano’syāṃ pravṛttaṃ bhavet। svapnakāle’pi manmānasāmbhodhijo nānyanārīnalinyāṃ spṛhāmāvahet॥ 16-91 ॥ itthamākarṇya viśvaikabharturvaco lakṣmaṇo naiva kiñcijjagādottaram। sasmitaṃ vīkṣya sītāpadāmbhoruhaṃ bhrātṛjāyāṃ vavande svamāturdhiyā॥ 16-92 ॥ bhūmijā bhūmibhūyiṣṭhabhāraṃ hariṃ sañjihīrṣantamatrāgataṃ maithilī। rāghavaṃ mañjukañje latāmandire ramyarājīvadṛgbhyāṃ samārcanmudā॥ 16-93 ॥ koṭikandarpadarpaghnamindīvaraśyāmalaṃ komalaṃ nirmalaṃ sadbalam। viśvavārānnidhermandaraṃ sundaraṃ bhīharaṃ bhūdharaṃ śreyasāṃ mandiram॥ 16-94 ॥ sarvalokaikakāntaṃ sadā susmitaṃ rāmamātmābhirāmaṃ sukhāmbhonidhim। vīkṣamāṇā samānaṃ prabhuṃ sānujaṃ naiva tṛptiṃ jagāmāvaneyī ciram॥ 16-95 ॥ vīkṣya vīkṣāvatāṃ vīkṣaṇānāṃ phalaṃ bhaktimadvatsalaṃ nirbalānāṃ balam। sā cakorī kiśorīva bhaumī śaraccārurākāvidhuṃ vīkṣate smādarāt॥ 16-96 ॥ premapāthonidhau dhairyanaukāṃ satī majjayitvā viditvā svakāntaṃ prabhum। prāṇanāthaṃ jaganmaṅgalaṃ mābalaṃ mānase sasvaje jānakījīvanam॥ 16-97 ॥ netrarandhraiḥ samānīya hṛnmandiraṃ rāmacandraṃ śaraccandrikā saubhagā। sā sakhīmadhyagāgādbhavānīgṛhaṃ corayitvā jagaccittacoraṃ drutam॥ 16-98 ॥ gopaṃ gopaṃ hṛdayasadane rāmaratnaṃ manojñaṃ hreyaṃ hreyaṃ nijatanurucā kāmavāmā asaṅkhyāḥ। gāpaṃ gāpaṃ nijavidhikarī rāmabāhupratāpaṃ gaurīṃ sītā nijapitṛgṛhaṃ pūjayitvā pratasthe॥ 16-99 ॥ śrīrāmo’pi salakṣmaṇo’tha vilasatpuṣpoccayaścinmayo viśvāmitramupetya sarvamavadatsītānurāgaṃ svakam। satyāśīrbhiralaṅkṛto’tha guruṇā prītaśca sairadhvajī- smerāsyaṃ śaśinaśchalena rajanīṃ jāgrajjagau gauravāt॥ 16-100 ॥ itthaṃ śubhe bhārgavarāghavīye bhavye mahākāvya udāravṛtte। sargaḥ kalākhyaḥ kavirāmabhadrācāryapraṇīte jagatāṃ śriye’stu॥ 16-101 ॥ iti dharmacakravarti­mahāmahopādhyāya­śrīcitrakūṭa­tulasīpīṭhādhīśvara­jagadguru­rāmānandācārya­mahākavisvāmi­rāmabhadrācārya­praṇīte śrībhārgavarāghavīye mahākāvye śrīrāghavapriyādarśanaṃ nāma ṣoḍaśaḥ sargaḥ।