itthaṃ pituḥ prītikaraścaritrairmātuḥ paritrāṇakaraśca pāpāt।
sa dehalīdīpa ivoddidīpe bāhyāntaraśrīrbhṛguvaṃśadīpaḥ॥ 6-1 ॥
guroḥ piturmāturasau svabhaktyā vākyānuraktyā caraṇaprasaktyā।
āryastrayīṃ trīniva toṣayitvā jigāya jaitraścaritaistrilokīm॥ 6-2 ॥
sa brahmacārī nijadharmacārī svakarmacārī ca na cābhicārī।
cārī satāṃ cetasi nāticārī sa cāpacārī sa na cāpacārī॥ 6-3 ॥
nirantarāyo’pyasadantarāyo dhanuḥsahāyo mahitorugāyaḥ।
sadā nirastāṣṭavidhavyavāyo niṣpratyavāyo lasito’napāyaḥ॥ 6-4 ॥
trikālasandhyo vihitāgnihotraḥ śikhopavītī nitarāmadhītī।
śrutau śrutau vaidikakarṇapūro māyāvidūro ruruce rucāḍhyaḥ॥ 6-5 ॥
vane vasan brāhmaṇavāsavo’yaṃ ṣaḍaṅgavedāmbudhipāradṛśvā।
svakarmaṇāṃ krauñcabhidāsyasaṅkhyāṃ sānandacittaḥ sumanāścakāra॥ 6-6 ॥
yajvā sadā śrautamahāmakhānāṃ mahākratūnāyajatā javiṣṭhaḥ।
svayaṃ vaṣaṭkāramakhātmako’pi sma vartate laukikasaṅgrahārtham॥ 6-7 ॥
svādhyāyataḥ kvāpi na sa pramattaḥ prātaḥsamārādhitajātavedāḥ।
ghanāntapāṭhañca ghanasvareṇa sa saṃhitāṃ saṅgamayāmbabhūva॥ 6-8 ॥
adhyāpipatpītapadāravindaparāgamārandamilindabhūtān।
munīndrabālānnitarāṃ kṛpāluḥ sāṅgāṃśca vedāṃścaturaścaturthaḥ॥ 6-9 ॥
dideśa sadbhyaścidacidviśiṣṭādvaitaṃ gatadvaitamakhaṇḍabodham।
tadbrāhmaṇaḥ sevakasevyabhāvaṃ plavaṃ bhavābdhervigataplavānām॥ 6-10 ॥
jahāra sarvebhya udārabhāvo doṣānadoṣo dhṛtaśāntipoṣaḥ।
itthaṃ śrutārādhanatatparo’sau brāhmīṃ vibhāṃ sañjanayāmbabhūva॥ 6-11 ॥
anekarājanyasutānanindyānnirāgaso brāhmaṇapādaniṣṭhān।
sa pāṭhayāmāsa dhanūrahasyaṃ vidyā hi vipraikavaśā praśastā॥ 6-12 ॥
brahmadviṣo naiva nṛpān sa sehe sapauruṣeyānapi bhārgavendraḥ।
eko’pyasaṅkhyānmadamattanāgān hinasti siṃhaḥ kutukātkṣaṇena॥ 6-13 ॥
athaikadāhūya munīn yatīndrān vaṭūn gṛhasthānapi vānaprasthān।
sa brāhmaṇān brāhmaṇavaṃśavārdhervidhurvitanvan paritaḥ pramodam॥ 6-14 ॥
sampūjya pūjyān sa yathopacāraiḥ prasādya cāsādya nijānukūlān।
dvijāvalīdhvastatamastamo’sau sudhāmivendurgiramujjagāra॥ 6-15 ॥
śṛṇudhvamete munayo yatīndrā vaikhānasāryā baṭavo gṛhasthāḥ।
vaco mama śrotramano’bhirāmaṃ vipadvirāmaṃ pariṇāmarāmam॥ 6-16 ॥
vayaṃ virājo mukhataḥ sma sṛṣṭā jagadvibhūtyai vidhinā visṛṣṭāḥ।
bhūyaśca vedairvihitā viśiṣṭāḥ punaḥ samājena natāḥ suśiṣṭāḥ॥ 6-17 ॥
tadadya dāyitvamathottarāṇāṃ mahatpravṛddhaṃ śṛṇuta dvijendrāḥ।
voḍhuṃ kathaṃ śakṣyatha bhūribhāraṃ haṃsā ivāṃseṣu ca mandarasya॥ 6-18 ॥
na janmamātrāddvijadharmapatnyāṃ bhavema tuṣṭāḥ kriyatāṃ prayatnaḥ।
na siṃhaputtro’pi śṛgālasattvo gajendragaṇḍaṃ prasabhaṃ bhinatti॥ 6-19 ॥
na janmamātreṇa hi kāryasiddhirapekṣyate karmasamuccayo’pi।
subījamālāpi mṛdambumuktā prabhuḥ prarohāya kimaṅkurasya॥ 6-20 ॥
pūjārhatāṃ yadyapi viprapatnyāṃ dvijātprasūto labhate’navadyām।
tapaḥśrutābhyāṃ rahitastathāpi vyastaḥ karābhyāmiva nā na bhāti॥ 6-21 ॥
tapaḥ śrutaṃ yoniriti trayaṃ vai dvijatvahetuṃ pravadanti santaḥ।
nābhyāmṛte bhāti janurdvijasya prāṇātmamuktasya tanūrivāsyam॥ 6-22 ॥
etāvatālaṃ nahi vaibhavena dvijatvasiddhyai kriyatāṃ prayāsaḥ।
na vahnijāto’pi hi dhūmarāśirhavirbhujo vai samatāmupaiti॥ 6-23 ॥
na vārijāto’pi jaḍo jalaukā dhatte vibhāṃ kāmapi vārijasya।
na sindhujātāpi ca śuktirīyātpadaṃ harervakṣasi sindhujeva॥ 6-24 ॥
paropakāraḥ susamājasevā niḥsvārthavṛttyā vikalāṅgapoṣaḥ।
tatastapastaptaśarīrayaṣṭirvipro vipaścidbhagavantameti॥ 6-25 ॥
vipraṃ praśaṃsanti tapaḥpradhānaṃ tapovihīnañca vigarhayanti।
rākeśamīṭṭe kila jīvalokaḥ kuhūgataṃ nārcati candrabimbam॥ 6-26 ॥
anāśakena vratacaryayā vā yajñaistapobhirmanasi dvijasya।
jāgarti vai brahmavivitsubhāvastribhiḥ samīrairiva nā vibhāte॥ 6-27 ॥
śrutaṃ dhanaṃ brāhmaṇapuṅgavānāṃ śrutādvihīnāḥ paśuvadvibhānti।
śrutaṃ na hātavyamaho dvijendrāḥ prāṇaiḥ paraṃ prārthyamidaṃ sadaiva॥ 6-28 ॥
kiṃ kāmarūpeṇa manohareṇa pramāthinā vā calayauvanena।
vidyāvihīno na vibhāti vipraḥ sahasraraśmiḥ iva kāntihīnaḥ॥ 6-29 ॥
varṇavyavasthā vigatānavasthā vedātmanā sā nu mayaiva sṛṣṭā।
etāṃ jihāsan nahi śāntimeti dandahyate me kila kopavahnau॥ 6-30 ॥
na karmaṇā sā kila janmanaiva tathā hi yāyādvipulānavasthām।
janmāpi tatpūrvaśarīrakarmaphalānugaṃ rājati jīvaloke॥ 6-31 ॥
lābhāya jātirna tu jātivādo varṇābhimāno’pi lasadviṣādaḥ।
sunirvivādo vilasatprasādaḥ sanātano vaidikadharma ekaḥ॥ 6-32 ॥
ko nāma jīvedanapekṣya dharmaṃ jīvaṃstrilokyāṃ dhṛtadharmavarmā।
dharmaḥ prajā dhārayati prasannaḥ kṣameva pāpakṣamaṇe kṣamo’yam॥ 6-33 ॥
loke na cetsyādyadi dharma eṣa bhāryābhaginyoratha kā bhidā syāt।
trāyeta kaḥ kalpalatāmivādyāṃ pāpātpaśormānavatāmamoghaḥ॥ 6-34 ॥
tasmādvayaṃ dharmavidāṃ variṣṭhā viprā diśemābhayameva nityam।
bhūtebhya ārtebhya udārasattvā etaddvijānāṃ hi mahaddvijatvam॥ 6-35 ॥
evaṃ samāśvāsya samānmunīndrānāmantrya rāmaḥ pitarāvanindyau।
jagaccharaṇyo’pi satāṃ śaraṇyamaraṇyamāgātpraviviktavāsam॥ 6-36 ॥
viviktamāsthāya mahānubhāvo rāmo ramānāthasamaprabhāvaḥ।
svabhāvasiddhaṃ śritasarvasiddhaṃ vicintayāmāsa nijaṃ svarūpam॥ 6-37 ॥
kailāsanīkāśanisargagauraṃ gaurīpatiprārthitapādapadmam।
padmārcitaṃ sābharaṇaṃ prasannaṃ prasannamākāśamivarkṣajuṣṭam॥ 6-38 ॥
vaikuṇṭhavāsaṃ dhṛtacandrahāsaṃ lakṣmīnivāsaṃ śritakoṭidāsam।
anantacaṇḍāṃśusamaprakāśaṃ vibhagnabhaktāmitayāmyapāśam॥ 6-39 ॥
kaumodakīkamburathāṅgakañjalasaccaturbādhakabādhibāhum।
kirīṭakeyūravibhūṣaṇāḍhyaṃ śrīvatsalakṣmaṃ danujendurāhum॥ 6-40 ॥
vicārayāmāsa punarmanasvī kālo mayā vyarthamiyānayāpi।
sāketanāthena yadarthamurvyāṃ sampreṣitaḥ kāryamakāri tanno॥ 6-41 ॥
vīryātirekātpratudaṃstrilokīṃ barbharti sampratyapi kārtavīryaḥ।
phaṇīva sampāditadugdhapāno dānīva dattena karī pramattaḥ॥ 6-42 ॥
kathaṃ nihanyāṃ tamasanmahīpaṃ na pūrvamevākramaṇaṃ varaṃ me।
mṛte’pi sarpe truṭitā na yaṣṭiryadā tadā syādvibudhaiḥ praśastā॥ 6-43 ॥
yadvā mayā nātra vicāraṇīyaṃ vidhāsyate sarvamasau kharāriḥ।
ahaṃ tadaṃśaḥ sa mamāsti cāṃśī hyahaṃ laghīyān sa mamāvatārī॥ 6-44 ॥
iti vyavasyāmitavīryaśālī mālī paṭurbrāhmaṇavāṭikānām।
rāme samabhyarpitacittavṛttī rāmāśrayo’yaṃ vicacāra rāmaḥ॥ 6-45 ॥
gate viviktaṃ bhṛguvaṃśaketau harīcchayā preritakālacakraḥ।
rāmāśaraṇyaṃ jamadagnyaraṇyaṃ rājā sahasrārjuna ājagāma॥ 6-46 ॥
māhiṣmatīnāyakamāttasainyaṃ jñātvāgataṃ taṃ sabalaṃ sabhāryam।
mudā maharṣirvyadadhātsurabhyā susvāgataṃ siddhibalā hi santaḥ॥ 6-47 ॥
tāṃ vīkṣya rājākhilakāmadhenuṃ surāsuraprārthitapādareṇum।
tasyai sa bhūpaḥ spṛhayāmbabhūva lunāti lobho hi sato’pi dhairyam॥ 6-48 ॥
uvāca rājā jamadagnimīḍyaṃ sapraśrayaṃ vākyamanandavīryaḥ।
pradīyatāṃ me kila kāmadhenuḥ smṛto mahīpo hi suratnabhogī॥ 6-49 ॥
tapasvino dhairyadhanā bhavanto vasantu kāmaṃ vipine praśāntāḥ।
vayaṃ nṛpā vaḥ paripālayema bhogaiḥ kimebhirbhavatāṃ satāṃ bhoḥ॥ 6-50 ॥
iti bruvantaṃ nṛpamāha vipro netthaṃ tvayā haihayarāja vācyam।
gāṃ naiva dāsyāmi mahīpate te vedāntavidyāmiva nāstikāya॥ 6-51 ॥
na cotsahe hātumimāmanindyāṃ havirduhaṃ kāmaduhaṃ svakīyām।
kadāpi gāṃ gāmiva gopate tvaṃ kīrtiṃ yaśasvīva sudhāṃ śaśīva॥ 6-52 ॥
māhiṣmatīṃ gaccha samaṃ mahiṣyā viṣīda mā bhūpa mayi prasīda।
mā kāmadhenvai spṛhayasva moghaṃ brahmāptaye grāmya ivālpapuṇyaḥ॥ 6-53 ॥
uvāca taṃ haihayavaṃśavahnirmune namasyāmi bhava prasannaḥ।
pradehi me samprati kāmadhenuṃ ṣaṣṭhāṃśabhogī bhavatīha rājā॥ 6-54 ॥
dhanāddhiraṇyānnanu ratnakoṭermāṇikyamuktāgajamauktikebhyaḥ।
bhūmestrilokyā api cādhipatyānmune prasannaḥ pratiyaccha dhenum॥ 6-55 ॥
itthaṃ bruvāṇaṃ jamadagnirāha govikrayaṃ no nṛpate prakurmaḥ।
tathākṛte svaurasakanyakānāṃ pāpaṃ spṛśenmāmapi vikrayasya॥ 6-56 ॥
ityuktavatyeva sa kārtavīryaḥ sākṣānmahākālamayīṃ ca dhenum।
balājjahārāmararājalokagavīṃ gavāśo rudatīmivājñaḥ॥ 6-57 ॥
athāgatastatra kuṭhārapāṇirvīkṣyāśramaṃ śokasamudramagnam।
śūnyaṃ surabhyā sudhayā vihīnaṃ gataśriyaṃ candramivātidīnam॥ 6-58 ॥
niśamya tadbālamukhāddurantamudantamugraṃ viṣasāda rāmaḥ।
sa netranīraṃ pitaraṃ nirīkṣya krodhātpratīkāravaśo babhūva॥ 6-59 ॥
aho iyaṃ brāhmaṇavaṃśapīḍā vrīḍāṃ mamotpādayati prakāmam।
yacchrīmadāndhā gatalokalajjāḥ sārasvatān vipravarāṃstudanti॥ 6-60 ॥
taṃ daṇḍayiṣyāmi pracaṇḍadaṇḍo muneravajñotthitacaṇḍacaṇḍaḥ।
nirvāpayāmyadya calatkuṭhāradhārāmbunā haihayadhūmaketum॥ 6-61 ॥
yāvanna pāsyanti madīyabāṇāḥ kaduṣṇaraktaṃ yudhi haihayasya।
tāvajjalaṃ no na ca bhoganidrā rāmasya caiṣā paramā pratijñā॥ 6-62 ॥
nihantukāmo yudhi kārtavīryaṃ kṛtapraṇāmo jananīpitṛbhyām।
gṛhītaśastro dhṛtavalkavastro māhiṣmatīmeva jagāma rāmaḥ॥ 6-63 ॥
iti vyavasyatyatha bhārgavendre sāṅgatrayo vīrarasaḥ prabuddhaḥ।
jāgrannavotsāhamahāmahābdhitaraṅgabhaṅgāñcitadehayaṣṭiḥ॥ 6-64 ॥
savyetarastasya mahābhujasya bhujaḥ prapusphora bhujagnavaryaḥ।
bhujaṅgabhogopamasattvasāro bhujaṅgaparyaṅkabalapracāraḥ॥ 6-65 ॥
rurodha rociṣṇuśilīmukhānāṃ sa pañjare nirjaralobhanīyām।
māhiṣmatīṃ tāṃ mahiṣīmivājñāṃ palāyamānāṃ jarasā jarantīm॥ 6-66 ॥
vidārayiṣyanniva haihayānāṃ hṛtkarṇamastiṣkasamastaśaktim।
sa śakraśastrāmitakoṭighoraṃ ṭaṅkārayāmāsa dhanuḥ kaṭhoram॥ 6-67 ॥
śareṇa sandeśamihādidīkṣan rājñe pracikṣepa viviktavarṇām।
pattrī sa pattrīmiva kāladūtīṃ sahasrabāhoḥ karayoḥ karaṅke॥ 6-68 ॥
re rājamānin kṣitibhukkalaṅka yatkāmadhenuṃ vijanādaraṇyāt।
vimāya vṛddhaṃ pitaraṃ madīyaṃ dhvāṅkṣaḥ puroḍāśamivājahartha॥ 6-69 ॥
kiṃ te kṛtaṃ tatsadṛśaṃ kulasya brahmasvamevāpaharanti bhūpāḥ।
brahmaṇyadevaḥ kila kārtavīryo mithyāpravādaṃ tvamimaṃ bibharṣi॥ 6-70 ॥
dhigdhiktava brāhmaṇabhaktimetāṃ dharmadhvajin brahmakulāvamānin।
vikatthase tvaṃ nijavīryameva rājanyavaṃśāpasadaḥ sa mithyā॥ 6-71 ॥
tvāṃ daṇḍayiṣyan samupāgato’haṃ karālakīnāśa ivogradaṇḍaḥ।
dvandvāhavaṃ dehi mahiṣmatīśa nānyo dvijo’haṃ kila dakṣiṇārthī॥ 6-72 ॥
niśamya caitadbhṛgurāmapattraṃ rājā lasadvājigajo yuyutsuḥ।
doṣāṃ sahasreṇa vivṛddhadoṣo doṣākaro rāhumivābhyagacchat॥ 6-73 ॥
dadarśa rāmaṃ raṇaraṅgamadhye kālaṃ karālaṃ svamivāhvayantam।
vinā padatrāṇaśirastramārādalātacakraṃ tamivotpatantam॥ 6-74 ॥
kuṭhārapāṇiṃ mṛgarājasattvaṃ krodhojjvaladraktaviśālanetram।
rathādavātīrya sahasrabāhustamarjunaśchadmadhiyā vavande॥ 6-75 ॥
dhanyo’si bho yuddharasaikagṛdhno saṃvardhitaṃ viprakulaṃ tvayaiva।
susvāgataṃ te bhṛguvaṃśaketo dattaṃ mayā dvandvaraṇaṃ ghaṭasva॥ 6-76 ॥
tataḥ pravṛttamāttaroṣakoṣayoḥ satoṣayorviruddhayuddhamadbhutaṃ pracaṇḍacaṇḍamuddhatam।
taḍattaḍattaḍattaḍacchataghnikāśataprabhāsphuratsphuliṅgamālayā viluptacaṇḍadīdhiti॥ 6-77 ॥
rathāśvamattasādimaddurantamapyanādimatparasparapramādimadviruddhavīravādimat।
pravṛddhavīryavāḍavaṃ pragalbhaśastralāghavaṃ prasiddhasainyapāṭavaṃ karālakālatāṇḍavam॥ 6-78 ॥
ito nirastasambhramo vidhūtaviśvavibhramo gatabhramaḥ paribhraman bhṛgūttamaḥ sma rājate।
tato’pyadainyasainyasāṃyugīnaśaktisarjanaḥ sa dattasatkṛpārjanaḥ sahasrabāhurarjunaḥ॥ 6-79 ॥
pravīravājimattaśastramatsyanakrasaṅkulatsamullasatsahasrabāhusainyaghorasāgaram।
ajāṃśakacchatīvraśastravāsukirmahābalo rasojjvalo bhayānalo mamantha rāmamandaraḥ॥ 6-80 ॥
kvacicchirovikhaṇḍanaṃ kvacitkabandhakṛntanaṃ kvacitpadādiluṇṭhanaṃ kvacitpravīratarjanam।
prabhañjano yathā ghanaṃ vidhūya śātravaṃ balaṃ pracaṇḍacaṇḍavigraho jagarja rāmakeśarī॥ 6-81 ॥
evaṃ hate’khilabale balibandhibandhusnigdhāvatāravapuṣā raṇakarkaśena।
kruddhastamabhyapapatacchalabho yathāgniṃ rudrāsyacāpaśatako’tha sahasrabāhuḥ॥ 6-82 ॥
taṃ pañcakārmukaśateritabhīmavahnijvālājvalacchikhaniśātaśarālijālaiḥ।
jaitraṃ jajāla jalado jalajānvayasya preṣṭhaṃ muhūrtamiva saṃyati kārtavīryaḥ॥ 6-83 ॥
sa grīṣmakoṭiśatabhānusamaprabhāvaścāpācyutāgniśarameva prahṛtya śīghram।
bhasmīcakāra ripubāṇacayaṃ kṣaṇena śrīrāmanāma japatāmiva pātakāni॥ 6-84 ॥
pārjanyaśastramatha haihayarājamuktaṃ yāvatkṣaṇaṃ damayituṃ dahanaṃ prayete।
tāvadbhṛgūttamasamīrasamīraśastraṃ moghīcakāra kimanantabalasya citram॥ 6-85 ॥
kruddho’rjuno dhanuṣi pārvataśastramugraṃ yāvaddadhe vihitaparvatabhūrivarṣam।
vajrāstrataḥ sapadi vajradharānujāṃśo dhūlīcakāra dhṛtaśātravanetradhūliḥ॥ 6-86 ॥
ruṣṭo’rjunaḥ paraśurāmajighāṃsayā vai yāvaddadhe dhanuṣi pāśupatāstramugram।
tāvadbhṛgūttamaprayojitabhīmaśastre nārāyaṇe samalayattadatīva citram॥ 6-87 ॥
tatsādhu sādhu munayo vibudhāśca cakruḥ śaṃsanta īḍyacaritaṃ bhṛguvaṃśaketoḥ।
nedurdivo vibudhadundubhayastadānīṃ kīrtiṃ jagurmuditakimpuruṣāḥ sugāśca॥ 6-88 ॥
śaktistriśūlamatha cakraparaśvadhādyā rāme viruddhamanasā prasabhaṃ prayuktāḥ।
sarve tadaiva viphalā hataśaktikāste kṣipraṃ babhūvuriva duṣṭamanorathāśca॥ 6-89 ॥
bhūyo vyabhāvayadayaṃ manasā manasvī saṅkrīḍito bahu mayā kila haihayeśaḥ।
śīghraṃ nihanmi kharadhāraparaśvadhena brahmāvamānahatapūrvamamandapāpam॥ 6-90 ॥
evaṃ vyavasya bhagavān dhṛtacaṇḍacāpaḥ śīghraṃ cakarta dhanuṣāṃ śatakāni pañca।
krodhājjaḍīkṛtavivekavilocanaṃ taṃ vīro mahārathamasau virathañcakāra॥ 6-91 ॥
bhagno ratho vinihatāsturagāśca sarve sūto’pi kṛttaśirasā sahasā papāta।
tūṇāni naṣṭaviśikhāni tadā sa bhūyo martavyameva manasā pariniścikāya॥ 6-92 ॥
yaṃ viśvaviśvavijayī daśakandharo’pi prābhūnna cābhibhavituṃ dhṛtamukta ājau।
revāpravāhaparivartanasauṇḍyabāhuṃ rāmo raṇe gaṇayate sma na taṃ tṛṇāya॥ 6-93 ॥
taṃ hantukāmamanasā bhṛguvaṃśavaryo vijyaṃ dhanuḥ sapadi sajjamasāvakārṣīt।
brahmadviṣāṃ prabalakālakarālalolajjvālāmayaṃ svadhitimeva kare’grahītsaḥ॥ 6-94 ॥
taṃ khaḍgapāṇimabhiyāntamarātimārātsaṃstabhya mārgaṇagaṇaiḥ sa paraśvadhena।
rāmaḥ sahasrabhujabāhusahasramugro vavraśca kāṇḍanikarāniva pādapasya॥ 6-95 ॥
sa haihayapateśśiro mukuṭakuṇḍalāḍhyaṃ nṛpā-
bhiṣekajalabindubhirvilasitaṃ ślathatkuntalam।
kaṭhoratamaneminā paraśunā patibhyo diśāṃ
cakarta kṛtināṃ varo balimivādiśan bhārgavaḥ॥ 6-96 ॥
dhanuḥsrugabhimedure bhṛgupakopavaiśvānare
raṇāṅgaṇasucatvare subhaṭarāvavedasvare।
śarāhutimanohare nṛpatikāṣṭhasañjāgare
sahasrabhujamadhvare paśumivājuhodbhārgavaḥ॥ 6-97 ॥
devā hṛṣṭā vavṛṣuranaghaṃ pārijātaprasūnai
reje rājā rucitatamasāmoṣadhīnāmivāsau।
māhiṣmatyāḥ saha nivavṛte kāmadhenvā mahātmā
pitryāraṇyaṃ pṛthulacaritaḥ kinnarairgītakīrtiḥ॥ 6-98 ॥
hatvā saṃyati bhūsuradruhamasau bhūpaṃ sahasrārjunaṃ
kṛtvā dāruṇadevavismayakaraṃ saṅgrāmamatyulbaṇam।
divyaṃ brāhmaṇavaṃśaviśrutayaśo lokatrayaṃ gāpayan
pitrostoṣakaraściraṃ vijayate vīravratī bhārgavaḥ॥ 6-99 ॥
iti bhṛgupatirhatvā rāmaḥ sahasrabhujaṃ raṇe
surabhisurabhirvīro dhīro dharāsurabhūṣaṇam।
suramunigaṇodgītaḥ prītaḥ pituḥ padapaṅkajaṃ
raṇarasalasanmūrdhnā premṇāspṛśanmadhupavrataḥ॥ 6-100 ॥
itthaṃ śubhe bhārgavarāghavīye bhavye mahākāvya udāravṛtte।
ṣaṣṭhastu sargaḥ kavirāmabhadrācāryapraṇīte bhavatācchriyai naḥ॥ 6-101 ॥
iti dharmacakravartimahāmahopādhyāyaśrīcitrakūṭatulasīpīṭhādhīśvarajagadgururāmānandācāryamahākavisvāmirāmabhadrācāryapraṇīte śrībhārgavarāghavīye mahākāvye sahasrārjunavadho nāma ṣaṣṭhaḥ sargaḥ।