ṣaṣṭhaḥ sargaḥ


itthaṃ pituḥ prītikaraścaritrairmātuḥ paritrāṇakaraśca pāpāt। sa dehalīdīpa ivoddidīpe bāhyāntaraśrīrbhṛguvaṃśadīpaḥ॥ 6-1 ॥ guroḥ piturmāturasau svabhaktyā vākyānuraktyā caraṇaprasaktyā। āryastrayīṃ trīniva toṣayitvā jigāya jaitraścaritaistrilokīm॥ 6-2 ॥ sa brahmacārī nijadharmacārī svakarmacārī ca na cābhicārī। cārī satāṃ cetasi nāticārī sa cāpacārī sa na cāpacārī॥ 6-3 ॥ nirantarāyo’pyasadantarāyo dhanuḥsahāyo mahitorugāyaḥ। sadā nirastāṣṭavidhavyavāyo niṣpratyavāyo lasito’napāyaḥ॥ 6-4 ॥ trikālasandhyo vihitāgnihotraḥ śikhopavītī nitarāmadhītī। śrutau śrutau vaidikakarṇapūro māyāvidūro ruruce rucāḍhyaḥ॥ 6-5 ॥ vane vasan brāhmaṇavāsavo’yaṃ ṣaḍaṅgavedāmbudhipāradṛśvā। svakarmaṇāṃ krauñcabhidāsyasaṅkhyāṃ sānandacittaḥ sumanāścakāra॥ 6-6 ॥ yajvā sadā śrautamahāmakhānāṃ mahākratūnāyajatā javiṣṭhaḥ। svayaṃ vaṣaṭkāramakhātmako’pi sma vartate laukikasaṅgrahārtham॥ 6-7 ॥ svādhyāyataḥ kvāpi na sa pramattaḥ prātaḥsamārādhitajātavedāḥ। ghanāntapāṭhañca ghanasvareṇa sa saṃhitāṃ saṅgamayāmbabhūva॥ 6-8 ॥ adhyāpipatpītapadāravindaparāgamārandamilindabhūtān। munīndrabālānnitarāṃ kṛpāluḥ sāṅgāṃśca vedāṃścaturaścaturthaḥ॥ 6-9 ॥ dideśa sadbhyaścidacidviśiṣṭādvaitaṃ gatadvaitamakhaṇḍabodham। tadbrāhmaṇaḥ sevakasevyabhāvaṃ plavaṃ bhavābdhervigataplavānām॥ 6-10 ॥ jahāra sarvebhya udārabhāvo doṣānadoṣo dhṛtaśāntipoṣaḥ। itthaṃ śrutārādhanatatparo’sau brāhmīṃ vibhāṃ sañjanayāmbabhūva॥ 6-11 ॥ anekarājanyasutānanindyānnirāgaso brāhmaṇapādaniṣṭhān। sa pāṭhayāmāsa dhanūrahasyaṃ vidyā hi vipraikavaśā praśastā॥ 6-12 ॥ brahmadviṣo naiva nṛpān sa sehe sapauruṣeyānapi bhārgavendraḥ। eko’pyasaṅkhyānmadamattanāgān hinasti siṃhaḥ kutukātkṣaṇena॥ 6-13 ॥ athaikadāhūya munīn yatīndrān vaṭūn gṛhasthānapi vānaprasthān। sa brāhmaṇān brāhmaṇavaṃśavārdhervidhurvitanvan paritaḥ pramodam॥ 6-14 ॥ sampūjya pūjyān sa yathopacāraiḥ prasādya cāsādya nijānukūlān। dvijāvalīdhvastatamastamo’sau sudhāmivendurgiramujjagāra॥ 6-15 ॥ śṛṇudhvamete munayo yatīndrā vaikhānasāryā baṭavo gṛhasthāḥ। vaco mama śrotramano’bhirāmaṃ vipadvirāmaṃ pariṇāmarāmam॥ 6-16 ॥ vayaṃ virājo mukhataḥ sma sṛṣṭā jagadvibhūtyai vidhinā visṛṣṭāḥ। bhūyaśca vedairvihitā viśiṣṭāḥ punaḥ samājena natāḥ suśiṣṭāḥ॥ 6-17 ॥ tadadya dāyitvamathottarāṇāṃ mahatpravṛddhaṃ śṛṇuta dvijendrāḥ। voḍhuṃ kathaṃ śakṣyatha bhūribhāraṃ haṃsā ivāṃseṣu ca mandarasya॥ 6-18 ॥ na janmamātrāddvijadharmapatnyāṃ bhavema tuṣṭāḥ kriyatāṃ prayatnaḥ। na siṃhaputtro’pi śṛgālasattvo gajendragaṇḍaṃ prasabhaṃ bhinatti॥ 6-19 ॥ na janmamātreṇa hi kāryasiddhirapekṣyate karmasamuccayo’pi। subījamālāpi mṛdambumuktā prabhuḥ prarohāya kimaṅkurasya॥ 6-20 ॥ pūjārhatāṃ yadyapi viprapatnyāṃ dvijātprasūto labhate’navadyām। tapaḥśrutābhyāṃ rahitastathāpi vyastaḥ karābhyāmiva nā na bhāti॥ 6-21 ॥ tapaḥ śrutaṃ yoniriti trayaṃ vai dvijatvahetuṃ pravadanti santaḥ। nābhyāmṛte bhāti janurdvijasya prāṇātmamuktasya tanūrivāsyam॥ 6-22 ॥ etāvatālaṃ nahi vaibhavena dvijatvasiddhyai kriyatāṃ prayāsaḥ। na vahnijāto’pi hi dhūmarāśirhavirbhujo vai samatāmupaiti॥ 6-23 ॥ na vārijāto’pi jaḍo jalaukā dhatte vibhāṃ kāmapi vārijasya। na sindhujātāpi ca śuktirīyātpadaṃ harervakṣasi sindhujeva॥ 6-24 ॥ paropakāraḥ susamājasevā niḥsvārthavṛttyā vikalāṅgapoṣaḥ। tatastapastaptaśarīrayaṣṭirvipro vipaścidbhagavantameti॥ 6-25 ॥ vipraṃ praśaṃsanti tapaḥpradhānaṃ tapovihīnañca vigarhayanti। rākeśamīṭṭe kila jīvalokaḥ kuhūgataṃ nārcati candrabimbam॥ 6-26 ॥ anāśakena vratacaryayā vā yajñaistapobhirmanasi dvijasya। jāgarti vai brahmavivitsubhāvastribhiḥ samīrairiva nā vibhāte॥ 6-27 ॥ śrutaṃ dhanaṃ brāhmaṇapuṅgavānāṃ śrutādvihīnāḥ paśuvadvibhānti। śrutaṃ na hātavyamaho dvijendrāḥ prāṇaiḥ paraṃ prārthyamidaṃ sadaiva॥ 6-28 ॥ kiṃ kāmarūpeṇa manohareṇa pramāthinā vā calayauvanena। vidyāvihīno na vibhāti vipraḥ sahasraraśmiḥ iva kāntihīnaḥ॥ 6-29 ॥ varṇavyavasthā vigatānavasthā vedātmanā sā nu mayaiva sṛṣṭā। etāṃ jihāsan nahi śāntimeti dandahyate me kila kopavahnau॥ 6-30 ॥ na karmaṇā sā kila janmanaiva tathā hi yāyādvipulānavasthām। janmāpi tatpūrvaśarīrakarmaphalānugaṃ rājati jīvaloke॥ 6-31 ॥ lābhāya jātirna tu jātivādo varṇābhimāno’pi lasadviṣādaḥ। sunirvivādo vilasatprasādaḥ sanātano vaidikadharma ekaḥ॥ 6-32 ॥ ko nāma jīvedanapekṣya dharmaṃ jīvaṃstrilokyāṃ dhṛtadharmavarmā। dharmaḥ prajā dhārayati prasannaḥ kṣameva pāpakṣamaṇe kṣamo’yam॥ 6-33 ॥ loke na cetsyādyadi dharma eṣa bhāryābhaginyoratha kā bhidā syāt। trāyeta kaḥ kalpalatāmivādyāṃ pāpātpaśormānavatāmamoghaḥ॥ 6-34 ॥ tasmādvayaṃ dharmavidāṃ variṣṭhā viprā diśemābhayameva nityam। bhūtebhya ārtebhya udārasattvā etaddvijānāṃ hi mahaddvijatvam॥ 6-35 ॥ evaṃ samāśvāsya samānmunīndrānāmantrya rāmaḥ pitarāvanindyau। jagaccharaṇyo’pi satāṃ śaraṇyamaraṇyamāgātpraviviktavāsam॥ 6-36 ॥ viviktamāsthāya mahānubhāvo rāmo ramānāthasamaprabhāvaḥ। svabhāvasiddhaṃ śritasarvasiddhaṃ vicintayāmāsa nijaṃ svarūpam॥ 6-37 ॥ kailāsanīkāśanisargagauraṃ gaurīpatiprārthitapādapadmam। padmārcitaṃ sābharaṇaṃ prasannaṃ prasannamākāśamivarkṣajuṣṭam॥ 6-38 ॥ vaikuṇṭhavāsaṃ dhṛtacandrahāsaṃ lakṣmīnivāsaṃ śritakoṭidāsam। anantacaṇḍāṃśusamaprakāśaṃ vibhagnabhaktāmitayāmyapāśam॥ 6-39 ॥ kaumodakīkamburathāṅgakañjalasaccaturbādhakabādhibāhum। kirīṭakeyūravibhūṣaṇāḍhyaṃ śrīvatsalakṣmaṃ danujendurāhum॥ 6-40 ॥ vicārayāmāsa punarmanasvī kālo mayā vyarthamiyānayāpi। sāketanāthena yadarthamurvyāṃ sampreṣitaḥ kāryamakāri tanno॥ 6-41 ॥ vīryātirekātpratudaṃstrilokīṃ barbharti sampratyapi kārtavīryaḥ। phaṇīva sampāditadugdhapāno dānīva dattena karī pramattaḥ॥ 6-42 ॥ kathaṃ nihanyāṃ tamasanmahīpaṃ na pūrvamevākramaṇaṃ varaṃ me। mṛte’pi sarpe truṭitā na yaṣṭiryadā tadā syādvibudhaiḥ praśastā॥ 6-43 ॥ yadvā mayā nātra vicāraṇīyaṃ vidhāsyate sarvamasau kharāriḥ। ahaṃ tadaṃśaḥ sa mamāsti cāṃśī hyahaṃ laghīyān sa mamāvatārī॥ 6-44 ॥ iti vyavasyāmitavīryaśālī mālī paṭurbrāhmaṇavāṭikānām। rāme samabhyarpitacittavṛttī rāmāśrayo’yaṃ vicacāra rāmaḥ॥ 6-45 ॥ gate viviktaṃ bhṛguvaṃśaketau harīcchayā preritakālacakraḥ। rāmāśaraṇyaṃ jamadagnyaraṇyaṃ rājā sahasrārjuna ājagāma॥ 6-46 ॥ māhiṣmatīnāyakamāttasainyaṃ jñātvāgataṃ taṃ sabalaṃ sabhāryam। mudā maharṣirvyadadhātsurabhyā susvāgataṃ siddhibalā hi santaḥ॥ 6-47 ॥ tāṃ vīkṣya rājākhilakāmadhenuṃ surāsuraprārthitapādareṇum। tasyai sa bhūpaḥ spṛhayāmbabhūva lunāti lobho hi sato’pi dhairyam॥ 6-48 ॥ uvāca rājā jamadagnimīḍyaṃ sapraśrayaṃ vākyamanandavīryaḥ। pradīyatāṃ me kila kāmadhenuḥ smṛto mahīpo hi suratnabhogī॥ 6-49 ॥ tapasvino dhairyadhanā bhavanto vasantu kāmaṃ vipine praśāntāḥ। vayaṃ nṛpā vaḥ paripālayema bhogaiḥ kimebhirbhavatāṃ satāṃ bhoḥ॥ 6-50 ॥ iti bruvantaṃ nṛpamāha vipro netthaṃ tvayā haihayarāja vācyam। gāṃ naiva dāsyāmi mahīpate te vedāntavidyāmiva nāstikāya॥ 6-51 ॥ na cotsahe hātumimāmanindyāṃ havirduhaṃ kāmaduhaṃ svakīyām। kadāpi gāṃ gāmiva gopate tvaṃ kīrtiṃ yaśasvīva sudhāṃ śaśīva॥ 6-52 ॥ māhiṣmatīṃ gaccha samaṃ mahiṣyā viṣīda mā bhūpa mayi prasīda। mā kāmadhenvai spṛhayasva moghaṃ brahmāptaye grāmya ivālpapuṇyaḥ॥ 6-53 ॥ uvāca taṃ haihayavaṃśavahnirmune namasyāmi bhava prasannaḥ। pradehi me samprati kāmadhenuṃ ṣaṣṭhāṃśabhogī bhavatīha rājā॥ 6-54 ॥ dhanāddhiraṇyānnanu ratnakoṭermāṇikyamuktāgajamauktikebhyaḥ। bhūmestrilokyā api cādhipatyānmune prasannaḥ pratiyaccha dhenum॥ 6-55 ॥ itthaṃ bruvāṇaṃ jamadagnirāha govikrayaṃ no nṛpate prakurmaḥ। tathākṛte svaurasakanyakānāṃ pāpaṃ spṛśenmāmapi vikrayasya॥ 6-56 ॥ ityuktavatyeva sa kārtavīryaḥ sākṣānmahākālamayīṃ ca dhenum। balājjahārāmararājalokagavīṃ gavāśo rudatīmivājñaḥ॥ 6-57 ॥ athāgatastatra kuṭhārapāṇirvīkṣyāśramaṃ śokasamudramagnam। śūnyaṃ surabhyā sudhayā vihīnaṃ gataśriyaṃ candramivātidīnam॥ 6-58 ॥ niśamya tadbālamukhāddurantamudantamugraṃ viṣasāda rāmaḥ। sa netranīraṃ pitaraṃ nirīkṣya krodhātpratīkāravaśo babhūva॥ 6-59 ॥ aho iyaṃ brāhmaṇavaṃśapīḍā vrīḍāṃ mamotpādayati prakāmam। yacchrīmadāndhā gatalokalajjāḥ sārasvatān vipravarāṃstudanti॥ 6-60 ॥ taṃ daṇḍayiṣyāmi pracaṇḍadaṇḍo muneravajñotthitacaṇḍacaṇḍaḥ। nirvāpayāmyadya calatkuṭhāradhārāmbunā haihayadhūmaketum॥ 6-61 ॥ yāvanna pāsyanti madīyabāṇāḥ kaduṣṇaraktaṃ yudhi haihayasya। tāvajjalaṃ no na ca bhoganidrā rāmasya caiṣā paramā pratijñā॥ 6-62 ॥ nihantukāmo yudhi kārtavīryaṃ kṛtapraṇāmo jananīpitṛbhyām। gṛhītaśastro dhṛtavalkavastro māhiṣmatīmeva jagāma rāmaḥ॥ 6-63 ॥ iti vyavasyatyatha bhārgavendre sāṅgatrayo vīrarasaḥ prabuddhaḥ। jāgrannavotsāhamahāmahābdhitaraṅgabhaṅgāñcitadehayaṣṭiḥ॥ 6-64 ॥ savyetarastasya mahābhujasya bhujaḥ prapusphora bhujagnavaryaḥ। bhujaṅgabhogopamasattvasāro bhujaṅgaparyaṅkabalapracāraḥ॥ 6-65 ॥ rurodha rociṣṇuśilīmukhānāṃ sa pañjare nirjaralobhanīyām। māhiṣmatīṃ tāṃ mahiṣīmivājñāṃ palāyamānāṃ jarasā jarantīm॥ 6-66 ॥ vidārayiṣyanniva haihayānāṃ hṛtkarṇamastiṣkasamastaśaktim। sa śakraśastrāmitakoṭighoraṃ ṭaṅkārayāmāsa dhanuḥ kaṭhoram॥ 6-67 ॥ śareṇa sandeśamihādidīkṣan rājñe pracikṣepa viviktavarṇām। pattrī sa pattrīmiva kāladūtīṃ sahasrabāhoḥ karayoḥ karaṅke॥ 6-68 ॥ re rājamānin kṣitibhukkalaṅka yatkāmadhenuṃ vijanādaraṇyāt। vimāya vṛddhaṃ pitaraṃ madīyaṃ dhvāṅkṣaḥ puroḍāśamivājahartha॥ 6-69 ॥ kiṃ te kṛtaṃ tatsadṛśaṃ kulasya brahmasvamevāpaharanti bhūpāḥ। brahmaṇyadevaḥ kila kārtavīryo mithyāpravādaṃ tvamimaṃ bibharṣi॥ 6-70 ॥ dhigdhiktava brāhmaṇabhaktimetāṃ dharmadhvajin brahmakulāvamānin। vikatthase tvaṃ nijavīryameva rājanyavaṃśāpasadaḥ sa mithyā॥ 6-71 ॥ tvāṃ daṇḍayiṣyan samupāgato’haṃ karālakīnāśa ivogradaṇḍaḥ। dvandvāhavaṃ dehi mahiṣmatīśa nānyo dvijo’haṃ kila dakṣiṇārthī॥ 6-72 ॥ niśamya caitadbhṛgurāmapattraṃ rājā lasadvājigajo yuyutsuḥ। doṣāṃ sahasreṇa vivṛddhadoṣo doṣākaro rāhumivābhyagacchat॥ 6-73 ॥ dadarśa rāmaṃ raṇaraṅgamadhye kālaṃ karālaṃ svamivāhvayantam। vinā padatrāṇaśirastramārādalātacakraṃ tamivotpatantam॥ 6-74 ॥ kuṭhārapāṇiṃ mṛgarājasattvaṃ krodhojjvaladraktaviśālanetram। rathādavātīrya sahasrabāhustamarjunaśchadmadhiyā vavande॥ 6-75 ॥ dhanyo’si bho yuddharasaikagṛdhno saṃvardhitaṃ viprakulaṃ tvayaiva। susvāgataṃ te bhṛguvaṃśaketo dattaṃ mayā dvandvaraṇaṃ ghaṭasva॥ 6-76 ॥ tataḥ pravṛttamāttaroṣakoṣayoḥ satoṣayorviruddhayuddhamadbhutaṃ pracaṇḍacaṇḍamuddhatam। taḍattaḍattaḍattaḍacchataghnikāśataprabhāsphuratsphuliṅgamālayā viluptacaṇḍadīdhiti॥ 6-77 ॥ rathāśvamattasādimaddurantamapyanādimatparasparapramādimadviruddhavīravādimat। pravṛddhavīryavāḍavaṃ pragalbhaśastralāghavaṃ prasiddhasainyapāṭavaṃ karālakālatāṇḍavam॥ 6-78 ॥ ito nirastasambhramo vidhūtaviśvavibhramo gatabhramaḥ paribhraman bhṛgūttamaḥ sma rājate। tato’pyadainyasainyasāṃyugīnaśaktisarjanaḥ sa dattasatkṛpārjanaḥ sahasrabāhurarjunaḥ॥ 6-79 ॥ pravīravājimattaśastramatsyanakrasaṅkulatsamullasatsahasrabāhusainyaghorasāgaram। ajāṃśakacchatīvraśastravāsukirmahābalo rasojjvalo bhayānalo mamantha rāmamandaraḥ॥ 6-80 ॥ kvacicchirovikhaṇḍanaṃ kvacitkabandhakṛntanaṃ kvacitpadādiluṇṭhanaṃ kvacitpravīratarjanam। prabhañjano yathā ghanaṃ vidhūya śātravaṃ balaṃ pracaṇḍacaṇḍavigraho jagarja rāmakeśarī॥ 6-81 ॥ evaṃ hate’khilabale balibandhibandhusnigdhāvatāravapuṣā raṇakarkaśena। kruddhastamabhyapapatacchalabho yathāgniṃ rudrāsyacāpaśatako’tha sahasrabāhuḥ॥ 6-82 ॥ taṃ pañcakārmukaśateritabhīmavahnijvālājvalacchikhaniśātaśarālijālaiḥ। jaitraṃ jajāla jalado jalajānvayasya preṣṭhaṃ muhūrtamiva saṃyati kārtavīryaḥ॥ 6-83 ॥ sa grīṣmakoṭiśatabhānusamaprabhāvaścāpācyutāgniśarameva prahṛtya śīghram। bhasmīcakāra ripubāṇacayaṃ kṣaṇena śrīrāmanāma japatāmiva pātakāni॥ 6-84 ॥ pārjanyaśastramatha haihayarājamuktaṃ yāvatkṣaṇaṃ damayituṃ dahanaṃ prayete। tāvadbhṛgūttamasamīrasamīraśastraṃ moghīcakāra kimanantabalasya citram॥ 6-85 ॥ kruddho’rjuno dhanuṣi pārvataśastramugraṃ yāvaddadhe vihitaparvatabhūrivarṣam। vajrāstrataḥ sapadi vajradharānujāṃśo dhūlīcakāra dhṛtaśātravanetradhūliḥ॥ 6-86 ॥ ruṣṭo’rjunaḥ paraśurāmajighāṃsayā vai yāvaddadhe dhanuṣi pāśupatāstramugram। tāvadbhṛgūttamaprayojitabhīmaśastre nārāyaṇe samalayattadatīva citram॥ 6-87 ॥ tatsādhu sādhu munayo vibudhāśca cakruḥ śaṃsanta īḍyacaritaṃ bhṛguvaṃśaketoḥ। nedurdivo vibudhadundubhayastadānīṃ kīrtiṃ jagurmuditakimpuruṣāḥ sugāśca॥ 6-88 ॥ śaktistriśūlamatha cakraparaśvadhādyā rāme viruddhamanasā prasabhaṃ prayuktāḥ। sarve tadaiva viphalā hataśaktikāste kṣipraṃ babhūvuriva duṣṭamanorathāśca॥ 6-89 ॥ bhūyo vyabhāvayadayaṃ manasā manasvī saṅkrīḍito bahu mayā kila haihayeśaḥ। śīghraṃ nihanmi kharadhāraparaśvadhena brahmāvamānahatapūrvamamandapāpam॥ 6-90 ॥ evaṃ vyavasya bhagavān dhṛtacaṇḍacāpaḥ śīghraṃ cakarta dhanuṣāṃ śatakāni pañca। krodhājjaḍīkṛtavivekavilocanaṃ taṃ vīro mahārathamasau virathañcakāra॥ 6-91 ॥ bhagno ratho vinihatāsturagāśca sarve sūto’pi kṛttaśirasā sahasā papāta। tūṇāni naṣṭaviśikhāni tadā sa bhūyo martavyameva manasā pariniścikāya॥ 6-92 ॥ yaṃ viśvaviśvavijayī daśakandharo’pi prābhūnna cābhibhavituṃ dhṛtamukta ājau। revāpravāhaparivartanasauṇḍyabāhuṃ rāmo raṇe gaṇayate sma na taṃ tṛṇāya॥ 6-93 ॥ taṃ hantukāmamanasā bhṛguvaṃśavaryo vijyaṃ dhanuḥ sapadi sajjamasāvakārṣīt। brahmadviṣāṃ prabalakālakarālalolajjvālāmayaṃ svadhitimeva kare’grahītsaḥ॥ 6-94 ॥ taṃ khaḍgapāṇimabhiyāntamarātimārātsaṃstabhya mārgaṇagaṇaiḥ sa paraśvadhena। rāmaḥ sahasrabhujabāhusahasramugro vavraśca kāṇḍanikarāniva pādapasya॥ 6-95 ॥ sa haihayapateśśiro mukuṭakuṇḍalāḍhyaṃ nṛpā- bhiṣekajalabindubhirvilasitaṃ ślathatkuntalam। kaṭhoratamaneminā paraśunā patibhyo diśāṃ cakarta kṛtināṃ varo balimivādiśan bhārgavaḥ॥ 6-96 ॥ dhanuḥsrugabhimedure bhṛgupakopavaiśvānare raṇāṅgaṇasucatvare subhaṭarāvavedasvare। śarāhutimanohare nṛpatikāṣṭhasañjāgare sahasrabhujamadhvare paśumivājuhodbhārgavaḥ॥ 6-97 ॥ devā hṛṣṭā vavṛṣuranaghaṃ pārijātaprasūnai reje rājā rucitatamasāmoṣadhīnāmivāsau। māhiṣmatyāḥ saha nivavṛte kāmadhenvā mahātmā pitryāraṇyaṃ pṛthulacaritaḥ kinnarairgītakīrtiḥ॥ 6-98 ॥ hatvā saṃyati bhūsuradruhamasau bhūpaṃ sahasrārjunaṃ kṛtvā dāruṇadevavismayakaraṃ saṅgrāmamatyulbaṇam। divyaṃ brāhmaṇavaṃśaviśrutayaśo lokatrayaṃ gāpayan pitrostoṣakaraściraṃ vijayate vīravratī bhārgavaḥ॥ 6-99 ॥ iti bhṛgupatirhatvā rāmaḥ sahasrabhujaṃ raṇe surabhisurabhirvīro dhīro dharāsurabhūṣaṇam। suramunigaṇodgītaḥ prītaḥ pituḥ padapaṅkajaṃ raṇarasalasanmūrdhnā premṇāspṛśanmadhupavrataḥ॥ 6-100 ॥ itthaṃ śubhe bhārgavarāghavīye bhavye mahākāvya udāravṛtte। ṣaṣṭhastu sargaḥ kavirāmabhadrācāryapraṇīte bhavatācchriyai naḥ॥ 6-101 ॥ iti dharmacakravarti­mahāmahopādhyāya­śrīcitrakūṭa­tulasīpīṭhādhīśvara­jagadguru­rāmānandācārya­mahākavisvāmi­rāmabhadrācārya­praṇīte śrībhārgavarāghavīye mahākāvye sahasrārjunavadho nāma ṣaṣṭhaḥ sargaḥ।