– देवर्षिकलानाथशास्त्रिणः
व्याकरणवेदान्तन्यायादिविविधशास्त्रपारदृश्वनां कविसार्वभौमानां विद्वत्कुलचक्रवर्तिनां महामहोपाध्यायानां जगद्गुरुश्रीरामभद्राचार्याणां चित्रकूटस्थरामानन्दीयतुलसीपीठाधीशानां नूतनं महाकाव्यं श्रीभार्गवराघवीयं सपद्येव प्रकाशमायातं यत्रैकविंशतिसर्गेषु परशुरामेण सम्बद्धानां रामकथाघटनानां सुरुचिरं वर्णनं निबद्धं तैः। महाकाव्यस्यास्य लोकार्पणमक्टूबरमासस्य त्रिंश्यां तारिकायां भारतप्रधानमन्त्रिणा श्रीअटलबिहारीवाजपेयिना नवदेहल्यां कृतमभूत्। प्रौढायां प्राञ्जलायां हृदयावर्जिकायां च शैल्यां विविधेषुच्छन्दःसु निबद्धमिदं विशालं महाकाव्यं तत्प्रणेतुर्विपश्चिदग्रगण्यस्य महाकवेर्बन्धनैपुण्यं वर्णनकौशलं च तु व्यनक्त्येव, पर्यन्तगतेषु सर्गेषु घनाक्षरीसवैयाप्रभृतीनां लोकभाषाच्छन्दसां “जयति तेऽधिकं जन्मना व्रजः” (भागवते १०-३१-१) इत्यादि श्रीमद्भागवतीयानामिन्दिराप्रभृतिच्छन्दसां च प्रयोगश्छन्दःशास्त्रीयमनिर्वचनीयं नैपुण्यमपि प्रमाणयति। “काककाक ककाकाक” (२०-९३) इत्याद्येकाक्षरपद्यानां योजनमपि चित्रकाव्यच्छटां प्रस्तौति। महाकाव्ये प्रतिपद्यं स्वयं महाकविना लिखिता कृपाख्या हिन्दीटीकाऽस्य सर्वजनसुलभतां वितनुते। जगद्गुरुरामभद्राचार्या न केवलं संस्कृतेऽपि तु चतुर्दशभाषासु विलक्षणमधिकारं बिभ्रति। अष्टाध्यायीप्रस्थानत्रयीप्रभृतीनां पाठस्तेषां कण्ठगतः। तुलसीकृतं रामचरितमानसं हृदयस्थं तेषामिति विदन्तः स्युः सुधियः। सर्वमिदं वैदुष्यं शैशवे नेत्रज्योतिषो विलोपे सत्यप्यमीभिरभिगतमिति विज्ञाय विस्मिता एव जायन्ते जनाः। तदिदमेषामलौकिकशक्तिसम्पन्नतामवतारितां च व्यनक्त्येव। एतैः खलु “लघुरघुवरम्” खण्डकाव्यं समस्तह्रस्व(लघु)वर्णघटितं प्रणीतं प्रकाशितं चाभूदित्यस्माभिर्भारत्यां सूचितचरम्। एतत्पूर्वमेतैर्हुतात्मनः श्रीचन्द्रशेखरआजादस्य जीवनमवलम्ब्य “आजादचन्द्रशेखरचरितम्” खण्डकाव्यं विलिखितमभूत्। तथा च “श्रीराघवाभ्युदय”नामकमेकाङ्किनाटकमपि प्रणीतमभूद्यत्र श्रीराघवस्य बाल्यकैशोर्ययोः कथा विश्वामित्रयज्ञरक्षादिघटनामयी जानकीपाणिग्रहणात्पूर्ववर्तिनी निबद्धाऽस्ति। सर्वाणि काव्यानि नाटकानि च हिन्दीभाषानुवादसहितानि प्रकाशितचराणि। एतदतिरिक्तमनेकानि स्तोत्राणि प्रस्थानत्रयीभाष्यादीन्यनेकानि भाष्याणि च संस्कृत आचार्यचरणैर्विलिखितानि। हिन्दीभाषायामनेकानि महाकाव्यानि खण्डकाव्यानि रामकथाविवेचका ग्रन्थाश्च श्रीमद्भिर्विलिखिताः। अनेके प्रकाशिता बहवश्च प्रकाशनं प्रतीक्षन्ते। जगद्गुरूणामेषां राष्ट्रभक्तिः सुप्रथिता। सर्वातिशायि श्रीमतां कृतित्वमस्ति देशे सर्वप्रथमस्य जगद्गुरुरामभद्राचार्यविकलाङ्गविश्वविद्यालयस्य चित्रकूटे स्थापना यत्र विकलाङ्गानां कृते सर्वविधा शिक्षा समुपलब्धाऽस्ति। श्रीमतां कथाप्रवचनमत्यन्तं सरसं हृदयावर्जकं च भवतीति सर्वे भारतीया विजानन्त्येव। गत एव मासे जयपुरनगरेऽपि श्रीमतां रामकथाप्रवचनं परःसहस्रश्रोतृषु पीयूषवर्षां चक्र इति जयपुरीया जानन्ति। श्रीमन्तो भारतीपत्रिकायाः संरक्षकास्तु सन्त्येव भारत्यै समये समये सारस्वतः प्रसादोऽप्येभिर्दास्यत इति विज्ञाय प्रसीदेयुः पाठकाः।
– “भारती” (जयपुरम् – भारतीयसंस्कृतप्रचारसंस्थानम्), ५३ (३), जनवरी २००३, पृ. स. २१–२२।