विंशः सर्गः


राम त्रिलोकनृपालललाम रमावरकोटिमनोभवसुन्दर। सौभगधाम पयोधरश्याम सतामभिराम भवाम्बुधिमन्दर। जानकिलक्ष्मणसेव्य सुलक्षण तूणशिलीमुखचण्डधनुर्धर। पूतनिषाद विधूतविषाद दशाननसूदन मे विपदं हर॥ २०-१ ॥ कोसलभूप मनोहररूप सरोरुहपाणिशरासनसायक। सज्जनरञ्जन शोकविभञ्जन रावणवंशविनाशविधायक। राजकुमार बलाम्बुनिधे पदपद्मजुषां सुखमङ्गलदायक। अज्ञमनाथमशुद्धमतिं किल मां परिपालय श्रीरघुनायक॥ २०-२ ॥ सीतानिवास चराचरवास सुधाकरहास कृपारसनिर्भर। पङ्कजलोचन शोकविमोचन वीर्यदवानलदग्धनिशाचर। श्यामशरीर महारणधीर पयोधिगभीर प्रतापदिवाकर। कोसलपाल दशाननकाल नृपालमणे मम घोरभयं हर॥ २०-३ ॥ हे हरमानसराजमराल विशालभुजान्तर भक्तमनोहर। हे मुनिचित्तसरोरुहभृङ्ग निषङ्गविभावर धृष्टभयङ्कर। हे भरताग्रज तुष्टमहागज वक्त्रविनिन्दितकोटिकलाधर। हे जनरक्षक घोरभवाम्बुधिमग्नजनं रघुनाथ समुद्धर॥ २०-४ ॥ ब्रह्म निरञ्जन पातकभञ्जन सज्जनरञ्जन दैत्यनिकन्दन। निर्गुणरूप चराचरभूप नरोत्तम देवगणेरितवन्दन। व्यापक व्याप्य निरीह निरामय निष्कल सेवकमानसचन्दन। साधनहीनमनाथमिमं पतितं परिपालय श्रीरघुनन्दन॥ २०-५ ॥ आनन्दकन्द मुकुन्द मुनीन्द्रमिलिन्दनिपीतमुखाम्बुरुहासव। नीतिविशारद तोषितनारद शारदगीतयशः करुणार्णव। भूमिसुतामुखचन्द्रचकोर नृपालकिशोर महागुणगौरव। त्रासमितं कलिपन्नगतः शरणागतवत्सल राघव मामव॥ २०-६ ॥ कोसलजापरिलालितपङ्करुहानन सौख्यनिधे खलभीषण। मारुतपुत्त्र सुशीलवहित्र विचित्रसुमित्रसुकण्ठविभीषण। सीताकलत्र पवित्रचरित्र खरान्तक श्रीरघुवंशविभूषण। पाहि भवन्तमितं शरणं भृगुराममिमं नरभूषणभूषण॥ २०-७ ॥ राम विराम सतां विपदामभिराम दृशां शतमन्मथसुन्दर। लोकललाम शशाङ्कसमानन मङ्गलधाम प्रभो गुणमन्दिर। पुण्यप्रणाम सुपावननाम निकाममनोज्ञतनो कलितेन्दिर। वासनाघोरभुजङ्गवधूतो जनं परिरक्ष विदेहसुतावर॥ २०-८ ॥ त्वं श्रुतिसम्मतधर्मरतः प्रणताभयदानव्रतं परिपालय। सीदति दीनशिशुस्त्वयि पश्यति दीनदयालुस्वनाम निभालय। वासवसूनुमिवेशशरेण रघूत्तम घोरकलिं परिकालय। त्वां शरणागतमज्ञमिमं परिपाहि जनं करुणावरुणालय॥ २०-९ ॥ राघव एहि उपेहि जनं पतितं भवकूपे करेण विकर्षय। मां प्रपुनीहि लुनीहि भयं मुखपङ्कजमेव मुकुन्द प्रदर्शय। हे करुणाम्बुद चित्तमरुस्थलमेत्य स्वभक्तिसुधामभिवर्षय। जानकिजीवन जीवय मां मृतकं रसमन्त्रगिरा परिहर्षय॥ २०-१० ॥ श्रीरघुनाथ मदीयहृदो जडतां शठतां कुमतिं च विनाशय। वारय नीचकलिं रघुपुङ्गव पादसरोजरतिं च प्रकाशय। तारय मां भवसागरतो विमलां सुमतिं विरतिं च विकासय। भार्गवमानसकुञ्जमिदं जनकात्मजया सह स्वेन चकासय॥ २०-११ ॥ राजकुमार विभाजितमारमनोजसरोजतुषार विभो जय। चण्डशिलीमुखतूणशरासनमण्डित खण्डितभार प्रभो जय। श्यामलदेह सुमङ्गलगेह महीतनयावर शुद्धमते जय। दूषणदूषण लोकविभूषण भूतलभूषण भूमिपते जय॥ २०-१२ ॥ अशरणशरण प्रणतभयदरण धरणिभरहरण धरणितनयावरण। जनसुखकरण तरणिकुलभरण कमलमृदुचरण द्विजाङ्गनासमुद्धरण। त्रिभुवनभरण दनुजकुलमरण निशितशरशरण दलितदशमुखरण। भृगुभवचातकनवीनजलधर राम विहर मनसि सह सीतया जनाभरण॥ २०-१३ ॥ भूपतिललाम सुखधाम लोचनाभिराम सङ्कटविराम तनुशोभाजितकोटिकाम। आप्तकाम पूर्णकाम लसितसरोजदाम सर्वगुणधाम नवनीलनीरधरश्याम। तरुणतमालश्याम भक्तनयनाभिराम पूरितप्रणतकाम ध्वस्तघोरभवदाम। सज्जनमनोऽभिराम रमणीयच्छविधाम भृगुभवहृदि सह सीतया विहर राम॥ २०-१४ ॥ जय जय जानकीश कोसलेश रामभद्र हृतनिजसेवकविमोह भवविक्रमण। जय जय दशरथकैकयीवचनपाल मृदुपदकमलविहितवनचङ्क्रमण। जय जय जनचित्तचातकसजलघन भक्तमञ्जुमानससततकृतविभ्रमण। भृगुसुतमेकमहिमिव भीषयन्तमेनं वैनतेय इव जहि कलिं जानकीरमण॥ २०-१५ ॥ देव दीनवत्सल दयानिधान रामभद्र पतितपावन सीतानाथ नाथ मयि द्रव। कृत्रिमो वास्तवो वा कृपानिकेत मूढमतिः सर्वथा श्रितो दयालो हे हरे जनोऽस्मि तव। भवसिन्धुमग्नभग्नशक्तिद्विजसुतकृते करुणानिधान पोतपदपद्मयुगे भव। साधनविहीनमतिदीनमद्य हीनमेनं कुटिलशिरोमणिं रमानिवास शीघ्रमव॥ २०-१६ ॥ देव पश्य मे गतिं कृतघ्नचक्रचूडामणेरात्मनैव नीचकलियुगग्रासतां प्रयामि। क्षणमपि चिन्तयामि नो त्वदीयपादयुगं व्यर्थचिन्तनेन स्वर्णकालमतियापयामि। पूजितो भवामि पूजयामि नो जनं कमपि पृष्टो जनैरात्मनि त्वदीयकृपां ज्ञापयामि। भृगुसुतप्रतिष्ठां निभालय ह्यभद्रो भूत्वा स्वमपि च रामभद्रदास इति ख्यापयामि॥ २०-१७ ॥ देव देवदानवनरार्चितपदाम्बुजाय सज्जनचकोरहिमकराय च ते नमोऽस्तु। नमः पीतवाससे शुभाशिषे महोजसे दशास्यजातवेदसे च श्रीमते च ते नमोऽस्तु। नमः शार्ङ्गधन्विने महस्विने मनस्विने तरस्विने यशस्विने रघूत्तमाय ते नमोऽस्तु। लोकपालकाय वेधसे च भार्गवेश्वराय जानकीवराय राघवाय भूभृते नमोऽस्तु॥ २०-१८ ॥ रे रे मूढचित्त त्यज विषयदुराशामाशु रघुनाथनीरदस्य चतुरचातको भव। भवसुखनदीसिन्धुसरोजलमनादृत्य रामकीर्तिस्वातिवारिसुधां दिवानिशं पिब। करुणं सदैव रट प्रिय प्रिय कुत्र इति रामदर्शनस्य कृते तृषाकुलं भुवि जीव। भार्गवोपदेशोऽयं स्वीकरिष्यते चेत्तदैव सङ्कटः प्रयास्यति सपदि ध्रुवमेव तव॥ २०-१९ ॥ नाथ भूतनाथ पूज्यमृदुलकमलपद भीतो जनस्त्वां शरण्यमेव शरणं प्रयामि। जगति निरादृतो निराकृतः कुटुम्बिभिश्च देव दीनजनोऽहं त्वदीयचरणं श्रयामि। रोदिमि विचार्य निजपातकसुमेरुमहं स्मृत्वा नाम पतितपावन इति विरमामि। कृपां कुरु कृपाकन्द पाहि भार्गवं मुकुन्द शिरस्ते पदे निधाय रामभद्र प्रणमामि॥ २०-२० ॥ देव दीनवत्सल उदार दयावारिधर मादृशे नराधमे मलालये प्रमोदयस्व। सर्वथैव वेदप्रतिकूलमार्गमाश्रिते सतां गते कुकर्मचक्षणे हरे कृपां कुरुष्व। क्रियन्तेऽपराधशतान्यहोरात्रमेव मया क्षमासुतापते क्षमामन्दिर विभो क्षमस्व। याचे महाराज सीतालक्ष्मणमारुतियुतो भार्गवमनसि घनकानने सदा रमस्व॥ २०-२१ ॥ रामनामजपयागरतं मां मुनीशमिव वीक्ष्य रोगताटकादिराक्षसान् बलाद्दमय। कलिशक्रदूषितां कुमतिमुनिनारिमिमां चरणसरोजरजसा पवित्रतां गमय। अहम्भवधनू रघुवीर तरसा विभज्य मनोमिथिलेशपणिजातसङ्कटं शमय। भावनाश्रियं वृणीष्व रामभद्र भार्गवस्य मानससुकोसलनिकेतने स्वकं रमय॥ २०-२२ ॥ दीनबन्धुरीड्यकीर्तिरखिलभुवनपतिर्भवानेव यन्मदीयदुर्गुणान् स्मरिष्यति। दोषजलराशिरयं तदा पापशिरोमणिः कल्पकोटिमपि नो भवाम्बुधेस्तरिष्यति। जगता तिरस्कृतं निराकृतं त्वया च वीक्ष्य कलिर्निर्दयं भृशं कुघातं प्रहरिष्यति। पतितपावनं नाम भविष्यति निरर्थकं तव द्विजं चेन्न दयालो समुद्धरिष्यति॥ २०-२३ ॥ पाहि पाहि पाहि पापवारिधिकलशभव पतितपावन राम भूमिपाल पाहि माम्। पाहि पद्मजापते परेश पद्मनेत्र पाहि परमकृपालो दशरथबाल पाहि माम्। पाहि पूर्णपुरुष परशुधरमदहर खलगणकाल सुजनरसाल पाहि माम्। पाहि पार्वतीशपूज्यपावनपदारविन्द भृगुसुतमञ्जुमानसमराल पाहि माम्॥ २०-२४ ॥ नमो नित्यनीलकण्ठपूजितपदाम्बुजाय नमो विबुधारिघनकाननकृशानवे। नमः श्यामतामरसदामविग्रहाय नमो जनानुग्रहाय लम्बबाहुभव्यजानवे। नमो भवमोचनाय जलजविलोचनाय भृगुसुतपापपङ्कजतुषारसानवे। नमः पूर्णकामाय निकामश्यामसुन्दराय रामाय नमोऽस्तु भानुवंशकञ्जभानवे॥ २०-२५ ॥ नमो ब्रह्मणे स्वधर्मवर्मणे नराधिपाय नमो बलवीर्यशौर्यधाममहाबाहवे। नमो नीलनीरधरशरीररघुवराय नमो मखरक्षणाय सूदितसुबाहवे। नमो दिव्यविक्रमाय हृतभक्तसम्भ्रमाय भग्नशम्भुकार्मुकाय वीरवन्द्यबाहवे। नमः सीताप्राणवल्लभाय भार्गवेश्वराय नमो राघवाय दशमौलिचन्द्रराहवे॥ २०-२६ ॥ करुणानिधान निशिचरपरिघातकर वेदयशोगान धृतचापबाण रामभद्र। कलिना विलोक्य ताड्यमानं पशुमिव नाथ निरपेक्ष इव मां न पासि किं दयासमुद्र। त्वां विहाय क्व प्रयामि कस्य पुरो विलपामि निग्रहीतुं कः क्षमस्त्वया विना च कोसलेन्द्र। पालय निभालय स्वदीनबन्धुयशो नाथ त्वमसि सदैव नतपालकश्च रामचन्द्र॥ २०-२७ ॥ वेत्थ सर्वमेव बहिरङ्गमान्तरं तथापि स्वामिसमक्षं विधीयते मयापि धृष्टता। किं करोमि किङ्करस्य खादिता कृपानिधान कुटिलकरालकलिना समापि शिष्टता। साधनविहीनो भववार्धिलीनमनोमीनो दोषदुर्गुणयुता मदीयेयमशिष्टता। भार्गवमनाथं तृणवदुपेक्ष्यं मामभीक्ष्य क्षम्यतां मुकुन्द कलिनार्पिता विशिष्टता॥ २०-२८ ॥ नूनमेव मे विलोक्य पातकं सुमेरुसमं करुणानिधान तृणवत्त्वमप्युपेक्षसे। प्रणतार्तिहर हरपूजितपदाम्बुजात मत्समात्खलात्कथं शुभान् गुणान् न वीक्षसे। मादृशो न पातकी न पापहारी त्वादृशो मुकुन्द किं समन्वयं त्वमिमं न समीक्षसे। सन्तु ते परीक्ष्या ये समर्था ज्ञानयुता नाथ भार्गवमनाथमसमर्थं किं परीक्षसे॥ २०-२९ ॥ महाराजो रघुराजो बालकं जिघांसुमेनं विकरालकलिकालमाशु विनियम्यताम्। कामक्रोधलोभमोहमानसकुरोगदुष्टपीडितं स्वदीनशिशुं नय निरामयताम्। विषयखपुष्परसतृष्णया तृषितमहो मनोमधुकरं पदपङ्कजे रमयताम्। सङ्कटविराम लोकलोचनाभिराम राम भृगुसुतमपि कृपापात्रतां गमयताम्॥ २०-३० ॥ चित्रकूटमभिगम्य मन्दाकिनीमुपाचम्य परिक्रम्य कामदं व्रजामि नो विमलताम्। कम्पते मनो विचार्य पातकं महन्मुकुन्द खिद्यते समनुभूय साधनविफलताम्। श्रये तव रामनाम एकमवलम्बमद्य आश्वसिमि ते विभाव्य पतितवत्सलताम्। दर्शनं सपदि देहि भार्गवशिरसि नाथ धेहि करपङ्कजं विकलय विकलताम्॥ २०-३१ ॥ आसमहमघराशिरितस्ततः परिभ्रमन् कृता भूतभावनेन तव भक्तिप्रेरणा। तदापि कृपानिधान कोपविवशेन मया जानकीस्वयंवरे कृता तवावधीरणा। क्षम्यतां नियम्यतां निदिश्यतां प्रदिश्यतां स्वभक्तिसुधा भार्गवाय क्रियतां समीरणा। भगवत्त्वमेव जगति प्रमाण्यतां दयालो ख्याप्यतां चिराय दीनवत्सलत्वमीरणा॥ २०-३२ ॥ रघुनाथ कृपां न करिष्यसि चेत्पतितो न तरिष्यति शाश्वतिकः। न गमिष्यति मे दुरितं तव दीनदयालुयशः किल गास्यति कः। सुखमेष्यति कुत्र खलः कुटिलस्त्वदृते च रतिं परिदास्यति कः। कमुपेष्यति वै शरणं त्वदृते भवतः पतितान् परिपास्यति कः॥ २०-३३ ॥ गरुडं परिहाय समाकुलितः किल धावति को गजराजकृते। निजदासशुचं परिणाशयितुं कमठादितनुं किल को धरते। करुणाकर कस्त्वदृते सततं परिचिन्तयते निजभक्तहिते। रघुनन्दन कं करुणातरुणीव समाश्रयते शरणं त्वदृते॥ २०-३४ ॥ रघुनन्दन लोलुपचिन्तमघायुषमर्दितमार्तिकृता विपदा। अवलोक्य मुकुन्दकृपासुधया स्वशिशुं सुखयिष्यसि देव कदा। अतिधन्यमहस्तदहो विदृशं विकलं समुपेष्यसि नाथ यदा। तदा मन्मतिराप्तफला मुदिता भविता तव दर्शनसत्सम्पदा॥ २०-३५ ॥ रघुनाथ निराश्रयमार्तविपन्नजनं तृणवद्विजहासि कथम्। रघुपुङ्गव भैरवरौरवतो नहि मुक्तममुं विदधासि कथम्। रणकर्कश कर्कशसंशयकुन्तवनं तरसा न लुनासि कथम्। भवभञ्जन घोरभवाम्बुनिधौ पतितं स्वशिशुं नहि पासि कथम्॥ २०-३६ ॥ दीनदयालुरुदारशिरोमणिरीड्ययशाः स चराचरवासी। कौसल्यासूनुरदभ्रगुणाकरमैथिलिमानसकुञ्जनिवासी। रामो रमापतिरर्ककुलाम्बुजभानुरमोघशरस्मितभाषी। दूषणहा धृतदूषणमाशु शिशुं परिपातु कलेरविनाशी॥ २०-३७ ॥ रघुनाथ नृनाथ जगत्त्रयनाथ अनाथजनेऽपि कृपा क्रियताम्। निजमायाकृतं कुधिया च धृतं कटुकैतवदोषमलं ह्रियताम्। प्रसभोज्झितविश्वसुखेन मया तव पादसरोजयुगं व्रियताम्। मम राम सुमानसधाम त्वया जनकात्मजया समलङ्क्रियताम्॥ २०-३८ ॥ न कदापि तवाब्जपदाद्विमुखो मृगयेय सुखं च भवे हि वृथा। मम ध्याने त्वमेधि सदैव हरे सततं स्मृतिमेतु तवैव कथा। तव पादयुगे रतिरस्तु न वा व्यथयेन्नहि मां भवभीमव्यथा। सफलास्तु यथा मम वाञ्छालता त्वरया रघुवीर विधेहि तथा॥ २०-३९ ॥ मयि भातु सदा तव पादसरोजरतिर्विचकास्त्वपि प्राणलये। सहजानकिमाधुरिमूर्तिरथो मम राजतु मञ्जुमनोनिलये। तव नाम जपन् प्रणमन् प्रमुदा स्वमथो नितरां त्वयि संविलये। रघुनाथ सदा निजलोचनयोः प्रियतारकवत्किल त्वां कलये॥ २०-४० ॥ जय जय जय श्रीराम कामशतकोटिमनोहर। जय जय भुवनललाम श्यामसुन्दर गुणमन्दिर। जय जय शीलनिधान ज्ञानगुणगृह करुणाकर। जय भवसागरमन्दर जय रिपुजलनिधिमन्दर। जय जय जय दशरथतनय जय जय सीताप्राणधन। जय मुकुन्द जय सौख्यमय जय भार्गवसङ्कटशमन॥ २०-४१ ॥ प्रणतपाल नरपाल पार्वतीपतिपूजितपद। श्रीनिकेत करुणानिकेत सुखविरतिभक्तिप्रद। चण्डशरासनसायक संयुगहतदशकन्धर। पीताम्बरधर भूधर धरणिसुतावर सुन्दर। कौसल्यासुत दीनहित जनचातकनवनीलधर। सीतालक्ष्मणश्रितचरण सततं भृगुवरहृदि विहर॥ २०-४२ ॥ जय ताटकासुबाहुनीचमारीचविदारण। जय कौशिकमखपाल मुनिवधूशापनिवारण। जय जय भग्नमहेशचाप जय भार्गवमदहर। लब्धकीर्तिजानकीविजय जय जनप्रहर्षकर। जय मैथिलजनचित्तहर जय जय जय सीतारमण। जय कौसल्यानन्दकर जय निजजनहृदिविश्रमण॥ २०-४३ ॥ जय मुनिमानसहंस हंसकुलकञ्जहंसवर। जय मण्डितवनभूमिभाग जय पितृनिदेशकर। जय कमलार्चितचरणकमल जय जय काननचर। जय जय चण्डधनुःशरधर जय नाशितनिशिचर। जय खरदूषणदर्पहर जय सीतामार्गणनिरत। जय मुनिगणभयशोकहर जय जय राघव सत्यव्रत॥ २०-४४ ॥ विलपन्तं विजहासि पथिक इव पितरं वृद्धम्। क्रोडे कृत्वा नयनजलैः परिषिञ्चसि गृद्धम्। भिल्लाः पुत्त्रीकृता निषादो विहितो भ्राता। भवता कौसल्येव बहुमता शबरी माता। मित्रीयसि कपिराजमपि राक्षसमपि हे पूतकथ। किमुपेक्षसे कृपायतन द्विजसुतमज्ञमनाथमथ॥ २०-४५ ॥ करुणाकन्द मुकुन्द कदा मयि कृपां करिष्यसि। करकमलं मम शिरसि धनुर्धर कदा धरिष्यसि। भार्गवभवभयमार्तशोकहर कदा हरिष्यसि। छविसुधया मम नयनचषकमपि कदा भरिष्यसि। घोरवारिनिधिमग्नमथ मां परेश पास्यसि कदा। रामभद्र मयि दोषजुषि निजकरुणां धास्यसि कदा॥ २०-४६ ॥ सुरमुनिवृन्दमिलिन्दपीतपदपद्मप्रेमरस। दिनकरकुलकुलकुमुदतुहिनकर भक्तभाववश। हे हरमानसहंस हंसकुलतपन गताध्वस। सेवकचारुचकोरपूर्णहिमकर रणकर्कश। हे जनलोचनचोरवर सकृदपि राघव मृदु विहस। सीतानुजसहितः सदा मम मृदुहृत्कमले निवस॥ २०-४७ ॥ या करुणा किल श्रुता जटायुर्मोक्षविधाने। या करुणा ह्यधिगता हनुमतस्तोषप्रदाने। यया बालिनं युधि निहत्य सुग्रीवस्त्रातः। रावणानुजो यया पालितो लक्ष्मणभ्रातः। कठिनकालकलिमलमलिनप्रबलपापविग्रहधरे। सा करुणा न भवेत्कथं शरणं याते मयि हरे॥ २०-४८ ॥ कः कुरुते त्वां विना जलधियानं पाषाणम्। रिपुमपि को मोक्षयति त्वां विना प्रतिकुर्वाणम्। गणिकायै त्वां विना राति कः किल निर्वाणम्। द्विजबन्धोरपि कश्चकार भवनिधितस्त्राणम्। कः प्रपन्नजनपालकस्त्रिभुवनमध्ये ते समः। मादृक्खलमपि त्वां विना को रघुवर त्रातुं क्षमः॥ २०-४९ ॥ या शीघ्रता गजेन्द्ररक्षणे विहिता भवता। कृता भूमिपतिसदसि या त्वरा कृष्णामवता। स्तम्भं भित्त्वा कनककशिपुमभिहत्य विषादम्। हृत्वा यया नृसिंह प्रमोदितवान् प्रह्लादम्। यया विपुलपतितास्त्वया मुक्ता भवनिधितः प्रभो। विस्मृतवान् किमु तां त्वरां भार्गवहेतोर्हे विभो॥ २०-५० ॥ जय राम शोभाधाम भुवनललाम गुणमन्दिर विभो। जय पूर्णकाम पुरारिपूजित कामशतसुन्दर प्रभो। जय भूपमुकुटावलिमहितपदपीठ सीतावर हरे। कलिलीनसाधनहीनमलजुषि कुरु कृपां मयि भवभरे॥ २०-५१ ॥ जय जानकीजीवन जनितजननयनसुख जगतीपते। जय जम्भरिपुसुतदर्पहर हरहृत्सरोज सतां गते। जय जनकदशरथसुकृतसुरतरुसुफल साधनफलरते। जय जलदसुन्दर रामनृप धारय कृपां भार्गवकृते॥ २०-५२ ॥ जय जनपते सूदितदशानन जनवनजकाननरवे। जय जलजभवपूजितपदाम्बुज राम जितकामच्छवे। जय जय जनार्दन दनुजमर्दन शुभयशःपावितकवे। जय जन्ममृत्युजरार्तिहर भृगुसुतकलुषभूधरपवे॥ २०-५३ ॥ जय जनकनन्दिनिनयनचातकिनीरधर गुणवारिधे। जय जय जनेश्वर रामभद्र निसर्गसौम्य कृपानिधे। अघराशिमज्ञमनाथमशरणमार्तमतिदोषाकरम्। करुणादृशा पतितं भवे रघुवर विलोकय भृगुभरम्॥ २०-५४ ॥ त्वं ब्रह्म व्यापकमेकमजमव्यक्तमथ प्रकृतेः परम्। अनुपममखण्डमनन्तमीड्यमनादिविषयागोचरम्। निर्गुणनिरञ्जननिर्विकृतितत्त्वमसिलक्ष्यमलक्षणम्। दशरथसुकृतसागरशशी श्रुतवेदवस्तु विलक्षणम्॥ २०-५५ ॥ रघुनाथ सीतानाथ त्रिभुवननाथ राघव पाहि माम्। नररूप कोसलभूप सुरनरभूप माधव त्राहि माम्। रघुवीर संयुगधीर श्यामशरीर विकलमवेहि माम्। पतितं भवे कलिनाहतं द्विजसुतमनाथमुपेहि माम्॥ २०-५६ ॥ अशरणशरण कारणकरण तारणतरण घनश्याम हे। भूभरहरण जनभयहरण सरसिजचरण श्रीराम हे। शतकामसुन्दर सौख्यमन्दिर त्वां वयं वन्दामहे। वन्दारुसुरतरुमघहरं तव पदयुगञ्च भजामहे॥ २०-५७ ॥ धिग्धिग्जघन्यं पापजलधिं मामहो उदरम्भरिम्। न भजे निमिषमपि शुद्धमनसा परमसुहृदमहं हरिम्। संसारसम्बन्धिषु मनः सततं दधे निष्कारणम्। मन्ये न सम्बन्धिनमहो रघुपतिं वारणतारणम्॥ २०-५८ ॥ क्षणमपि न ते पदपङ्कजे निदधामि देव निजं मनः। त्वां विलज्य सततं प्रार्थये तारस्वरेण पुनः पुनः। मादृशपतितचूडामणे रघुनाथ पश्य विडम्बनम्। किन्तु त्वमेव भवाम्बुधौ भार्गवकृतेऽस्यवलम्बनम्॥ २०-५९ ॥ मज्जन् महाभवसागरे पतितो जनो ह्यवलम्ब्यताम्। करुणानिधे करुणां वितर नहि किमपि नाथ विलम्ब्यताम्। रघुवर मयि द्रव भव नयनविषयः क्वचिन्न विरम्यताम्। सीतापते भवता झटित्यागम्यतामागम्यताम्॥ २०-६० ॥ श्रमणा श्रमं हि चकार कं माता मता भवता च या। किं कृताहल्या किल तपो लब्धं पदाब्जरजो यया। असहायमार्तमनीशमज्ञमसम्बलं मलनिर्भरम्। पतितं विषमभवसागरे त्रायस्व राघव माचिरम्॥ २०-६१ ॥ कैकयिवचो मन्यसे शुभमिव निशितमिव सरमायसम्। वल्लभाविप्रियकृतमहो घृणया मुमोचिथ वायसम्। अङ्कस्थमश्रुजलैः पितरमिव संश्चकर्थ जटायुषम्। राघव कथं समुपेक्षसे भृगुसुतमनाथमघायुषम्॥ २०-६२ ॥ रघुवीर त्वयि तिष्ठति कथं कलिना जनोऽयं काल्यते। अशरणशरण शरणागतो भवता कथं नहि पाल्यते। त्रैलोक्यविश्रुतपतितपावननिजयशो न निभाल्यते। सीतेश राघव द्विजसुतः कृपया कथं नहि लाल्यते॥ २०-६३ ॥ करुणाकर रघुनाथ भवान् नहि कृपां करिष्यति। भवनिधिमग्नो जनस्तदायं सपदि मरिष्यति। कलिरपि निर्बलमेत्य प्रभो प्रसभं प्रहरिष्यति। मायाझञ्झा झटिति मतितरीमेत्य हरिष्यति। प्रसरिष्यति लोकेषु नहि दीनदयालुयशस्तव। अनुकूलो भृगुभवकृते भव भवनिधिपद्मप्लव॥ २०-६४ ॥ कथय प्रभो कुलटया गणिकया तपः कृतं किम्। पुण्यमजामिलविप्रबन्धुना कथय चितं किम्। कौलीन्यं किं नाथ शबरिका कथय श्रितवती। गौतमपत्नी किं सतीत्वमथ देव धृतवती। किं शास्त्रं पठितं कथय कपिभिः कोलैर्हे हरे। पाहि पाहि विप्रं प्रभो मग्नं जलधौ मलभरे॥ २०-६५ ॥ यद्यप्यसि सर्वज्ञशिरोमणिरन्तर्यामी। निर्विकारनिर्लेपनिरामयहृदयस्वामी। तदपि मूढतावशाद्व्यथां तुभ्यं कथयेऽहम्। निजकृतफलमभिधाय निरीहं त्वां व्यथयेऽहम्। क्षन्तव्योऽस्मि तथाप्यहं भवता यत्सुतकस्तव। सीदति पापवशान्मयि पतिते त्वरितं नाथ द्रव॥ २०-६६ ॥ त्यक्त्वा लज्जामहो कृतं पूर्वं बहुपापम्। रामचन्द्र अत एव लभे सम्प्रति सन्तापम्। पुरा लङ्घितो विधिर्वर्धते सम्प्रति पीडा। त्वां प्रति हा कथयामि नाथ नहि मम हृदि व्रीडा। जगत्स्वार्थमयमूढमति कलिरपि सहते किमपि नहि। रामभद्र कृपया झटिति ब्राह्मणदारुणव्यथां जहि॥ २०-६७ ॥ पाहि पाहि पाकारिसूनुमदहर जितदूषण। पाहि पुराणपरेश राम रघुवंशविभूषण। पाहि मुकुन्द कृपानिधान कौसल्यानन्दन। पाहि पाहि नतपाल पार्वतीपतिकृतवन्दन। हे हरहृत्पङ्कजमधुप हे जनचातकवारिधर। पाहि पाहि ब्राह्मणमिमं करुणासागर भूपवर॥ २०-६८ ॥ रक्ष रक्ष रक्षोघ्न नीलघनकमलकान्तिधर। रक्ष रक्ष यक्षेशबन्धुमदखर्वगर्वहर। रक्ष रक्ष राक्षसानीकनीरजदोषाकर। रक्ष रक्ष राकेशवदन जनमानससुखकर। रक्ष रक्ष दशरथतनय रक्ष मैथिलीप्राणधन। रक्ष रक्ष भृगुसुतमिमं रक्ष राम चितसौख्यघन॥ २०-६९ ॥ त्राहि त्राहि कलिकालव्यालग्रस्तं दनुजारे। त्राहि त्राहि त्रैलोक्यविभूत्तमरूप खरारे। त्राहि त्राहि जनमिमं कान्तिजिततरुणतमारे। त्राहि त्राहि बालकं रामनृप भग्नसुरारे। त्राहि त्राहि भववारिनिधिमग्नं सायकचापधर। त्राहि त्राहि विप्रजमिमं प्रणतपाल जनकष्टहर॥ २०-७० ॥ चिन्तय चिन्मयरामरूपमथ परिहर निद्राम्। रामनाम जप सदा विहाय तरुणतरतन्द्राम्। भावय भावितहृदा सदा रघुपतिशुचिलीलाम्। भावुकजनसुरधेनुमसुरकुलमोहनशीलाम्। त्यक्त्वा दुर्व्यसनं कुटिल चित्रकूटमुपविश मनः। अन्याशां परिहृत्य शठ भव भार्गव रघुवरजनः॥ २०-७१ ॥ नवकिसलयकमनीयशिरीषकुसुमसमचरणम्। हरहृत्सरसिसरोजमार्तिहरमशरणशरणम्। कुन्तकेतुयवपद्ममहितभवतारणतरणम्। सुखदं गङ्गाजनकमहल्यापातकहरणम्। सेवकजनचिन्तामणिं स्मृतपूरितसुखसम्पदम्। भार्गव यदि काङ्क्षसि सुखं स्मर सततं रघुपतिपदम्॥ २०-७२ ॥ जय जनार्तिहन् जानकीपते भयतमोहृतौ भानुविक्रमः। स्वयमुदीक्षतां साधुविक्लवं वयमिहार्पिता वैशसं कलेः॥ २०-७३ ॥ जनकनन्दिनीजीवनप्रद तनुभृतां नृणां तापनाशन। मनइभक्लमं मापते मृजन् विनय मे रुजं वीरराघव॥ २०-७४ ॥ जनिभृतामहं जातजालमो घनतमःप्लुतो घर्मतापितः। जनकजावरे जागृतीश्वरे मन इसम्बलं मां तुदत्यलम्॥ २०-७५ ॥ गतिरनागसां गच्छतां नृणां श्रुतिपथश्रितैः श्रूयते भवान्। कृतिविदुन्मदं कृष्टकार्मुकः पतितपावनः पातु पापिनम्॥ २०-७६ ॥ यदहमस्मि भो यत्स्वमस्ति मे तदिदमर्पितं त्वत्पदाम्बुजे। इद उदीक्षतां ईश इस्मयो हृदि न चेत्प्रमा हृष्टचक्षुषा॥ २०-७७ ॥ हृदि बिभेषि भो हृत्पतेऽवने तदिदमद्भुतं तावकस्य मे। यदि हरिः शिशौ यात्युदासतां मदिकरी कथं मर्दयेन्न तम्॥ २०-७८ ॥ प्रणतपालकः प्रश्रयानतः क्षणमपिच्छविं क्ष्मार्पितः स्मरन्। तृणमिवेः सुखं तृप्त आमनन् व्रणयितास्म्यमुं बृंहितं कलिम्॥ २०-७९ ॥ ननु विभो मया नष्टबुद्धिना तनुरियं सुखैस्तर्पिता भवैः। जनुरधोक्षजे जातु नार्पितं धनुरुदच्य मां धेहि राघव॥ २०-८० ॥ कनककामिनीकाञ्चनस्पृहा जनकजापतौ जागृति त्वयि। खनति नो मनः खञ्जनाम्बक वनतिनोऽवने वस्तु पामनम्॥ २०-८१ ॥ दशमुखच्छिदो दासमन्धकं दशति दुष्टधीर्दारुणो हि माम्। दशनजिह्वया दन्दशूक इर्दशरथप्रसूर्दृश्यतां सकृत्॥ २०-८२ ॥ जयति जाह्नवीजन्मदाङ्घ्रिको जयति जन्मभृज्जाड्यनाशनः। जयति जम्भहञ्जातकाक्षिकृज्जयति जानकीजीवनः प्रभुः॥ २०-८३ ॥ जलदसुन्दरो जैत्रकन्धरः खलकुलानलः खप्रभोज्ज्वलः। नलिनपान्वयोन्नायको मुहुर्मलमिदं स मे मार्ष्टु राघवः॥ २०-८४ ॥ दशमुखान्तकादर्तिहा नहि दशचतुर्भुवां दृश्यते ऋते। दशनदीधितिद्योतितोडुपे दशरथात्मजे दृष्टिरस्तु मे॥ २०-८५ ॥ जहि जनार्दन ज्याशरैः कलिं नहि दयोचिता नाथ निम्नगे। स हि मृतो हि चेत्साधुभिस्तव क्व हि कमेष्यते क्वाथितात्मभिः॥ २०-८६ ॥ न जननी विभो नास्ति सोदरो न जनको न कं नास्ति मे सखा। न जनतास्पृहा नो धनं गतिर्न जनकात्मजानाथमन्तरा॥ २०-८७ ॥ न यदि वर्तसे निघ्नकारुणि न यशसः समं नाकपस्य ते। नय न भास्वतो नान्दनीं गतिं नयनगोचरो नाथ मे भव॥ २०-८८ ॥ दमय मे मदं दीनवत्सल शमय मे समं शान्तिकृन्मलम्। नमय मे शिरो नीचगं हरे रमय मे मनो राम मास्पदे॥ २०-८९ ॥ कुटिलकुन्तलं कुड्मलद्विजं जटिलशीर्षकं जानकीस्पृहम्। निटिलनेत्रहृन्नैजमन्दिरं घटय दृक्पथे घर्महन्मुखम्॥ २०-९० ॥ कनकमञ्जरीकान्तिवल्लरीजनकनन्दिनीजातसुस्पृहः। वनकसौख्यकृद्वर्धयस्व तां धनकबन्धुहन् धर्षयानयम्॥ २०-९१ ॥ कः कौ के केककेकाकः काककाकाककः ककः। काकः काकः ककः काकः कुकाकः काककः कुकः॥ २०-९२ ॥ अन्वयः – केककेकाकः काककाकाककः ककः काकः काकः ककः काकः कुकाकः काककः कुकः कः कौ के। इत्यन्वयः॥ श्लोकार्थः – के ब्रह्मणि ब्रह्माण्डे वा कं सुखं यस्मात्स केकः संज्ञात्वात्सप्तम्या अलुक्स एव केकः ब्रह्माण्डसुखदाता केकाकः केका मयूरवाणी तस्यां कं सुखं यस्य स केकाकः ब्रह्माण्डसुखदातापि मयूरवाण्यां सुखमनुभवतीति भावः। स एव भगवान् रामो बाल्यकाले काककाकाककः काकस्य भुशुण्डिनः काका वाणी तस्या यत्कं सुखं तदेव कम् आनन्दो यस्य स काककाकाककः भुशुण्डिनो वाणीसुखमेवानन्दं मन्यत इति भावः। स एव ककः केषु लोकेषु कं सुखं यस्मात्तादृशः “जो आनन्द सिन्धु सुखरासी” (श्रीरामचरितमानसे १-१९७-५) इत्यादिषु स्पष्टम्। स च काकः कं सुखम् अकं दुःखं वनवासात्मकं यस्य स काकः अर्थाद्वनवासदुःखमपि सुखं मन्यते। एवंविधः काकः काकः प्रशस्तः काकभुशुण्डिरस्त्यस्य स काकः प्रशस्तकाकवानिति भावः। ककः कः ब्रह्मा तस्यापि कं सुखं यस्मात्स च काकः कायति भक्तानाह्वयति स काकः काकपक्षधरो वा भगवान् रामः। कुः पृथ्वी तस्यां कं सुखं जन्मभूमितया यस्याः सा कुका सीता तस्यां कम् आनन्दो यस्य स कुकाकः सीतारामो भगवान्। काककः काकं भुशुण्डिनं कायति। कुकः कुः भोगं कं मोक्षसुखं यस्मात्। एवंविधः कः परब्रह्म परमात्मा भगवान् श्रीरामः कौ पृथिव्यां के साकेतलोकेऽयोध्यायां विराजते। इति श्लोकार्थः॥ काककाक ककाकाक कुकाकाक ककाक क। कुककाकाक काकाक कौकाकाक कुकाकक॥ २०-९३ ॥ अन्वयः – काककाक कक आक आक कुकाक आक कक क आक कुकक आक आक काक आक कौक आक कुकाकक आक। इत्यन्वयः॥ श्लोकार्थः – काकः जयन्तस्तस्य के शिरसि अकं दुःखं दण्डदानेन यस्मात्स काककाकः जयन्तदण्डदाता तत्सम्बुद्धौ हे काककाक जयन्तनिग्रहकारिन् प्रभो। कक आक आक इति पदच्छेदः। केषु जीवेषु कम् आनन्दो यस्मात्स ककः तत्सम्बुद्धौ हे कक जीवनानन्ददायिन्। आक आक आगच्छ आगच्छ। कुकाकाक कुकाकः सीतासुखदाता (पश्यन्तु २०-९२) तत्सम्बुद्धौ हे कुकाक। आक आगच्छ। कक ब्रह्माण्डसुखहेतो (पश्यन्तु २०-९२)। क परमात्मन्। आक आगच्छ। कौ पृथिव्यां भोगे कम् आनन्दो येषां ते कुकाः तान् कायति अभिमुखीकरोति इति कुककः तत्सम्बुद्धौ हे कुकक। आक आक आगच्छ आगच्छ। काकाक कः ब्रह्मा अः विष्णुस्तयोः कम् आनन्दो यस्मात्स काकः तत्सम्बुद्धौ काक। आक आगच्छ। कौकाकाक कौ पृथिव्यां कम् आनन्दः यस्मात्स कौकः तत्सम्बुद्धौ हे कौक। आक आगच्छ। कुत्सितं काकं जयन्तं परित्राणाय कायति अथवा कुकाकेन जयन्तेन कीयते सम्बोध्यते रक्ष रक्षेति सः कुकाककः तत्सम्बुद्धौ हे कुकाकक। आक आगच्छ। इति श्लोकार्थः॥ विशेषः – आङ्उपसर्गपूर्वस्य गमनार्थकस्य “अक”धातोर्लोटि लकारे मध्यमपुरुष एकवचन “आक” इति रूपम्॥ लोलालालीललालोल लीलालालाललालल। लेलेलेल ललालील लाल लोलील लालल॥ २०-९४ ॥ अन्वयः – लोलालालीललालोल लीलालालाललालल लेलेलेल ललालील लाल लोलील लालल इत्यन्वयः॥ श्लोकार्थः – लोलाश्चञ्चलाः अलाः अलकाः तेषां आलिः समूहः तैः ललः विलसितः स च अलोलः अचञ्चलः इति लोलालालीललालोलः तत्सम्बुद्धौ लोलालालीललालोल। अलां अक्षराणां समूहः आलं तं लाति वक्ति इति आललं मुखं लीलायां शिशुकेलौ लालया तृष्णाजलेन ललं क्रीडावत् आललं मुखं यस्य सः लीलालालाललाललः तत्सम्बुद्धौ लीलालालाललालल। पुनः लेला शिशुक्रीडा धनुर्भङ्गरूपा तया इलायाः पृथिव्याः ईं लक्ष्मीं सीतारूपां लाति स्वीकरोति स लेलेलेलः सीतापतिः तत्सम्बुद्धौ लेलेलेल। स एव ललानां विलासिनां अलीं लुनाति इति ललालीलः तत्सम्बुद्धौ हे ललालील। हे लाल राघव। लोलीं जीवचञ्चलतां लुनाति नाशयति लोलीलः तत्सम्बुद्धौ हे लोलील। लालल अतिशयेन विलस इति श्लोकार्थः॥ अयोध्यायाः देशं क्षपितभयलेशं हि कलयन् खलानां सन्दोहं कलितबहुमोहं विकलयन्। जनानामानन्दं विबुधकुलवृन्दं तरलयन् विधुन्वन् सन्देहं स इह रघुचन्द्रो विजयते॥ २०-९५ ॥ क्वचित्कौसल्यायाः स्तनमभिपिबन् पीडितखलः लसल्लालालोलं मृदुतमकपोलं हि कलयन्। दधन् वासः पीतं कलितरजसा दिव्यविभवो भवं धुन्वन् देवः स इह रघुचन्द्रो विजयते॥ २०-९६ ॥ वपुर्दर्शं दर्शं नवजलदनीलं रघुपते- र्गुणान् गायं गायं हृतसुमनसो भक्तसुखदान्। रसं पायं पायं प्रभुचरितकुम्भस्रुतमहं मनो धायं धायं सुखमनुभवेयं हरिपदे॥ २०-९७ ॥ जय जगत्त्रयकारणकारण जय जनार्दन वारणवारण। जय महीपमहीपतितारण जय जयावनिजासुखधारण॥ २०-९८ ॥ मुनिसुतप्रणयार्चितविग्रहो विहितभूतलविग्रहविग्रहः। निहतकण्टकदिव्यपरिग्रहो जयति तापसतापससङ्ग्रहः॥ २०-९९ ॥ शीलं चरित्रेण मुदा बिभर्ति स्नेहं च वाचा वपुषा पिपर्ति। महानुभावो रघुनन्दनो यो जयत्यसौ भारतभाग्यहंसः॥ २०-१०० ॥ इत्थं शुभे भार्गवराघवीये भव्ये महाकाव्य उदारवृत्ते। सर्गोऽस्तु विंशः कविरामभद्राचार्यप्रणीते सततं श्रियै नः॥ २०-१०१ ॥ इति धर्मचक्रवर्ति­महामहोपाध्याय­श्रीचित्रकूट­तुलसीपीठाधीश्वर­जगद्गुरु­रामानन्दाचार्य­महाकविस्वामि­रामभद्राचार्य­प्रणीते श्रीभार्गवराघवीये महाकाव्ये भार्गवकृतराघवस्तवनं नाम विंशः सर्गः।