पुरोवाक्


जलधरकान्तो गुणालकान्तो गुणगणसौरभमोदितादिगन्तः। जनकसुताहृदयैककान्तो जयति दशास्यरिपुः स रामचन्द्रः॥ १ ॥ इदं महाकाव्यमुदारवृत्तं ब्रह्माक्षिसर्गैः परिभूष्यमाणम्। श्लोकैश्च तावच्छतकैर्बुधानां मुदे मयाकारि हरेः कृपातः॥ २ ॥ गीतौ मया स्निग्धमुभौ च रामौ पूर्वोऽवतारो ह्यपरोऽवतारी। पूर्वोऽपनेता ह्यपरश्च नेता पूर्वो द्विजो राजसुतस्तथान्यः॥ ३ ॥ वीरो रसोऽङ्गी प्रतिपादितोऽस्मिन्नङ्गानि चान्ये ननु रुद्रसख्याः। नूनं महाकाव्यपरम्पराया मर्यादया सर्वमिहानवद्यम्॥ ४ ॥ वृत्तानि चेषत्त्रिगुणानि भव्यान्यस्मिन् प्रयासं निरपेक्ष्य काव्ये। लसन्ति सीतेशगुणानुवादमञ्जूनि सिन्धाविव रत्नकानि॥ ५ ॥ पूर्वार्धे नवभिः सर्गैर्भार्गवो नवलक्षणः। प्रत्यपादि नवोन्मेषभावेन सन्मुदे मया॥ ६ ॥ उत्तरार्धे च सूर्यात्यैः सर्गैरुत्तरकोसला-। धीशसूनुः परब्रह्म राघवो नायकः स्मृतः॥ ७ ॥ नायिकात्र महालक्ष्मीः सीता जनकनन्दिनी। धीरोदात्तस्य रामस्य गीता नीतुः सुगेहिनी॥ ८ ॥ यद्यप्यहं भवान् नूनं वैयाकरणसम्मतः। महाकाव्यकृतिश्चैषा ध्रुवं रामकृपाफला॥ ९ ॥ एकविंशशताब्द्यां हि एकविंशतिसर्गकम्। महाकाव्यमिदं राजत्प्राच्यनव्यपरिस्थितिः॥ १० ॥ वैदिकी भारतीया या संस्कृतिश्च सनातनी। प्रयत्नेन महाकाव्ये मया गीता पदे पदे॥ ११ ॥ शृंगारादिरसानाञ्च काव्यमर्यादया मया। सितेव दुग्धे स्वादार्थमुपयोगः कृतो मया॥ १२ ॥ उद्धतो नात्र शृङ्गारो विशिष्टो शिष्ट एव हि। मया सर्वजनीनत्वे महाकाव्यं प्रयोजितम्॥ १३ ॥ मूल्यानां मानवीयानामुच्चावच्चधराजुषाम्। जीवनस्य समग्राणां बिम्बानां प्रायदर्शनम्॥ १४ ॥ राष्ट्रवादस्तथा सेवा पीडितानामहैतुकी। अध्यात्मभावना धर्मः सभ्यता चात्र गुम्फिता॥ १५ ॥ रामयोः कीर्तनव्याजाद्वाणी सम्पादिता मया। प्लवोऽपि भवपाथोजेस्तरणाय दृढः कृतः॥ १६ ॥ श्रीरामस्य परत्वं हि महाकाव्येऽत्र साधितम्। कथाक्रमैः प्रभावाद्यैः शास्त्रीयाभिश्च युक्तिभिः॥ १७ ॥ बृहत्त्रयीलघुत्रय्योश्छायाप्यत्र निसर्गतः। श्रीरामकृपया याता नास्ति मे बुद्धिकौशलम्॥ १८ ॥ अनवद्यं यदत्रास्ति तच्छ्रीरामकृपाफलम्। अवद्यञ्च यदत्र स्यान्मद्दौर्बल्यफलं हि तत्॥ १९ ॥ यावद्भार्गवतेजो हि राघवं प्रविशत्यदः। तावतैव महाकाव्यकथा भग्मभवव्यथा॥ २० ॥ एवं शुभं भार्गवराघवीयं भव्यं महाकाव्यमुदारवृत्तम्। पठन्तु सन्तः कविरामभद्राचार्यप्रणीतं किल रामभक्त्यै॥ २१ ॥ ममान्तेवासिवर्यस्य श्रीदिवाकरशर्मणः। श्रमोऽभिनन्द्यते वाग्भिः शुभाशीश्च प्रदीयते॥ २२ ॥ सुशीलो लब्धसच्छीलः सुरेन्द्रो मद्वशंवदः। शर्मा संलब्धशर्मा च मयाशीर्भिः प्रवर्ध्यते॥ २३ ॥ त्रिमूर्तिस्त्रिपुटी चापि तुलसीमण्डलं तथा। मया स्नेहाम्बुभिर्नित्यं मालिनेव प्रपाल्यते॥ २४ ॥ सर्वैः संशोधने चास्य स्वक्षराणां कृतश्रमः। श्रीमहाकाव्यरत्नस्य कृपाभाजस्ततो हि मे॥ २५ ॥ प्रभातो विभया भातो मुद्रणे कृतसुश्रमम्। दिनेशबन्धवे तस्मै सार्चनाय शमीर्यते॥ २६ ॥

इति मङ्गलमाशास्ते राघवीयो जगद्गुरुरामानन्दाचार्यः स्वामिरामभद्राचार्यः जीवनपर्यन्तकुलाधिपतिः जगद्गुरुरामभद्राचार्यविकलाङ्गविश्वविद्यालयस्य चित्रकूटस्थस्य