॥ श्रीमद्राघवो विजयते ॥
॥ जगद्गुरुश्रीमदाद्यरामानन्दाचार्याय नमः ॥
॥ श्रीगोमात्रे नमः ॥
श्रीगोसहस्रनामस्तोत्रम्
अथ श्रीचित्रकूटतुलसीपीठाधीश्वरजगद्गुरुरामानन्दाचार्यमहाकविस्वामिरामभद्राचार्यविरचितं श्रीगोसहस्रनामस्तोत्रं प्रारभ्यते
अथ ध्यानम्
सीतारामकृपासुधाश्रिततनुं वात्सल्यमन्दाकिनीं
देवीं देवशरीरिणीं भगवतीं सम्पूजितां दैवतैः।
हुङ्कारार्दितपापतापनिवहां गोपालसम्पालितां
गोविन्दार्चितपङ्कजाङ्घ्रिमनघां ध्यायामि गोमातरम्॥
इति ध्यानम्
नित्यानन्दजयौ शिष्यौ जगद्गुरुपरायणौ।
पप्रच्छतुश्चित्रकूटतुलसीपीठवल्लभम्॥
जगद्गुरुं रामभद्राचार्यं शास्त्रविशारदम्।
रामानन्दपदोपात्तसिंहासनमघापहम्॥
शिष्यावूचतुः
भगवञ्छ्रोतुमिच्छावः श्रीमद्वदनपङ्कजात्।
सर्वशास्त्ररहस्यं यत्स्तोत्रं पुण्यकरं शिवम्॥
जगद्गुरुरुवाच
शृणुतं मत्प्रियौ शिष्यौ नित्यानन्दजयौ द्विजौ।
सर्वकल्याणसदनं स्तोत्रं कलिमलापहम्॥
गवां नामसहस्रं यद्रामानन्दो जगद्गुरुः।
मामुवाच युवाभ्यां तत्प्रवक्ष्ये विश्वभूतये॥
रामारामं घनश्यामं गोविन्दं गोपतिप्रियम्।
वन्दे गोपं गोपगोपीभावितं भवगोष्पदम्॥
गोमातुर्यानि नामानि गोव्रतैः सद्भिरादृतैः।
गीतानि गीयमानानि तानि गायामि भूतये॥
अथ स्तोत्रम्
ॐ। अस्य श्रीगोसहस्रनामस्तोत्रमन्त्रस्य जगद्गुरुरामानन्दाचार्यस्वामिरामभद्राचार्य ऋषिरनुष्टुप्छन्दो गौर्देवता गौविन्दी बीजं गवेन्द्रार्या कीलकं गौः शक्तिर्गोमातुः प्रसन्नतार्थं पाठे विनियोगः।
००१–००५ ॐ गौर्गौविन्दी गवेन्द्रार्या गवीशा गोपगोपिता।
००६–०१० गोजा गोदा गविप्रार्थ्या गवेड्या गोपतिप्रिया॥१॥
०११–०१६ गोपा गोपालिका गोपी गोपीथा गोपदार्कगुः ।
०१७–०२१ गोमयी गोमती गव्यदोग्ध्री गोमा गविस्तुता॥२॥
०२२–०२५ गोपहूता गोपवन्द्या गोपगीता गवार्चिता।
०२६–०२९ गोविन्दपालिता गोष्ठा गोप्रिया गोमयामृता॥३॥
०३०–०३४ सर्वदेवमयी देवी दिव्याङ्घ्रिर्दिव्यभा द्युगुः।
०३५–०३९ दिव्यरूपा दिव्यमाल्या दिव्यगन्धा द्युधृग्द्युभुक्॥४॥
०४०–०४३ सर्वश्रेष्ठा सर्वतीर्था सर्वपूज्या समप्रिया।
०४४–०५१ शमा शान्ता शुचिः स्निग्धा शुभ्रा सुभ्रूः स्वभूः स्वगुः॥५॥
०५२–०५७ कल्याणी कामदा काम्या कामगा कामधुक्कधुक्।
०५८–०६१ कोष्णदुग्धा कुजा कावीकीर्तिता कीर्तिवर्धिनी॥६॥
०६२–०६६ माधवी माधवप्रेष्ठा मा मान्या माधवप्रिया।
०६७–०७१ मानुता मानिता मेष्टा महिता महिमस्थिता॥७॥
०७२–०७७ बन्धुरा बन्धुदा बन्धुर्बान्धवी बन्धुगाऽवधूः।
०७८–०८३ वन्दिता वाग्वृषवधूर्वन्दारुर्दारवी द्रुमा॥८॥
०८४–०८७ चारुरूपा चारुशृङ्गी चारुशोभा सुचारुगुः।
०८८–०९१ चारुवत्सा चारुखुरा चारुगा चारुसुस्तनी॥९॥
०९२–०९५ चारुशीला चारुरुचिश्चारुभाषा चतुष्पदा।
०९६–१०० पवित्रा पावनी पूता पूतात्मा पापनाशिनी॥१०॥
१०१–१०५ शुभा शुभतरा सौम्या शोभिता शोभनस्पृहा।
१०६–१०९ शुक्लवर्णा शुक्लरदा शुक्लत्विट्छुक्लरूपिणी॥११॥
११०–११३ श्यामा श्यामप्रिया श्यामकर्णी श्यामपयोधरा।
११४–११७ श्यामपुच्छी श्यामवर्णा श्यामाङ्घ्रिः श्यामलोमिका॥१२॥
११८–१२१ श्यामात्मा श्यामभा श्यामदेहिका श्यामवत्सका।
१२२–१२५ श्यामचित्ता श्यामसत्त्वा श्यामका श्याममूर्धजा॥१३॥
१२६–१२९ कपिला कपिलस्तुत्या कपिलाक्षी सकापिली।
१३०–१३२ कपिशा कपिशार्दूलपूज्या पूज्यपदाम्बुजा॥१४॥
१३३–१३६ प्रणवा प्रणवाकारा प्रणवाभा प्रणेदुषी।
१३७–१३९ प्रणवेड्या सत्प्रणवा प्रणवध्वानधारिणी॥१५॥
१४०–१४३ प्राणा प्राणमयी प्राणपोषिणी प्राणधारिणी।
१४४–१४८ प्राणभृत्प्राणकृत्प्राणधृत्प्राणत्विट्प्रणम्यधीः॥१६॥
१४९–१५३ गव्यधुग्गव्यभुग्गव्यसूर्गव्यस्पृक्सगव्यभा।
१५४–१५७ गव्यगा गव्यला गव्यदायिनी गव्यपायिनी॥१७॥
१५८–१६१ हव्यदोहा हव्यतनुर्हव्यात्मा हव्यसूर्हवि-।
१६२–१६६ र्दोग्ध्री हव्यपया हव्यसर्पिर्हव्यदधिः स्वदा॥१८॥
१६७–१७० कव्यकृत्कव्यभृत्कव्यधारिणी कव्यहारिणी।
१७१–१७४ कव्येष्टा कव्यघृतिका कव्यपूः कव्यवर्षिणी॥१९॥
१७५–१७८ कामधेनुः कामगवी कामसूः कामकामिता।
१७९–१८२ कामदा कामगा कामवर्षिणी कामकर्षिणी॥२०॥
१८३–१८६ कामरूपा कामखुरा कामौजाः कामनाशिनी।
१८७–१९० कामपूरा कामरुचिः कामतेजाः सुकामिनी॥२१॥
१९१–१९४ कामश्वासा कामरवा कामा कामकरीषिणी।
१९५–१९९ कामगन्धा कामवरा कामहा कामकुः शका॥२२॥
२००–२०३ कामहर्षा कामवर्षाऽकाम्या काम्यवरप्रदा।
२०४–२०७ कामवृष्टिः कामसृष्टिः कामगृष्टिर्गरीयसी॥२३॥
२०८–२११ स्वर्गवी स्वर्णदीपूता स्वर्गनुत्स्वर्गसेविनी।
२१२–२१६ स्वर्गध्येया स्वर्गज्ञेया स्वर्ग्या स्वर्गसुखाऽसुखा॥२४॥
२१७–२२० पूतक्रतुः पूतयज्ञा पूतहोमा विपूतिका।
२२१–२२४ पूतात्मा पूतरविका पूतकृत्पूतवन्दिता॥२५॥
२२५–२२८ स्वधाक्षीरा स्वधानीरा स्वधाहैयङ्गवा स्वधा।
२२९–२३२ स्वधासर्पिः स्वधासृष्टिः स्वधादृष्टिः स्वधामदा॥२६॥
२३३–२३६ स्वाहा स्वाहात्मिका स्वाहारेताः स्वाहाकरीषिणी।
२३७–२३९ स्वाहादधिपयाः स्वाहाघृता स्वाहापयस्विनी॥२७॥
२४०–२४२ स्वाहाध्वनिमयी स्वाहासत्त्वा स्वाहैकविग्रहा।
२४३–२४५ स्वाहाकारतनुः स्वाहातुष्टा स्वाहाप्रमोदिनी॥२८॥
२४६–२४९ वषट्कारा चिदाकारा निराकारा शुभाकृतिः।
२५०–२५३ स्निग्धाकाराऽभयाकारा प्रेमाकारा सदाकृतिः॥२९॥
२५४–२५७ साध्वी साध्वीनुता साध्वीगीता साध्वीजनप्रिया।
२५८–२६१ साध्वीष्टा साध्वीमहिता साध्वीसेव्या विसाध्वसा॥३०॥
२६२–२६९ कृतिर्धृतिर्मतिः क्षान्तिः शान्तिर्दान्ती रतिर्गतिः।
२७०–२७७ द्युतिर्नुतिः श्रुतिः कान्तिः श्रितिः कीर्तिः स्मृतिर्नतिः॥३१॥
२७८–२८५ भामा वामा रमा रामा रम्या नम्याऽक्लमा क्षमा।
२८६–२९२ उमा क्षामा समा श्यामा भीमा सीमा मनोरमा॥३२॥
२९३–३०० शिवा सेवा भवा भव्या नव्या गव्या रवा जवा।
३०१–३०८ शोभा क्षोभा दवा दावा भावा ग्रावा लवा प्लवा॥३३॥
३०९–३१५ धेनुर्धार्या धरा धाराऽपारावारा पराऽपरा।
३१६–३२१ परावराऽधराऽधृष्याऽस्पृश्याऽक्लेश्या कृषिप्रिया॥३४॥
३२२–३२९ रुट्रुष्टिस्त्विट्त्विषा तुष्टिः पुष्टिः पोषा सुपोषणा।
३३०–३३५ तोषणा तोषिता तूर्णा तूर्णगा तूस्तुरङ्गमा॥३५॥
३३६–३४२ तृट्तृष्णा तृड्ढरी तीक्ष्णा मृन्मृत्स्ना मृत्स्नयाश्रिता।
३४३–३४८ मृदाऽमृता मृत्सदना मृद्धाम्नी मृन्मयी मृदुः॥३६॥
३४९–३५५ मूर्छाहृन्मङ्गलाऽमूर्छाऽमूर्तिः पूर्तिः स्नुतिः स्मितिः।
३५६–३६३ हृतिर्हेतिर्ह्नुतिः पूतिः प्रीतिः प्राप्तिः सृतिः क्षितिः॥३७॥
३६४–३६७ बला बलवती बल्या बलीवर्दप्रसूतिका।
३६८–३७१ बलिप्रिया बलिभुजा बलितेजा बलिस्तनी॥३८॥
३७२–३७५ बलानुजनुता नाम्या नम्रा नम्रप्रतोषिणी।
३७६–३७९ नम्रस्तनी नम्रगतिर्नम्रशृङ्गी सनम्रका॥३९॥
३८०–३८३ कम्रकान्तिः कम्रमहा कम्रा कम्रशिरोरुहा।
३८४–३८७ कम्रस्वरा कम्रगात्री कम्रमूर्धा सुकम्रदृक्॥४०॥
३८८–३९३ कान्ता कान्तालका कन्तुः कन्ता कन्धिः सुकामदा।
३९४–३९९ काक्षी कञ्जाम्बिका कञ्जा कञ्जनाभिः कका कुका॥४१॥
४००–४०३ भूमिपा भूमिजापूज्या भूमिष्ठा भूमिपावनी।
४०४–४०७ भूमिपेष्टा भूमिमयी भूमिभृद्भूमिभाविनी॥४२॥
४०८–४१२ भूमा भूमनता भौमी भौमभा भौमदोषहा।
४१३–४१५ भूमिभारहरी भूमिपापहृद्भूमिभूषणा॥४३॥
४१६–४२० भूतिर्भूतजनिर्भाव्या विभूतिर्भूतभावनी।
४२१–४२४ भूतात्मा भूतजननी भूतसौख्या विभूतिदा॥४४॥
४२५–४२८ मङ्गल्या मङ्गलमुखी माङ्गली मञ्जुमङ्गला।
४२९–४३२ मङ्गलेहा माङ्गलिकी मङ्गलात्मा सुमङ्गला॥४५॥
४३३–४३७ मञ्जुर्मञ्जुतनुर्बभ्रूर्मञ्ज्वीहा मञ्जुलस्तनी।
४३८–४४१ मञ्जुदुग्धा मञ्जुदधिर्मञ्जुसर्पिः सुमञ्जुला॥४६॥
४४२–४४६ मधुर्मधुमयी माध्वी माध्वीका मधुदोहिनी।
४४७–४५० मधुसूर्मधुदा मध्वजननी मधुहृत्प्रिया॥४७॥
४५१–४५४ मधुरा मधुरालापा माधुरी मधुरामयी।
४५५–४५८ मधुराभा सुमधुरा मधुरश्रुर्मधुव्रता॥४८॥
४५९–४६२ मन्मथघ्नी मदकरी मदनद्विण्मदालसा।
४६३–४६५ माद्यन्ती मद्यशमनी मदनेशपतिस्तुता॥४९॥
४६६–४६९ हरित्प्रिया हरिज्जग्धी हरिकान्तिर्हरिप्रदा।
४७०–४७३ हरिषेणा हरिमती हरिहासा हरिस्पृहा॥५०॥
४७४–४७८ हर्षिता हरिता हृष्टा हरिलोमा हरिन्मयी।
४७९–४८२ हरिनाथा हरिमुखी हरिश्रद्धा हरिस्तनी॥५१॥
४८३–४८६ शुभ्रकान्तिः शुभ्रतनुः शुभ्राभा शुभ्रवत्सका।
४८७–४९० शुभ्रज्योत्स्ना शुभ्ररतिः शुभ्रेक्षा शुभ्रसङ्ग्रहा॥५२॥
४९१–४९८ दया कृपा कृषिः कृष्टिर्वृष्टिर्दृष्टिः कथाऽश्लथा।
४९९–५०३ अव्यथा करुणा क्रान्तिः शान्तिदा शान्तिविग्रहा॥५३॥
५०४–५०७ उत्सुका सोत्सवोत्कण्ठा वत्सला वत्सपालिका।
५०८–५१३ लालिका ललना लाल्या लालिता ललिता हिता॥५४॥
५१४–५१९ लक्षणा लक्षिता लक्ष्या लभ्या लाभा सुलम्भना।
५२०–५२३ लब्धव्या लम्भनीयार्या लब्धा सल्लाभभाविता॥५५॥
५२४–५२९ भामिता भामगाऽभामा भाम्या भामवती सती।
५३०–५३५ शाश्वती साधुगा साध्या साधिकाऽसाध्वसाऽसमा॥५६॥
५३६–५४१ साधना साधिता साधुः शुद्धा शुद्धपयाः स्पृहा।
५४२–५४७ स्पृहार्हा स्पृहविः स्पृह्या स्पृश्या स्पर्शा शुभस्पृशिः॥५७॥
५४८–५५२ वरा वरेण्या वरदा वरार्हा वरवर्णिनी।
५५३–५५७ वर्णना वर्णिता वर्या वरारोहा वरप्रदा॥५८॥
५५८–५६२ शान्ता शान्तिप्रियाऽशान्तिः शान्तरोषा शमप्रिया।
५६३–५६७ शमप्रदाऽशमा शाम्या शमशीला शमात्मिका॥५९॥
५६८–५७४ क्षामाऽक्षमा क्षमिः क्षाम्याऽक्षान्तिः क्षान्ता क्षमामयी।
५७५–५७८ क्षमावती क्षमिश्रेष्ठा क्षमाभूषा क्षमानिधिः॥६०॥
५७९–५८४ धिष्ण्या धृष्याऽधृतिर्धृष्टा धृतक्षीरा धृताभया।
५८५–५८८ धृतभामा धृतघृता धृतगव्या धृतस्तनी॥६१॥
५८९–५९४ मधूर्मधुमतीमाध्वीमधुदा मधुगाऽमदा।
५९५–५९८ मधुवर्चा मधुमहा मधुसर्पिर्मधुत्वचा॥६२॥
५९९–६०४ माना मानधनाऽमान्या मानिनी मानदाऽमधुः।
६०५–६०९ मन्दगा मन्दमा मन्दा मन्दरावा सुमध्यमा॥६३॥
६१०–६१३ कोमला कोमलप्राप्या कोमलाङ्गी सुकोमला।
६१४–६१७ कोमलाङ्गा कोमलिका कोमलौजाः सकोमला॥६४॥
६१८–६२३ कुमुत्कुमुद्वती काव्या कव्या हव्या हरिस्तुता।
६२४–६२७ हरीष्टा हरिनम्याङ्घ्रिर्हरिवन्द्या हरिप्रिया॥६५॥
६२८–६३३ हरिदा हरिमा हर्षा हर्षिणी हर्षदा हरिः।
६३४–६३८ हरिभा हरिणी हृद्या हरीशा हरिघासभाक्॥६६॥
६३९–६४३ विधिर्विधात्री विधिदा विधिवश्या विधिप्रिया।
६४४–६४७ विधिवन्द्या विधिनुता विधिपूज्या विधायिनी॥६७॥
६४८–६५२ विधिहा विधिमा वैधी विधिदृष्टा विधिस्तनी।
६५३–६५६ विधिधूलिर्विधिखुरा विधिनम्या विधिस्नुता॥६८॥
६५७–६६० निर्मला विमलप्रज्ञा विशदा विशदस्नुता।
६६१–६६५ विसदा विषदा विज्ञा विषघ्नी विषनाशिनी॥६९॥
६६६–६६९ विषमा विषमाकारा वैषमी विषमात्मिका।
६७०–६७३ विषमाभा विषमिणी विषमेष्टा विशोधिनी॥७०॥
६७४–६७९ विद्या वेद्या वेदमयी वेदिता वेदना विदिः।
६८०–६८५ वेदगा वेददा वेदी वित्ता वित्तप्रिया विदा॥७१॥
६८६–६८९ बहुदुग्धा बहुदधिर्बहुसर्पिर्बहुश्रुतिः।
६९०–६९३ बहुगोमयिका बह्वी बह्वेष्टा बहुदोहिनी॥७२॥
६९४–६९७ बह्वाशा बहुनुता बहुला बहुवन्दिता।
६९८–७०० बहुप्रार्थ्या बहुजना बहुलोकनमस्कृता॥७३॥
७०१–७०५ भयघ्नी भयहाऽभीतिर्भयदा भयभञ्जिनी।
७०६–७०९ भयनाशा भयहरी भयकृद्भयवर्धिनी॥७४॥
७१०–७१३ अभयाऽभयसंस्कारा अभयाभाऽभयात्मिका।
७१४–७१७ अभयेष्टाऽभयकरी अभयेड्याऽभयश्रुतिः॥७५॥
७१८–७२१ अश्रिता अमृतस्यन्दा अमृतास्याऽमृतश्रवाः।
७२२–७२५ अमृतेशाऽमृतपया अमृतात्माऽमृतप्रदा॥७६॥
७२६–७३० अमृतस्राविनीदेवी दैवी देवात्मिका रुचिः।
७३१–७३५ द्यौर्दिव्या दिव्यचरिता दिव्यात्मा दिव्यविग्रहा॥७७॥
७३६–७३९ देवाभा देवमहिता देवात्मा देवपूजिता।
७४०–७४३ देवेष्टा देवविनता देवेड्या देववल्लभा॥७८॥
७४४–७४७ शस्या शस्यप्रदा शस्यशालिनी शस्यमालिनी।
७४८–७५१ शस्यप्रिया शस्यदोहा शस्यसर्पिः सुशस्यिका॥७९॥
७५२–७५६ सिद्धा सिद्धप्रिया सिद्धिः सिद्धिस्था सिद्धिदायिनी।
७५७–७६० सिद्धश्लोका सिद्धनता सिद्धमाता सुसिद्धिदा॥८०॥
७६१–७६४ सभ्या साध्यगणस्तुत्या साध्यसेव्या यशस्विनी।
७६५–७६८ यशोधरा यशोमयी यशोराशिर्यशोधना॥८१॥
७६९–७७२ यशःप्रिया यशःपूता यशोदुग्धा यशोघृता।
७७३–७७६ यशोदधिर्यशस्स्यन्दा यशोगोमयिनी निधिः॥८२॥
७७७–७७९ यतुशीला यतुमयी यातुधानविनाशिनी।
७८०–७८३ यतुचित्ता यतुमतिर्यत्वात्मा यतुबुद्धिभाक्॥८३॥
७८४–७८७ बद्धा बद्धजनप्रार्थ्या बद्धपादाऽवधप्रदा।
७८८–७९१ बद्धरज्जुर्बद्धतनुर्बद्धाङ्घ्रिर्बद्धमोक्षिणी॥८४॥
७९२–७९५ बन्धना बन्धनश्लाघ्या बन्धहा बन्धमोचिनी।
७९६–८०० बन्धमोक्षा बन्धधना विश्वा विस्वा विशेषिणी॥८५॥
८०१–८०४ आदित्यभगिनी रुद्रमाता वसुसुताऽसुता।
८०५–८०८ अमृतप्रसूरमृतक्षीरिण्यमृतिनी सुगा ॥८६॥
८०९–८१२ विश्वमाता विश्वदेवी विश्वदेवा विरोचना।
८१३–८१६ विश्वतीर्था विश्वगन्धा विश्वमाया विभुप्रिया॥८७॥
८१७–८२० विष्णुपूज्या विष्णुतनुर्वैष्णवी विष्णुभाविनी।
८२१–८२४ विष्णुमाता विष्णुमयी विष्णुदा विष्णुवल्लभा॥८८॥
८२५–८२८ ब्रह्मपूता ब्रह्ममयी ब्रह्मभूर्ब्रह्मदायिनी।
८२९–८३२ ब्रह्मभूता ब्रह्मतनुर्ब्रह्मज्ञा ब्रह्मवल्लिका॥८९॥
८३३–८३६ महामाता महामाया महाभूतिर्महातनुः।
८३७–८४० महामात्या महादेवी महालक्ष्मीर्महामहा॥९०॥
८४१–८४४ महाखुरा महापादा महोरस्का महोदरी।
८४५–८४८ महास्कन्धा महाशृङ्गी महानासा महामतिः॥९१॥
८४९–८५२ महाचित्ता महाकारा महावक्त्रा महाहनुः।
८५३–८५६ महानादा महाह्लादा महापुच्छा महापयाः॥९२॥
८५७–८६० महामना महाबुद्धिर्महाशक्तिर्महेश्वरी।
८६१–८६४ महेशानी महावाणी महावत्सा महाफला॥९३॥
८६५–८६८ चपला चपलाकारा चापली चापलप्रिया।
८६९–८७२ चटुला चटुलश्लाघ्या चटुस्तुत्या चटुस्मृतिः॥९४॥
८७३–८७६ गान्धर्वी गोपिकापूज्या गोपिनी गोपलालिता।
८७७–८८० गोप्रिया गोपतिप्रार्थ्या गोपाली गोपपालिता॥९५॥
८८१–८८४ क्रोधना क्रोधसंहारा कोपना कोपनाशिनी।
८८५–८८८ रौद्रा रुद्रकृताभ्यर्चा चण्डी चण्डीकृतस्तवा॥९६॥
८८९–८९५ ह्रीः श्रीर्धीर्भूर्दुराधर्षा दुर्विभाव्या दुरासदा।
८९६–९०० दुर्धरा दुःस्थिता दुर्गा दुर्धर्षा दुर्गमण्डिनी॥९७॥
९०१–९०५ माता मातृस्वसा मेध्या मातामही उर्विक्रमा।
९०६–९०९ मनोरमाशाऽमहिमा स्रग्विण्यमृतमेहिनी॥९८॥
९१०–९१६ ऋद्धिर्वृद्धिर्निधा सम्पत्प्रपत्तिः तरुणी त्रपा।
९१७–९२२ लज्जा श्रद्धा सुजिज्ञासा मुमुक्षा विजया जया॥९९॥
९२३–९२९ विमलोत्कर्षिणी ज्ञाना योगा सत्या क्रियाऽमृषा।
९३०–९३४ ईशानाऽनुग्रहाऽमोघा निग्रहा स्वार्थवर्जिता॥१००॥
९३५–९४० प्रसन्ना प्रसृता प्राप्या प्रांशुः प्रातिः प्रसादिनी।
९४१–९४४ सत्प्रतिष्ठा सुप्रतीतिः प्रापिका परमेश्वरी॥१०१॥
९४५–९४८ निष्प्रपञ्चा पञ्चभूता पञ्चगव्या प्रपञ्चकृत्।
९४९–९५२ वात्सल्यमूर्तिः सत्पूर्तिर्जूर्तिहृत्कीर्तिदायिनी॥१०२॥
९५३–९५७ वत्सदा प्रोज्ज्वला जाप्या तापहृत्पापकर्षिणी।
९५८–९६१ वैतरणीसुनौर्नाव्या नता नरकनाशिनी॥१०३॥
९६२–९६४ एकला सत्कलारूपा यज्ञयूपस्वरूपिणी।
९६५–९६८ यज्ञप्रिया यज्ञधेनुर्यज्ञिया यज्ञवर्धिनी॥१०४॥
९६९–९७३ नूतनी प्राक्तनी वृद्धा वर्धिता वर्धितप्रभा।
९७४–९७९ पुराणी वैदिकी भक्तिः शक्तिः शक्याऽप्तसाधना॥१०५॥
९८०–९८४ त्रयी त्रिदेवी त्रैवेदी त्रैविद्या त्रिजगन्मयी।
९८५–९८८ जगन्नाथनुता नूत्ना नाकपाली सनातनी॥१०६॥
९८९–९९१ रामचन्द्रार्चिता सीतापूजिता ब्रह्मवादिनी।
९९२–९९३ भवाब्धिपोतसत्पुच्छा सर्वमङ्गलविग्रहा॥१०७॥
९९४–९९७ पृथ्वी पृथुलपयोदा पुण्या विधिहरिहरार्चिताब्जाङ्घ्रिः।
९९८–१००० त्रिजगज्जननी जैत्रा गोमाता सन्ततं जयति॥१०८॥
इति स्तोत्रम्
गीतं गोनामसाहस्रं रामानन्दपदार्चिना।
रामभद्राचार्येण पठन् गोभक्तिमाप्नुयात्॥
मङ्गलं सुरभिर्देवी मङ्गलं वत्सवत्सला।
मङ्गलं जगतां धात्री गोमाता नित्यमङ्गलम्॥
इति श्रीचित्रकूटतुलसीपीठाधीश्वरजगद्गुरुरामानन्दाचार्यमहाकविस्वामिरामभद्राचार्यविरचितं श्रीगोसहस्रनामस्तोत्रं सम्पूर्णम्॥