॥ आचार्यचरणानां विरुदावली ॥
॥ श्रीसीतारामपदपद्ममकरन्दमधुव्रतश्रीसम्प्रदायप्रवर्तकसकलशास्त्रार्थमहार्णवमन्दरमतिश्रीमदाद्यजगद्गुरुरामानन्दाचार्यचरणारविन्दचञ्चरीकाः समस्तवैष्णवालङ्कारभूता आर्षवाङ्मयनिगमागमपुराणेतिहाससन्निहितगम्भीरतत्त्वान्वेषणतत्पराः पदवाक्यप्रमाणपारावारीणाः साङ्ख्ययोगन्यायवैशेषिकपूर्वमीमांसावेदान्तनारदशाण्डिल्यभक्तिसूत्रगीतावाल्मीकीयरामायणभागवतादिसिद्धान्तबोधपुरःसरसमधिकृताशेषतुलसीदाससाहित्यसौहित्यस्वाध्यायप्रवचनव्याख्यानपरमप्रवीणाः सनातनधर्मसंरक्षणधुरीणाश्चतुराश्रमचातुर्वर्ण्यमर्यादासंरक्षणविचक्षणा अनाद्यविच्छिन्नसद्गुरुपरम्पराप्राप्तश्रीमत्सीतारामभक्तिभागीरथीविगाहनविमलीकृतमानसाः श्रीमद्रामचरित्रमानसराजमरालाः सततं शिशुराघवलालनतत्पराः समस्तप्राच्यप्रतीच्यविद्याविनोदितविपश्चितो राष्ट्रभाषागीर्वाणगिरामहाकवयो विद्वन्मूर्धन्याः श्रीमद्रामप्रेमसाधनाधनधन्याः श्रोत्रियब्रह्मनिष्ठाः प्रस्थानत्रयीभाष्यकारा महामहोपाध्याया वाचस्पतयो जगद्गुरुरामभद्राचार्यविकलाङ्गविश्वविद्यालयस्य जीवनपर्यन्तकुलाधिपतयः श्रीचित्रकूटस्थमन्दाकिनीविमलपुलिननिवासिनः श्रीतुलसीपीठाधीश्वरा धर्मचक्रवर्तिनः श्रीमज्जगद्गुरुरामानन्दाचार्या अनन्तश्रीसमलङ्कृतस्वामिरामभद्राचार्यमहाराजा विजयन्तेतराम् ॥
This page was last modified on October 22, 2015.