आचार्यचरणानां विरुदावली


॥ आचार्यचरणानां विरुदावली ॥

॥ श्रीसीताराम­पदपद्म­मकरन्द­मधुव्रत­श्रीसम्प्रदाय­प्रवर्तक­सकल­शास्त्रार्थ­महार्णव­मन्दरमति­श्रीमदाद्य­जगद्गुरु­रामानन्दाचार्य­चरणारविन्द­चञ्चरीकाः समस्त­वैष्णवालङ्कार­भूता आर्षवाङ्मय­निगमागम­पुराणेतिहास­सन्निहित­गम्भीर­तत्त्वान्वेषण­तत्पराः पदवाक्य­प्रमाण­पारावारीणाः साङ्ख्ययोग­न्यायवैशेषिक­पूर्वमीमांसा­वेदान्त­नारद­शाण्डिल्य­भक्तिसूत्र­गीता­वाल्मीकीय­रामायण­भागवतादि­सिद्धान्तबोध­पुरःसर­समधिकृताशेष­तुलसीदास­साहित्य­सौहित्य­स्वाध्याय­प्रवचन­व्याख्यान­परमप्रवीणाः सनातन­धर्म­संरक्षण­धुरीणाश्चतुराश्रम­चातुर्वर्ण्य­मर्यादा­संरक्षण­विचक्षणा अनाद्यविच्छिन्न­सद्गुरु­परम्परा­प्राप्त­श्रीमत्सीताराम­भक्तिभागीरथी­विगाहन­विमलीकृत­मानसाः श्रीमद्रामचरित्र­मानस­राजमरालाः सततं शिशुराघव­लालनतत्पराः समस्त­प्राच्य­प्रतीच्य­विद्या­विनोदित­विपश्चितो राष्ट्रभाषा­गीर्वाणगिरा­महाकवयो विद्वन्मूर्धन्याः श्रीमद्राम­प्रेमसाधना­धनधन्याः श्रोत्रिय­ब्रह्मनिष्ठाः प्रस्थानत्रयी­भाष्यकारा महामहोपाध्याया वाचस्पतयो जगद्गुरु­रामभद्राचार्य­विकलाङ्ग­विश्वविद्यालयस्य जीवन­पर्यन्त­कुलाधिपतयः श्रीचित्रकूटस्थ­मन्दाकिनी­विमलपुलिन­निवासिनः श्रीतुलसी­पीठाधीश्वरा धर्मचक्रवर्तिनः श्रीमज्जगद्गुरु­रामानन्दाचार्या अनन्तश्री­समलङ्कृत­स्वामिरामभद्राचार्य­महाराजा विजयन्तेतराम् ॥

This page was last modified on October 22, 2015.