॥ अथ प्रस्तावना ॥
॥ प्रस्तावना ॥
वेदो वै विगलितविभेदो विखातखेदो विच्छिन्नदोषच्छेदो निरस्ताशेषभ्रमप्रमादविप्रलिप्साकरणापाटवादिपुंदोषशङ्कापङ्ककलङ्कावकाशो विलसितभगवल्लीलाविलासो विलसति लीलागृहीतदिव्यविग्रहस्य विहितखलगणनिग्रहस्य निखिलविभूतिसङ्ग्रहस्य सीतापरिग्रहस्य नारायणादिसहस्रपरनामलक्ष्यतावच्छेदकतया सम्प्रतीतस्य दाशरथेः सन्निहितसच्चिदानन्दशर्मणो धर्मवर्मणो व्यापकब्रह्मणः परब्रह्मणो निश्श्वासभूतो लोकाभिरामस्य श्रीरामस्येति निखिलतार्किकविपश्चिदपश्चिममनस्विमानिता मान्यता। अतो यस्य निश्श्वसितं वेदाः (ऋ॰वे॰सं॰ सा॰भा॰ उ॰प्र॰ २) इत्यभियुक्तोक्तिः। भाषाविद्वांसोऽपि तुलसीदासप्रभृतिमनीषिणः कवयो मान्यतामिमां नतमस्तका मानयन्तो महीयन्ते। यथा रामचरितमानसे श्रीतुलसीदासः कथयति –
जाकी सहज श्वास श्रुति चारी। सो हरि पढ़ यह कौतुक भारी॥[१]
– रा॰च॰मा॰ १.२०४.५
अस्यापौरुषेयताऽपि निर्विवादा। यद्यपि वैयाकरणधौरेयाः शब्दं ब्रह्मेत्यामनन्ति तथा च पातञ्जलमहाभाष्यपस्पशाह्निके प्राञ्जलिः पतञ्जलिः शब्दनित्यत्वं प्रतिपादयन् वार्त्तिकमाह सिद्धे शब्दार्थसम्बन्धे (भा॰प॰) इति तथाऽपि शब्दयोजनाक्रमोल्लङ्घनधिया वेदातिरिक्तवाङ्मयस्य पौरुषेयता। अर्थाद्भगवतो वेदस्य शब्दक्रमोऽपि सनातनः। यथा पूर्वं मन्त्राणां पाठस्तथाऽस्मिन् कल्पे तद्वत्पश्चाद्भाविनि कल्पेऽपि। कल्पादौ जीवैः सह स्वस्मिन्नेवोपसंहृतपूर्वो वेदोऽपि यथाऽऽनुपूर्व्या भगवतो ब्रह्मणो हृदये समुद्भासितो भगवता नारायणेन। तथा चास्य राद्धान्तस्य पुष्टौ गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ (पा॰सू॰ १.४.५२) इति सूत्रस्य प्रयोगदिग्दर्शनावसरे कारकप्रकरणे वैयाकरणसिद्धान्तकौमुद्यां श्रीभट्टोजिदीक्षितोऽपि लिखति यत् –
शत्रूनगमयत्स्वर्गं वेदार्थं स्वानवेदयत्।
आशयच्चामृतं देवान्वेदमध्यापयद्विधिम्॥
आसयत्सलिले पृथ्वीं यः स मे श्रीहरिर्गतिः।
– वै॰सि॰कौ॰ ५४०
इति। एवं च पुराणेष्वपि समाख्यायत इयमाख्यायिका। कल्पक्षये सलिलसम्प्लवपरिप्लाविते सागरीभूते निखिलेऽवनितले चराचरे च निमग्ने लग्ने च निद्रायां भगवति विष्णौ शेषशायिनि दैत्य एको ब्रह्ममुखच्युतं वेदराशिमहार्षीत्। ततो निरीक्ष्य वेदापहरणं मत्स्यरूपेण समवतीर्य हत्वा दितिसुतं पृथ्वीं शृङ्गबद्धनौकामारोप्य समुपदिश्य ब्रह्मविद्यां वैवस्वतमनवे प्रत्यर्पयामास भूयो वेदं विधात्रे भगवान् वासुदेवः। तथा च भागवते –
प्रलयपयसि धातुः सुप्तशक्तेर्मुखेभ्यः श्रुतिगणमपनीतं प्रत्युपादत्त हत्वा।
दितिजमकथयद्यो ब्रह्म सत्यव्रतानां तमहमखिलहेतुं जिह्ममीनं नतोऽस्मि॥
– भा॰पु॰ ८.२४.६१
अनुमानरीत्याऽपि वैदिक्यपौरुषेयताऽवगन्तुं शक्यते। यथा वेदोऽपौरुषेयोऽविच्छिन्नगुरुपरम्परापाठक्रमत्वात्। यन्नैवं तन्नैवमेष व्यतिरेकिव्याप्तिमूलकानुमानप्रकारः। अस्य माहात्म्यं सकलशाब्दिकशिरोमणिर्दार्शनिककुञ्जरहरिः श्रीभर्तृहरिः पाणिनीयव्याकरणदार्शनिकसंस्करणभूते स्वकीयवाक्यपदीयनामके ग्रन्थे ब्रह्मकाण्डे शब्दब्रह्मप्राप्तिमुख्यमाध्यमतया श्लोकषट्केन मुक्तकण्ठं सञ्जगौ। यथा –
प्राप्त्युपायोऽनुकारश्च तस्य वेदो महर्षिभिः।
एकोऽप्यनेकवर्त्मेव समाम्नातः पृथक्पृथक्॥
भेदानां बहुमार्गत्वं कर्मण्येकत्र चाङ्गता।
शब्दानां यतशक्तित्वं तस्य शाखासु दृश्यते॥
स्मृतयो बहुरूपाश्च दृष्टादृष्टप्रयोजनाः।
तमेवाश्रित्य लिङ्गेभ्यो वेदविद्भिः प्रकाशिताः॥
तस्यार्थवादरूपाणि निश्रिताः स्वविकल्पजाः।
एकत्विनां द्वैतिनां च प्रवादा बहुधा मताः॥
सत्या विशुद्धिस्तत्रोक्ता विद्यैवैकपदागमा।
युक्ता प्रणवरूपेण सर्ववादाविरोधिना॥
विधातुस्तस्य लोकानामङ्गोपाङ्गनिबन्धनाः।
विद्याभेदाः प्रतायन्ते ज्ञानसंस्कारहेतवः॥
– वा॰प॰ १.५–१०
एवं निखिलज्ञानप्रादुर्भूतिस्थानमखिलदर्शननिधानं स्वर्गापवर्गसोपानं चतुर्वर्गसाधनं भागवतपरमधनं वर्णाश्रमधर्मसदनं सकलकलिकलुषकदनं वदनं कमलवदनस्य वेदमिमं चतुर्धा व्याचक्रिरे वेदव्यासवर्या ऋग्यजुःसामाथर्वभेदेन। यथा भागवते –
ऋग्यजुःसामाथर्वाख्या वेदाश्चत्वार उद्धृताः।
इतिहासपुराणं च पञ्चमो वेद उच्यते॥
तत्रर्ग्वेदधरः पैलः सामगो जैमिनिः कविः।
वैशम्पायन एवैको निष्णातो यजुषामभूत्॥
अथर्वाङ्गिरसामासीत्सुमन्तुर्दारुणो मुनिः।
इतिहासपुराणानां पिता मे रोमहर्षणः॥
त एत ऋषयो वेदं स्वं स्वं व्यस्यन्ननेकधा।
शिष्यैः प्रशिष्यैस्तच्छिष्यैर्वेदास्ते शाखिनोऽभवन्॥
तथैव वेदा दुर्मेधैर्धार्यन्ते पुरुषैर्यथा।
एवं चकार भगवान् व्यासः कृपणवत्सलः॥
– भा॰पु॰ १.४.२०–२४
तत्रर्ग्वेद ऋचां सङ्ग्रह एवं च यजुर्वेदे याज्ञिकप्रयोगाणां समुपग्रह एवं सामवेदे ललितस्तोत्रद्वारा भगवद्यशोगानपरिग्रहस्तथाऽथर्ववेदे सामरिकशास्त्रसम्प्रतिग्रहः। यद्वा मुख्या वेदत्रयी। अत एव शिवमहिम्नःस्तोत्रादौ त्रयीत्वेन चर्चा। तद्यथा –
त्रयी साङ्ख्यं योगः पशुपतिमतं वैष्णवमिति
प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च।
रुचीनां वैचित्र्यादृजुकुटिलनानापथजुषां
नृणामेको गम्यस्त्वमसि पयसामर्णव इव॥
– शि॰म॰स्तो॰ ७
एवं च महर्षिवाल्मीकिप्रणीत आदिकाव्ये श्रीमद्वाल्मीकीयरामायणे किष्किन्धाकाण्डस्य तृतीयसर्गे भगवद्दर्शनेन शङ्कमानेन सुग्रीवेण प्रेषितं परिचयमनीषया पृष्टवन्तं धीमन्तं हनुमन्तं प्रशंसता लक्ष्मणं प्रति वदमानेन[२] विगतमानेन भगवता राघवेन्द्रेण श्रीरामचन्द्रेण त्रयाणामेव वेदानां चर्चा समचर्चि।[३] यथा –
नानृग्वेदविनीतस्य नायजुर्वेदधारिणः।
नासामवेदविदुषः शक्यमेवं प्रभाषितुम्॥
– वा॰रा॰ ४.३.२८
मार्कण्डेयपुराणान्तर्भूतायाः स्तोत्ररत्नदुर्गासप्तशत्याश्चतुर्थाध्याये शक्रोऽपि त्रयीमयीमेव भगवतीं स्तौति यथा –
शब्दात्मिका सुविमलर्ग्यजुषां निधानमुद्गीथरम्यपदपाठवतां च साम्नाम्।
देवी त्रयी भगवती भवभावनाय वार्ता च सर्वजगतां परमार्तिहन्त्री॥
– दु॰स॰श॰ ४.१०
श्रीमद्भागवतेऽपि श्रीकृष्णबाललीलाप्रसङ्गे मृद्भक्षणलीलायां भगवन्मुखे निखिलब्रह्माण्डमवलोक्य स्तब्धा यशोदा पुनस्तत्कृपया प्राप्तभगवदैश्वर्यविस्मृतिर्वात्सल्यधिया श्रीकृष्णमुखकमलं लालयन्ती साश्चर्यं शुकाचार्येणाऽक्षिप्ता। अत्रापि च त्रयीशब्देनैव चर्चां चकार भगवान् बादरायणिः। यथा –
त्रय्या चोपनिषद्भिश्च साङ्ख्ययोगैश्च सात्वतैः।
उपगीयमानमाहात्म्यं हरिं साऽमन्यतात्मजम्॥
– भा॰पु॰ १०.८.४५
एवमेव श्रीमद्भगवद्गीतायामपि श्रीकृष्णचन्द्रस्त्रयीमिमां सानुरागं समगायद्यथा –
त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते।
ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान्दिवि देवभोगान्॥
– भ॰गी॰ ९.२०
गद्यकाव्यनिष्णातो महाकविर्बाणोऽपि कादम्बर्या मङ्गलाचरणे प्रथमश्लोके भगवन्तं त्रयीमयमेव तुष्टाव। यथा –
रजोजुषे जन्मनि सत्त्ववृत्तये स्थितौ प्रजानां प्रलये तमःस्पृशे।
अजाय सर्गस्थितिनाशहेतवे त्रयीमयाय त्रिगुणात्मने नमः॥
– का॰ १.१
उपबृंहणेनैतेन वेदानां त्रैविध्यं सुस्पष्टम्। तथा च ज्ञानसिद्धान्तवर्णनप्रधान ऋग्वेदो यज्ञनिर्देशकतया कर्मकाण्डप्राधान्यप्रतिपादनपरो यजुर्वेदः स्तवनगानपरायणतयोपासनासिद्धान्तसङ्कीर्तनतत्परः सामवेदः। अथर्ववेदस्त्रिष्वत्रान्तर्भवति यद्यप्यस्मिन् युद्धविद्यायाः प्राधान्येन वर्णनमवलोक्यते। यतो ह्यथर्वशब्दः शब्दद्वयस्य संहितरूपः। अर्वशब्दो घोटकपरः। अर्वणस्त्रसावनञः (पा॰सू॰ ६.४.१२७) इति सूत्रमपि प्रमाणम्। अथशब्दोऽधिकारवाची यथा पातञ्जलमहाभाष्ये अथेत्ययं शब्दोऽधिकारार्थः प्रयुज्यते। शब्दानुशासनं नाम शास्त्रमधिकृतं वेदितव्यम् (भा॰प॰) इति। इत्थमधिकारवाचकाथशब्देन सहार्वशब्दस्य सन्धिः। तत्राकृतिगणत्वादथर्वशब्दः शकन्ध्वादिगण आकृत्या गण्यते मनीषादिवत्। एवं शकन्ध्वादिषु पररूपं वाच्यम् (वा॰ ६.१.९१) इति वार्त्तिकसहकारेण अचोऽन्त्यादि टि (पा॰सू॰ १.१.६४) इति टिसञ्ज्ञया[४] पररूपम्। इत्थमथर्वशब्दस्य सिद्धिः। अन्यथाऽथशब्दघटकाकारेण सहार्वशब्दघटकाकारस्य सन्धौ दीर्घः स्यात्। अतोऽधिकृतोऽर्ववेद इति सरलार्थः। सङ्क्षेपत ऋग्वेदे मन्त्रदेवताध्यानं यजुर्वेदे यज्ञोपयोगिदेवतानामाह्वानं सामवेदे भगवद्विभूतिभूतदेवानां भगवतश्च यशोगानमथर्ववेदे रणप्रयाणं वर्णितं पर्यवसीयते। इमे वेदा एव निखिलज्ञानविज्ञानकलाकौशलसकलसृष्टिसमुद्भवस्थानानि। भगवानपि सर्वतन्त्रस्वतन्त्रः सर्वद्रष्टा सर्वान्तर्यामी सत्यकामः सत्यसङ्कल्पः सत्यसन्धः सर्वाधिष्ठानस्वरूपः कर्तुमकर्तुमन्यथाकर्तुं समर्थोऽपि कदाऽपि स्वेच्छया जगदिदन्तनं सिसृक्षति। सोऽपि वेदप्रतिपादनप्रकारमेवानुकरोति। किं बहुना परमात्मनः प्रामाण्यमपि वेदमेवाधिशेते। अत एव वेदमान्यताबहिर्भूतमीश्वरोक्तं वयमास्तिका नाद्रियामहे यथा बुद्धोक्तम्। ईश्वरोऽपि कदाचिद्धर्मसमुद्दिधीर्षया भक्तहृदयविजिहीर्षयाऽसुरदर्पापजिहीर्षया चिकीर्षया च सुरकार्यस्य समवतीर्णोऽवनितले विडम्बयन्मनुजलोकं मानवोचितच्छलप्रपञ्चादिकमङ्गीकरोति। अस्यां युक्तौ जालन्धरवधप्रसङ्गः प्रमाणम्। किन्तु वेदः कदाचिदपि भ्रमप्रमादविप्रलिप्साकरणापाटवादिपुंदोषान्दूरतो न परामृशति। अत एव वेदानां स्वतः प्रामाण्यमिति मीमांसकसिद्धान्तः सन्नपि सकलपण्डितसम्मतः। वेदाः स्वतः प्रमाणम्। ततः पूर्वं कस्यापि ग्रन्थस्यानुपलब्धत्वाद्वेदस्य स्वतः प्रामाण्यमपरशास्त्राणां च परतः प्रामाण्यम्। इमे वेदाः परम्परयेतरदेवताः प्रतिपादयन्तोऽपि परमात्मानमेव प्रतिपादयन्ति यथा काचित्कुलाङ्गना परिवारजनाञ्छ्वश्रुप्रभृतीञ्छुश्रूषमाणाऽपि साक्षात्पतिमेव परिचरति तथैव वेदापरनामधेयाः श्रुतयोऽपि परिवारजनानिवेतरदेवान् गायन्त्योऽपि साक्षान्महातात्पर्यतया स्वकीयं पतिं परमेश्वरमेव प्रतिपद्यन्ते। इयं भगवती श्रुतिरेव समेषां माता परमात्मा च परापराणां पिता। यथा च पुत्रस्य कृते पितुः सत्तायां माता प्रमाणं तथैव परमेश्वरसत्तायामस्मत्कृते श्रुतिः प्रमाणम्। अतोऽभियुक्ता आमनन्ति सर्वे वेदा यत्पदमामनन्ति (क॰उ॰ १.२.१५)। भगवती श्रुतिरपि श्रावयति अ॒मृत॑स्य पु॒त्राः (शु॰य॰वा॰मा॰ ११.५, श्वे॰उ॰ २.५) तमेव विजिज्ञासस्व (तै॰उ॰ ३.१.१) तमेव ब्राह्मणाः व्रतेन तपसाऽनाशकेन च विविदिषन्ति (बृ॰उ॰ ४.४.२२) सत्यं ज्ञानमनन्तं ब्रह्म (तै॰उ॰ २.१.१) इ॒दं विष्णु॒र्वि च॑क्रमे (ऋ॰वे॰सं॰ १.२२.१७, शु॰य॰वा॰मा॰ ५.१५) खं ब्रह्म (शु॰य॰वा॰मा॰ ४०.१७, बृ॰उ॰ ५.१.१) इत्यादिमन्त्रैः। गीताऽपि परमात्मन एव वेदवेद्यत्वं तस्यैव च वेदवेत्तृत्वं गायति। यथा –
सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च।
वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम्॥
– भ॰गी॰ १५.१५
श्रुतिशब्दः श्रवणार्थकश्रुधातोर्निष्पद्यते (श्रु श्रवणे धा॰पा॰ ९४२)। एवं च श्रूयत आनुपूर्व्याऽनादिकालाद्गुरुपरम्परया या सा श्रुतिः इति व्युत्पत्तौ कर्मणि क्तिन्प्रत्ययेऽनुबन्धलोपे कृत्प्रत्ययान्तत्वाद्विभक्तिकार्ये प्रथमैकवचने श्रुतिः। इत्थं हि अस्मदभिन्नकर्तृकवर्तमानकालिकश्रवणानुकूलव्यापारविशिष्टनिःसीमशब्दकर्मकश्रवणकर्मरूपं फलम् इति फलमुख्यविशेष्यकः शाब्दबोधः। यद्वा श्रूयते परमात्मा यया सा श्रुतिः इति व्युत्पत्तौ स्त्रियां क्तिन् (पा॰सू॰ ३.३.९४) इति सूत्रेण करणे क्तिन्। एवं वर्तमानकालिकश्रवणानुकूलव्यापारावच्छिन्नश्रवणकर्मत्वाभिन्नफलत्वनिष्ठप्रकारतानिरूपितफलनिष्ठविशेष्यता शालिफलकरणम् एव श्रुतिः। अथवा श्रावयति परमात्मानं पितरं पुत्रैः परिचाययति या सा श्रुतिः इति व्युत्पत्तावन्तर्भावितण्यर्थतावच्छेदकधातुत्वावच्छिन्नश्रुधातोर्बाहुलकक्तिन्प्रत्ययः। एवं च वर्तमानकालावच्छिन्नब्रह्मविषयकश्रवणानुकूलव्यापारानुकूलव्यापाराश्रयः श्रुतिरिति दिक्। एवमेव वेदशब्दोऽपि चतुर्भिर्धातुभिर्निष्पादयितुं शक्यते। तत्र विदँ सत्तायाम् (धा॰पा॰ ११७१) इत्यस्मात्सत्तार्थकधातोः विद्यते निरन्तरं वर्तते यद्ब्रह्मविषयकज्ञानं तदेव वेद इति कर्तरि घञ्प्रत्ययेऽचि वा गुणे कृते सति वेदशब्दः सिध्यति। एवं वर्तमानकालावच्छिन्नभवनफलानुकूलव्यापाराश्रयः इति शाब्दबोधः। द्वितीयस्मिन् कल्पे विदँ विचारणे (धा॰पा॰ १४५०) इत्यस्माद्धातोः विन्ते ब्रह्मतत्त्वं विचारयति जनो यस्मिन् स वेदः इति विग्रहे हलश्च (पा॰सू॰ ३.३.१२१) इत्यनेनाधिकरणे घञ्प्रत्ययः। तथा चानुबन्धकार्ये पुगन्तलघूपधस्य च (पा॰सू॰ ७.३.८६) इत्यनेन गुणे निष्पन्नो वेदशब्दः। तथा च विचारकाभिन्नकर्तृकवर्तमानकालावच्छिन्नमनोबुद्धिसंयोगानुकूलव्यापाराधिकरणं वेदः इति निर्गलितोऽर्थः। तृतीयस्मिन् कल्पे विदँ ज्ञाने (धा॰पा॰ १०६४) इत्यस्माद्धातोः वेत्ति जानाति सनातनं परमं ब्रह्म निरञ्जनं निर्गुणं निराकारं निष्प्रकारं निर्लेपं निर्मानं निर्मोहं सच्चिदानन्दसन्दोहं निर्विकल्पं तथा चानन्दकन्दमुकुन्दसततमुनिजनपरिपीतचरणारविन्दामन्दमकरन्दसच्चिदानन्दचिन्मयसमलङ्कृतप्रणयिहृदयकोसलेन्द्रसरयूतरलतरङ्गभङ्गिविक्षालितचरणसरोजमनोजवैरिवन्दितपादपयोजकोशलवीचिविघूर्णधूलिधूसरसरसशिरोजकपोलावलम्बिरोलम्बनिन्दककुटिलकुन्तलसंस्मारितपाटलकोशविहारिभृङ्गसौभगकौसल्याक्रोडवर्त्तिदशरथनयनवर्तिवर्तुलमुखमृगाङ्कसंव्रीडितशारदशशाङ्कपरमकरुणनीलतरुणतामरसशरीरपरमरणधीररघुवीरपूर्णचन्द्रनिभानननिहतदशाननश्यामसुन्दरपरब्रह्मसगुणविग्रहसाकारभगवन्तं श्रीरामचन्द्रं वा येन स वेदः। अथ साधकाभिन्नकर्तृकवर्तमानकालावच्छिन्नज्ञानानुकूलव्यापारविशिष्टनिर्गुणसगुणब्रह्मविषयकज्ञानरूपफलमुख्यव्यापाराख्यं करणं वेदः इति फलितार्थः। चतुर्थकल्पे विदॢँ लाभे (धा॰पा॰ १४३२) इति लाभार्थकधातोः विन्दति लभते सगुणब्रह्म श्रीरामचन्द्रं येन स वेदः इति व्युत्पत्तौ करणे घञ्यनुबन्धकार्ये गुणे च सति वेदशब्दस्य सिद्धिः। एवं वर्तमानकालावच्छिन्नलाभानुकूलव्यापारविशिष्टफलकरणं वेदः। निर्गुणं सगुणं वा ब्रह्म वेदप्रतिपाद्यैरुपायैरेवानुभवितुं द्रष्टुं वा शक्यते। तत्र वेदे त्रय उपायास्त्रिभिः काण्डैः प्रतिपादिताः। कर्म उपासना ज्ञानं चेति। कर्मकाण्डं कर्मप्रतिपादकमशीतिसहस्रमन्त्रात्मकम्। उपासनाकाण्डमुपासनां बोधयति। तच्च षोडशसहस्रमन्त्रात्मकम्। ज्ञानकाण्डं ज्ञाननिरूपणपरम्। तच्च चतुस्सहस्रमन्त्रात्मकम्। तत्र वेदप्रणिहितो धर्मः (भा॰पु॰ ६.१.४०) इति वचनेन वेदप्रतिपाद्यमेव कर्म। तच्च द्विविधं नित्यं नैमित्तिकञ्च। नित्यत्वं नाम कृते सत्यदृष्टफलाजनकत्वेऽपि न कृते पापजनकत्वम्। नैमित्तिकत्वं नाम निमित्ते विधीयमानत्वे सति पुण्यजनकतावच्छेदकत्वम्। नित्यं कर्म सन्ध्यादिकं श्रौतं स्मार्तं च। तस्यावश्यं करणीयता यथा गीतायामशेषविशेषातीतोऽतसीकुसुमोपमेयकान्तिः पार्थसारथिर्निखिलगुणगणनिलय उत्तमश्लोको भक्तानुग्रहकातरः श्रीकृष्णचन्द्रः साटोपं पार्थं प्रति प्रत्यपादयद्यत् –
नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः।
शरीरयात्राऽपि च ते न प्रसिद्ध्येदकर्मणः॥
– भ॰गी॰ ३.८
एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः।
कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम्॥
– भ॰गी॰ ४.१५
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन।
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि॥
– भ॰गी॰ २.४७
किं बहुना कार्याकार्यव्यवस्थायां शास्त्रमेव प्रमाणं गीताकारः प्रमिमीते यथा –
यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः।
न स सिद्धिमवाप्नोति न सुखं न परां गतिम्॥
तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ।
ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि॥
– भ॰गी॰ १६.२३–२४
इत्थं कर्मणोऽस्य द्वौ भागौ विधिर्निषेधश्चेति। तत्रान्यकर्मणोऽत्यन्ताप्राप्तौ विधीयमानकर्मतावच्छेदकत्वं विधित्वम्। तद्यथा अहरहः सन्ध्यामुपासीत[५] इति विधिः। अत्रैव निषेधस्यैव क्रोडे द्वावपरावप्यंशौ नियमः परिसङ्ख्या च। नियमः पाक्षिके सति (त॰वा॰ १.२.४२)। यथा व्रीहीनवहन्ति। अत्रावहननमावश्यकं नखैर्वाऽन्यैः साधनैर्वा। परिसङ्ख्या। तत्र विधेयांशेऽन्यत्राविधेयांशे चाप्राप्तौ परिसङ्ख्या। यथा विद्वांसो निगदन्ति –
विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति।
तत्र चान्यत्र चाप्राप्तौ परिसङ्ख्येति कीर्त्यते॥
– त॰वा॰ १.२.४२
निषेधो नाम कृते सति पापजनकतावच्छेदकः शास्त्रसमभिव्याहृतनञर्थावच्छेदकवदभित्याज्यः कर्मविशेषः। यथा स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम् (तै॰उ॰ १.११.१) मा हिंस्याः सर्वभूतानि,[६] मा गृधः कस्यस्विद्धनम् (ई॰उ॰ १) इत्यादि। एवमुपासनाकाण्डप्रतिपादनं भगवन्तं वेदमाश्रित्यैवोपास्यमानः परमात्मा साधकानां कामदो भवति। शास्त्रमतिरिच्य किमपि कृतं नैव फलदम्। अतो गीतायाः पूर्वनिर्दिष्टे यः शास्त्रविधिम् (भ॰गी॰ १६.२३) इत्यादिश्लोके शास्त्रविधेरेव सफलत्वं सकलं प्रत्यपादि भगवता श्रीकृष्णेन। उपासनायां श्रुतिसम्मतत्वं नितरामपेक्षितम्। तत्र वेदार्थप्रतिपादकस्मृत्यनुसारं पञ्च सम्प्रदायाः। स्मृतेर्हि वेदमूलकत्वेन प्रामाण्यम्। वेदस्य निगूढार्थान् स्मृतिः स्मरति। स्मृतिकर्तार ऋषयो मन्वादयः। स्मृतेः प्रामाण्यं पूर्वमेव वेदः प्रशंसति यथा यद्वै किं च॒ मनु॒रव॑द॒त्तद्भे॑ष॒जम् (कृ॰य॰ तै॰सं॰ २.२.१०.२)। महाकविकालिदासोऽपि स्मृतेर्वेदानुगन्तृत्वमुपमया स्तौति। यथा रघुवंशमहाकाव्ये –
तस्याः खुरन्यासपवित्रपांसुमपांसुलानां धुरि कीर्तनीया।
मार्गं मनुष्येश्वरधर्मपत्नी श्रुतेरिवार्थं स्मृतिरन्वगच्छत्॥
– र॰वं॰ २.२
तस्माच्छ्रुत्यनुमोदितानेवार्थान् स्मृतिः स्मरति। तस्यां गाणपत्यसौरशाक्तशैववैष्णवनामधेयाः पञ्च सम्प्रदायाः। गाणपत्यसम्प्रदायो गणेशमेव मुख्यमाद्रियतेऽन्यान् गौणत्वेनैवोपास्ते। तस्य बाहुल्यमद्यापि महाराष्ट्रे विलोक्यते। सौरसम्प्रदायः सूर्यमेव प्रधानत्वेन समर्थयतीतरान् तदङ्गत्वेनैवाञ्चति। अस्य प्राधान्यं गुर्जरप्रान्ते। शाक्तसम्प्रदाये शक्तेः प्राधान्यम्। अयं सम्प्रदायश्च कश्मीरबङ्गयोः प्रचुरः प्रसरति। शैवसम्प्रदाये प्रामुख्येन शशाङ्कशेखरो भूतभावनोऽभयङ्करः प्रलयङ्करः काशीश्वरः प्रचण्डताण्डवोपसंहृतभूतवरूथभसितभासितभालपट्टिकः करालभालक्रतुवेदिकाजाज्वल्यमानसमिन्धनघनधर्षितनिखिलजन्तुजलारिधनञ्जयसमुच्छलत्स्फुलिङ्गसमाहुतीकृतनिखिलजनमनःक्षोभकरमकरकेतनः कैलासनिकेतनो विरसितवैराग्यरसनिमग्नजगतीतलभीषणभोगलालसामनोनिकेतनभवानीसमलङ्कृतवामविग्रहः कृतजालन्धरगजासुरत्रिपुरप्रभृतिप्रचण्डदानवनिग्रहः शान्तवासनाग्रहो भगवाञ्छिवः प्राधान्येन परिगण्यते। एतत्प्राचुर्यं केरलकर्णाटकादौ। वैष्णवसम्प्रदाये प्रमुखतया निखिलकोटिब्रह्माण्डाधीशो जगदीशः पुरन्दरत्रिपुरहरवसुविरिञ्चिपावकपवमानहिमभानुचित्रभानुकृशानुनिखिलनक्षत्रगणसकलसुरासुरयक्षगन्धर्वकिन्नरचारणसिद्धसाध्यनरनागलोकपालनाकपालकालकरालव्यालमालमौलिसम्पूजितपादारविन्दलेखाधीशमुकुटमणिसंलालितचरणसरोजरजोमकरन्दत्रैलोक्यलक्ष्मीनवनलिनललितलोचनलसितकमनकटाक्षसंवीक्षितशुभेक्षितभव्यसौन्दर्यसारसर्वस्वसकलसुषमासारभूतमनोरमसार्वभौमशर्वरीप्राणवल्लभसंव्रीडकमदनमानपीडकवदनसरसीरुहनिसर्गनिहितसुधितसुधामाधुरीकश्रीवत्सलाञ्छनशरच्छशाङ्काननमधुरमन्दस्मिततुहिनांशुदीधितिविहितप्रपन्नहृदयसरसीकैरवविकासललितलीलाविलासमहालक्ष्मीनिवासक्षीरसागरसम्मन्थनसञ्जातकणसंस्पर्शभग्नभक्तभूरिभवभयव्रणपाणिपल्लवजगतीतलपाथोधिप्लवनाशितप्रणिपातक्लवविरचितगणिकागजाजामिलपङ्किलपङ्ककलङ्कभवविहितभवसंस्तवकरुणार्णवसकलशरण्यवरेण्यतरुणारुणसरसिजचरणतरुणतमालनीलसरसीरुहमरकतमणिकालिन्दीकीलालविनिन्दकभुवनाभिरामश्यामशरीरदामिनीद्युतिविनिन्दकसंवीतपीतपरिधानम्लानमदमत्तमनोभवधीरमधुकैटभनरकमुरप्रचुरमहासुरभूरिमदगर्वितगजेन्द्रगण्डस्थलविनिर्गतशोणितकरकमलकलितकौमोदकीधरशङ्खचक्रधरकमलकलितकमलकरकेयूरकुण्डलकटकवनमालानूपुरादिभूषणमण्डितसकलकलाकलापपण्डितकमलामलमुखचन्द्रचकोरवैकुण्ठविहरणपरायणनारायणप्रभविष्णुविष्णुर्हृदयमन्दिरे महीयते। अस्य प्रायशो विश्वस्मिन् विश्वे प्रचारः प्रसारश्च। अस्य प्रवर्तका रामानुजरामानन्दवल्लभनिम्बार्कमध्वसूरतुलसीदासप्रमुखाः। उपासनाप्रतिपादकशास्त्रेषु वेदमूलकेषु नारदपाञ्चरात्रशाण्डिल्यसूत्रनारदभक्तिसूत्रभक्तिरसायनभक्तिरसामृतसिन्धुभक्तिसुधाप्रभृतिनामानि। तत्रोपासनायां भावानुसारिणः पञ्च प्रकाराः। ते सन्ति शान्तवात्सल्यदास्यसख्यमधुराख्याः। शान्ते शान्तपरमप्रकाशरूपं परमज्योतिर्मयमखण्डमनन्तं भगवन्तं हृदयसहस्रदलकमले समुपासते योगिनः शिवादयः। वात्सल्ये पुत्रं शिष्यं वा मत्वा शिशुरूपं निर्गुणमपि सगुणं निरञ्जनमपि साञ्जनं व्यापकमपि व्याप्यं पितरमपि पुत्रं पुराणमपि नूतनं प्राचीनमप्यार्वाचीनं निराकारमपि साकारमकलमपि सकलं निरामयमपि सामयं दुर्लभमपि सुलभमचलमपि चलं निर्लेपमपि धूलिलेपं निरावरणमपि साभरणावरणमवर्णमप्यनुगतपितृवर्णमव्यक्तमपि व्यक्तकौतुकमविषादमपि स्तन्यपानार्थविलसितविषादं निराधारमपि स्वीकृतकौसल्यकाधारं श्रीराममरूपमपि समाश्रितनीलनीरधरश्यामं भुवनाभिरामसकलविश्राम[७]धामनिखिललावण्यललामलोकलोचनाभिरामबालरूपं परमेश्वरं सम्भजन्ते दशरथकौसल्याविश्वामित्रवसिष्ठादयः। दास्ये जगदात्मानं परमात्मानमैश्वर्यबुद्ध्या सकलनिर्मातारं रचयितारं त्रिभुवनस्य निखिलप्रपञ्चभूतं त्रिलोकपितरं कर्तुमकुर्तुमन्यथाकर्तुं समर्थं सत्यसङ्कल्पसत्यकामसौन्दर्येश्वरमाधुर्यसौशील्यसौजन्यसौलभ्यसौरभ्यसारल्यतारल्यकारुण्यतारुण्यवात्सल्यादिगुणगणरत्नाकरं करुणाकरं श्रीराघवेन्द्रं स्वामिनं स्वसर्वस्वं मत्वा सर्वभावेन भावयन्ति हनुमत्प्रमुखाः सन्तः। सख्ये कूटस्थमपि भूयिष्ठं हृदयेशमपि विडम्बितनरेशवेषमदेहमपि लीलागृहीतदेहं सर्वगेहमपि स्वीकृतपर्णकुटीरगेहं सच्चिदानन्दसन्दोहं कोशलेन्द्रं प्रणतसहायं सखायं मत्वा सञ्चक्षते सुग्रीवादयः। माधुर्येण निखिलरसामृतमूर्तिं सौन्दर्यक्षीरनिधिरोहिणीशं भुवनसुन्दरं सीतापाणिग्रहणलालसं धृतवरवेषं धनुर्धरमपि कामारिकार्मुकखण्डनपरं परमात्मानं मधुरं तत्तत्सम्बन्धसमाश्रयं मत्वा भजन्ते भावुका मिथिलानिवासिनः। एषु सर्वेषु भावेषु मौलिकतया दास्यमेव। भावनावैषम्यदृष्ट्या प्रकाराः प्रादर्शिषत। अतो विपश्चितो ब्रुवन्ति दासभूतास्स्वतः सर्वे ह्यात्मानः परमात्मनः (अहि॰सं॰ ११) इति। उपासनाऽपि श्रुतिमूलिका। अर्वाचीनकल्पितायां भक्तौ नैव फलजनकतावच्छेदकता। अतो मान्यतैषा मान्यानां महात्मनाम् –
श्रुतिस्मृतिपुराणादिपञ्चरात्रविधिं विना।
ऐकान्तिकी हरेर्भक्तिरुत्पातायैव कल्पते॥[८]
तुलसीदासोऽपि वेदानुमोदितामेव भक्तिं वरीयसीं वरयाम्बभूव। यथा –
श्रुति सम्मत हरि भक्ति पथ संजुत बिरति बिबेक।
तेहिं न चलहिं नर मोहबश कल्पहिं पंथ अनेक॥[९]
– रा॰च॰मा॰ ७.१००ख
ज्ञानकाण्डं ज्ञानप्रतिपादकं चतुःसहस्त्रमन्त्रात्मकम्। इदमेव वेदान्तदर्शनमिति कथ्यते। तत्र वेदस्यान्तः सिद्धान्तः परमतात्पर्यं वा यस्मिन् सः इति विग्रहे अतिँ बन्धने (धा॰पा॰ ६१) इत्यस्माद्धातोरन्तति बध्नाति व्यवस्थापयति वेदानां महातात्पर्यं यः स वेदान्तः। अन्तः इत्यत्र पचादित्वात् अच्प्रत्ययः।[१०] तस्य वेदशब्देन सह व्यधिकरणबहुव्रीहिः। यद्यपि अनेकमन्यपदार्थे (पा॰सू॰ २.२.२४) इति सूत्रं समानाधिकरणबहुव्रीहिपरम्। तस्य ह्यर्थोऽन्यपदार्थे वर्तमानमनेकसुबन्तं समस्यते स च बहुव्रीहिः। अन्यपदार्थे इत्यत्र सप्तमी। सा चाधिकरणसञ्ज्ञापरा। तत्र च विषयतारूपाऽधिकरणता। सा च वर्तमानत्वरूपा। तस्मादन्यपदार्थनिष्ठवर्तमानत्वविषयतापरमनेकसुबन्तं तदेव परस्परं समस्यत इत्यर्थानुरोधेन प्रथमान्तानामेव समासः। तत्र समानाधिकरणत्वं नाम शब्दविशिष्टत्वम्। वैशिष्ट्यं च स्वसमभिव्याहृतत्वस्वसमानविभक्तिकत्वमित्येतदुभयसम्बन्धेन। तथाऽपि सप्तमीविशेषणे बहुव्रीहौ (पा॰सू॰ २.२.३५) इति सूत्रे सप्तमीशब्दस्य विशेषणात्पृथगुपादानेन व्यधिकरणबहुव्रीहेः कल्पना। अन्यथा विशेषणशब्देनैव समानाधिकरणबहुव्रीहेः सङ्ग्रहः किमेतेन सप्तमीपदविन्यासेन। अत्र सप्तमीशब्दस्य पृथक्श्रवणाद्विशेषणं विशेष्यसमानविभक्तिकमेव तत्र प्रथमान्तमेव। तेन पीतमम्बरं यस्य स पीताम्बरः इत्यादिस्थलानि सुसङ्गतानि। पीतशब्दो ह्यम्बरशब्दस्य विशेषणत्वावच्छेदकतया पूर्वं प्रयुक्तः। यद्यपि भूतले घटः इत्यादौ सप्तम्यन्तस्यापि विशेषणता। अत एव गदाधरभट्टाचार्या व्युत्पत्तिवादे वेदाः प्रमाणम् इत्यस्य स्थलस्य[११] व्याख्यावसरे विशेषणविशेष्यपदयोः समानविभक्तिकत्वनियमं सार्वकालिकं न स्वीचक्रुः। अतस्ते व्युत्पत्तिमिमां प्रणिन्युर्यत् यत्र विशेष्यवाचकपदोत्तरविभक्तितात्पर्यविषयसङ्ख्याविरुद्धसङ्ख्याया अविवक्षितत्वं तत्र विशेष्यविशेषणवाचकपदयोः समानवचनकत्वनियमः (व्यु॰वा॰ का॰प्र॰)। तद्यथा सुन्दरो रामः इत्यत्र विशेष्यवाचकपदं रामस्तदुत्तरविभक्तिः सुविभक्तिस्तत्तात्पर्यविषयसङ्ख्यैकत्वसङ्ख्या तद्विरुद्धसङ्ख्यायार्द्वित्वादेः सुन्दरपदोत्तरसुविभक्त्या विवक्षा नास्ति। अतोऽत्र समानवचनकत्वम्। किन्तु वेदाः प्रमाणम् इत्यत्र विशेष्यवाचकपदं वेदास्तदुत्तरविभक्तिर्जस्विभक्तिस्तत्तात्पर्यविषयसङ्ख्या बहुत्वसङ्ख्या तद्विरुद्धसङ्ख्याया एकत्वनामसङ्ख्यायाः प्रमाणपदोत्तरसुविभक्त्या विवक्षितत्वमेव। अतोऽत्र विषमवचनता। विगतसप्तमीपदस्य पृथगुपादानादस्मिन्नियमेऽत्र सङ्कोचं चकार भगवान् पाणिनिः। अतः सिद्धान्ते व्यधिकरणबहुव्रीहौ कण्ठेकालः (कण्ठे कालो यस्य सः)[१२] पाणौमहासायकचारुचापम् (पाणौ महान् सायकश्चारु चापं च यस्य तम्) इत्यादिस्थलमिवात्रापि समाधातव्यम्। वेदान्तेऽस्मिन्मायाब्रह्मजीवानां निरूपणम्। वेदान्तो नामोपनिषत्प्रमाणं तदुपकारीणि शारीरकसूत्रादीनि च (वे॰सा॰ ३) इति वेदान्तसारे। वेदान्तेऽप्यद्वैतवादो विशिष्टाद्वैतवादः शुद्धाद्वैतवादो द्वैताद्वैतवादोऽचिन्त्याद्वैतवादो द्वैतवाद इति मतानि प्रस्तुतान्याचार्यैः। इदमेव दर्शनमुत्तरमीमांसाशब्देन व्यवह्रियते।
इममेव वेदमधिकृत्याष्टादश पुराणान्युपबृंहितानि वेदव्यासेन। तत्रैषां सङ्ग्रहश्लोकः –
मद्वयं भद्वयं चैव ब्रत्रयं वचतुष्टयम्।
अनापकूष्कलिङ्गानि पुराणानि प्रचक्षते॥
– सङ्ग्रहश्लोकः[१३]
इति। आचार्या इति शेषः। यथा मत्स्यपुराणं मार्कण्डेयपुराणं भविष्योत्तरपुराणं भागवतपुराणं ब्रह्मवैवर्तपुराणं ब्रह्माण्डपुराणं ब्रह्मपुराणं वाराहपुराणं वामनपुराणं विष्णुपुराणं वायव्यपुराणमग्निपुराणं नारदपुराणं पद्मपुराणं कूर्मपुराणं स्कन्दपुराणं लिङ्गपुराणं गरुडपुराणमित्यष्टादश पुराणानि। तत्र देवीभागवतमेषु। श्रीमद्भागवतमहापुराणं त्वेभ्यः पृथक्। महापुराणत्वात्। इदमेवोनविंशं वेदव्यासदेवस्य चरमा रचनेति विपश्चितां मनीषा।[१४] इतिहासश्च द्वेधा रामायणं महाभारतं चेति। रामायणस्य प्रवर्तक आदिकविवाल्मीकिर्यः खलु पुरा लुण्ठकोऽपि सप्तर्षिप्रसादसंलब्धलालित्यपूर्णप्रतिमालवित्रसञ्छिन्नमोहमहामहीरुहो हृदयसरसीसमुल्लसितसीतानिवासचरणसरोरुहो मुनिव्रतस्वीकारसंवर्धितललाटतपस्तपनदीधितिसमिद्धतीव्रतरतापसहिष्णुतपोऽनुष्ठानोपयोगियोगिजनदुर्लभजटीभूतशिरोरुहो विमलवैराग्यविहिततृणायमानकुटुम्बत्यागपरिपीतरामचन्द्रपदपाथोजपरागरससरसमानसकूजितमङ्गलमयकाव्यगानसंस्मृतमुकुन्दकरुणावत्सलत्वसौशील्यसौलभ्यादिमनुजेतरगुणगणविहितभूतिवल्मीकवरूथशरीरव्रणरघुपतिचिन्तन विचक्षणकविकुलशरणसम्मण्डितारण्यवरेण्यवागीश्वरप्रसादबृंहितवाचस्पतिशेमुषीदुर्लभमनीषोत्कर्षचरणपङ्कजभावितभारतवर्षप्रस्तुतोत्कटादर्शरघुनाथलीलातरलतरसुरतरङ्गिणीनिस्यन्दमानप्रेमसुधापानसञ्जन्यमानहर्षोत्कर्षपुण्यपुलकिततनूरुहः श्रीरामविपरीतनामजपप्रभावसंलब्धब्रह्मसमानवैभवोऽपि[१५] सीतापतिपदपद्मभक्तिमदिरया मदिरेक्षणो नरपिशाचितगृहदारादिजगतीतलभोगसम्भारं समुल्लसितषड्विकारमनुभूतपत्नीपुत्रभ्रातृकठोरतिरस्कारं स्वार्थशृङ्गारं पतितं परिवारं तृणमिव तिरश्चकार। यस्य खलु धारिततपोव्रतस्य कविकुलगुरोः प्राचेतसस्य भगवतो वाल्मीकेः केकोपमा निरुपमा कोविदकुलमनोरमा गतिविभ्रमा विलसितत्रिविक्रमविक्रमा परिष्कृतपण्डितपरिश्रमा भग्नभवभयभ्रमा समुल्लसितकाव्यकलाकलापसर्वोत्तमसंस्करणसम्भ्रमा श्रीरामलीलासुरधुनीविमलवीचिकीलालक्रीडागीतकविकुलव्यतिक्रमा मङ्गलमयी लोकहितैषिणी जगदुपकारिणी कविताकाननस्वच्छन्दविहारिणी धूर्जटिजटाचारिणीव त्रिपथविहारिणी मुनिमनोहारिणी पतिततारिणी तरणिकिरणमालिकेव निर्मला मनीषा क्रौञ्चद्वन्द्वनिधननिरीक्षणसञ्जाततरुणकरुणशोकसमालोकितजगदीशा प्रथमं काव्यसर्गं व्यधत्त करतलचतुर्वर्गापवर्गसम्मोदितभर्गसुलभीकृतस्वर्गं श्लोकमेव विरचितसर्गमिव समुत्ससर्ज च। स च श्लोकोऽनुष्टुप्छन्दसा समगीयत –
मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः।
यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम्॥
– वा॰रा॰ १.२.१५
अयमेव निखिलकाव्यजगति प्रथमो रचनाविशेषः। शापात्मकोऽस्यार्थः – हे निषाद नीचैः सीदति तिष्ठतीति निषादस्तत्सम्बुद्धौ निषाद। निम्नगामिन्निति भावः। त्वं शाश्वतीः समाः अनन्ताः समा वर्षाणि यावत् प्रतिष्ठां सम्मानं मा अगमः मा प्राप्नुहि यत् यतो हि क्रौञ्चमिथुनात् क्रौञ्चयुग्मतः काममोहितमेकं पुरुषमिति भावस्त्वम् अवधीः। पुरुषं हत्वा शृङ्गाररसमपि करुणरसे परिवर्तितवानिति भावः। विचारे कृतेऽयं श्लोकः सर्वकाव्यप्राथम्यभाक्तयाऽमङ्गलशापोक्तिमत्तया कथं परिणमितः। अतोऽपरा व्याख्या – मा सीता। इन्दिरा लोकमाता मा (अ॰को॰ १.१.२७क) इति कोशात्। सैव मा सीता नितरां सीदति तिष्ठति यस्मिन् स मानिषादः। अधिकरणे घञ्।[१६] अथवा मायां सीतायां नितरां सीदति तिष्ठति यः स मानिषादः। कर्तरि घञ्।[१७] श्रीरामचन्द्र इति भावः। अर्थात् – हे मानिषाद सीतानिवास श्रीराम त्वं भवान् शाश्वतीः समाः अनन्तवर्षाणि यावत् प्रतिष्ठां सम्मानं पूजाम् अगमः प्राप्तवान् यत् यतो हि क्रौञ्चमिथुनात् क्रौञ्चयोः पक्षिवद्रावणमन्दोदर्योर्मिथुनाद्युग्मात् काममोहितं कामिनम् एकं रावणम् अवधीः हतवान्। रावणं हत्वा भवता महती प्रतिष्ठा समर्जितेति श्लोकस्य भावः। अयमेव सर्वप्रथमः श्लोकोऽनन्तरं नारदोपदिष्टसङ्क्षिप्तसीतारामकथां विगतव्यथां भगवान् वाल्मीकिरादिकाव्यरूपां पञ्चशतसर्गात्मिकां षट्काण्डां रामायणनामधेयां चतुर्विंशतिसाहस्रीसंहितामिमां[१८] काव्यवसन्तकोकिलः कोकिलकाकलीमिव चुकूज। इदमितिहासभूतं वेदसम्मतम्। तत्रेत्थं ज्ञातव्यम्। यथा विज्ञाने सम्प्रति साईन्स्नामधेये योगप्रयोगौ थिअरीप्रैक्टिकल्शब्दाभ्यां व्यवह्रियेते। तथैव वेदः थिअरी इति। अर्थात्सिद्धान्तसङ्ग्रहः। रामायणं प्रैक्टिकल् इति। अर्थात्प्रयोगसङ्ग्रहः। अत्र वेदस्य सम्पूर्णाः सिद्धान्ता अनेककथाव्याजेन सविस्तरं प्रतिपादिताः। अयमेवेतिहासः। इतिहासशब्दो हि त्रिभिः शब्दैर्निष्पद्यते इति ह आस। इतिशब्दः पूर्वकालघटनाक्रमसूचको हशब्दो निश्चयवाचक आसशब्दो भूतकालक्रियासूचकः। एवमिदं निश्चितमासीदित्येवमितिहासशब्दार्थः। अस्य सम्पूर्णतो वेदमूलतां स्वयं वाल्मीकिरकथयत् –
इदं पवित्रं पापघ्नं पुण्यं वेदैश्च सम्मितम्।
यः पठेद्रामचरितं सर्वपापैः प्रमुच्यते॥
– वा॰रा॰ १.१.९८
द्वितीय इतिहासग्रन्थो महाभारतनामधेयः। अयमष्टादशपर्वयुक्तो लक्षश्लोकात्मकः। अस्य रचयिता श्रीमन्नारायणकलावतारः साक्षाद्भगवान् वेदव्यासः। यथा रामायणे महर्षिणा वाल्मीकिना परब्रह्मणः सनातस्य मर्यादापुरुषोत्तमस्य चारुचरित्रं सजीवचित्रमिव चित्रितं तस्य रामो महाविष्णुः परं ब्रह्म सुरकार्यचिकीर्षया दशरथपुत्रतां स्वीकृत्य कौसल्यायां प्रकटयाम्बभूव यथा –
स हि देवैरुदीर्णस्य रावणस्य वधार्थिभिः।
अर्थितो मानुषे लोके जज्ञे विष्णुः सनातनः॥
– वा॰रा॰ २.१.७
तथैव महाभारतेऽपि परमभागवतस्य पाण्डुवंशस्य वर्णनच्छलेनातसीकुसुमोपमेयकान्ते रुक्मिणीरमणस्य भगवतो गृहीतनराकारस्य पार्थसूतस्य वासुदेवस्य श्रीकृष्णचन्द्रस्य भक्तवश्यतोपबृंहिता वेदव्यासेन। अत्र भगवान् कृपणवत्सलो व्यासः स्त्रीशूद्रद्विजबन्धूनां कृतेऽपि वेदार्थो यथा सरलः स्यादिति हेतोः समस्तवेदे वर्णितविषयाणां कथोदाहरणप्रसङ्गेषु निबन्धनमकार्षीत्। अतः श्रूयते यन्न भारते तन्न भारते इति। श्रीमद्भागवतेऽपि महाभारतरचनाकारणमिदमेव प्रादर्शि –
स्त्रीशूद्रद्विजबन्धूनां त्रयी न श्रुतिगोचरा।
कर्मश्रेयसि मूढानां श्रेय एवं भवेदिह।
इति भारतमाख्यानं कृपया मुनिना कृतम्॥
– भा॰पु॰ १.४.२५
एवं निगूढा वेदार्था इतिहासपुराणाभ्यामुपबृंह्यन्ते। स्वयमेव वेदव्यासः कथयति –
इतिहासपुराणाभ्यां वेदार्थमुपबृंहयेत्।
बिभेत्यल्पश्रुताद्वेदो मामसौ प्रहरेदिति॥
– म॰भा॰ १.१.२६७, १.१.२९३, १.१.२९४
इममेव वेदमाधारीकृत्य प्रवर्तिताश्चतुर्दश विद्याः। तत्र षड्दर्शनान्यान्वीक्षिकी त्रयी वार्ता दण्डनीतिः पुराणं मीमांसा धर्मशास्त्रं सङ्गीतं चेति। तत्र षड्दर्शनेषु साङ्ख्यं योगो वैशेषिकं न्यायः पूर्वमीमांसोत्तरमीमांसा चेति। दर्शनं नाम दृश्यते ज्ञायते परमात्मतत्त्वं येन तत् इति व्युत्पत्तौ दृश्धातोः (दृशिँर् प्रेक्षणे धा॰पा॰ ९८८) करणाधिकरणयोश्च (पा॰सू॰ ३.३.११७) इति सूत्रेण ल्युट्। टकारस्येत्सञ्ज्ञा हलन्त्यम् (पा॰सू॰ १.३.३) इति सूत्रेण तस्य लोपः (पा॰सू॰ १.३.९) इत्यनेन लोपश्च। लकारस्य लशक्वतद्धिते (पा॰सू॰ १.३.८) इति सूत्रेणेत्सञ्ज्ञा पुनर्लोपः।[१९] उकारस्य विधानसामर्थ्यादुपदेशानुनासिकत्वेऽपि नेत्त्वम्। लकारस्य लित्स्वरार्थः प्रयोगः।[२०] तस्मिंश्चादृष्टजनकत्वरूपं फलम्। ततो युवोरनाकौ (पा॰सू॰ ७.१.१) इत्यनेनानादेशे गुणे[२१] रपरत्वे[२२] कृते दर्शनम् इति सिद्धम्। तत्रास्तिकदर्शनानि षट्। आस्तिको नाम वेदप्रतिपादकवेदप्रतिपाद्यमान्यतास्वास्थावान्। अस्तिनास्तिदिष्टं मतिः (पा॰सू॰ ४.४.६०) इति सूत्रेण अस्तिशब्दात् ठक्प्रत्ययः। विधानसामर्थ्यात् चूटू (पा॰सू॰ १.३.७) इत्यनेन ठकारस्य नेत्त्वं कस्येत्सञ्ज्ञालोपयोः ठस्येकादेशे ठस्येकः (पा॰सू॰ ७.३.५०) इति सूत्रेण यचि भम् (पा॰सू॰ १.४.१८) इत्यनेन भसञ्ज्ञायां यस्येति च (पा॰सू॰ ६.४.१४८) इत्यनेनास्तिघटकेकारलोपे तद्धितेष्वचामादेः (पा॰सू॰ ७.२.११७) इत्यनेन वृद्धौ विभक्तिकार्ये आस्तिकः इति सिद्धम्। अर्थाद्वेदशास्त्रेतिहासपुराणस्मृतिधर्मशास्त्रे सिद्धान्ते श्रद्धधानत्वे सतीश्वरपूजकत्वे सति गोविप्रप्रतिमापूजकत्वमास्तिकत्वम्। अत एव व्यास आस्तिकानुत्साहयति –
सन्दिग्धेऽपि परे लोके कर्तव्यो धर्मसङ्ग्रहः।
नास्ति चेदस्ति का हानिरस्ति चेन्नास्तिको हतः॥[२३]
इति महाभारते शान्तिपर्वणि। तत्र साङ्ख्यदर्शनप्रवर्तको भगवदंशावतारः साक्षाद्भगवान् कपिलः। अत्र त्रीणि तत्त्वानि व्यक्तमव्यक्तं ज्ञ इति। व्यक्तं त्रयोविंशतितत्त्वनिकरः। महदहङ्कारो दशेन्द्रियाणि चक्षुःश्रोत्ररसनाघ्राणत्वक्पाणिपादपायूपस्थवागाख्यानि मनः शब्दस्पर्शरूपरसगन्धाः क्षितिजलपावकगगनसमीरा इति त्रयोविंशतितत्त्वानि व्यक्तानि। अव्यक्तं प्रकृतिः पुरुषश्च। ज्ञः षड्विंशो हि पुरुषः। इदं तावत्साङ्ख्ये सम्यक्ख्यायन्ते गण्यन्ते योद्धारो यस्मिन् तादृशे दुःखत्रयाभिघातरूपे युद्धे सङ्ख्ये प्रवर्तितमिति साङ्ख्यम्। सङ्ख्यं बहुशो युद्धादौ प्रयुक्तं यथा एवमुक्त्वाऽर्जुनः सङ्ख्ये (भ॰गी॰ १.४७) इति।[२४] आधिभौतिकाधिदैविकाध्यात्मिकनामधेयानां त्रयाणां दुःखानां प्रतिकूलतयाऽऽत्मनि व्याघातात्तदभिघातकहेतुविषयकजिज्ञासायां व्यक्ताव्यक्तज्ञज्ञानदीपकरूपमिदं प्राचीनतमम्। तद्यथा –
दुःखत्रयाभिघाताज्जिज्ञासा तदपघातके हेतौ।
दृष्टे साऽपार्था चेन्नैकान्तात्यन्ततोऽभावात्॥
– सा॰का॰ १
अत्र प्रकृतिपुरुषसंयोगेन सृष्टिः। तयोः संयोगस्तत्र पङ्ग्वन्धवत्संयोगः। अत्र धाराद्वयी। केचिन्निरीश्वरवादं केचिच्च सेश्वरवादं व्यवस्थापयन्ति। इदं दर्शनं द्वैतवादपरम्। अत्र पञ्चविंशतितत्त्वानां सङ्ग्रहः। प्रकृतिः कर्त्री पुरुषः पुष्करपलाशवन्निर्लेपः। पुरुषेण संयुक्तायां प्रकृतौ पुरुषनिष्ठचेतनत्वमारोप्यते। पुरुषे च प्रकृतिगतकर्तृत्वमध्यस्यते। तथा चोक्तम् –
मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त।
षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः॥
– सा॰का॰ ३
अस्मिन्दर्शने त्रीण्येव प्रमाणानि स्वीचक्रिरे दृष्टमनुमानमाप्तवचनं च।[२५] अनुमानमपि त्रिविधं पूर्ववच्छेषवत्सामान्यतोदृष्टभेदेन।[२६] यत्र हेतुं दृष्ट्वा व्याप्तिस्मरणपुरःसरं भूतपूर्वं कार्यमनुमीयते तत्र पूर्ववद्यथा जलसङ्कुलं जलाशयं दृष्ट्वा पूर्ववर्षाऽनुमिता।[२७] यत्र शेषं दृष्ट्वा कार्यमनुमीयते तत्र शेषवद्यथा बिन्दुमात्रं समुद्रजलं निपीय शेषं क्षारमनुमीयते। यत्र सामान्यपरिस्थित्या विशेषस्यानुमानं तत्र सामान्यतोदृष्टम्। यथा कुत्रचिदाम्रफलानां दर्शनेनेतरत्र रसालफलत्वानुमानम्। शास्त्रेऽस्मिन्नात्मैव पुरुषशब्देन व्यवह्रियते। तथा च पुरि शरीरे शेते साक्षित्वेन तिष्ठति यः स पुरुष आत्मा।[२८] साङ्ख्याः पुरुषबहुत्वमपि साधयन्ति।[२९] यतो ह्येकस्मिन् सति पुरुषे सर्वेषां सहैव युगपज्जन्ममरणे स्याताम्।[३०] यथैका विद्युद्यदा गच्छति तदा सहैव सर्वेषु कक्षेष्वन्धकारो भवति तदागमने युगपदेव सकलधामसु सुप्रकाशः सहैव विद्युद्व्यजनवीजनम्। तस्मात्पुरुषाणां बहुत्वम्। एकत्वे सति जनानां सुखदुःखप्रभृतीनां स्वभावस्य च वैषम्यं कथमपि न सङ्गच्छेत। राद्धान्तोऽयं समीचीनो युक्तियुक्तो वैष्णवसम्मतश्च। अन्यथा यदि सर्वेष्वेक एवाऽत्मा तर्हि कथमेकस्मिन्नेव क्षणे कोऽपि म्रियते कोऽपि जायते कोऽपि तिष्ठति कोऽपि वर्धते कश्चन विपरिणमति कश्चिद्ध्रसति। कथं वा कोऽपि विद्वान् कश्चिन्मूर्खः केचन खलाः केचित्साधवः। अस्तु। इदं शास्त्रं चापि वेदमूलकमेव। पुरुषबहुत्वे श्रुतिरपि प्रमाणं यथा इन्द्रो॑ मा॒याभि॑ पुरु॒रूप॑ ईयते (ऋ॰वे॰सं॰ ६.४७.१८)।
योगश्च चित्तवृत्तिनिरोधपरः। यथा योगसूत्रे योगश्चित्तवृत्तिनिरोधः (यो॰सू॰ १.२)। चित्तवृत्तिनिरोधायाष्टाङ्गयोगस्य चर्चा। यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टाङ्गानि। एतैश्चित्तवृत्तिर्निरुध्यते। अयं च हठयोग इति कथ्यते। राजयोगस्त्वीश्वरप्रणिधानात्मकः। यथा योगसूत्रे ईश्वरप्रणिधानाद्वा (यो॰सू॰ १.२३)। हठयोगे प्राणजयेन मनो जयन्ति योगिनः। राजयोगे च मनोजयद्वारेण प्राणमतिशेरते संयमिनः। अस्याऽचार्यो भगवान् पतञ्जलिः। स एव पाणिनिव्याकरणमहाभाष्यकारः। स एव चाऽयुर्वेदे चरकसंहितारचयितेति श्रूयते गुरुभ्यः। तथा च सङ्कीर्तयन्ति गुरुचरणाः –
योगेन चित्तस्य पदेन वाचां मलं शरीरस्य च वैद्यकेन।
योऽपाकरोत्तं प्रवरं मुनीनां पतञ्जलिं प्राञ्जलिरानतोऽस्मि॥[३१]
अर्थाद्योगसूत्रं निर्माय चित्तमलममलितवन्तं व्याकरणशास्त्रे पदपदार्थप्रतिपादकपरमप्रमाणभूतमहाभाष्यसागरसंरचनया वाणीं निर्दोषयन्तं चरकसंहिताप्रतिपादनेन शरीरं भूषयन्तं प्राञ्जलिः पतञ्जलिं प्रणिपतामीति तात्पर्यम्। शब्दस्यास्य व्युत्पत्तिप्रकारश्च अञ्जलौ पतन् इति विग्रहे सप्तम्यन्ताञ्जलिशब्दस्य शतृप्रत्ययान्तप्रथमान्तपतन्शब्देन मयूरव्यंसकादित्वात्समासः[३२] पतन्शब्दस्य च पूर्वनिपातः।[३३] एवं शकन्ध्वादिगणमाकृतिगणं मत्वा शकन्ध्वादिषु पररूपं वाच्यम् (वा॰ ६.१.९४) इति वार्त्तिकेन पररूपे विभक्तिकार्ये पतञ्जलिः। इत्थमाख्यायिका श्रुता गुरुमुखेभ्यो यदीसापूर्वान्तिमशताब्द्यां पाणिनिसूत्रार्थपरिश्चिकीर्षयाऽशेषविशेषातीतो भगवाञ्छेष एकस्यचित्तपोनिष्ठब्राह्मणस्य सन्ध्यार्थं गतस्य सरोवराभ्यासमञ्जलिं प्रसार्य सहस्ररश्मिमालिनं परमप्रकाशशालिनं कमलिनीकुलवल्लभं भगवत्साकाररूपं दिव्यरोचिषा विभासितभुवनमण्डलं दीप्तिमयमण्डलं जगदाखण्डलं भास्वन्तं विवस्वन्तं निखिलजगदुपादानभूतं शास्त्रस्वस्यन्दनं कश्यपनन्दनमदितिकीर्तिकेतुं वैदिकधर्मसेतुमलौकिकतेजसं प्रशान्तं भगवन्तं भास्करं समुपतिष्ठमानस्य समपतत्सर्पशावकीभूयाञ्जलिपुटे। आकस्मिककरपुटभोगितोकपतनसञ्जातप्रबलकुतूहलतया द्विजन्मना कोर्भवान् इति पृष्टः सन् सप्पोऽहम् इति समुदतीतरत्परिकलितसकलविद्याविशेषो भगवाञ्छेषः। सर्पघटकरेफः कुत्रेति प्रतिपृष्टः सन् को भवान् कोर्भवान् इति निरर्थकं मध्येरेफं व्यवहरता भवता पूर्वमेवोक्त इति वयङ्ग्यकटाक्षं समार्पिपत्। स एव सर्पशावकः शाब्दिकसम्प्रदायनभोमण्डलसमागतपाणिनिसूत्रार्थज्ञानतरुणतलतिमिरपटलपाटनप्रबलप्रभञ्जनोपमो निखिलपण्डितमनोरमापरिणतपरिश्रमो विगतभ्रमः प्रस्तुताष्टाध्यायीमौलिकपाठक्रमः पण्डितजगदुद्धारचिकीर्षया विप्रपुत्रतामङ्गीचकार। स एव भगवान् पतञ्जलिः पश्चाद्योगिजनसेवितं दुराराध्यं सकलकामकल्याणकल्पद्रुमं स्वर्गापवर्गचतुर्वर्गसोपानं साधनाजाटिल्यकटुकण्टकविषमं सुदुर्गमं योगिवर्त्म योगदर्शनदीपकेन परिश्चकार। इदं दर्शनमपि द्वैतवादपरमीश्वरवादप्रतिपादकमास्तिकं वेदमूलकञ्च।
वैशेषिकं दर्शनं तावत्सप्तपदार्थात्मकम्। अत्र द्रव्यगुणकर्मसामान्यविशेषसमवायाभावनामधेयसप्तपदार्थानां ज्ञानान्मोक्षः। एतस्याऽचार्यः काणादः। इदं सकलशास्त्रोपकारकम्। तथा च गुरुचरणाः प्राहुर्यत् काणादं पाणिनीयञ्च सर्वशास्त्रोपकारकम् इति।[३४] इदमपि वेदमूलकमास्तिकदर्शनमीश्वरवादपरम्। न्यायदर्शनं तावत्प्रमाणप्रमेयादिषोडशवस्तुमीमांसापरम्। अत्र षोडशतत्त्वज्ञानादेव मोक्षः। न्यायदर्शनस्याऽचार्यो भगवान् गौतमः। इदमपीश्वरं कर्तृत्वेन स्वीकरोति। तद्यथा यद्यत्कार्यं तत्तत्सकर्तृकमिति व्याप्तिं स्मरन्तो नैयायिका इत्थमनुमान्ति यत्क्षित्यङ्कुरादिकं कर्तृजन्यं कार्यत्वाद्घटादिवत्। इदं तु परमास्तिकदर्शनम्। एतस्य प्राचीनाचार्या मिथिलाभुवः शेखरीभूताः श्रीमदुदयनाचार्या ईश्वरसिद्धावेव न्यायसिद्धान्तकुसुमाञ्जलिनामकग्रन्थं प्रतुष्टुवुः। न्यायशास्त्रं परमनास्तिकविद्यामदमत्तगजेन्द्रगण्डस्थलभेदनशीलं तरलतर्कतीक्ष्णनखयुक्तसिंहोपमम्। बौद्धादीनां खण्डनायेदमेव धारितव्यसनम्। आकर्ण्यते प्राचीनेभ्यो गुरुचरणेभ्यो यत्कदाचित्तीर्थयात्राव्यपदेशेन चरणसरोजरजःसनाथितोत्कलप्रदेशाः स्वीकृतशास्त्रार्थव्यसनरतपण्डितेन्द्रवेशाः श्रीमदुदयनाचार्यचरणाः शरीरसन्निहितनास्तिककृतेश्वरखण्डनसन्तापगम्भीरव्रणाः निम्नगावल्लभतरस्वितरलतरङ्गसङ्क्षालितपादकमलाममलां जगन्नाथपुरीं समलञ्चक्रुः। तत्र श्रीमज्जगन्नाथभुवनपावनपादारविन्दनिस्स्यन्दप्रेममकरन्दरोलम्बायमानमानसतयाभगवन्मुखमृगाङ्कसौन्दर्यसुधामाधुरीं पिपासवो जिज्ञासवश्च तत्पिहितद्वारोद्घाटनकालमर्चकाद्विलम्बश्रवणसञ्जातरोषज्वालाजालं नाल्पं धैर्यं धरन्तो व्याहार्षुर्व्यङ्ग्यमिश्रं श्लोकमिमम्। यत् –
ऐश्वर्यमदमत्तोऽसि मामनादृत्य तिष्ठसि।
उपस्थितेषु बौद्धेषु मदधीना तव स्थितिः॥
– मुक्तकम्
आकर्ण्य तत्प्रेमविह्वलां वाणीं पण्डितमचर्चिकाया भक्तवत्सलो भगवानकालमुद्घाट्य द्वारमुदयनमुदयगिरिरविमिवाऽत्मानं दर्शयामास। अस्मिन्न्याये सम्प्रदायद्वयं प्रावर्तत। प्राचीनन्यायस्य नव्यन्यायस्य च। प्राचीनन्यायप्रवर्तका उदयनाचार्यप्रमुखमैथिलाः। नव्यन्यायाचार्या गङ्गेशोपाध्यायगोकुलचन्द्ररघुनाथशिरोमणिविश्वनाथतर्कपञ्चाननगदाधरभट्टाचार्यप्रभृतयो मैथिलबङ्गीयाः।
तत्र पूर्वमीमांसादर्शनं कर्मकाण्डप्रतिपादकम्। इदं वेदस्य प्रयोगपद्धतिपरिष्कारं मीमांसते। एतस्याऽचार्या जैमिनिमहाभागाः। मीमांसासूत्रं द्वादशाध्यायपरम्। अस्मिन् धर्मजिज्ञासैव मीमांसिता। यथा अथातो धर्मजिज्ञासा (मी॰सू॰ १.१.१)। इदं तु सर्वभावेन वेदमाश्रयति। अत्रापि द्वौ सम्प्रदायौ भाट्टः प्राभाकरश्च। एतन्मतेऽपौरुषेयवेद एव निखिललोकनियन्ता। तत्र कर्मैव ब्रह्मत्वेन प्रतिपादितम्।[३५]
वेदान्तदर्शनं षष्ठम्। इदं वेदस्य ज्ञानकाण्डं सुस्पष्टयति। एतस्य प्रवर्तका नारायणकलावतारा हृदयसन्निहितसकलश्रुतिसारा वेदसिद्धान्तानुशीलनभागवतधर्मपरिशीलनपरिष्कृतविचारा विहितपरमधर्मरसतरङ्गिणीप्रचारा निखिलकोविदकविकुलालङ्कारा निरहङ्काराः सन्दर्शितसमाजोचितमुनिमनोदुर्लभदुरासददुस्सहदुरन्तदुर्गमदुष्प्रेक्ष्यदुष्प्राप्यसामग्रीसम्भारा निखिलयोगीन्द्रमुनीन्द्रयतीन्द्रसुरेन्द्रासुरेन्द्रनरेन्द्रसाधकवृन्दवन्दितचरणकमलकल्हाराः परमोदारा बादरायणापरनामधेया महर्षिवेदव्यासवर्याः। इदं ब्रह्मसूत्रमध्यायचतुष्टयात्मकम्। एतदवलम्ब्यैव विभिन्नवेदान्तमतप्रवर्तकाः स्वस्वसम्प्रदायानुसारं भाष्याणि बभाषिरे। अत्र ब्रह्मैव निरूपितम्। अथातो ब्रह्मजिज्ञासा (ब्र॰सू॰ १.१.१) इति। इदं वेदस्य शिरोभागव्याख्यानभूतम्। अत्र ब्रह्मणो निर्गुणसगुणपक्षौ निरूपितौ।
एवमेव वेदखण्डनपराणि त्रीणि नास्तिकदर्शनानि। बोद्धं जैनं चार्वाकमिति। प्रकारान्तरेण सर्वस्यापि वाङ्मयस्य वेद एवाऽश्रयः। सर्वत्र च भगवान् स्तुत्या क्वचिन्निन्दया च प्रस्तुतः। यथा बुद्धो महावीरस्वामी च वेदं शिष्टतया निन्दतः किं च चार्वाकोऽशिष्टतया निन्दति।
वेदमाश्रित्य त्रय आगमाः। आगमो नाम प्राचीनविचारसङ्ग्रहः। स च त्रिविधः। शैवो वैष्णवः शाक्तश्च। तत्राऽगमविषयक एकः पारम्परिकः श्लोकः श्रुतो गुरुभ्यः –
आगतं शिववक्त्रेभ्यो गतं च गिरिजाश्रुतौ।
मतञ्च वासुदेवस्य तस्मादागम उच्यते॥
– इति साम्प्रदायिकाः
इदमेव तन्त्रशास्त्रमिति कथ्यते। अत्र द्वौ मार्गौ दक्षिणो वामश्च। दक्षिणमार्ग आत्मशुद्धिपूर्वकसिद्धिः स्वीकृता। वाममार्गे चाऽडम्बरपूर्णा चमत्कारमयी सिद्धिः साध्यते। मार्गोऽयं पञ्चमकारसेवनपरतया हेयप्रायः।
इममेव वेदमधिगन्तुं षडङ्गानि शिक्षा कल्पो निरुक्तं ज्यौतिषं छन्दो व्याकरणं च। षडङ्गवेदाध्ययनं पुराऽस्माकं विधेयमासीत्। वाल्मीकिरपि सुन्दरकाण्डे षडङ्गानां प्रशंसां सोत्साहमकार्षीत्। यथा –
षडङ्गवेदविदुषां क्रतुप्रवरयाजिनाम्।
शुश्राव ब्रह्मघोषान् स विरात्रे ब्रह्मरक्षसाम्॥
– वा॰रा॰ ५.१८.२
शिक्षायां वेदस्वरपाठप्रक्रिया। बहव आचार्याः पृथक्पृथक्शिक्षाग्रन्थान् विलिलिखुः। पाणिनीयशिक्षाऽपि महत्त्वपूर्णा। कल्पेषु वैदिकमन्त्रप्रयोगाणां नियमाः। निरुक्ते वेदस्य गहनशब्दानां वैदुष्यपूर्णा व्युत्पत्तिः। एतदाचार्यो भगवान् यास्कः। छन्दःशास्त्रं वेदच्छन्दसां व्यवस्था निर्विशति। गायत्र्युष्णिगनुष्टुब्बृहती पङ्क्तिस्त्रिष्टुब्जगतीति सप्त च्छन्दांसि। शेषेषु यद्यपि वैदिकी रचना मिलति तथाऽपि प्रधानतया लोके तेषामेव प्रयोगः। इदमेव पिङ्गलशास्त्रं कथ्यते। एतत्प्रवर्तकः पिङ्गलनामधेयः सर्पः। श्रूयते महात्ममुखेभ्यो यत्कदाचिद्भगवाञ्छ्रीलक्ष्मीरमणरमणीयचरणकमलसमलङ्कृतपृष्ठभागभोगिवरूथशत्रुमहापराक्रमसमूहत्रिविक्रमहिरण्मयपक्षव्याघातविमदीकृतदैत्यदानवारातिपक्षलक्षो वैनतेयो भगवान् गरुडो बुभुक्षापरः सर्पमाजिर्हीषुरभ्यधावत्। स च दुद्राव। अनिवर्तमानहरियानमालोक्य प्रार्थयाञ्चक्रे सर्पो यद्देव मा जहि विद्यामेकां गोपितपूर्वां मत्तः प्राप्नुहीति निगद्य भगवान् सर्पभूतः पिङ्गलः पलायमानो गरुडं विद्यामुवाच। तदेव पिङ्गलशास्त्रं कथ्यते। अन्तिमं छन्दो भुजङ्गप्रयातं शिक्षयन् शीघ्रमेव दुरापं स्वकीयं विलमाविवेश। तदेव पिङ्गलशास्त्रम्।
व्याकरणमेव वेदस्य मुख्याङ्गम्। यद्यपि षडङ्गवेदोऽध्येय इति स्मृतिश्रुतिर्यथा पतञ्जलिः प्रमाणयन् प्रोवाच ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयो ज्ञेयः (भा॰प॰)। निष्कारणः इत्यत्र निर्गतं कारणमर्थधर्मकाममोक्षप्रभृतिप्रवृत्तिप्रयोजकं यस्मात्तथाभूतः। इत्थं सर्वतोभावेन वेदज्ञानाय षडङ्गानां सत्यामुपयोगितायामपि सर्वप्राथम्येन व्याकरणाध्ययनं नितान्तोपयोगि। विद्वद्भिर्व्याकरणं भगवतो वेदस्य मुखमित्यभ्यधायि। मुखं व्याकरणं प्रोक्तम् इति प्राचीनोक्तेः। प्रथमं छन्दसामङ्गं प्राहुर्व्याकरणं बुधाः (वा॰प॰ १.११) इति भर्तृहरिसूक्तेश्च। व्याकरणमन्तरा व्यवस्थितभाषाज्ञानमसम्भवम्। ऋते भाषाज्ञानं वेदार्थज्ञानमपि सर्वतोभावेनासम्भवम्। व्याकरणं भाषाया अलङ्कारः। यथा प्राचीनैरुक्तम् –
यद्यपि बहु नाधीषे तथाऽपि पठ पुत्र व्याकरणम्।
स्वजनः श्वजनो माऽभूत्सकलः शकलः सकृच्छकृत्॥
– प्राचीनोक्तिः
अर्थाद्बहुशास्त्राध्ययनेऽलभ्यरुचेऽपि पुत्र व्याकरणमधिगच्छ। व्याकरणं विना सन्धिसमासज्ञानकोषज्ञानशून्यतया सकारशकारयोरुच्चारणभ्रमेण त्वं स्वजनम् स्वकुटुम्बं श्वजनम् इति शुनः कुक्कुरस्य जनं मा मंस्थाः। दन्त्यसकारघटितः स्वशब्द आत्मीयवाची तालव्यशकारघटितः श्वशब्दः कुक्कुरवाची। व्याकरणज्ञानं विनाऽयं विवेकः कथं सम्भवेत्। इत्थमेव दन्त्यसकारघटितसकलशब्दस्य समुदायोऽर्थस्तालव्यशकारघटितशकलशब्दः खण्डवाचक इति कथं निर्णीयेत। तथैकवारवाचिदन्त्यसकारघटितसकृत्शब्दस्य[३६] पुरीषवाचितालव्यशकारघटितशकृत्शब्दात्[३७] का भिन्नतेति ज्ञानं कथं स्यात्। व्याकरणं विना विधवाललाटचर्चितसिन्दूरमिव मुखारविन्दनिहितशास्त्रमपि नैव शोभामाटीकते। तथा वृद्धाः प्राहुः –
अङ्गीकृतं कोटिमितं च शास्त्रं नाङ्गीकृतं व्याकरणं च येन।
न शोभते तस्य मुखारविन्दे सिन्दूरबिन्दुर्विधवाललाटे॥
– वृद्धोक्तिः
किं बहुना सत्यपि पुण्यजनकतावच्छेदकतावती निखिलनिगमागमशास्त्रदर्शनपुराणेतिहासनाटकचम्पूगद्यपद्यप्रहेलिकादिचित्रबन्धमणिबन्धबहुविधस्वच्छन्दच्छन्दःप्रवाहकमनकाव्यज्योतिष्मती निखिलसंस्कारशोधनशीला भगवती देवभारती व्याकरणज्ञानमन्तरेणापुण्यकला कल्पलतिकेव भाति। यतो हि प्रयोगविधिज्ञानपूर्वकशब्द एव ददाति समीप्सितं फलम्। यथा श्रुतिः एकः शब्दः सम्यग्ज्ञातः शास्त्रान्वितः सुप्रयुक्तः स्वर्गे लोके कामधुग्भवति (भा॰पा॰सू॰ ६.१.८४)। तस्माज्ज्ञानपूर्वकप्रयोग एव पुण्यजनकतावच्छेदकः। तस्मादितरभाषेव व्याकरणज्ञानशून्यजनोच्चरितसंस्कृतभाषाऽपि वन्ध्या गौरिव निष्प्रयोजना। तथा च –
यथा शशाङ्केन विना विभावरी जलं विना भाति न निम्नगा यथा।
सुबोधभाषा सरला रसान्विता न शोभते व्याकरणं विना तथा॥
– इति मम
संस्कृता वाण्येव पुरुषमलङ्करोति। उक्तं नीतिशतके –
केयूराणि न भूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वला
न स्नानं न विलेपनं न कुसुमं नालङ्कृता मूर्धजाः।
वाण्येका समलङ्करोति पुरुषं या संस्कृता धार्यते
क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम्॥
– भ॰नी॰ १९
इत्थं निरस्तदूषणं भूषणभूषणं वाग्भूषणं भूषणत्वसम्पत्तये संस्कारमपेक्षते। स च संस्कारो व्याकरणमन्तरेणाऽकाशपुष्पमिव काल्पनिकः। तस्मात्पुण्यजनकतापुरःसरयथेष्टभाषाज्ञानसम्पत्त्यै व्याकरणं रत्नदीपमालिकेव। ममायं प्रत्ययः साधुशब्दानां प्रयोगेणैव धर्मः।
व्याकरणाध्ययने मुख्यतया पञ्च प्रयोजनानि प्रतिपादितान्यशेषविद्याविशेषेण भगवता शेषेण प्राञ्जलिना पतञ्जलिना। यथा तद्वार्तिकं रक्षोहागमलघ्वसन्देहाः प्रयोजनम् (भा॰प॰)। इमानि पञ्च प्रयोजनानि। अत्रोद्देश्यदलानुरोधेन विधेयदले कथं न बहुवचनतेति चेदेकशेषमहिम्नेत्यवधेयम्। तत्र रक्षाशब्दः स्त्रीलिङ्ग ऊहागमासन्देहा उभये लघु नपुंसकलिङ्गे। एवं च रक्षा प्रयोजन्यूहः प्रयोजन आगमः प्रयोजनो लघु प्रयोजनमसन्देहः प्रयोजन इति प्रयोजनी च प्रयोजनश्च प्रयोजनश्च प्रयोजनं च प्रयोजनश्चेति विग्रहे नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम् (पा॰सू॰ १.२.६९) इति सूत्रेणानपुंसकानां चतुर्णामपि लोपे सति वैकल्पिकमेकवचनम्। यद्वा वेदाः प्रमाणम् इतिवद्विशेष्यवाचकपदोत्तरसुविभक्तितात्पर्यसङ्ख्याया बहुत्वाख्यायाः प्रयोजनपदोत्तरसुविभक्तितात्पर्यग्राहकैकत्वसङ्ख्यया सत्यपि विरोधे तस्या एकस्यैव प्रयोजनत्वस्य सकलेष्वन्वयाद्विवक्षितत्वमेव।
वेदानां रक्षार्थं व्याकरणमध्येयम्। व्याकरणज्ञानं विनाऽर्थाभावे कथं वेदेषु श्रद्धा कथं वाऽवगमनम्। सर्वेऽपि मन्त्रा नैव विभक्तिषु निर्दिष्टाः। व्याकरणज्ञानं विना यथायथं परिणमयितुं कथं शक्ष्यत्यवैयाकरणः। यथा अग्नये स्वाहा इति निर्दिष्टमिन्द्रप्रसङ्गे चतुर्थीज्ञानं विनाऽवैयाकरण इन्द्राय कथं कथयिष्यति।
जीवनावधिरल्पः शास्त्रञ्च विशालम्। श्रूयते यत् बृहस्पतिरिन्द्राय दिव्यं वर्षसहस्रं प्रतिपदोक्तानां शब्दानां शब्दपारायणं प्रोवाच नान्तं जगाम। बृहस्पतिश्च प्रवक्ता इन्द्रश्चाध्येता दिव्यं वर्षसहस्रमध्ययनकालो न चान्तं जगाम। किं पुनरद्यत्वे। यः सर्वथा चिरं जीवति सोऽपि शतं जीवति। चतुर्भिश्च प्रकारैर्विद्योपयुक्ता भवति। आगमकालेन स्वाध्यायकालेन प्रवचनकालेन व्यवहारकालेनेति (भा॰प॰)। एकस्मिन्नेव काले यदि समस्तस्याऽयुषः क्षयस्तर्ह्यन्यप्रकाराणां का गतिः। एवमेव बृहस्पतिश्च प्रवक्ता इन्द्रश्चाध्येता दिव्यं वर्षसहस्रमध्ययनकालो न चान्तं जगाम (भा॰प॰) तर्ह्यस्माकं का कथा। अतोऽल्पेन कालेन विपुलस्य शब्दसागरस्य यथा पारं व्रजेम लघुनोपायेनेत्यध्येयं व्याकरणम्। व्याकरणे च वृत्तयो व्यक्तं सामासिकसिद्धान्तपर्यवसायिन्य इति विपश्चितां मनीषितम्।
समस्तवाङ्मयस्य यथार्थावगमनं कथं स्यादित्यध्येयं व्याकरणम्। असन्देहार्थं चाध्येयं व्याकरणम् (भा॰प॰)। यतो हि वेदे स्वरविचारः प्रधानः। श्रुतिरस्ति –
दुष्टः शब्दः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह।
स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात्॥
– भा॰प॰
अर्थात्स्वरतो वर्णतश्चाशुद्धो मन्त्र इष्टमर्थं न प्रयच्छत्यपि तु वज्रमिव यजमानं हन्ति। वेद आख्यानमिदं प्रसिद्धम्। कूट्यात्स्वार्थसाधननिपुणेन पुरन्दरेण हते पुरोधसि विश्वरूपे स्वसुतनिधनदीप्तक्रोधानलस्त्वष्टेन्द्रनाशनपरं यज्ञं समीजे। तत्र इन्द्रशत्रो विवर्धस्व[३८] अस्मिन्मन्त्रखण्डे स्वरव्यतिक्रमादिन्द्रस्य विजयो वृत्रस्य च पराजयो जातः। व्याकरणं विना कथं समाससन्देहनिवारणं स्यात्। वैयाकरणस्तु प्रकृतिस्वरं दृष्ट्वा बहुव्रीहिं समासान्तोदात्तं दृष्ट्वा तत्पुरुषं सारल्येनावगन्तुं पारयिष्यति। अतोऽसन्देहार्थं व्याकरणं पठितव्यम्।
इत्थं समस्तशास्त्रोपकारकतया पण्डितमचर्चिकाचर्चिते समभ्यर्चिते च विद्वत्तल्लजैर्विबुधभारतीसंस्करणे शब्दब्रह्मविहरणे सकलविद्यालङ्करणे व्याकरणेऽस्माभिः श्रद्धेयता निरापदं धारणीया विचारणीया च तस्य शब्दसागरसमुन्मथनमनोरममञ्जुतरम्रदिमगाम्भीर्यसरणिः। इदमेव सकलविद्यानां सोपानभूतं परमपूतं पाटवमयं निरामयं रसमयं ध्वस्तसंसारामयं विगतभवभयं दत्ताभयं परमप्रकाशरूपं शब्दब्रह्मप्रापकं मोक्षद्वारं सकलसौष्ठवमयम्। एवं राद्धान्तिते व्याकरणमहिमनि सकलविद्वन्मनोरमतया प्रतिपादिते परमरमणीयशास्त्रविलोचनेऽस्मिञ्छब्दशास्त्रे समभवन् बहवः प्रवर्तकाः।
तत्र पुरा नव व्याकरणानि प्रसिद्धान्यासन्। पुरा यथा वाल्मीकीयरामायणस्योत्तरकाण्डे भगवन्तमेव सम्बोधयन्नगस्त्यो हनुमद्विषये प्राह यत् –
सोऽयं नवव्याकरणार्थवेत्ता ब्रह्मा भविष्यत्यपि ते प्रसादात्॥
– वा॰रा॰ ७.३६.४७
अथ कालक्रमेण लुप्तप्रायेषु नवसु व्याकरणेष्वनवस्था जाता। अलोकलोकलोचननिभशास्त्रविषयेषु जटिलतापन्नेषु च शास्त्रीयविचारेषु शिथिलीभूतेषु च धर्मसिद्धान्तप्रचारेषु सकलकलाकलापकलनो निखिलजगदुद्धरणशीलताण्डवप्रथितलीलो लीलावतीहैमवतीललितलोचनविलासलालितमकरकेतनवदनतामरसरसलुब्धशैलसुतामनोमिलिन्दो मुररिपुपादपयोजनखमणिचन्द्रकान्तद्रवीभूतपरमपूतनिखिलनिगमसारसर्वस्ववस्तुभिक्षणसमादृतयोगीन्द्रमुनीन्द्रवृन्दवेदपुराणपुरस्कृतभगीरथजटिलसाधनधृतशरीरफलभुवनपावननीरनीरजनयननयनवल्लभानीराजितजितमुनिमनोमलयसमीरणसमीरितभक्तभयसङ्गभङ्गनिरङ्गरिपुजटाजूटजटिलजाम्बूनदप्रख्यतरलतमतरङ्गभग्नान्तरङ्गामङ्गलस्फटिकनिर्मलमृदितकश्मलशमितसंसारानलक्षपितसगरसूनुशापतापपापप्रचण्डदावानलदमितषड्विकारगरलधारापङ्क्तिविजितसरलपरमविमलपरमतरलमौक्तिकमहोज्ज्वलसुधासम्मितजलजीर्णजगज्जराजन्मजालमालतीमालोपमदिव्यनव्यभव्यधृतभूरिमानभागीरथीभावितसुविशालभालदेशो वलयीकृतशेषः शशाङ्कमौलिर्व्याकरणमन्तरा जगतः कल्याणमसम्भवमिति कृत्वा परमसन्तं प्रतिभया विलसन्तं पाणिनिमेव प्रादुर्भावयामास।
स च शिवलब्धवेदप्रसादो विगतविषादो दर्भपवित्रपाणिरुदङ्मुखः सकलव्याकरणसमन्वयभूतं लघुकायं सकलशास्त्राध्ययनसहायं निहिताष्टाध्यायं विशालविशदसरलीकृतसङ्क्षिप्तशब्दशास्त्रस्वाध्यायमष्टाध्यायीसूत्रपाठं सुपठं पपाठ। इदं शिवचतुर्दशसूत्राणि समाश्रित्य प्रावर्तत। तानि च (१) अइउण् (२) ऋऌक् (३) एओङ् (४) ऐऔच् (५) हयवरट् (६) लण् (७) ञमङणनम् (८) झभञ् (९) घढधष् (१०) जबगडदश् (११) खफछठथचटतव् (१२) कपय् (१३) शषसर् (१४) हल्। इति माहेश्वराणि सूत्राण्यणादिसञ्ज्ञार्थानि। एषामन्त्या इतः। लण्सूत्रेऽकारश्च। हकारादिष्वकार उच्चारणार्थः (वै॰सि॰कौ॰ सञ्ज्ञाप्रकरणे)।
तत्र माहेश्वराणि इत्यत्र महेश्वरादागतानि। शङ्करवरप्रसादात्पाणिनिना लब्धानीति भावः। पञ्चम्यन्तमहेश्वरशब्दात् तत आगतः (पा॰सू॰ ४.३.७४) इति सूत्रेण अण्प्रत्ययः। भत्वान्महेश्वरघटकाकारलोपो वृद्धिर्विभक्तिकार्यञ्च।[३९] इत्थं श्रूयते भगवान् पाणिनिः शालातुरीयः कदाचिद्गुरुकुलेऽधीयानः प्रकृतिमन्दबुद्धिरासीत्। होनहार बिरवान के होत चीकने पात इति ग्रामीणसूक्त्यनुसारं भविष्णुजनानां जीवनमपि प्रायशो विषमतामयं नूनमेव। महापुरुषो भीषणपरिस्थितिप्रचण्डझञ्झावातेन सहैवावतरति। आघातं विना व्यक्तित्वपरिष्कारो न भवति। को जानीयाद्गुरुकुलस्थः पाणिनिर्विद्यार्थिजीवने मूर्खचक्रचूडामणिः पश्चान्निखिलविद्वज्जनसमर्चितचरणकमलो भवितेति। तदा कस्य हृदीत्थमनुमानं भूतं स्यादधुना यः परीक्षार्थिविद्यार्थिनां परिहासभाजनतामुपेतः स एव पाणिनिः कदाचिद्वाचस्पतेरपि सम्मानपात्रतां पात्रयिष्यतीति। अतो नीतिश्लोकः पठ्यते –
नृपस्य चित्तं कृपणस्य वित्तं मनोरथं दुर्जनमानवानाम्।
स्त्रीणां चरित्रं पुरुषस्य भाग्यं देवो न जानाति कुतो मनुष्यः॥
– नीतिश्लोकः
सम्भवतोऽनयैव धारणयैतस्य नाम पाणिनिरिति। पाणिभ्यां गृहीत्वा नीयते गुरुसन्निधिं यः स पाणिनिः। अर्थात्स्वयमध्ययनदुर्बलतया गुरुसन्निधिं न गच्छति स्म तदा गुरुप्रेषितैर्विद्यार्थिभिः पाणिभ्यां गृहीत्वा केशेषु सावज्ञोऽयं नीयते स्म। साम्प्रतं तु पाणिं गृहीत्वाऽन्यानप्यूर्ध्वं नयति स्वरचितव्याकरणज्ञानद्वारा मोक्षं प्रापयति यः स पाणिनिः। पूर्वव्युत्पत्तौ तृतीयान्तपाणिशब्दोपपदपूर्वकात् नीधातोः (णीञ् प्रापणे धा॰पा॰ ९०१) कर्मणि क्विप्। ततः सर्वापहारिलोपे विभक्तिकार्ये पाणिनिः।[४०] द्वितीयस्मिन् कल्पे द्वितीयान्तपाणिशब्दोपपदात् नीधातोः कर्तरि क्विप्। सर्वापहारिलोपे सुप्कार्ये पाणिनिः।[४१] स एव कदाचिच्छास्त्रार्थे सतीर्थ्यैः पराजितो ग्लानिझञ्झावातविलुलितकोमलहृदयतः स्वीकृतमुनिव्रतः सुरधुनीतरलतरङ्गसङ्क्षालितशृङ्गमालं गौरीतपश्चीरसंश्रयपवित्रीकृतविटपजालं शशाङ्कमौलिमञ्जुलविलाससमुल्लासभग्नभक्तभवभयज्वालं सकलशैलशिरोमणिं हिमाचलं समाश्रित्य निखिलविद्यानिकेतं गिरिजासमेतं रोषरुक्षनिटिलाक्षसमुद्भूतभीषणपावकस्फुलिङ्गभस्मीकृतमीनकेतं शिशुशशिमधुरमयूखसुधायूषसम्पोषितपदपाथोजप्रपन्नवर्गं स्वसङ्कल्पसृष्टसकलसर्गमुमावन्तं भगवन्तं परिमहितमहसा प्रबलतरतपसा सन्तोषयामास शिवमाशुतोषम्। स वै चन्द्रावतंसः श्रुतिविहितप्रशंसो ढक्कानिनादच्छलेन चतुर्दश सूत्ररत्नानि समुन्मथ्य स्वकीयव्याकरणमहासागरात्समर्प्य पाणिनये सकलविश्वोपकारकं स्वकरुणाविग्रहं परिष्कर्तुं व्याकरणशास्त्रं प्रणेतुं चाष्टाध्यायीं सम्प्रेरयाम्बभूव। अतः श्लोको गीयते –
नृत्तावसाने नटराजराजो ननाद ढक्कां नव पञ्च वारम्।
उद्धर्तुकामः सनकादिसिद्धानेतद्विमर्शे शिवसूत्रजालम्॥
– न॰का॰ १
स एव पाणिनिः शिववरप्रभावपरिष्कृतविमलमनीषो मनीषीशश्चतुःसहस्रसूत्रात्मकमभूतपूर्वं ग्रन्थरत्नं लौकिकवैदिकसकलशब्दसाधुत्वपरं परायणञ्च विदुषां पारावारमिव प्रणिनाय।[४२] यद्यप्येतस्मात्पूर्वमप्यैन्द्रचान्द्रादीनि व्याकरणान्यासन्नेवञ्च काश्यपशाकटायनस्फोटायनापिशलिभारद्वाजप्रभृतीनामाचार्याणां नामानि चर्चितानि यथा त्रिप्रभृतिषु शाकटायनस्य (पा॰सू॰ ८.४.५०) अवङ् स्फोटायनस्य (पा॰सू॰ ६.१.१२३) सर्वत्र शाकल्यस्य (पा॰सू॰ ८.४.५१) ऋतो भारद्वाजस्य (पा॰सू॰ ७.२.६३) दीर्घादाचार्याणाम् (पा॰सू॰ ८.४.५२) वा सुप्यापिशलेः (पा॰सू॰ ६.१.९२) हलि सर्वेषाम् (पा॰सू॰ ८.३.२२) इत्यादिषु तथाऽप्येषां विशालत्वादसमन्वयाच्च लौकिकवैदिकशब्दानां भगवान् पाणिनिः परमसरलं परमलघुव्याकरणं व्याचकार। यथोदाहरणमेकं द्रष्टव्यम्। इकारोकारऋकारऌकाराणां[४३] स्थाने स्वरे परतः क्रमाद्यकारवकाररकारलकारव्यवस्थापनार्थमाचार्याश्चत्वारि सूत्राणि पेठुः। तानि यथा – (१) इ यं स्वरे (२) उ वं स्वरे (३) ऋ रं स्वरे (४) ऌ लं स्वरे इति।[४४] किन्तु भगवान् पाणिनिश्चतुर्णां सूत्राणां स्थाने प्रत्याहारसरण्या लाघवार्थमेकमेव सूत्रमसूत्रयत्कार्यमपि सम्पूर्णं चकार। यथा इको यणचि (पा॰सू॰ ६.१.७७)। इक्शब्देन चतुर्णां स्थानिनां चर्चा यण्शब्देन च चतुर्णामादेशानाम्। तत्रापि सवर्णयोरिगचोर्यण्निवृत्तये बाध्यबाधको भावः प्रास्तावि। यथा मुनीशः अत्रेशघटक ईकारेऽचि परतः मुनिघटकस्येकारस्य स्थाने यण् प्राप्तः स च अकः सवर्णे दीर्घः (पा॰सू॰ ६.१.१०१) इत्यनेन बाधितः। अर्थादसवर्णयोरेवेगचोर्यण्संहिता।
विस्तारभीत्याऽनुवृत्तिरपि पाणिनेः पटुतायाः पण्डितविस्मापनं प्रमाणम्। यथा अतो भिस ऐस् (पा॰सू॰ ७.१.९) इति सूत्रम्। अदन्तादङ्गात्परस्य भिस ऐसिति सूत्रार्थः। किन्तु तपरस्तत्कालस्य (पा॰सू॰ १.१.७०) इति सूत्रेण तपरस्तकारात्परस्तकारपूर्ववर्ती वा समकालस्य बोधकः समानोच्चारणसदृशोच्चारणकालस्य प्रत्यायक इत्यर्थ इति निर्दिश्यते। अत्र अतो भिस ऐस् (पा॰सू॰ ७.१.९) इति सूत्रेऽप्यकारस्तकारपूर्ववर्त्यपि स्वसमानह्रस्वोच्चारणस्येकारस्यापि बोधकः स्यात्। तथा च हरिभिरित्यत्र भिस ऐस्स्यात्। अस्मिन्नसामञ्जस्ये अणुदित्सवर्णस्य चाप्रत्ययः (पा॰सू॰ १.१.६९) इति पूर्ववर्तिसूत्रात् सवर्णस्य इतिपदमनुवृत्तम्। अर्थात्तपरः सवर्णस्य समकालस्य सञ्ज्ञेत्यर्थे जात इकाराकारयोः सावर्ण्याभावाद्बोधकत्वावच्छिन्नप्रतियोगिकत्वाभावेन नैव दोषः। अतो लघुसिद्धान्तकौमुद्यां वरदराजाचार्याः प्राहुः सूत्रेष्वदृष्टं पदं सूत्रान्तरादनुवर्तनीयं सर्वत्र (ल॰सि॰कौ॰ १)।
एवमेव बहुत्र। एतद्दृश्यते सङ्क्षेपप्रक्रियाव्यवस्थार्थमेव महामुनिना सपादसप्ताध्याय्यां त्रिपाद्यामप्युत्तरोत्तरसम्बन्धव्यवस्था कृता। अतो लक्ष्यानुरोधेन पृथक्सूत्रनिर्माणमन्तराऽपि पूर्वत्रासिद्धम् (पा॰सू॰ ८.२.१) इति सूत्रबलेन सपादसप्ताध्यायीं प्रति त्रिपाद्यसिद्धा त्रिपाद्यामपि पूर्वं प्रति परं शास्त्रमसिद्धम् (ल॰सि॰कौ॰ ३१)। पूर्वत्र इत्यत्र सप्तम्यन्तत्रल्प्रत्ययः। तथा पूर्वस्मिन् इति विग्रहे सप्तम्यन्तपूर्वशब्दात् सप्तम्यास्त्रल् (पा॰सू॰ ५.३.१०) इति सूत्रेण त्रल्प्रत्यये विभक्तिकार्ये तद्धितश्चासर्वविभक्तिः (पा॰सू॰ १.१.३८) इत्यनेनाव्ययसञ्ज्ञायाम् अव्ययादाप्सुपः (पा॰सू॰ २.४.८२) इत्यनेन विभक्तिलोपे पूर्वत्र इति सिद्धम्। तथा च पूर्वत्र परमसिद्धमिति फलितार्थः। पूर्वस्मिन् परमसिद्धमित्यर्थे कृतेऽत्र सप्तमी विषयतारूपा। विषयता च कर्तव्यतारूपा। एवं पूर्वस्मिन् कर्तव्ये शास्त्रे परमसिद्धमिति जातम्। कस्मात्परमिति जिज्ञासायां प्रकरणमवलोक्य निश्चीयते। सूत्रमिदमष्टाध्याय्या अष्टमाध्यायस्य द्वितीयस्य पादस्य प्रथमम्। पूर्वपरशब्दयोस्तस्मात्पूर्वस्मिन्निति फलितमेतस्माच्च परम्। इत्थं निर्दिष्टसूत्रात्पूर्वा सपादसप्ताध्यायी परा च त्रिपादी। अतः सपादसप्ताध्याय्यां कर्तव्यायां पूर्वशब्दसङ्केत्यायां परा त्रिपाद्यसिद्धा। अस्मिन्नंशे सूत्रस्यास्य विधित्वं प्रतिभाति। त्रिपाद्यामपि पूर्वं प्रति परशास्त्रमसिद्धम्। अयमर्थोऽधिकारगम्यः। यथा कश्चिन्निर्देशकः प्रतिजनसमुदायं गच्छन् दण्डेन निर्दिशति यत्त्वं स्वपूर्वं दृष्ट्वाऽसिद्धकार्यो भव तथैव सूत्रमिदं त्रिपाद्यां प्रतिसूत्रं गत्वा निर्दिशति त्वं सपादसप्ताध्यायीं प्रति स्वपूर्वत्रिपादीं प्रति चासिद्धं भवेति। त्रिपाद्यंश एतस्य अधिकारसूत्रता। इयं मे मनीषा। यद्यप्यन्य आचार्या भट्टोजिदीक्षितहरिदीक्षितनागेशभट्टपादप्रमुखा इदं सामग्र्येणाधिकारमेव स्वीकुर्वन्ति। यथा प्रयत्ननिर्देशप्रसङ्गे श्रीभट्टोजिदीक्षितश्चतुर एव प्रयत्नानाभ्यन्तरान् स्वीकुर्वन् प्रतिपादयति – ह्रस्वस्यावर्णस्य प्रयोगे संवृतम्। प्रक्रियादशायां तु विवृतमेव (वै॰सि॰कौ॰ १०)। तथा च सूत्रं अ अ (पा॰सू॰ ८.४.६८) इत्यनुसारेण विवृतमनूद्य संवृतोऽनेन विधीयते। अस्य चाष्टाध्यायीं सम्पूर्णां प्रत्यसिद्धात्वाच्छास्त्रदृष्ट्या विवृतत्वमस्त्येव (वै॰सि॰कौ॰ ११)। तथा हि सूत्रं “पूर्वत्रासिद्धम्” (पा॰सू॰ ८.२.१)। अधिकारोऽयम् (वै॰सि॰कौ॰ १२) इति। अर्थादकारं वर्जयित्वा सर्वेषामपि स्वराणां विवृत आभ्यन्तरः प्रयत्नः। केवलमकारस्य संवृत इति। स च अ अ (पा॰सू॰ ८.४.६८) इति सूत्रेण विधीयते। तत्र प्रथमः अ इति लुप्तषष्ठीकः। अस्य अ इति तात्पर्यं सामान्यम्। विवृतस्याकारस्य स्थाने संवृतो भवत्वकार इति भावः। तदा रामागमनम् इत्यत्र रामघटकस्याकारस्य संवृतत्वादागमनघटकाऽऽकारस्य विवृतत्वाच्चोभयोर्विषमाभ्यन्तरप्रयत्नतया सावर्ण्यप्रतियोगिकाभावेन अकः सवर्णे दीर्घः (पा॰सू॰ ६.१.१०१) इत्यनेन दीर्घानुपपत्तौ पूर्वत्रासिद्धम् (पा॰सू॰ ८.२.१) इत्यनेनाष्टाध्याय्या अन्तिमसूत्रत्वात्सम्पूर्णं प्रत्येतस्यासिद्धौ सिद्धायां दीर्घविधायकसूत्रकर्तव्यतायामेतस्य चासिद्धौ द्वयोर्विवृतप्रयत्नतयाऽकाराकारयोः सावर्ण्ये सति दीर्घे रामागमनम् इत्यपि प्रयोगः सुसिद्धः। इयं तत्रत्या परिस्थितिः। किन्त्वत्र पूर्वशब्दस्यावधिसापेक्षत्वेनोक्तसूत्रस्याष्टमाध्यायद्वितीयपादप्रथमत्वात्ततः पूर्वस्मिन् कर्तव्य इतः परमसिद्धमित्यर्थः सुस्पष्ट एव। ततः सपादसप्ताध्यायीं प्रति विधित्वेनैव कार्यसिद्धौ तदंशेऽलमधिकारकल्पनया। अधिकारत्वं नाम स्वदेशे वाक्यार्थज्ञानशून्यत्वे सति परदेशे वाक्यार्थज्ञानबोधकत्वमुत्तरोत्तरसम्बन्धकत्वं वा। त्रिपाद्यामधिकारत्वं भवतूत्तरोत्तरसम्बन्धत्वात्सपादसप्ताध्याय्यामन्योऽन्यं प्रत्यन्योऽन्यमसिद्धमित्यस्यापेक्षैव नास्ति। अतस्तत्रोत्तरोत्तरसम्बन्धत्वमूलकाधिकारत्वसूचकासिद्धिविधायकस्य पूर्वत्रासिद्धम् (पा॰सू॰ ८.२.१) इत्यस्य प्रसरपरिसर एव नास्ति। तत्र हि विप्रतिषेधे परं कार्यम् (पा॰सू॰ १.४.२) इति सूत्रस्य जागरूकत्वात्। विप्रतिषेधो नामान्यत्रान्यत्रलब्धावकाशयोरेकत्र युगपत्प्रवृत्तिः। यथा इको यणचि (पा॰सू॰ ६.१.७७) इति सुध्युपास्यः इत्यादौ चरितार्थम्। अकः सवर्णे दीर्घः (पा॰सू॰ ६.१.१०१) इति च दैत्यारिः इत्यादौ चरितार्थम्। उभयोरपि श्री ईशः इत्यादौ युगपत्प्राप्तिः। परत्वाद्दीर्घः। तस्मात्सपादसप्ताध्याय्यां पूर्वत्रासिद्धमित्यस्य प्रसरणाभावेन तत्राधिकारस्यानुपयोगात्सपादसप्ताध्यायीं प्रति त्रिपाद्यसिद्धत्वस्य शब्दमहिम्नैव सिद्धतया केवलं त्रिपाद्यामेवैतस्याधिकारता। सोपयोगा प्रतिभाति मे बालमनीषया। स्वं प्रत्यप्येतस्याधिकारता नास्ति। इदमस्त्यस्यासिद्धिसूचकम्। स्वयं नासिद्धिमाटीकते। यथा कश्चित्प्राणदण्डदाता नैव स्वयं दण्ड्यो भवति। एकस्मिन्नेव दण्डदातृत्वदण्ड्यत्वधर्मयोरसम्भवमिव। एकस्मिन् सूत्रेऽसिद्धिसूचकत्वासिद्धत्वधर्मौ न घटेताम्। नह्यत्र चतुरोऽपि नटः स्वेनैव स्वस्य स्कन्धमारोढुं शक्नोति। यद्यप्येतस्याधिकारसूत्रत्वचर्चा सिद्धान्तकौमुदीप्रौढमनोरमाशब्दरत्नशब्देन्दुशेखरेषु साटोपं प्रतिपादिता। इत्यलमतिपल्लवितेन।
विविधलक्ष्याणामल्पैरेव सूत्रैर्यादृश्या चातुर्यपूर्णतूर्णप्रतिभया व्यवस्था दत्ता भगवता पाणिनिना सा नूनं स्वस्यामलौकिक्यनुपमा मनीषिमनोरमा च। अन्येभ्यो व्याकरणेभ्योऽमुष्मिन् पाणिनीयव्याकरण एकं वैलक्षण्यं यत्केषुचिदपि वैदिकशब्दानामनुशासनं न वर्तते। किन्त्वस्मिन् लौकिकवैदिकानामुभयेषामप्यनुशासनं वैदिकशब्दप्रक्रियासङ्कलनम्। सिद्धान्तकौमुद्या वैदिकप्रकरणं स्वरप्रकरणं च सर्वेषामज्ञानावरणं निस्स्पृणोति। सूत्रेषु त्रिशतप्रायसूत्राणि लौकिकशब्दतोविलक्षणवैदिकशब्दसाधुत्वप्रक्रियाप्रकारप्रतिपादकानि।[४५] यथा प्रथमाध्यायस्य द्वितीयपादे –
फल्गुनीप्रोष्ठपदानां च नक्षत्रे।
छन्दसि पुनर्वस्वोरेकवचनम्।
विशाखयोश्च।
तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम्।
– पा॰सू॰ १.२.६०–१.२.६३
पातञ्जलमहाभाष्येऽपि अथ शब्दानुशासनम्। अथेत्ययं शब्दोऽधिकारार्थः प्रयुज्यते। शब्दानुशासनं नाम शास्त्रमधिकृतं वेदितव्यम्। केषां शब्दानाम्। लौकिकानां वैदिकानां च इति (भा॰प॰)। शासुँ अनुशिष्टौ (धा॰पा॰ १०७५) इत्यस्माद्धातोः ल्युट् च (पा॰सू॰ ३.३.११५) इति सूत्रेण नपुंसके भावे ल्युट्। अनुबन्धकार्येऽनादेशे[४६] विभक्तिकार्ये अनुउपसर्गजुष्टतया अनुशासनम् इति सिद्धम्। यद्यपि शासनशब्द एवाऽनुपूर्वीपूर्णशास्त्ररूपोऽर्थो निर्गलति तदाऽनूपसर्गस्योपयोगिताऽऽनुकूल्यप्रतिपादनार्था। एवं च पाणिनिः शब्दाननुशास्ति इत्यत्र पाणिन्यभिन्नैककर्तृकवर्तमानकालतावच्छेदकतावच्छिन्नशब्दकर्मानुकूल्यपुरःसरानुपूर्वीसमन्वितशब्दानुशिष्ट्यनुकूलो व्यापार इति शाब्दबोधप्रकारः। धन्यो भगवान् पाणिनिर्यः खलु निखिलपण्डितभयावहं भग्नविपश्चिद्धैर्यराशिमगाधं सागरमिव साक्षात्परब्रह्म दुरासदं दुर्धर्षं दुर्ज्ञेयं दुरवगमं सर्वतन्त्रस्वतन्त्रमनन्तं शब्दकण्ठीरवमपि सर्वमनुशशास। आनुकूल्यञ्च साधुत्वम्। तच्च शिष्टप्रयुक्तत्वे सति पुण्यजनकतावच्छेदकत्वम्। लक्षणेनानेन तुलसीकृतादौ नाव्याप्तिः। तुलसीकृतमानसमपि शिष्टप्रयुक्तं पुण्यजनकतावच्छेदकमपि। यद्यपि सामान्यभाषाभणितत्वादिदं न पुण्यजनकं ये स्वीकुर्वन्ति विभ्रान्तास्ते। अत्राद्याप्येतत्पाठेन लौकिकपारलौकिकसिद्धयो दृश्यन्ते।
समानाधिकरणयोरेवावच्छेद्यावच्छेदकभावनियमः। यथा गोत्वावच्छेदकं सास्नादिमत्त्वमेकस्मिन्नेव गवि गोत्वसास्नादिमत्त्वधर्मौ तिष्ठतः। अतो गोत्वावच्छिन्नो गौः इति प्रयोगो गोत्वयुक्तपरः। किन्त्वयं नियमोऽपि प्रायिक एव। अवच्छेद्यावच्छेदकभावव्यवस्थाया विशेषं दर्शनमवच्छेदकत्वनिरुक्तौ निरूपितम्। शिष्टत्वं नामाप्तत्वम्। तच्च सकलदुर्गुणशून्यत्वे सति दिव्यविज्ञानविध्वस्तकल्मषत्वे सति त्रिकालदर्शित्वे सति यथार्थवक्तृत्वम्। अत एव न्यायप्रवर्तकाः श्रीगौतमपादा आप्तवाक्यमेव शब्दप्रमाणं मन्यन्ते। यथा आप्तोपदेशः शब्दः (न्या॰सू॰ १.१.७)। आपॢँ व्याप्तौ (धा॰पा॰ १२६०) इत्यस्माद्धातोः आप्नोति त्रिकालज्ञतया सर्वमपि चराचरं व्याप्नोति इति विग्रहे कर्तरि क्तः।[४७] अयमेवाऽप्तशब्दो भाषायामपभ्रंशतया आप इति कथ्यते। आप्तो नाम यथार्थवक्ता। रागादिवशादपि नानन्यथावादी यः स इति चरके पतञ्जलिः (ल॰म॰, प॰ल॰म॰) इति वैयाकरणसिद्धान्तलघुमञ्जूषायां वैयाकरणसिद्धान्तपरमलघुमञ्जूषायां च नागेशभट्टपादाः। अपि च –
रजस्तमोभ्यां निर्मुक्ता नित्यज्ञानबलेन ये।
येषां त्रिकालममलं ज्ञानमव्याहतं सदा॥
आप्ताः शिष्टा विबुधास्ते तेषां वाक्यमसंशयम्।
सत्यं वक्ष्यन्ति ते कस्मादसत्यं नीरजस्तमाः॥
– च॰सं॰ सू॰स्था॰ ११.१८,१९
इति। भ्रमप्रमादविप्रलिप्साकरणापाटवादिदोषदूषितान्तःकरणस्वार्थनाशितचक्षुषोऽप्रमाणं वक्तुं पारयन्ति। किन्तु ये दिव्यविज्ञानसम्पन्नाः प्रपन्नाश्च हरेः पदमुपपन्नास्ते कथं ब्रूयुर्विपन्ना इव दूषितम्। तुलसीदासोऽपि मानस आप्तवाक्यस्यैव प्रामाण्यं बाभाष्यते –
ते श्रोता बक्ता सम शीला। समदरशी जानहिं हरि लीला॥
जानहिं तीनि काल निज ग्याना। करतल गत आमलक समाना॥[४८]
– रा॰च॰मा॰ १.३०.६,७
ऋषय एवाऽप्ताः। ते खल्वितरराजकवय इव राज्ञो न किमपि गृह्णन्ति स्म। रामायण इदमाख्यानं प्रसिद्धं यत् –
निर्माय रामायणमादिकाव्यं श्रीमैथिलीरामरसायनञ्च।
अध्याप्य सैतेयकुशीलवौ तौ वाल्मीकिवर्यः किल निर्दिदेश॥
गत्वा रामायणं काव्यं गायतां रामसन्निधौ।
युवाभ्यां कर्हिचिद्राज्ञो ग्रहीतव्यं न किञ्चन॥
गृहीते द्रविणे राज्ञो बुद्धिमालिन्यकारणात्।
व्याहन्येताप्तता वत्सौ निर्लोभं गायतामतः॥[४९]
एतादृशवीतरागमाहात्म्यसमानाधिकरणमेवाप्तत्वम्। एषामेव वाक्यं प्रामाणिकम्। अत एव –
इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः।
नियतात्मा महावीर्यो द्युतिमान् धृतिमान् वशी॥
बुद्धिमान्नीतिमान् वाग्मी श्रीमाञ्छत्रुनिबर्हणः।
विपुलांसो महाबाहुः कम्बुग्रीवो महाहनुः॥
– वा॰रा॰ १.१.८–९
इत्यादि वाल्मीकीयं प्रमाणम्। अन्यथा रामो राजा बभूवेति को मन्येत। वेदव्यासोऽपि निर्लोभस्यैवाऽप्ततां समामनति –
चीराणि किं पथि न सन्ति दिशन्ति भिक्षां
नैवाङ्घ्रिपाः परभृतः सरितोऽप्यशुष्यन्।
रुद्धा गुहाः किमजितोऽवति नोपसन्नान्
कस्माद्भजन्ति कवयो धनदुर्मदान्धान्॥
– भा॰पु॰ २.२.५
ईदृशाप्तोच्चरितत्वमेव साधुत्वावच्छेदकम्। साधुत्वञ्च जातिः। जातित्वं नामैकत्वे सति नित्यत्वे सत्यनेकसमवेतत्वम्। यथा घटत्वम्। तच्चैकं नित्यमनेकघटसमवेतञ्च। मञ्जूषायामेतस्य चर्चा।[५०] साधुष्वसाधुषु च वाचकत्वाविशेषः पुण्यपापयोरेव तत्र नियमः।[५१] साधूनां शब्दानामुच्चारणे पुण्यं जायते। यथा भाष्यकारोऽपि भ॒द्रैषां॑ ल॒क्ष्मीर्निहि॒ताधि॑ वा॒चि (ऋ॰वे॰सं॰ १०.७१.२, भा॰प॰) इति कथयति। नैयायिकानां नये साधुशब्देषु वर्तमानमर्थमसाधुशब्देषु स्मृत्वैवार्थं प्रतिपद्यते।[५२] यथा कश्चित् गगरीशब्दमुच्चारयति। तत्र घटे वर्तमानं कम्बुग्रीवादिमानित्यर्थं स्मृत्वा भावं प्रतिपद्यते। किन्तु वैयाकरणानां नय इयं मान्यता नहि। यतो हि वर्षकल्पो बालः शुद्धं घटशब्दं न जानन्नपि गगली इत्युच्चारणेनैव तमर्थं प्रतिपद्यते। अतो वाचकत्वमुभयत्र किन्तु पुण्यजनकता साधुष्वेव। साधूनामन्वाख्यानं व्याकरणं ह्यसाधून् साधुशब्देभ्यो व्याकरोति। एवं व्याकरणाभिन्नैककर्तृकवर्तमानकालावच्छिन्नासाधुशब्दकर्मकसाधुशब्दावधिकपृथक्करणानुकूलव्यापारः। व्याक्रियन्ते साधुशब्दा येन तद्व्याकरणम् इति व्युत्पत्तौ वि आङ् पूर्वक डुकृञ् करणे (धा॰पा॰ १४७२) इति धातोः करणाधिकरणयोश्च (पा॰सू॰ ३.३.११७) इत्यनेन ल्युटि लटोश्चेतोर्लोपे योरनादेशे[५३] णत्वे[५४] यणि[५५] विभक्तिकार्ये च व्याकरणम् इति सिद्धम्। व्युत्पत्तिर्हि शब्दार्थफलप्रयोजनज्ञानम्। तत्र कृधातुना साकं वि आङ् इत्युपसर्गद्वयस्य समभिव्याहारोऽपूर्वमर्थं व्यनक्ति। तत्र वि इत्यस्यार्थो विवेचनम्। आ इत्यस्याऽसमन्तात्। अर्थाद्व्याकरणेन विविच्याऽसमन्तात्क्रियते साधुशब्दः प्रकट्यत[५६] इति तात्पर्यम्। तदेव लक्ष्यलक्षणे व्याकरणमिति कथयति। व्याकरणत्वं नाम पाणिनिप्रभृतित्रिमुन्युच्चरितत्वे सत्यसाधुशब्दपृथक्कर्तृत्वे सति साधुशब्दानुख्यातृत्वम् इति मे मतम्।
एवं शिष्टोच्चरितत्वे सति पुण्यजनकतावच्छेदकत्वरूपं साधुत्वं सार्वभौमम्। अत्र व्याकरणसम्मतत्वे नाग्रहः। तेन वाल्मीकिरामायणे पुराणेषु त बहुत्र सत्यपि पाणिनिसिद्धान्तविरुद्धप्रयोगे नैव साधुत्वोच्छित्तिः। शिष्टप्रयुक्तत्वात्। यथा सीतायाः पतये नमः (रा॰र॰स्तो॰ २७) अत्रासमस्तपतिशब्दाद्घिसञ्ज्ञाफलरूपो घेर्ङिति (पा॰सू॰ ७.३.१११) इति गुण अपाणिनीय एव। पाणिनिस्तु समास एव यत्र पतिशब्दं घिसञ्ज्ञं वाञ्छति। यथा तत्सूत्रं पतिः समास एव (पा॰सू॰ १.४.८)। किन्त्वपाणिनीयत्वेऽपि शिष्टप्रयुक्तत्वादत्र साधुत्वम्। एवमेव साधवो हृदयं मह्यम् (भा॰पु॰ ९.४.६८)। अत्र व्यासो ममेत्यस्य स्थाने मह्यमिति लिखति। किन्तु शिष्टप्रयुक्तत्वेनात्र साधुता। ईदृशेषु स्थलेष्वार्षत्वादित्येव समाधानं समादधति सुधियः। अत्र दृष्टादौ ह्यृषयः परमात्मचिन्तका नैवमुपगच्छन्ति व्याकरणम्। अपि तु स्वसफलतार्थं व्याकरणमेव ताननुगच्छेत्। अतः शिष्टप्रयुक्तानेव शब्दान् साधुत्वप्रतिपादनरूपसुमनोभिः सम्पूज्य कृतकृत्यतां व्रजति व्याकरणम्। अत इदानीं पाणिनीयप्रक्रियोपयोगिसाधुत्वं मीमांसामहे। पूर्वोक्तसाधुत्वं तु सार्वत्रिकम्। इदानीं पाणिनीयप्रक्रियायां साधुत्वमनुसन्दधे। साधुत्वं नामाप्रवृत्तनित्यविध्युद्देश्यतावच्छेदकतानाक्रान्तत्वम्। यथा सुध्युपास्यः इत्यत्राप्रवृत्तो यो नित्यविधिर्दीर्घगुणादिस्तदुद्देश्यतावच्छेदकता याऽक्त्वाच्त्वरूपा तदनाक्रान्तत्वं सुध्युपास्यः इत्यत्र साधुत्वमस्त्येव। अप्रवृत्तेति पदं बाभवति इत्याद्यसाधुत्वनिरासार्थम्। अन्यथा प्रवृत्तस्य विघातरूपस्य विधेरिक्त्वरूपोद्देश्यतावच्छेदकतया भवतीति पदमाक्रान्तमेव। अतोऽप्रवृत्तेति। नित्यविधिशब्दोपादानं विकल्पस्थलेऽपि साधुत्वप्रतिपादनार्थं यथा चक्री अत्र इति स्थले इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च (पा॰सू॰ ६.१.१२७) इत्यनेनासवर्णाजुपश्लिष्टाः पदान्ता इकः शाकल्यमते ह्रस्वसमुचितं प्रकृतिभावं भजन्त इत्यर्थानुसारमत्र घटकेऽकारेऽसवर्णेऽच्परे पदान्तश्चक्रीघटक ईकारः सह्रस्वं प्रकृतिभावमभजद्विकल्पेन चक्रि अत्र इति पक्षे। चक्री अत्र इत्यवस्थायां यणि चक्र्यत्र। अत्रापि विकल्पविध्युद्देश्यतावच्छेदकताक्रान्तत्वेऽपि साधुत्वे न क्षतिः। इदमेव साधुत्वं पाणिनीयप्रक्रियार्थमुपयोगि। अतः शब्दनित्यत्वपक्षेऽयमर्थः क्रियते इको यणचि (पा॰सू॰ ६.१.७७) इत्यादेः। अजुपश्लिष्टेग्घटितस्य स्थाने यण्घटितः प्रयोक्तव्यः स च साधुः। अतो भाष्यकारः कथयति –
सर्वे सर्वपदादेशा दाक्षीपुत्रस्य पाणिनेः।
एकदेशविकारे हि नित्यत्वं नोपपद्यते॥
– भा॰पा॰सू॰ १.१.२०, ७.१.२७
अतः प्रक्रियार्थं शब्देषु काल्पनिको विकारः। प्रकृतिप्रत्ययकल्पना तत्तदर्थविकारकल्पना सर्वाऽप्यौपचारिकी। यथाऽऽह श्रीहरिः –
उपायाः शिक्षमाणानां बालानामुपलालनाः।
असत्ये वर्त्मनि स्थित्वा ततः सत्यं समीहते॥
– वा॰प॰ २.२३८
अतः सत्यस्य शब्दब्रह्मणः परिचयार्थमसत्याऽपि व्याकरणप्रक्रिया नितरामुपयोगिनी। यथा सोपानमन्तरा कोऽपि प्रासादमारोढुं न शक्नोति तथैव शब्दब्रह्मज्ञानमन्तरेण कश्चनापि परब्रह्म न साक्षात्कर्तुमीष्टे। अतो गुरवः पठन्ति –
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति॥
– ब्र॰उ॰ १७
वस्तुतस्तु स्फोट एव मुख्यः। स चाष्टविधः।[५७] यथा स्वच्छं स्फटिकं जपाकुसुमसंयोगे तद्गतरक्तिम्ना रक्ततामुपैति तथा निर्मलं चैतन्यमात्मा कत्वगत्वादिध्वनिरूपरूषितान्तःकरणावच्छिन्नः सन् स्फोटसञ्ज्ञां लभते। अयमेव मुख्यः। अत्र व्युत्पत्तिद्वयं स्फुटँ विकसने (धा॰पा॰ २६०, १३७३) इत्यस्माद्धातोः स्फुट्यते प्रकाश्यते इति कर्मव्युत्पत्तौ कर्मणि घञ्।[५८] अनुबन्धकार्ये गुणे[५९] विभक्तिकार्ये च स्फोटः। द्वितीये च स्फुटत्यर्थो येन इति विग्रहे बाहुलकाल्ल्युटं प्रबाध्य पुनः करणे घञ्।[६०] इत्थं ध्वनिव्यङ्ग्यत्वे सत्यर्थविषयकबोधजनकतावच्छेदकत्वं स्फोटत्वम् इति लक्षणम्। इमे द्वे व्युत्पत्ती भाष्यप्रदीपसम्मते। अथ गौरित्यत्र कः शब्दः इति जिज्ञासायां येनोच्चारितेन सास्नालाङ्गूलककुदखुरविषाणिनां सम्प्रत्ययो भवति (भा॰प॰) इति सिद्धान्तितं भगवता भाष्यकृता। अत्रोच्चारितेनेत्यस्य व्याख्यानं व्याचक्षते कैयटोपाध्याया – उच्चारितेन प्रकाशितेनेत्यर्थः।[६१] यथा तत्रत्यभाष्यप्रदीपौ। एतस्य वाक्यपदीयवैयाकरणभूषणसारवैयाकरणसिद्धान्तमञ्जूषावैयाकरणसिद्धान्तपरमलघुमञ्जूषादौ सविस्तरं चर्चा।
अस्याञ्चाष्टाध्याय्यां प्रत्यध्यायं चत्वारः पादाः। प्रायश्चतुःसहस्रशो विचित्राणि सूत्राणि। अहो आश्चर्यमेतत्। कोटिकोटिप्रयोगाणां किं बहुना निखिलस्यापि वाङ्मयवारिधेश्चतुःसहस्रसूत्रैरेवानुशासनमित्येवास्य व्याकरणस्य मुख्यं वैशिष्ट्यम्। अत एव सर्वमान्यम्। एकैकसूत्रे विविधविषयाणां समन्वयः। स च शास्त्रविशेषः शब्दानुशासनं कुर्वन्नपि मानवमनोवृत्तिमपि व्याचष्टे। यथा सूत्रं स्पष्टं श्वयुवमघोनामतद्धिते (पा॰सू॰ ६.४.१३३)। तद्धितं विहाय यजादिप्रत्यये परे[६२] श्वन् युवन् मघवन् शब्दाः सम्प्रसारणं लभन्ते। यद्यप्यनेन शुनः यूनः मघोनः इत्यादयः प्रयोगाः सिध्यन्ति तथाऽपि सहोक्त्या त्रयाणां प्रवृत्तिसाम्यमपि प्रतीयते। तद्यथा श्वा कुक्कुरो युवा युवको मघवेन्द्र इमे त्रयः समानमेव विषयलोलुपाः कामुकाः स्वार्थान्धाश्च। अतस्तुलसीदासो रामचरितमानसेऽपि –
लखि हिय हँसि कह कृपानिधानू। सरिस श्वान मघवान जुबानू॥[६३]
– रा॰च॰मा॰ २.३०२.८
इममेवार्थं प्रतिपादयन् कविरेकोऽकथयद्यत् –
काचं मणिं काञ्चनमेकसूत्रे ग्रथ्नासि बाले किमु चित्रमेतत्।
अशेषवित्पाणिनिरेकसूत्रे श्वानं युवानं मघवानमाह॥
– मौक्तिकम्
एवमेव बहुत्र व्यवहारपक्षस्याप्रत्यक्षरूपेण चर्चा कृता वर्तते। यथा सावर्ण्यं व्याचक्षाणः पाणिनिः तुल्यास्यप्रयत्नं सवर्णम् (पा॰सू॰ १.१.९)। सत्यपि सवर्णसञ्ज्ञाविधायकेऽस्मिन्नन्योऽप्यर्थो निर्गलति यत्तयोरेव वर्णसाम्यं ययोरास्यप्रयत्नावर्थादाकारप्रकारौ सदृशौ भवेताम्।
इत्थमेव प्रातिपदिकसञ्ज्ञाविधायकसूत्रविषयेऽप्येका किंवदन्ती प्रहेलिका यत् –
धीरः कीदृग्वचो ब्रूते को रोगी कश्च नास्तिकः।
कीदृक्चन्द्रं न पश्यन्ति तत्सूत्रं पाणिनेर्वद॥
– मौक्तिकम्
इति प्रश्ने। अर्थाद्धीरोऽर्थवद्वचो ब्रूते। अधातू रोगी भवति। अप्रत्ययो नास्तिकः कथ्यते। प्रातिपदिकं चन्द्रं न पश्यन्ति। सम्पूर्णं सूत्रं चतुर्णामपि प्रश्नानामुत्तररूपं यत् अर्थवदधातुरप्रत्ययः प्रातिपदिकम् (पा॰सू॰ १.२.४५)।
सङ्केतेनाव्युत्पन्नस्य चापि व्याख्या कृता। अव्युत्पन्नः प्रायशोऽर्थवान् धातुरहित ईश्वरे प्रत्ययरहितो भवति। शास्त्रे यद्यपि डित्थडवित्थसाम्प्रतिकनामशब्दानामेवाव्युत्पन्नत्वम्। तदर्थमेव सूत्रमिदम्। किन्तु व्यवहारेऽप्यनेनैवाव्युत्पन्नलक्षणं सङ्गमयितुं शक्यते। व्युत्पन्नप्रातिपदिकसञ्ज्ञाविधायकं सूत्रं कृत्तद्धितसमासाश्च (पा॰सू॰ १.२.४६)। अनेन कर्ता वाराणसेयः रामदासः इत्यादौ कृत्तद्धितसमासानां प्रातिपदिकसञ्ज्ञा। तत्रापि व्यवहारव्युत्पन्नलक्षणं द्रष्टव्यम्। कृदर्थाद्यः सक्रियः। तद्धितोऽर्थात्तस्मै हितः परोपकारी। समासा अर्थात्समन्वयवादिनः। त एव व्युत्पन्नाः। यद्यपि शाकटायनमते सर्वमपि प्रातिपदिकं व्युत्पन्नमर्थाद्धातुजं प्रकृतिप्रत्ययविभागपूर्वकम्। यथोक्तम् –
नाम च धातुजमाह निरुक्ते व्याकरणे शकटस्य च तोकम्।
यन्न विशेषपदार्थसमुत्थं प्रत्ययतः प्रकृतेश्च तदूह्यम्॥
– भा॰पा॰सू॰ ३.३.१
किन्तु भगवान् पाणिनिर्महासञ्ज्ञामन्वर्थां मन्यते। अतोऽर्थमविचार्यार्वाचीनविहितनामसु भाषान्तरीयशब्देषु च व्युत्पत्तिमस्वीकुर्वन् तेषां साधुत्वार्थविभक्तिप्रतिपत्तयेऽव्युत्पन्नप्रातिपदिकं स्वीकृत्योक्त्वा चान्वर्थं नाम रामादीनां साधुत्वाय व्युत्पन्नप्रातिपदिकसञ्ज्ञार्थं कृत्तद्धितेति सूत्रं सूत्रयामास। अव्युत्पन्नप्रातिपदिकत्वं नाम धातुप्रत्ययप्रत्ययान्तरहितत्वे सति लोकेऽर्थबोधकत्वे सति प्रातिपदिकसञ्ज्ञावत्त्वम्। यथा डित्थादौ। व्युत्पन्नप्रातिपदिकत्वं नाम प्रकृतिप्रत्ययजन्यलौकिकार्थबोधकत्वे सति कृत्तद्धितसमासान्यतमत्वे सति प्रातिपदिकसञ्ज्ञाभाक्त्वम्। यथा कस्यचित्कुरूपस्य नाम मदनमोहन इति। व्युत्पत्तिः क्रियते मदनं कामं मोहयति। तर्हि कुरूप इयं व्युत्पत्तिर्घटिष्यते। अत एतादृशेषु स्थलेषु सम्भवायां व्युत्पत्तौ व्युत्पत्त्यनुसारमर्थाभावे प्रकृतिप्रत्ययार्थकल्पनात्याग एव स्वीकार्य इति। रूढानां पूर्वं कथितस्थलानां कृते चाव्युत्पन्नप्रातिपदिकतैवेति पाणिनिमनीषितं मे प्रतिभाति। व्युत्पन्नप्रातिपदिकता च रामादीनामन्वर्थानां कृते। यथा रामः। रमन्ते योगिनो यस्मिन् स रामः अथवा रमयति सर्वाणि भूतानि यः स रामः अथवा रमते सर्वेषु भूतेषु यः स रामः इत्यादयः सहस्रशोऽपि व्युत्पत्तयः सार्था अर्थापयितुं शक्यन्ते। रामशब्दस्य वाच्यतावच्छेदकत्वं लक्ष्यतावच्छेदकत्वञ्च परमात्मनि सच्चिदानन्दघने परब्रह्मणि दशरथात्मजे। अतोऽस्य कृते व्युत्पन्नप्रातिपदिकता। यथा कस्यचिद्भोजनार्थं म्रियमाणस्य परमदरिद्रस्य पुत्रस्य नाम राजकुमारः इति। सत्यपि सुलभतया तत्पुरुषसमाससम्भवे राज्ञः कुमारः इति दरिद्रकुमारे जन्यजनकभावसम्बन्धावच्छिन्नराजप्रतियोगिकुमारता नान्वर्था। अत एतत्कृते अर्थवत् (पा॰सू॰ १.२.४५) इति सूत्रमेव। रामस्तु धातूनां धातुः प्रत्ययानाञ्च प्रत्ययस्तस्य कृतेऽधातुघटितसूत्रं सञ्ज्ञार्थं न मे रोचते।
अर्थवदिति सूत्रं चतुष्पदम्। एतत्सूत्रेण चतुष्पदेन चतुष्पदतुल्यानामव्युत्पन्नानामेव सञ्ज्ञा करणीया। तथा च कृत्तद्धितेऽति सूत्रञ्च श्रूयते चतुष्पदम्। पूर्वसूत्रतोऽर्थवत्प्रातिपदिकञ्चेति द्वे पदे अनुवर्त्येते। एवं श्रुतानुवृत्तसम्मेलनेन षट्पदम् –
(१) कृत्
(२) तद्धित
(३) समासाः
(४) च
(५) अर्थवत्
(६) प्रातिपदिकम्
षडैश्वर्यञ्च –
ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः।
ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा॥
– वि॰पु॰ ६.५.७४
अतः षडैश्वर्यसम्पन्नस्य रामस्य भगवतो वाचकस्य रामः इति शब्दस्य द्वितीयसूत्रेण प्रातिपदिकसञ्ज्ञा करणीया। यद्वा समासमहिम्ना कृत्तद्धितसमासाः इत्येकं पदं च इति द्वितीयम्। अतो द्विपदसूत्रेण द्विपदं मनुष्यमनुकुर्वतो रामभद्रस्य वाचकस्य रामः इति शब्दस्य द्वितीयसूत्रेणैव प्रातिपदिकसञ्ज्ञा मेऽतिरुचिकरा लगति। द्विपदसूत्रेण सीतासमेतरामचन्द्रवाचकस्य रामः इति शब्दस्य द्वितीयसूत्रेण प्रातिपदिकसञ्ज्ञा युक्तियुक्ता भक्तिसहकृता हृदयरमणीया च। तस्मात्प्रथमसूत्रेणार्वाचीननाम्नां भाषान्तरीयशब्दानां डित्थादीनां रूढतावच्छेदकवतां प्रातिपदिकसञ्ज्ञा राममुख्यानां च द्वितीयसूत्रेण। एवं लघुसिद्धान्तकौमुदीवैयाकरणसिद्धान्तकौमुद्यादावर्थवत्सूत्रोदाहरणं रामकृष्णमुकुन्दादि किमपि चेतस्तुदति। कदाचिदिमान्यर्वाचीनजनसाधारणवाचकानि तदा सुष्ठु। किं बहुना। दशरथापत्यब्रह्मवाचकरामशब्दमव्युत्पन्नप्रातिपदिकमित्यङ्गीकर्तुमहमाशिरसि च्छेदमपि नोत्सह इति विद्वांसो बालचापलं क्षमन्ताम्। एवंविधानि बहूनि स्थलानि सन्ति येषु पदे पदे व्यवहारिकता सामाजिकता वैज्ञानिकताऽऽध्यात्मिकता च। किं बहुना। अष्टाध्याय्या रामकथया समन्वयः। यथा रामकथाया वृद्धौ तात्पर्यं रामायणस्यान्ते कविकोकिलो भगवान् वाल्मीकिः कथयति –
बलं विष्णोः प्रवर्धताम्॥
– वा॰रा॰ ६.१२८.१२१
एवमेव भगवान् पाणिनिरप्यष्टाध्याय्याः प्रथमं सूत्रं लिखन् वृद्धिशब्दं रामायणस्य साररूपं महामन्त्रं स्मरति। वृद्धिरादैच् (पा॰सू॰ १.१.१) इति। भूवादयो धातवः (पा॰सू॰ १.३.१) इत्यत्र भाष्यं भाषमाणाः पतञ्जलयः प्राहुर्यत् मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि शास्त्राणि प्रथन्ते वीरपुरुषाणि भवन्त्यायुष्मत्पुरुषाणि चाध्येतारश्च सिद्धार्था यथा स्युरिति (भा॰पा॰सू॰ १.३.१)। माङ्गलिक आचार्यो मङ्गलार्थं वृद्धिशब्दं प्रयुङ्क्ते। तत्रेत्थं विचारश्चलितो यद्वृद्धिः सञ्ज्ञाऽऽदैच्च सञ्ज्ञी। नियमोऽयमुद्देश्यं पूर्वमतः कथयन्त्याचार्याः उद्देश्यशब्दः पूर्वं विधेयश्च ततः परम्। किन्त्वत्र कथं विधेयं पूर्वमुद्देश्यं परमिति। तदेत्थं समाधानं कर्तुं शक्यते यदुद्देश्यस्य पूर्वं प्रयोगः प्रायिकः। यथा अदेङ्गुणः (पा॰सू॰ १.१.२) अत्रोद्देश्यः पूर्वं विधेयश्च परम्।
पुनः विप्रतिपत्तिर्यथा घु टि भ घि इत्यादयो लघवः सञ्ज्ञाः। तथैव कथं नात्र लघुसञ्ज्ञा किं महासञ्ज्ञया। तदाऽऽचार्यो मङ्गलार्थमिति समुच्चारयामास। तच्च वृद्धिरूपं मङ्गलं रामकथायाः सिद्धान्तभूतम्। अष्टाध्यायी रामचरितमानसञ्चोभावपि ग्रन्थौ वकारतः प्रारब्धौ।[६४] वकारञ्चामृतबीजम्।[६५] सम्पूर्णेऽस्मिन् पाणिनीये शब्दब्रह्मामृतस्य चर्चा। न म्रियत इत्यमृतम्। मृङ् प्राणत्यागे (धा॰पा॰ १४०३) इत्यस्माद्धातोः कर्तरि क्तो नञ्समासश्च। शब्दब्रह्म जन्ममरणरहितं यथा –
अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम्।
विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः॥
– वा॰प॰ १.१
एवमादौ वृद्धिरूपं मङ्गलाचरणं कृत्वा अन्ते अ अ (पा॰सू॰ ८.४.६८) इति विलिख्य अकारो वासुदेवः इति श्रुत्यनुसारं पुनरकारवाच्यं वासुदेवं श्रीरामचन्द्रं एव स्मरन् विरमति रामे। अस्यां प्रत्यध्यायं चत्वारः पादाः समग्रस्य वाङ्मयस्य सङ्क्षिप्तपरिचयो भौगोलिकपरिस्थितेः परिशीलनमार्षचक्षुषा शब्दानां परिलोकनम्। यथा उदक्च विपाशः (पा॰सू॰ ४.२.७४) इत्यादि।
किं नाम सूत्रत्वमित्यपेक्षायाम् अल्पाक्षरत्वे सति बह्वर्थबोधकत्वम् इति।[६६] अस्मिल्लँक्षणे स्वीकृते हरिशब्देऽतिव्याप्तिः। तत्राऽप्यल्पाक्षरत्वादिन्द्रसूर्यसर्पसिंहविष्णुप्रभृतिबह्वर्थबोधकत्वाच्च।[६७] हरिशब्दस्यानेकार्थतामाशङ्क्य कविकुलगुरुः कविताकामिनीविलासो महाकविकालिदासः स्वकीयरघुवंशमहाकाव्यस्य त्रयोदशे सर्गे प्रथमे श्लोके पुष्पकारूढरामं सीतायायाशंसन्तं समुद्रं हरिशब्दस्य रामाभिधानः इति विशेषणं प्रयुञ्जानस्तं दशरथापत्यश्रीरामरूपब्रह्मवाचकं व्यवस्थापयन्नितरार्थेभ्यो व्यावर्तयति –
अथात्मनः शब्दगुणं गुणज्ञः पदं विमानेन विगाहमानः।
रत्नाकरं वीक्ष्य मिथः स जायां रामाभिधानो हरिरित्युवाच॥
– र॰वं॰ १३.१
रामाभिधानः इति विशेषणमेव हरिशब्दस्यानेकार्थत्वं प्रमाणयति। तस्मादुक्तं लक्षणमत्रातिव्याप्तम्। तदेव हि लक्षणं यदव्याप्त्यतिव्याप्त्यसम्भवरूपदोषत्रयशून्यम्। तथा च अव्याप्त्यतिव्याप्त्यसम्भवरूपदोषत्रयशून्यत्वे सत्यसाधारणधर्मत्वं लक्षणत्वम्। अस्यैकदेशावृत्तित्वमव्याप्तित्वम्। यथा कपिलत्वं गोत्वम्। कपिलत्वं हि लक्ष्यस्य गोः सकलदेशे न वर्तत इत्यव्याप्तिः। लक्ष्यवृत्तित्वे सत्यलक्ष्यवृत्तित्वमतिव्याप्तित्वम्। यथा शृङ्गित्वं गोत्वम्। शृङ्गित्वं हि गवि च लक्ष्येऽलक्ष्यभूते गवेतरे महिषादौ चातितिष्ठतीत्यतिव्याप्तम्। असम्भवत्वं लक्ष्यमात्रावृत्तित्वम्। यथा पुष्पवत्त्वमाकाशत्वम्। लक्ष्यभूत आकाशे पुष्पाभावादसम्भवमत्र। इत्थमल्पाक्षरत्वे सति बह्वर्थबोधकत्वं सूत्रत्वमिति सूत्रलक्षणस्य हरिशब्दोऽतिव्याप्तत्वे स्वरूपं लक्षयामः –
अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम्।
अस्तोभमनवद्यञ्च सूत्रं सूत्रविदो विदुः॥
– परा॰उ॰ १८.१३,१४
इत्थम् असन्दिग्धबह्वर्थबोधकाल्पाक्षरत्वे सति सिद्धान्तप्रतिपादकत्वं सूत्रत्वम् इति मे शिशुमतिः। इमानि सूत्राणि षड्विधानि। सञ्ज्ञासूत्रं परिभाषासूत्रं विधिसूत्रं नियमसूत्रमतिदेशसूत्रमधिकारसूत्रञ्च। सञ्ज्ञासूत्रत्वं नाम साक्षाच्छक्तिग्राहकत्वे सति पाणिन्युच्चरितत्वम्। यथा वृद्धिरादैच् (पा॰सू॰ १.१.१) अदेङ्गुणः (पा॰सू॰ १.१.२) इत्यादि। अत्रादैचि वृद्धिरूपा साक्षाच्छक्तिर्ग्राहिता। आदैज्वृद्धिनिष्ठशक्तिमान् भवत्विति। परिभाषासूत्रत्वं नामानियमे नियमकारित्वम्। यथा सुधी उपास्य इति स्थिते इको यणचि (पा॰सू॰ ६.१.७७) इत्यनेन यणि विधीयमानेऽनियमः। अचि इकः यण् स्यात् इत्येव सूत्रार्थः। अत्र षष्ठ्याः कोऽर्थः कोऽनुयोगी कः प्रतियोगी यतो हीक्शब्दस्य व्यवहारजडस्य केन सम्बन्ध इत्यनियमे षष्ठी स्थानेयोगा (पा॰सू॰ १.१.४९) इति परिभाषासूत्रमागतम्। स्थानेयोगा इत्यत्र स्थानेन प्रसङ्गेन योगो यस्याः सा। एकार आर्षः। अथवा कण्ठेकालः इतिवत् स्थाने योगो यस्याः सा इति सप्तम्या अलुक्। अनिर्धारितसम्बन्धविशेषा षष्ठी स्थानानुयोगिकसम्बन्धार्थवती भवेदिति तात्पर्यम्। सम्बन्धश्च विषयविषयिभावः। इत्थं स्थाने इति पदेन इकः स्थाने यण् इत्यर्थः। अचि इत्यत्र पुनरनियमः। अचि इत्यत्र सप्तमी। सा च सप्तम्यधिकरणे च (पा॰सू॰ २.३.३६) इति सूत्रेणाधिकरणे। अधिकरणं नाम आधारोऽधिकरणम् (पा॰सू॰ १.४.४५) इति सूत्रेणाधारनामकम्। आधारश्च यथाऽभिव्यापक औपश्लेषिको वैषयिकश्च। यत्र सम्पूर्णमाधेयमाधारो व्याप्नोति तत्रैवाभिव्यापकः। यथा दध्नि घृतम्। सर्वस्मिन् आत्मा। वैषयिको यदाऽऽधार आधेयं विषयतया गृह्णाति। यथा मोक्ष इच्छा। रामे प्रेम। गुरौ श्रद्धा। चरित्रे निष्ठा। सिद्धान्ते दृढता। भक्तौ हठः। संसारे नीरसतेत्यादि। औपश्लेषिको यदाऽऽधार आधेयमुपश्लिष्यति तेन सह सम्बद्धो भवति। उपश्लेषश्च संयोगेन समवायेन सामीप्येन। संयोगेन यथा कटे शेते। समवायेन यथा शरीरे चेष्टा। सामीप्येन यथा गुरौ वसति।[६८] अतः अचि इत्यत्रौपश्लेषिकी। सा च संयोगात्मिका। इत्थम् अजुपश्लिष्टस्येकः स्थाने यण् स्यात् इत्यर्थः। पुनरनियमः सम्बन्धस्तु संयोगात्मकः पूर्वेण परेण च भवति तदा कुत्र यण् यथा सुधी उपास्य इत्यत्र सुघटक उकार इत्यच्पुनर्धीघटक ईकारोऽच्पुनर्धीघटक ईकार इगुपास्यघटक उकारोऽच्पुनरुपास्यघटक उकार इक्पाकारघटक आकारोऽजित्थं व्यवहितेऽव्यवहिते पूर्वत्र परत्र च यणि प्रसक्ते नियमः कृतः परिभाषया। अच्यव्यवहित उच्चरिते पूर्वस्याव्यवहितस्यैव। यथा सूत्रं तस्मिन्निति निर्दिष्टे पूर्वस्य (पा॰सू॰ १.१.६६)। अस्यार्थः सप्तमीनिर्देशेन विधीयमानं कार्यं वर्णान्तरेणाव्यवहितस्य पूर्वस्य बोध्यम्। पुनरनियमश्चतुर्षु यण्सु को भवेत्तदा परिभाषासूत्रं न्ययमयत्। स्थानेऽन्तरतमः (पा॰सू॰ १.१.५०)। स्थानञ्च प्रसङ्गः। तस्मिन् सत्यन्तरतम आदेशः स्यात्। यद्यप्यान्तरतम्यं साधयितुं शक्यम्। तत्र हि स्थानकृतमान्तर्यं यथा कृष्णैकत्वम्। अत्राकारैकारयोः स्थानिनोः सदृशतमः कण्ठतालुस्थानी ऐ इति। द्वितीयमर्थकृतमान्तर्यम्। क्रोष्टुशब्दोऽर्थद्वये प्रसिद्धो राजर्षौ[६९] वृके[७०] च। तत्र तृज्वत्क्रोष्टुः (पा॰सू॰ ७.१.९५) इत्यत्रार्थकृतान्तर्यानुरोधेन शृगालवाचकक्रोष्टुशब्द एवाऽदेशत्वेन जातः। गुणकृतमान्तर्यं यथा वाग्घरिः इत्यत्र वाग् हरिः इत्यवस्थायां झयो होऽन्यतरस्याम् (पा॰सू॰ ८.४.६२) इत्यनेन हकारस्य पूर्वसवर्णे प्राप्ते पूर्वत्र गकारस्तस्य सन्ति चत्वारः सवर्णाः स्वयं च मिलित्वा पञ्च हकारस्य स्थाने पञ्चसु को भवेत्तदा गुणकृतान्तर्यानुरोधेन नादघोषसंवारमहाप्राणवतो हकारस्य स्थाने पूर्वत्र पञ्चसु तादृङ्नादघोषसंवारमहाप्राणवाञ्चतुर्थो घकारः। प्रमाणकृतमान्तर्यं यथा अदसोऽसेर्दादु दो मः (पा॰सू॰ ८.२.८०)। अत्र क्रमशो ह्रस्वस्य स्थाने ह्रस्व उकारो दीर्घस्य स्थाने दीर्घः अमू इति सिद्धमिदं प्रमाणकृतमान्तर्यम्। एषु दर्शितेषु चतुर्विधेष्वान्तर्येषु सुधी उपास्य इत्यत्र किं स्यादित्यपेक्षायां यत्रानेकविधमान्तर्यं तत्र स्थानत आन्तर्यं बलीयः (वै॰सि॰कौ॰ ३९) इति परिभाषयेतरेषु व्यावर्तितेषु स्थानकृतमान्तर्यमालम्ब्य चतुर्षु यण्स्विकारसदृशतालुस्थानवान् यकारः। इत्थं परिभाषात्रययोगदानेन इको यणचि (पा॰सू॰ ६.१.७७) इत्यस्य निष्कृष्टोऽर्थः अजुपश्लिष्टपूर्वत्वविशिष्टस्येकः स्थानेऽन्तरतमो यण् स्यात्स च प्रयोक्तव्यः स्यात्स च साधु स्यात्। एवमिग्घटितस्थाने यण्घटितः स्यात्स च प्रयोक्तव्यः स च साधु इति शब्दनित्यत्वपक्षीयोऽर्थः। विधिसूत्रं नाम मुख्यलक्ष्यसंस्कारकमर्थाल्लक्ष्यसंस्कारे मुख्यतया सहायकतावच्छेदकम्। यथा इको यणचि (पा॰सू॰ ६.१.७७) आद्गुणः (पा॰सू॰ ६.१.८७) वृद्धिरेचि (पा॰सू॰ ६.१.८८) अकः सवर्णे दीर्घः (पा॰सू॰ ६.१.१०१) मोऽनुस्वारः (पा॰सू॰ ८.३.२३) इति। एवमेव नियमो विधौ संशोधनरूपः। यथा कृत्तद्धितसमासाश्च (पा॰सू॰ १.२.४६) धातोस्तन्निमित्तस्यैव (पा॰सू॰ ६.१.८०) इत्यादि। अयं प्रायशो लक्ष्यं नियमयति। यथा एचोऽयवायावः (पा॰सू॰ ६.१.७८) इत्यनेन सर्वत्रैचोऽच्ययादौ प्राप्ते नियमो जातो धातुघटकैचो यद्यवावादेशस्तर्हि धातुनिमित्तस्यैव। तेन लव्यमित्यत्र लूञ् छेदने (धा॰पा॰ १४८३) इति धातोः अचो यत् (पा॰सू॰ ३.१.९७) इत्यनेन यति सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) इत्यनेन गुणे धातुनिमित्तकस्यौकारस्यैवावादेश एवमन्यत्रापि। अतिदेशत्वं नाम वतिघटितत्वम्। अर्थात् वतिघटितत्वे सति समारोपितधर्मप्रतिपादकतावच्छेदकतावत्त्वम्। यथा स्थानिवदादेशोऽनल्विधौ (पा॰सू॰ १.१.५६) अचः परस्मिन् पूर्वविधौ (पा॰सू॰ १.१.५७) आद्यन्तवदेकस्मिन् (पा॰सू॰ १.१.२१) इत्यादि। स्थानिवदादेशोऽनल्विधौ (पा॰सू॰ १.१.५६) इदं सूत्रमादेशे स्थानिधर्ममारोपयति। अधिकारत्वं नाम स्वदेशे वाक्यार्थजनकताशून्यत्वे सति परदेशे बोधकत्वमुत्तरोत्तरसम्बन्धत्वं वा। यथा संहितायाम् (पा॰सू॰ ६.१.७२, ६.३.११४) धातोः (पा॰सू॰ ३.१.९१) प्रत्ययः (पा॰सू॰ ३.१.१) परश्च (पा॰सू॰ ३.१.२) इत्यादि। सङ्ग्रहश्चामीषां सूत्रप्रकाराणामित्थम् –
सञ्ज्ञा च परिभाषा च विधिर्नियम एव च।
अतिदेशोऽधिकारश्च षड्विधं सूत्रलक्षणम्॥[७१]
इमामेवाष्टाध्यायीमाश्रित्य पाणिनीयं व्याकरणं प्रावर्तत। लोकेऽस्मिन्नपराणि गौरवप्रधानानीदं च लाघवप्रधानम्। अतः परिभाषामिमां भाषन्ते भाष्यकाराः – अर्धमात्रालाघवेन पुत्रोत्सवं मन्यन्ते वैयाकरणाः।[७२] अतो यावत्सम्भवमासीत्तावल्लघुता वर्तिता पाणिनिना। अल्पान्येव सन्ति सूत्राणि। कानिचिद्विशालानि यथा न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु (पा॰सू॰ १.१.५८)। बहूनि च सूत्राणि पञ्चाक्षराणि चतुरक्षराणि त्र्यक्षराणि द्व्यक्षराण्येकाक्षराणि च सन्ति। यथा इको यणचि (पा॰सू॰ ६.१.७७) अनचि च (पा॰सू॰ ८.४.४७) नाज्झलौ (पा॰सू॰ १.१.१०) चोः कुः (पा॰सू॰ ८.२.३०) अचः (पा॰सू॰ ६.४.१३८) हलः (पा॰सू॰ ६.४.२) चौ (पा॰सू॰ ६.१.२२२, ६.३.१३८) टेः (पा॰सू॰ ६.४.१४३, ६.४.१४५) इत्यादीनि। इत्थमेव महता प्रयासेन लघुतममिदं व्याकरणं निर्माय लोकमिममुपचकार शालातुरीयः। भाष्यकाराणां प्रमाणेन महापुरुषस्यास्य जन्म शलातुरनामके स्थाने सूच्यते।[७३] सूत्रेऽपि शलातुरशब्दस्य चर्चा कृता (तूदीशलातुरवर्मतीकूचवाराड्ढक्छण्ढञ्यकः पा॰सू॰ ४.३.९४)।
एतस्य पितुर्नाम पणिनः। अत एव पणिनस्यापत्यं पुमान् पाणिनिः इति कथ्यते। एतस्य मातुर्नामासीत् दाक्षी इति भाष्यवचनादवगम्यते। भाष्यकारो भगवन्तं पाणिनिं दाक्षीपुत्र इति सम्बोधयति यथा –
सर्वे सर्वपदादेशा दाक्षीपुत्रस्य पाणिनेः।
एकदेशविकारे हि नित्यत्वं नोपपद्यते॥
– भा॰पा॰सू॰ १.१.२०, ७.१.२७
अयं च दाक्षीपुत्रो भगवान् पाणिनिः पाटलिपुत्रेऽधीतवानिति कथासरित्सागरे लिखितं[७४] किन्तु दृढतमं प्रमाणं किमपि न लभ्यते। वररुचिरेतस्य मित्रं सहाध्यायी च तत्परिस्पर्धी। अनेनाष्टाध्यायी लिखिता वररुचिना कात्यायनापरनामधेयेन सूत्रेषु त्रुटीरन्विष्य वार्त्तिकानि लिखितानि। यथा सूत्रं न पदान्ताट्टोरनाम् (पा॰सू॰ ८.४.४२) तदुपरि वार्त्तिकम् अनाम्नवतिनगरीणामिति वाच्यम्। सूत्रम् आलजाटचौ बहुभाषिणि (पा॰सू॰ ५.२.१२५) वार्त्तिकं कुत्सितग्रहणं कर्तव्यम्। एवमन्यत्रापि। यद्यपि परवर्ती भाष्यकारः सूत्रमेव प्रमाणं मत्वा वार्त्तिकानि प्रायो निरर्थकानि स्वीचक्रे। इत्थमपि श्रूयते यद्द्वयोरप्याचार्ययोरीर्ष्या पराकाष्ठामाञ्चत्। बहुत्र सूत्राणि निराधारमाक्षेप्य वार्त्तिकरचनेन पाणिनिं प्रति कात्यायनो द्वेषं प्रमाणयति। अन्ते चोभौ मृत्यवे परस्परं शप्तवन्तौ। प्रातः कात्यायनो दिवं गतः पश्चात्पाणिनिः स्वर्गमाससाद त्रयोदश्याम्। अतोऽस्मत्सम्प्रदाये त्रयोदश्यां व्याकरणं न पाठ्यते। अतः पठन्ति गुरवः –
काणादं पाणिनीयं च त्रयोदश्यां न पाठयेत्।
– इत्यस्मद्गुरवः
कुत्रचिदित्थं मिलति यद्वने वसन्तं तमारण्यको व्याघ्रोऽकालयत्। विशेषेणासमन्ताज्जिघ्रतीति व्युत्पत्त्यनुसारं व्याघ्रस्य हिंसाकर्म न प्रामाणिकं किन्त्वन्ते तदेव जातम्। अतः पठ्यते – व्याघ्रो व्याकरणस्य शीघ्रमहरत्प्राणान् प्रियान् पाणिनेः।[७५] इदमपि स्पष्टप्रमाणाभावे निःसारमेव प्रतिभाति मे। अस्तु महापुरुषाणां जन्म यत्र कुत्रापि स्यात्किन्तु तेषां कलितधर्मवर्मसंवर्धितनम्रमनीषिनर्मसमुद्घाटितवेदान्तनिगूढमर्मसकललोकालङ्कारपरमोदारलोकोत्तरकर्म शर्मणे कल्पते निखिलभुवनानाम्। इदमेव व्याकरणं समभवद्विबुधभारतीवल्लभालङ्करणं तरुणतरमनीषासमुल्लसितविकसितकञ्जमालालसल्ललामभुवनाभिरामनवनवोन्मेषशालिप्रतिभासम्भासुरसकलसद्गुणप्रचुरनिखिलकलापुरविद्यानववनितानूपुरमुखरमधुरभावविलसदुरःस्थलललितकम्रकल्पनाकलेवरवरेण्यवन्दितपाणिविलाससमुल्लसच्चित्तानां विदुषां विहरणम्।
पाणिनेरनन्तरं कात्यायननामधेय आचार्यः पाणिनीयव्याकरणश्रियं समर्चयामास स्वकीयबुद्धिकौशलकुसुमावलीभिः। अनेन द्विसहस्रप्रायवार्त्तिकानि समावर्तितानि। बहुशः प्रयोगाश्च वार्त्तिकद्वारा साधिताः। यथा अभिवादिदृशोरात्मनेपदे वेति वाच्यम् (वा॰ १.४.५३) संपुंकानां सो वक्तव्यः (वा॰ ८.३.५) इत्यादि। पश्चात्पाणिनीयव्याकरणस्यान्तिम आचार्याः शेषावताराः पाणिनीयव्याकरणालङ्काराः पाणिनिचरणकमलबद्धाञ्जलयः शब्दसागरसम्पूर्णसलिलसलीलमण्डिताञ्जलयः पतञ्जलयः प्रादुर्बभूवुर्येषां जीवनकृतं योगदर्शनाचार्यप्रसङ्गे सङ्क्षेपतो वर्णितम्। यः पाणिनीयव्याकरणपरिश्चिकीर्षया पितृचरणस्य सन्ध्यातर्पणार्थं बद्धाञ्जलेरञ्जलौ पतन् पतञ्जलिरिति विश्रुतः। पतन्तो नमस्कार्यत्वेन जनानामञ्जलयो यस्मिन् विषये स पतञ्जलिः[७६] इति वा बहुव्रीहौ शकन्ध्वादिगणस्याकृतिगणत्वात्पररूपम्। इमे शेषावतारा आसन्नित्यास्तिकवैयाकरणानां हृदयम्। यथा –
अशेषफलदातारं भवाब्धितरणे तरिम्।
शेषाशेषार्थलाभार्थं प्रार्थये शेषभूषणम्॥
– वै॰भू॰सा॰ मङ्गलाचरणे २
इति वैयाकरणभूषणसारे कौण्डभट्टः। भट्टोजिदीक्षितश्च स्वकीयवैयाकरणसिद्धान्तकारिकावल्यामिमं फणिशब्देन सम्बोधयति। यथा –
फणिभाषितभाष्याब्धेः शब्दकौस्तुभ उद्धृतः।
तत्र निर्णीत एवार्थः सङ्क्षेपेणेह कथ्यते॥
– वै॰सि॰का॰ १
एवमेव हरिदीक्षित एनं शब्दरत्ने शेषमेव स्वीकरोति –
शेषविभूषणमीडे शेषाशेषार्थलाभाय।
दातुं सकलमभीष्टं फलमीष्टे यत्कृपादृष्टिः॥
– श॰र॰ मङ्गलाचरणे १
नागोजिभट्टस्त्वात्मनो नाम नागेश इति लिखति परिभाषेन्दुशेखरे शब्देन्दुशेखरे च। यथा परिभाषेन्दुशेखरे मङ्गलाचरणं कुर्वन्नागोजिभट्टो लिखति –
नत्वा साम्बं शिवं ब्रह्म नागेशः कुरुते सुधीः।
बालानां सुखबोधाय परिभाषेन्दुशेखरम्॥
– प॰शे॰ मङ्गलाचरणम्
तत्र नागेशशब्दे बहुव्रीहिसमासः। नागो नागावतारः पतञ्जलिरीशो यस्य स नागेशः इति। नागोजिभट्ट आत्मन ईश्वरं पतञ्जलिमेव मन्यते। एवमेव लघुशब्देन्दुशेखरस्य मङ्गलाचरणे पतञ्जलिं फणीशशब्देन स्तौति। यथा –
नत्वा फणीशं नागेशस्तनुतेऽर्थप्रकाशकम्।
मनोरमोमार्द्धदेहं लघुशब्देन्दुशेखरम्॥
– ल॰शे॰ म॰ ३
तस्य वाल्मीकिरामयणे टीकाऽपि नागेश्वरी नाम्ना प्रसिद्धिं गता। लघुत्रयीबृहत्त्रय्योः प्रबुद्धटीकाकारो मल्लिनाथोऽपि पातञ्जलमहाभाष्यं पन्नगगवीशब्देन तुष्टाव।[७७] एवमेव कवितार्किकचूडामणिः कल्पनाकाननकण्ठीरवः शब्दरचनाविन्यासप्रगल्भः सर्वतन्त्रस्वतन्त्रः कविताकामिनीहर्षः श्रीहर्षो भगवन्तं भाष्यकारं शेषमेव मन्यते। कथयति फणिभाषितभाष्यफक्किकाविषमा कुण्डलनामवापिता (नै॰च॰ २.९५) इति। यः खलु भगवान् श्रीहर्ष एतावदात्मनो वैदुष्यं प्रकटयन् सगर्वं कथयति यत् –
ग्रन्थग्रन्थिरिह क्वचित्क्वचिदपि न्यासि प्रयत्नान्मया
प्राज्ञंमन्यमना हठेन पठिती माऽस्मिन् खलः खेलतु।
श्रद्धाराद्धगुरुश्लथीकृतदृढग्रन्थिः समासादय-
त्वेतत्काव्यरसोर्मिमज्जनसुखव्यासज्जनं सज्जनः॥
– नै॰च॰ २२.१५४
एतादृग्वैदुष्यसम्पन्नोऽपि श्रीहर्षो भाष्यकारं शेषं मत्वा प्रपद्यत एतदधिकं किं ब्रूमहे। अधुनाऽपि वाराणस्यां प्रसिद्धो नागकूपो यस्य परिसरे भगवान् भाष्यकारः स्थित्वा सम्पूर्णमहाभाष्यं बभाषे। साम्प्रतं भाषायां स नागकुआँ इति कथ्यते। प्रतिवर्षं सर्वेऽपि वाराणसेया विद्वांसो मादृशा विद्यार्थिनश्च श्रावणशुक्लपञ्चम्यामाशीर्वादलिप्सया शास्त्रार्थचिकीर्षया च सोत्साहं गुरुभिः सह गच्छन्ति। तत्र च सानन्दं शास्त्रार्थमाध्यमेन शास्त्रं गुरुभ्यः शिक्षन्ते शिक्षयन्ति च शिष्यान्। श्रूयते गुरुभ्यो यदस्य नागकूपस्य परिसरे भगवान् पतञ्जलिः प्रायशो भाष्यपारायणं प्रोवाच। स च यवनिकापटखण्डेन मुखमाच्छाद्य पाठयति स्म। महाभाष्यकाराः प्रतिदिवसं यावद्विषयं स्पष्टयन्ति स्म तदेव आह्निकम् इति कथ्यते। अह्ना निर्वृत्तं जातमाह्निकम्।[७८] एवं पञ्चाशीति दिवसान् यावत्पाणिनिसूत्राणामुपरि भाष्यप्रवचनं चक्रुः। तानि पञ्चाशीत्याह्निकानि जातानि। तानि च भूर्जपत्रेषु कदल्यादिपत्रेषु च लिख्यन्ते स्म। कुत्रत्यानिचित्स्थलानि पत्रेषु लिखितानि विद्यार्थिभिस्तान्यजाभिर्भक्षितानि। अद्याप्यजाभक्षितस्थलानि चर्चन्तेऽस्मद्गुरुपरम्परायाम्। गुरवः श्रावितवन्तो यत्कदाचिदेको विद्यार्थी महाभाष्यकाराणां भाष्यप्रवचनवेलायां किञ्चित्कार्यगौरवात्तानपृष्ट्वा पाठं त्यक्त्वा बहिर्गतः। आगते च तस्मिन् क्रोधवशेन भगवता वास्तवं रूपं सहस्रशिरोयुक्तं सहस्रफणासमुल्लसितदिव्यकोटिकोटिसहस्रमरीचिमालिनिन्दकसहस्रमणिफणप्रकाशनिरस्तनिखिलभुवनतिमिरपटलं फूत्कारसमुच्छलितसहस्रवदनज्वालाजालमात्रतिरस्कृतप्रलयकालानलमनलं भयानकं नारायणांशशिरोलसितरजःकणायितशैलसरित्समुद्रकाननवृक्षजडजङ्गमसचराचरधरधरणिगौरवं शेषाख्यं प्रकटयाम्बभूवे। विद्यार्थी च सर्वैश्छात्त्रैः सहानुनिनाय। अनन्तरमुपसंहृत्य रूपमलौकिकं विससर्ज तान् भगवान् विरराम च पाठात्। भगवतः पतञ्जलेर्भाषा सुवासा योषेव कलितभाषा विचक्षणपोषा विहितविपश्चित्सत्तोषा निरस्तनिखिलदोषा दोषाकरकौमुदीव मोदयति सज्जनचकोरनिकुरम्बकम्। सरलभाषायां गम्भीरतमविषयाणां तात्पर्यं यादृक्चतुरतया स्पष्टीकृतं भगवता नूनं तदभूतपूर्वम्। विविधदृष्टान्तदार्ष्टान्तिकव्याजभङ्गिम्ना प्रतिपादनं काञ्चने मणिरिव सम्यक्स्थिरतां याति। भाषाभावशैलीप्राञ्जल्यं दृष्ट्वा लगति यद्भगवाननायासं शब्दसमुद्रमवगाहमानोऽमन्दमन्दरतामुपेतः। प्रश्नभाष्यमाक्षेपभाष्यं सिद्धान्तभाष्यं विषये स्वर्णसौरभयोगमापादयन्ति। कुत्रचिदैश्वर्यमुद्रायां निभ्रान्तं पाणिनिं प्रशंसतो भगवतो वाक्यं विदुषां मनो हरति। यथा सामर्थ्ययोगान्नहि किञ्चिदत्र पश्यामि शास्त्रे यदनर्थकं स्यात् (भा॰पा॰सू॰ ६.१.७७)। एवमेव वृद्धिरादैच् (पा॰सू॰ १.१.१) सूत्रे भगवान् साटोपं घोषयति यत् – प्रमाणभूत आचार्यो दर्भपवित्रपाणिः शुचाववकाशे प्राङ्मुख उपविश्य महता यत्नेन सूत्रं प्रणयति स्म। तत्राशक्यं वर्णेनाप्यनर्थकेन भवितुम्। किं पुनरियता सूत्रेण (भा॰पा॰सू॰ १.१.१) इति। स्वकीयया प्रतिभया बहुत्र सूत्राणि प्रत्याख्यातानि भगवता। तत्र भगवत इत्थं तात्पर्यं फलं द्विविधं दृष्टमदृष्टञ्च। सूत्राणां लक्ष्यसिद्धौ सहायकत्वं दृष्टं फलम्। पुण्यजनकता चादृष्टं फलम्। अप्रत्याख्यातसूत्राणां द्विविधम्। प्रत्याख्यातसूत्राणामदृष्टमात्रं फलम्। अतो यानि प्रत्याख्यातानि तेषां दृष्टं फलं नहि। तदभावेऽपि लक्ष्याणां सिद्धेः। यथा नाज्झलौ (पा॰सू॰ १.१.१०) इति सूत्रमचां हलाञ्च मिथः सावर्ण्यं निषेधयति। विश्वपाभिः इत्यत्राऽकारेण हकारस्य सावर्ण्यात्प्राप्तढत्वनिषेधाय[७९] हे यियासो इत्यत्र प्लुताकारेण च हकारसावर्ण्यवारणाय। दीर्घाकारप्लुताकारयोः प्रश्लेषं विधाय दीर्घाकारप्लुताकारसहितानामचां हलां च न मिथः सावर्ण्यमिति व्यवस्थायामेव दधि हरति दधि शीतलम् दधि षष्ठम् दधि सान्द्रम् इत्यादौ सावर्ण्याद्यण्दीर्घो न। अन्यथोष्मसञ्ज्ञकहकारशकारषकारसकाराणां स्वरसञ्ज्ञकेकारेण समानविवृतप्रयत्नत्वात्स्थानसाम्याच्च सावर्ण्येन दोषो दुर्वार एव। तथा च दीक्षितः तेन दधीत्यस्य हरति शीतलं षष्ठं सान्द्रमित्येतेषु परेषु यणादिकं न। अन्यथा दीर्घादीनामिव हकारादीनामपि ग्रहणकशास्त्रबलादच्त्वं स्यात् (वै॰सि॰कौ॰ १३)। दीक्षितादयः प्राचीनाश्चतुर एवाभ्यन्तरप्रयत्नान् प्रतियन्ति। अत ऊष्मणां स्वराणाञ्च विवृतमेव प्रयत्नं मानयन्ति। यथा आद्यश्चतुर्धा। स्पृष्टेषत्स्पृष्टविवृतसंवृतभेदात्। तत्र स्पृष्टं प्रयत्नं स्पर्शानाम्। ईषत्स्पृष्टमन्तःस्थानाम्। विवृतमूष्मणां स्वराणां च। ह्रस्वस्यावर्णस्य प्रयोगे संवृतम्। प्रक्रियादशायां तु विवृतमेव (वै॰सि॰कौ॰ १०) इति। एवं यदा चत्वारः प्रयत्नाः स्वीक्रियन्ते तदा नाज्झलौ (पा॰सू॰ १.१.१०) इत्यस्याऽवश्यकता। यदा चेषद्विवृतमूष्मणां विवृतञ्च स्वराणामिति प्रयत्नभेदः क्रियते तदा हकारादीनामिकारादिभिः प्रयत्नवैषम्यात्सावर्ण्याभावेन दीर्घादीनामप्रसक्त्या तन्निषेधार्थं नाज्झलावित्यलब्धलौकिकफलतया प्रत्याख्यायि भगवता भाष्यकृता। अदृष्टं तु फलमस्त्येवेति कृत्वा प्रत्याख्यातं किन्तु निष्कासितं न सूत्रपाठात्। अत एव कस्यचिदपि वर्णस्य व्यर्थता नहि स्वीकृता भगवता। इममेव पन्थानमनुसरद्भिः श्रीवरदराजाचार्यैर्लघुसिद्धान्तकौमुद्यां पञ्चप्रयत्नता स्वीकृता। यथा आद्यः पञ्चधा स्पृष्टेषत्स्पृष्टेषद्विवृतविवृतसंवृतभेदात्। ईषद्विवृतमूष्मणाम्। विवृतं स्वराणाम् (ल॰सि॰कौ॰ १०) इति।
अस्मिन् प्रक्रियालाघवं कार्यसिद्धिश्च बहुत्रान्यप्रकारैरपि दर्शयन्तः साधनोपायानपाणिनीयभीत्या श्रद्धावनतमस्तकाः पुनः प्राञ्चः प्राञ्जलयः प्रार्थयन्ते पतञ्जलयो यच्छक्यमेवमपि वक्तुं किन्तु अपाणिनीयं तु भवति (भा॰प॰, भा॰पा॰सू॰ १.१.३)। वीक्ष्यतां कीदृशी श्रद्धा भगवति पाणिनौ भगवतां भाष्यकाराणाम्। कात्यायनस्य बहुत्र त्रुटिसंशोधनात्मकवार्त्तिकप्रयासो द्वेषग्रस्तधियैवेति भाष्यकाराणां मनीषितम्। पस्पशाह्निके यथा लौकिकवैदिकेषु इति वार्त्तिकं भाषयन्तो भाषन्ते भाष्यकृतो यत् प्रियतद्धिता दाक्षिणात्याः। “यथा लोके वेदे च” इति प्रयोक्तव्ये “यथा लौकिकवैदिकेषु” इति प्रयुञ्जते (भा॰प॰) इति। संयोगान्तस्य लोपः (पा॰सू॰ ८.२.२३) इति सूत्रेण सुद्ध्य् उपास्य इत्यादौ संयोगान्तस्य यणो लोपो मा भूदिति यणः प्रतिषेधो वाच्यः वचनमिदमुपन्यस्तं वार्त्तिककृता। एतस्य भाष्यकारः प्रत्याख्यानं करोति यत् झलो झलि (पा॰सू॰ ८.२.२६) इति सूत्रात् झलः इति पञ्चम्यन्तं पदं षष्ठ्या विपरिणम्यात्रापकर्षणीयम्।[८०] एवं च झलः संयोगान्तस्य लोप इत्यर्थे यणो लोपः सुतरामसम्भवस्तदर्थं वचनारम्भो व्यर्थः। स्वकीयदृष्टान्तप्रवाहप्रसङ्गे मननशीलेनानेन महामुनिना समग्रा भारतीयसंस्कृतिवाङ्मयी दर्शिता। धर्मशास्त्रराजशास्त्रनीतिशास्त्रार्थशास्त्रवेदान्तलोकव्यवहारादिमानवजीवनोपयोगिनिगूढविषयाणां मञ्जुलं चित्रणं दृश्यते कृतम्। दृष्टान्तेषु शास्त्रप्रतिपादनव्याजेन शिक्षाऽप्यतिचतुरतया प्रत्ता। यथा पस्पशाह्निके समानश्च खेदविगमो गम्यायां चागम्यायां च। तत्र नियमः क्रियते। इयं गम्येयमगम्येति (भा॰प॰)। एवं यथा यो ह्यजानन् वै ब्राह्मणं हन्यात्सुरां वा पिबेत्सोऽपि मन्ये पतितः स्यात् (भा॰प॰) इति।
भगवतां भाष्यकृतां भगवती भागीरथीव भास्वती भासुरा भाषा विषयाणां सुस्पष्टप्रतिपादनं भावव्यक्तीकरणसामर्थ्यं निसर्गसिद्धप्रवाहो वाचस्पतिमतिरञ्जने गहनतमा विचारसरणिः कुशाग्रतीव्रप्रतिभैकैकस्य प्रश्नस्यानेकान्युत्तराणि स्वस्थो भावबोधप्रकारः सिंहवद्विक्रान्तियुक्तिप्रदर्शनमिदं सर्वमलौकिकमेव।
अन्यानि सन्ति भाष्याणि आचार्यैर्विहितानि वै।
महाभाष्यमिदं प्रोक्तं दिव्यं शेषेण धीमता॥
– इति मम
अन्यान्यभाष्याणामपेक्षयाऽस्य वैशिष्ट्यं यदन्यानि सूत्रव्याख्यानानि भूतानीदं परिष्कृतसूत्रव्याख्यानं सदपीष्ट्यादिना महत्त्वपूर्णम्। क्वचित्क्वचिद्भगवता स्वतन्त्राऽपीष्टिर्दत्ता। यथा त्यदादीनामः (पा॰सू॰ ७.२.१०२) इदं सूत्रं विभक्तौ परतस्त्यदादीनामकारान्तादेशविधायकमिति पाणिनिमतं त्यदमारभ्य। किमन्ताः सन्ति त्यदादयः किं पर्यन्तं चेदकारान्तादेशस्तदा युष्मत् अस्मत् भवत् इत्यादावकारान्तादेशे कृते युवाम् आवाम् भवन्तौ इत्यादिरूपाणि न सिद्धानि स्युः। अतो भगवतेष्टिर्दत्ता – द्विपर्यन्तानामेवेष्टिः इति।[८१] बहुत्र कल्पनाबलेन संसाध्य सूत्रप्रयोग आर्षदृष्ट्या तेषां लोकेऽनभिधानं पश्यन् स्वत एव व्यरंसीन्निरर्थकबुद्धिविलासात्। अत एव महत्त्वञ्चेष्ट्यादिना भाष्यप्रदीपटीकायां कैयटेन लिखितम्। कैयटः स्वयं कथयति –
भाष्याब्धिः क्वातिगम्भीरः क्वाहं मन्दमतिस्ततः।
छात्त्राणामुपहास्यत्वं यास्यामि पिशुनात्मनाम्॥
– भा॰प्र॰ मङ्गलाचरणे ६
काशिकायां पूर्ववर्तिनां पाणिनिकात्यायानपतञ्जलीनां कृते मुनिसञ्ज्ञा कथिता लोकान्धकारनिनाशयिषया।[८२] यथोत्तरं मुनीनां प्रामाण्यम्। तस्मात् त्रिमुनि व्याकरणं कथ्यते। अन्तिमं प्रामाण्यं महाभाष्यकृतामेव। इत्थं शिवप्रेरणतया पाणिनिभाषितस्य कात्यायनपतञ्जलिपरिष्कृतस्यैतस्य लौकिकवैदिकशब्दसाधुत्वपरायणस्य पाणिनीयव्याकरणस्य द्वे नेत्रे प्रक्रिया दर्शनञ्च। प्रक्रियायां त्रयाणां मुनीनामनन्तरं मुख्या आचार्याः काशिकाकाराः कैयटोपाध्याया वृत्तिकारा भट्टोजिदीक्षितमहाभागा वरदराजाचार्या नागोजिभट्टमहाभागाश्च येषु भट्टोजिदीक्षितप्रक्रियाप्रकारः सरलः सुष्ठुर्लोके चलितश्च। अनेन प्रक्रियाप्रकरणमनुसृत्य सूत्राणि सङ्कलितानि। यथा प्रथमं सन्धिः शब्दानां पश्चात् षड्लिङ्गविभक्तिरूपाणि स्त्रीप्रत्यया एतत्पर्यन्तं शब्दविवेचनम्। पुनर्वाक्यार्थं कारकनिर्देशः समासवर्णनं तद्धितीयप्रयोगदिग्दर्शनं धातुप्रक्रियानिर्देशः कृदन्तनिर्देशश्चेति। प्रक्रियायां टीकाग्रन्थ एतस्य प्रौढमनोरमा। कुत्रचिन्नागेश एतन्मतं विरुणद्धि। अनुबन्धविषयेऽयमित्सञ्ज्ञकत्वमनुबन्धत्वं मन्यते नागेशश्चेत्सञ्ज्ञायोगत्वमनुबन्धत्वं स्वीकरोति। अन्तिम आचार्यो भगवान्नागेशः। प्रधानतया परिभाषेन्दुशेखरलघुशब्देन्दुशेखरौ प्रक्रियाप्रकारपरिष्कारकौ। श्रूयते यन्नागेशभट्टः पुरा कुब्ज आसीत्कदाचिद्बालस्वभावतयोच्चासनमधिश्रितश्चरणताडनपुरःसरं तिरस्कृतः। ग्लानिखिन्नचेतास्त्रिरात्रेण वागीश्वरीमाराध्य वर्षत्रयेण सकलशास्त्रं समधिगम्य पण्डितचक्रचूडामणिर्जातो नागेशः। विवाहे सति शास्त्रचिन्तनतन्मयतया भोगवासनातो विरतः सन्तानार्थं समभ्यर्थितो भार्यया सरलभावेनोत्तरयन्नाह नागेशो यत् पुत्र्यश्चैता हि मञ्जूषाः पुत्रौ चैतौ हि शेखरौ।[८३] गुरुचरणा वदन्ति यत्कुड्ये गर्तं कृत्वा तस्मिन्निवेश्य कुब्जभागं लिखन्ति स्म ग्रन्थानाचार्या नागेशा अहो। स्वशरीरचर्मनिर्मितपदत्राणसमर्पणेनाऽपि वयं किममीषां महामहिमत्यागशीलानां प्रत्युपकारं कर्तुं क्षमेमहि। कदाचिद्रामसिंहेन शृङ्गपुराधीशेन पृष्टो न्यूनतार्थं बहुशो ग्रन्थसमागता अनुपपत्तीरेव दर्शयति। ईदृशं शास्त्रव्यसनम्। तेभ्यः परं परिष्कारप्रक्रियाशास्त्रार्थे व्याकरणस्य न्यायवासनया वैशिष्ट्यादिधारामयी भ्रामकजटिलविशालशब्दजालयुक्ता पण्डितमनोरमा परम्परा प्रावर्तत यस्यां गण्यन्ते श्रीशिवकुमारशास्त्रिदामोदरशास्त्रिबालशास्त्रितात्यशास्त्रिजयदेवमिश्रास्मद्गुरुचरणप्रभृतयः।
पाणिन्यादि मुनीन्नत्वा आचार्यान् स्वगुरूंस्तथा।
साञ्जलिर्याचते दिव्यां मतिं गिरिधरः शिशुः॥
– इति मम
अथ व्याकरणस्य दर्शनरूपनेत्रविषये सङ्क्षेपतश्च चर्चयामः। समस्तवैयाकरणसिद्धान्तानां मूलभूतं तु पाणिनिव्याकरणमेव। अष्टाध्याय्येको महान् रत्नाकरो यस्मिन्ननेकान्युपयोगीनि रत्नान्यनायासं समुपलब्धुं शक्यन्तेऽहो। विधीयमाने विचारेऽष्टाध्यायीरूपो महासागरः क्षीरसागरमप्यतिशेते। क्षीरसागरे चतुर्दश रत्नान्यत्रापि माहेश्वरसूत्ररूपचतुर्दशरत्नानि। तत्र सुन्दराण्यमृतादीन्यभद्राणि विषवारुणीप्रभृतीनि रत्नानि राजन्ते। अत्र तु सर्वाण्यपि प्रकृतिरमणीयानि। अत्र महासागरे जलस्थानीयं शब्दब्रह्म विचकास्ति। गम्भीरतमानामस्ति दर्शनसिद्धान्तानां समुपबृंहणम्। सम्पूर्णान्यपि दर्शनानि रत्नानीव विराजमानानि दिव्यां सुषमामञ्चन्ति। वेदान्तिनां यथाऽद्वैतवादस्तथैव वैयाकरणानां शब्दविशिष्टाद्वैतवादः। वैयाकरणाः शब्दमेव ब्रह्म मन्यन्ते। तत्र शब्देऽद्वैतम्। द्वाभ्यां भेदप्रतिपादकाभ्यामितं प्राप्तं ज्ञानं द्वीतं तस्य भावो द्वैतम्। न द्वैतमित्यद्वैतम्। शब्दविशिष्टमद्वैतं शब्दविशिष्टाद्वैतम्। शब्दविशिष्टाद्वैतं ब्रह्म वैयाकरणानां प्रबला मान्यता। यद्यपि नैयायिकाः शब्दमनित्यं मन्यन्ते किन्तु वैयाकरणा नित्यमेव शब्दमुद्घोषयन्ति। किं बहुना शब्दतो निखिलप्रपञ्चस्योद्भवं मन्यन्ते यथा –
अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम्।
विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः॥
– वा॰प॰ १.१
आदिनिधनरहितं यदक्षरं शब्दब्रह्म यतो जगतः प्रक्रिया तदेवार्थभावेन विवर्तते। अनादिनिधनम् इति कथयित्वाऽपि अक्षरम् इति कथयन् ब्रह्मणोऽक्षरशीलतां प्रतिपादयन् ब्रह्मणो व्यापकतां संस्तौति। न क्षरतीति अक्षरम्।[८४] अथवा अश्नुते सम्पूर्णं जगदिदं व्याप्नोति इत्यर्थे अशेः सरन् (प॰उ॰ ३.७०) इत्युणादिसूत्रेण अश्धातोः (अशँ भोजने धा॰पा॰ १५२३) सरन्प्रत्यये षत्वे कत्वे षत्वे चाक्षरमिति।[८५] प्रक्रिया इति प्रकृष्टा क्रिया। प्रकृष्टत्वञ्च सर्गस्थितिविनाशरूपम्। यतः इत्यत्र सार्वविभक्तिकस्तसिः।[८६] अर्थात् यतः इति पञ्चमीतृतीयासप्तमीविभक्तिषु व्याख्यातुं शक्यते। यतो जगतो जन्म यस्मादिति तात्पर्यं यस्मादुत्पत्तिर्येन पालनं यस्मिल्लँयः। यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति (तै॰उ॰ ३.१.१) यस्मिल्लीँयन्ते वेति श्रुतेः। तदेव जन्ममरणरहितमतिशयवर्धनशीलं सर्वव्यापकं शब्दब्रह्म अर्थभावेन अर्थानां पदार्थानां शक्त्या घटपटादिरूपेण विवर्तते विवृतं भवति परिणमतीति तात्पर्यम्। श्लोकेऽस्मिन् गुरुचरणा विवर्तत इति पदानुसारं व्याकरणसिद्धान्ते विवर्तवादं निश्चिन्वन्ति। ब्रह्मणो जगद्रूपपरिवर्तने दार्शनिकजगति धाराद्वयी। नैयायिका जगद्ब्रह्मपरिणामभूतं स्वीकुर्वन्ति। अद्वैतवादिनो वेदान्तिनश्च ब्रह्मणो विवर्तं जगन्मन्यन्ते। परिणामवादः प्रकृतेर्विकृतिरूपेण सतात्त्विकपरिवर्तनं यथा दुग्धस्य परिणामो दधि। विवर्तवादो वस्तुनोऽतात्त्विकपरिवर्तनं यथा रज्जौ सर्पः। अद्वैतवादिनां मते जगदसदिति हेतोस्ते ब्रह्मणोऽन्यथाभावरूपं जगत्स्वीकुर्वन्ति। ते कथयन्ति ब्रह्म सत्यं जगन्मिथ्या। द्वैतवादप्रतिपादकश्रुतीस्तेऽर्थवादरूपेण स्वीकुर्वन्ति। तर्कतः सिद्धान्तितोऽपि सिद्धान्तोऽयं हृदयवीणातन्त्रीं न स्पृशति। प्रत्यक्षजगतोऽसत्त्वेन लापनं कर्तुं न शक्यते। वेदे तस्थिवच्छब्देन जगद्व्यवह्रियते। यथा सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च (शु॰य॰वा॰मा॰ ७.४२)। एवमेव जीवब्रह्मणोरैक्यं प्रतिपादयन्ति तदप्यसमीचीनं लगति। ब्रह्मविद्ब्रह्मैव भवतीति यदि तेषां मनीषा तर्हि कथं घटज्ञो न घटो भवति। यदि चेदात्मा परमात्मैव तर्हि कथं नित्यचेतनघने सर्वतन्त्रस्वतन्त्रेऽपरिच्छिन्ने परमप्रकाशे विशुद्धज्योतिषि निर्विकल्पे ब्रह्मण्यसत्यमायाप्रसरः। कथं तस्मिन्नज्ञानं किमनेकयोजनमण्डलं नक्षत्राखण्डलं भुवनभास्करं तिमिरता वृणुयात्। आत्मैव परमात्मा चेत्स्वयमेव गुरूणां गुरुस्तर्हि कः शिष्यः कं गुरुं गच्छेत्पठितुम्। कथं वा कोऽपि कामी लोभी क्रोधी किं निष्कलुषं विमलबोधमखण्डं ब्रह्म कामादयो मलिनयितुं क्षमन्ते। व्यावहारिकं तदिति चेदलं निरर्थकव्यवहारप्रपञ्चेन। नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् (श्वे॰उ॰ ६.१३) इति श्रुतेः ममैवांशो जीवलोके जीवभूतः सनातनः (भ॰गी॰ १५.७) इति स्मृतेश्च का गतिः। तस्माद्विषयान्तरीयचर्चां समाप्य प्रकृत इदमेव कथनं पर्याप्तं यज्जीवो ब्रह्मणोंऽशभूतः स च सनातनः। अत एव गीतायाम् –
ममैवांशो जीवलोके जीवभूतः सनातनः।
मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति॥
– भ॰गी॰ १५.७
एकता च तयोः सम्बन्धनिबन्धनात्मिका यथा वाल्मीकीये रामसुग्रीवयोरैक्यं देव्येवं समजायत (वा॰रा॰ ५.३५.५२)। उभावपि नित्यौ। इदमेव व्याकरणमतमपि प्रतिभाति मे। परिणामवादविवर्तवादपरिभाषानुसारं विवर्तत इति नास्ति। विवर्तत इत्यस्यार्थो निर्विशेषमपि नामरूपात्मकतया विशिष्टं सद्वर्तते परव्यूहविभवान्तर्याम्यर्चारूपेणेति तात्पर्यम्। परिभाषा च परिणामविवर्तवादयोरित्थम् –
सतत्त्वतोऽन्यथाप्रथा विकार इत्युदीरितः।
अतत्त्वतोऽन्यथाप्रथा विवर्त इत्युदीरितः॥
– वे॰सा॰ १३८
तेषामद्वैतवादिनां ब्रह्म तु निर्विशेषः। किन्त्वस्मद्ब्रह्म शब्दत्वविशिष्टम्। अतस्तेषां ब्रह्मतत्त्वमस्माकं शब्दतत्त्वम्। तद्ब्रह्मणि निर्धर्मिताऽस्मद्ब्रह्मणि च शब्दधर्मिता। तत्रैकमेव नित्यमत्र शब्दार्थसम्बन्धास्त्रयोऽपि नित्याः। अतो वाक्यपदीये नित्याः शब्दार्थसम्बन्धाः (वा॰प॰ १.२३) इति। जगदपि सम्बन्धकल्पनादृष्ट्याऽसत्यं तेषां क्षणभङ्गुरत्वादर्वाचीनस्वीकृतत्वाच्च। किन्त्वस्माकं जगदीश्वरसम्बन्धदृष्ट्या सत्यम्। अतः ममैवांशो जीवलोके (भ॰गी॰ १५.७) इत्यत्रांशशब्दो न विभागपरः। अन्यथाऽखण्डे ब्रह्मणि सखण्डतापत्तिः। महाकाशे घटाकाशमिवोपाध्यवच्छिन्नतयांऽशः कल्पित इति चेन्न। जीवभूतः सनातनः (भ॰गी॰ १५.७) इति सनातनशब्दस्य जीवनित्यताप्रतिपादकत्वात्कल्पने मानाभावाच्च। नित्यो नित्यानां (श्वे॰उ॰ ६.१३) इति श्रुतेश्च स्वारस्याज्जीवस्य नित्यताऽनेकता च निर्विवादा। तस्मादंशशब्दोऽत्र पुत्रपरः। अमृतस्य पुत्राः (श्वे॰उ॰ २.५) इति श्रुतेः। एवं शब्दोऽर्थः सम्बन्धश्चास्माकं मते नित्यः। अतो नित्यब्रह्मणो परिणामोऽपि नित्यमेव तस्माज्जगत्। शब्दब्रह्मणः परिणामभूतं जगदिदं वाक्यपदीयकारा अपि समर्थयन्ति –
शब्दस्य परिणामोऽयमित्याम्नायविदो विदुः।
छन्दोभ्य एव प्रथममेतद्विश्वं प्रवर्तते ॥
– वा॰प॰ १.१२४
शब्दो नित्यः। सिद्धे शब्दार्थसम्बन्धे (भा॰प॰) इति वार्त्तिकेऽपि सिद्धशब्दो नित्यपर्यायः। नित्यशब्दञ्च त्यब्नेर्ध्रुव इति वक्तव्यम् (वा॰ ४.२.१०४) इति वार्त्तिकमपि[८७] ध्रुव इत्यर्थे निअव्ययात् त्यप्प्रत्ययतया ध्रुवार्थं साधयति। शब्दो निरन्तरं ध्रुवो वेदोद्भवत्वात्। शब्दनित्यतायां त्रयाणामपि मुनीनां सम्मतिः। नित्यत्वञ्च ध्वंसभिन्नत्वे सति ध्वंसाप्रतियोगित्वम् (त॰स॰ प॰व्या॰ १०)। यथा ध्वंसस्य प्रतियोगिनो घटादयोऽनित्या अप्रतियोगि ब्रह्म नित्यम्। नैयायिकानां मते शब्दो गुणः।[८८] अस्मन्मतेऽगुणोऽद्रव्यं शब्दः।[८९] द्रव्यञ्च सत्त्वम् इति कथ्यते।[९०] यथा चादयोऽसत्त्वे (पा॰सू॰ १.४.५७)।[९१] सीदतस्तिष्ठतो लिङ्गसङ्ख्ये यस्मिन् तल्लिङ्गसङ्ख्यान्वयि द्रव्यम्।[९२] शब्दनित्यत्वपक्षे धातुप्रातिपदिकप्रकृतिप्रत्ययविभागतत्तदर्थविभागकल्पनाऽपि सर्वा निर्मूला बालबोधनाय कल्पिता। परमार्थतस्तु वाक्यस्फोट एव। तस्मात् वाक्यस्फोटोऽतिनिष्कर्षे तिष्ठतीति व्यवस्थितिः (वै॰सि॰का॰ ५९)।[९३] अत एव भगवान् भाष्यकार इकः स्थाने यणित्याद्येकदेशविकारेषु सत्सु शब्दनित्यतानुपपत्तिमाशङ्क्य स्थानिनि सर्वपदादेशं प्रतिजानीते। लिखति च –
सर्वे सर्वपदादेशा दाक्षीपुत्रस्य पाणिनेः।
एकदेशविकारे हि नित्यत्वं नोपपद्यते॥
– भा॰पा॰सू॰ १.१.२०, ७.१.२७
अत इग्घटितस्थाने यण्घटितो बोध्यः स च प्रयोक्तव्यः स च साधुरित्येव तात्पर्यं निर्दिशन्ति। शब्दं परमप्रमाणतया वयं मन्यामहे निराकारमपि ब्रह्म शब्दाकारतया वयं समर्थयामहे।
अद्वैतास्तु निराकारं नराकारञ्च द्वैतिनः।
वैयाकरणा वयं ब्रह्म शब्दाकारमुपास्महे॥
– इति मम
निराकारवादिनां ब्रह्म मनसा दृश्यते साकारवादिनां नयनचरतामाटीकते शब्दाकारवादिनामस्माकं वैयाकरणानां ब्रह्म तु श्रवणगोचरतामापन्नं द्वाभ्यां श्रवणाभ्यां शब्दतनु तनोति हृदयम्। लिखितं श्रीरामचरितमानसे यथा त्रयोविंशतिसहस्रवर्षाणि यावद्भगवद्दर्शनार्थमुग्रं तपस्तप्यमानयोर्मनुशतरूपयोः श्रीरामभद्रस्य भगवतः प्राकट्यं प्रथमं शब्दपुरःसरमेव समभवत्। यथा –
प्रभु सर्वग्य दास निज जानी। गति अनन्य तापस नृप रानी॥
माँगु माँगु बर भइ नभ बानी। परम गँभीर कृपामृत सानी॥[९४]
– रा॰च॰मा॰ १.१४५.५,६
स एव ब्रह्मभूतः शब्दः पुनरर्थभावेन सीतारामरूपेण प्रकटयाम्बभूव। वाग्वै ब्रह्म (श॰ब्रा॰ २.१.४.१०, बृ॰उ॰ १.३.२१) इति श्रुतिरपि शब्दमेव ब्रह्मतया श्रावयति। अस्यैव शब्दब्रह्मणो भगवतो देवस्य वृषभरूपता श्रुतौ प्रतिपादिता।[९५] इदमेव शब्दं ब्रह्म ज्ञातुं व्याकरणं प्रवृत्तं पाणिनीयम्। त्रिमुनिव्याख्यानेषु बहुत्र दार्शनिकविषयचर्चा। तत्र शब्दब्रह्मणः प्रतिपादनम्। तस्यैव शृङ्गभूतानां नामाख्यातोपसर्गनिपातानां पादभूतानाञ्च भूतभविष्यद्वर्तमानकालानां हस्तभूतानां सप्तविभक्तीनां शिरसोर्व्युत्पन्नाव्युत्पन्नप्रातिपदिकयोः[९६] बन्धनभूतानां कण्ठतालुशिरसां[९७] विशदवर्णनेनैव समृद्धमिदं शब्दशास्त्रम्। स्वीकृते शब्दविशिष्टाद्वैतराद्धान्ते ब्रह्मणो निराकारसाकाररूपे मन्यमाना वैयाकरणाः साधुत्वमेव शब्दानां ब्रह्मप्राप्तिकरं निर्णयन्ति। तत्र तत्तद्धातूनां कोऽर्थो लकारार्थनिर्णये समासे च स्वतन्त्रपरतन्त्रशक्तिपर्यालोचनं नञर्थविचारो निपातानां द्योतकत्वं वाचकत्वं वा शक्तेः स्वरूपविमर्शः स्फोटस्य व्यवस्थापनमित्यादयः सन्ति परमगभीरा दार्शनिका विषयाः।
त्रिमुनिव्याख्यानानन्तरं व्याकरणदर्शनस्य परमप्राचीना आचार्याः श्रीभर्तृहरयः। तेषां मुख्यो ग्रन्थो वाक्यपदीयम् इति। तत्र वाक्यञ्च पदञ्चेति वाक्यपदे। लघ्वक्षरत्वाद्यद्यपि पदशब्दस्य पूर्वं प्रयोगः कर्तव्य आसीत्[९८] तथाऽपि वाक्यस्याभ्यर्हितत्वात्पूर्वं प्रयोगः।[९९] इत्थं वाक्यञ्च पदञ्चेति वाक्यपदे ते अधिकृत्य कृतमिति वाक्यपदीयम् इति विग्रहे द्वन्द्ववाक्यपदशब्दात् शिशुक्रन्दयमसभद्वन्द्वेन्द्रजननादिभ्यश्छः (पा॰सू॰ ४.३.८८) इत्यनेन छप्रत्यय ईयादेशे[१००] विभक्तिकार्ये च सिद्धम्। अत्र शब्दब्रह्मणः प्रतिपादनमस्यैव जगतश्च कारणता सूचिता। अस्य शब्दब्रह्माण्डनिखिलकलावतीं कारणशक्तिमुपाश्रित्य जन्मादयो विकारा भावभेदं भावयन्तीति प्रतिपादितम्। यथा –
अध्याहितकला यस्य कालशक्तिमुपाश्रिताः।
जन्मादयो विकाराः षड्भावभेदस्य योनयः॥
– वा॰प॰ १.३
सर्वबीजरूपमिदमेव शब्दब्रह्म भोक्तृभोक्तव्यरूपेण भोगरूपेण च विपरिणमति। एवमनेके दार्शनिका विषयाः प्रतिपादिताः। वाक्यपदीये काण्डत्रयं ब्रह्मकाण्डं वाक्यकाण्डं पदकाण्डं चेति।
एतदेवोपजीव्य पुनः श्रीकौण्डभट्टो वैयाकरणभूषणसारं लिखित्वा विचारैर्व्याकरणं समभूषयत्। तेन धात्वर्थनिर्णयेऽतिचातुरी प्रदर्शिता। व्यापारमुख्यविशेष्यकशाब्दबोधस्तेषामतीव पाण्डित्यपूर्णोऽन्वेषणविशेषः। यथा कारिका –
फलव्यापारयोर्धातुराश्रये तु तिङः स्मृताः।
फले प्रधानं व्यापारस्तिङर्थस्तु विशेषणम्॥
– वै॰सि॰का॰ २
धातुः फलव्यापारवाचक आश्रयभूतकर्मकर्तृवाचकस्तिङ्। फलापेक्षया व्यापारः प्रधानम्। तिङर्थाः कर्तृकर्मसंख्याकारका विशेषणमिति। रामो हरिं भजति इत्यत्र रामाभिन्नैककर्तृकहरिकर्मकवर्तमानकालावच्छिन्नो भजनानुकूलव्यापार इति शाब्दबोधः। नैयायिकसम्मतप्रथमान्तमुख्यविशेष्यकशाब्दबोधस्य पश्य मृगो धावति इत्यत्र भाष्यसम्मतशाब्दबोधमहास्त्रेण खण्डनं मीमांसकनिर्णीतशाब्दबोधखण्डनञ्चामीषां पाण्डित्यपरिचायकम्।[१०१] अकर्मकसकर्मकधातुलक्षणे निर्णयोऽपि महत्त्वपूर्णः। तत्र स्वार्थव्यापारसमानाधिकरणफलवाचकत्वमकर्मकत्वं स्वार्थव्यापारव्यधिकरणफलवाचकत्वञ्च सकर्मकत्वम् इति।
समासे विशिष्टशक्तिनिर्णयो यथा रामस्य इत्यस्य पुत्रः इत्यनेन च व्यस्तदशायां कोऽपि सम्बन्धो नास्ति। रामस्येति षष्ठ्यन्तस्य पृथगर्थः पुत्र इति प्रथमान्तस्य पृथक्। समासे सति जात एकार्थीभावेऽन्योऽर्थो द्वयोः स्वतन्त्रः कोऽप्यर्थो न पङ्कजशब्दवत्। एकार्थीभावो नाम पृथगर्थानामेकोपस्थित्योपस्थापनम्। अतः समासे खलु भिन्नैव शक्तिः पङ्कजशब्दवत् (वै॰सि॰का॰ ३१)। अयं च समासोऽव्ययीभावतत्पुरुषद्विगुकर्मधारयबहुव्रीहिद्वन्द्वभेदैः षड्विधः। अयं च सुपां सुपा तिङा प्रातिपदिकेन कदाचिद्धातुना च तिङन्तस्य तिङन्तेन सुबन्तेन च षड्विधो भवति। तथा च सिद्धान्तकौमुद्याम् –
सुपां सुपा तिङा नाम्ना धातुनाऽथ तिङां तिङा।
सुबन्तेनेति विज्ञेयः समासः षड्विधो बुधैः॥
– वै॰सि॰कौ॰ सर्वसमासशेषप्रकरणे
एवं शक्तिनिर्णये कौण्डभट्टो बोधजनकतारूपां शक्तिं मन्यते।[१०२] बोधजनकता च नैयायिकपरम्परातः किमपि प्रभाविता प्रतीयते।
एतस्मादनन्तरं व्याकरणदर्शनविचारे क्रान्तिपूर्णपरिवर्तनकर्तारः श्रीनागेशभट्टाः। अमी लघुशब्देन्दौ परिभाषेन्दौ च बहुत्र दर्शनविचारान् कृत्वाऽपि स्वतन्त्रान् वैयाकरणसिद्धान्तमञ्जूषावैयाकरणलघुसिद्धान्तमञ्जूषावैयाकरणपरमलघुसिद्धान्तमञ्जूषानामकांस्त्रीन्दर्शनग्रन्थान् व्यरचयन्। तत्र शब्दार्थयोः कार्यकारणभावं भावयन् नागेशो लिखति तद्धर्मावच्छिन्नविषयकशाब्दबुद्धित्वावच्छिन्नं प्रति तद्धर्मावच्छिन्ननिरूपितवृत्तिविशिष्टज्ञानं हेतुः (प॰ल॰म॰ ६) इति। पुरातनैः स्वीकृतां खण्डयन् तस्या एकस्थतया सम्बन्धत्वाभावात्सम्बन्धस्य द्विष्ठत्वाद्वाच्यवाचकभावरूपां शक्तिं मन्यते।[१०३] इयं नवीना गवेषणा। धात्वर्थनिर्णयेऽपि प्राचीनाः[१०४] फले व्यापारे च पृथक्शक्तिं कल्पयन्ति किन्त्विमे फलविशिष्टव्यापार[१०५] एकामेव शक्तिं मन्यन्ते।[१०६] यद्यपि पदार्थः पदार्थेनैवान्वेति न तु तदेकदेशेन[१०७] इति व्युत्पत्त्या फलस्य स्वतन्त्रं पदार्थत्वं नास्ति तर्हि कथं व्यापारेऽन्वयः। अत्रैकदेशान्वयस्यापि कल्पना क्रियतेऽत उभयोरपि दोषः। तस्मादस्मद्गुरुचरणा एकवृन्तावलम्बिफलद्वयवद्द्वयोरेव शक्तिं स्वीकुर्वन्ति।[१०८] शाब्दबोधविषयेऽपि प्राचीनाः सर्वत्र व्यापारमुख्यविशेष्यकं शाब्दबोधं स्वीकुर्वन्ति परन्तु नागेशास्ततः पृथग्विचारयन्ति। कर्तृवाच्यस्थले भाववाच्ये चेमे व्यापारमुख्यविशेष्यकशाब्दबोधं मन्यन्ते कर्मवाच्ये च फलमुख्यविशेष्यकं शाब्दबोधमङ्गीकुर्वन्ति।[१०९] एवं बहुत्रामी भाष्यं पर्यालोच्य नवीनदृष्ट्यैव विचारयन्तो विलोक्यन्ते। लिखति च स्वयं पातञ्जले महाभाष्ये कृतभूरिपरिश्रमः (ल॰शे॰ म॰ १) इति। तादात्म्यविषयेऽपि व्याकरणदर्शने नागेशसम्मतो द्वैतवादः। अद्वैतवेदान्तिनस्तादात्म्यस्य लक्षणं कुर्वन्तः तदभिन्नत्वे सति तद्भेदेन प्रतीयमानत्वम् इति भेदं पारमार्थिकं न मन्यन्त इमे चाभेदमेव व्यवहारिकतया स्वीकुर्वन्ति – तादात्म्यञ्च तद्भिन्नत्वे सति तदभेदेन प्रतीयमानत्वम् (ल॰म॰, प॰ल॰म॰ १६)। एवमेवान्यैः शक्तिलक्षणाव्यञ्जनासु स्वीकृतास्विमे शक्तिव्यञ्जने एव स्वीकृत्य लक्षणां शक्यतावच्छेदकारोपरूपामेव मत्वा लक्षणां शक्तावन्तर्भावयन्ति। यथा गङ्गायां घोषः इत्यत्र भगीरथरथखातावच्छिन्नजलप्रवाहे शक्ये घोषस्यासम्भवात्तात्पर्यानुपपत्त्या शक्यसम्बन्धतया गङ्गापदस्य गङ्गातीरे लक्षणेत्यन्यदार्शनिकानां धीः। किन्तु नागेशो विप्रतिपद्यते यत् गङ्गायां मकरघोषौ इत्यत्र शक्यार्थे गङ्गाजले मकरस्यान्वयः सम्भवति तत्तीरे घोषस्य तर्हि गङ्गापदस्य धर्मद्वयावच्छिन्नत्वादेकधर्मावच्छिन्नत्वाभाव एकधर्मावच्छिन्न एकत्रावच्छिन्नस्यैकस्यार्थभावावच्छिन्नसंसर्गेण साहित्ये सह विवक्षा तदा च द्वन्द्व इति कथं द्वन्द्वसमासः मकरघोषपदयोर्विरुद्धधर्मावच्छिन्नेऽन्वयात्। अतः शक्यतावच्छेदकस्य गङ्गारूपार्थस्य गङ्गातीर आरोप एवं द्वयोरप्येकधर्मावच्छिन्ने गङ्गाप्रवाह एवार्थेऽन्वयः। इयं नवीना क्रान्तिः। इत्थमेव बौद्धार्थः स्वीकृतः नागेशेन। असम्भवार्थशब्दानामपि वन्ध्यासुतादीनां साधुत्वम्। एवमिमे व्याकरणदर्शनं चरमशिखरे प्रतिष्ठापयामासुरिति।
व्याकरणस्य द्वे नेत्रे प्रक्रिया दर्शनं तथा।
सङ्क्षेपतो निर्दिष्टोऽत्रोभयोः परिचयो मया॥
एवं भुवनविदितमहिम्नो शब्दलघिम्नो विद्वद्गणितगरिम्नो पाणिनीयव्याकरणस्य रामकथया सह पूर्णसम्बन्धो वर्तते। यतो हि पाणिनीयं व्याकरणं श्रीरामकथा चेति द्वे अपि वेदमूलके। पाणिनीयव्याकरणस्य वेदमूलकत्वमुपपादितम्। इदानीं रामायणस्य वेदमूलकत्वं मीमांस्यते। जगदुद्धारचिकीर्षया भुवनविदितलीलो दिव्यशीलो जगदात्मा स्वयं परमात्मा भक्तरक्षणपरायणो नारायणः सकलमङ्गलायने दशरथायने राजीवनयनो नयनगोचरतां समागमद्भुवो भारजिहीर्षया। वेदवेद्यं परं तत्त्वं लोकाभिरामः श्रीरामः। तदा स्वप्रतिपाद्यं परं ब्रह्म सगुणं साकारं कोशलेन्द्रकुमारं तनुविजितकोटिमारं परमोदारं श्रीरामं दृष्ट्वा प्राचेतसं वाल्मीकिं माध्यमं कृत्वा रामायणरूपेण स्वयमेव वेदः प्रादुर्बभूव। अतोऽभियुक्ता वर्णयन्ति –
वेदवेद्ये परे पुंसि जाते दशरथात्मजे।
वेदः प्राचेतसादासीत्साक्षाद्रामायणात्मना॥
तस्माद्रामायणं देवि वेद एव न संशयः॥
– अग॰सं॰
इति। यदि चेद्वेदस्य रक्षार्थं व्याकरणमध्येयं तदा वेदावतारस्य रामायणस्यापि रक्षार्थं व्याकरणमध्येयम्। किं बहुना वेदस्य षट्स्वङ्गेषु व्याकरणं मुख्यतयोपादेयम्। तथैव वेदसम्मितस्य[११०] रामायणस्यापि सम्यग्ज्ञानार्थं पाणिनीयं व्याकरणमुपादेयम्। व्याकरणं विना गूढा भावाः कथं ज्ञातुं शक्यन्ते। यथा वाल्मीकीये हनुमान् श्रीरामं पृच्छति यत् –
आयताश्च सुवृत्ताश्च बाहवः परिघोपमाः॥
सर्वभूषणभूषार्हाः किमर्थम् न विभूषिताः।
– वा॰रा॰ ४.३.१५–१६
अत्र सर्वभूषणानि भूषयितुमर्हन्ति[१११] इति व्याख्यानं किमवैयाकरणेन सम्भवम्। एवं श्रीरामो हनुमन्तं प्रशंसन् कथयति यत् –
नूनं व्याकरणं कृत्स्नमनेन बहुधा श्रुतम्।
बहु व्याहरताऽनेन न किञ्चिदपशब्दितम्॥
– वा॰रा॰ ४.३.२९
अपरञ्च –
अनया चित्रया वाचा त्रिस्थानव्यञ्जनस्थया।
कस्य नाराध्यते चित्तमुद्यतासेररेरपि॥
– वा॰रा॰ ४.३.३३
अत्र त्रिस्थानव्यञ्जनस्थया इति शब्दस्य कथमवैयाकरणो भावमवगन्तुं पारयिष्यति। वैयाकरणस्तूच्चारणस्य कण्ठतालुमूर्धान इति त्रिस्थानं[११२] ज्ञात्वा ततो वाचः समुद्भवं ज्ञास्यति। अगस्त्यो रामायणमहामालारत्नं श्रीमन्तं हनुमन्तं नवव्याकरणस्य वेत्तारं कथयति। सोऽयं नवव्याकरणार्थवेत्ता (वा॰रा॰ ७.३६.४७) इत्यादि। वाल्मीकिरपि तदुपगतसमाससन्धियोगम् (वा॰रा॰ १.२.४३) इति कथयति। एवमेव विबुधवाण्यां गीतानि कोटिशो रामायणानि व्याकरणं विना कथमपि ज्ञातुं न शक्यन्ते। मम त्वियं मान्यता संस्कृतवत्पुण्यजनकतावच्छेदिष्ठायां महादेवभाषायां भाषायां सङ्गीतं भक्तिशिरोमणिसकलकविकुलशेखरहस्तामलकीकृतवेदशास्त्रपुराणेतिहासकाव्यनाटकनिखिलनिगमागमसुदुर्गमविचारचतुर्दिक्चारुचातुरीविलोकिततुरीयमहनीयकवितावनिताजीवनसीतारमणपदपद्मपरागसुरागरसमिलिन्दमाहात्म्यश्रीमत्तुलसीदासकृतश्रीमद्रामचरितमानसमप्यवैयाकरणेन ज्ञातुं न शक्यते। यथा –
सरिस श्वान मघवान जुबानू[११३]
– रा॰च॰मा॰ २.३०२.८
इत्युपमा। तात्पर्यं येन श्वयुवमघोनामतद्धिते (पा॰सू॰ ६.४.१३३) इति सूत्रं न पठितं स किं बोद्धुं प्रभविष्यति। बहुत्र तुलसीदासेनापि व्याकरणस्य वेदान्तादिदर्शनानां स्वाभाविकतया रहस्यमुपन्यासि। तत्र व्याकरणमन्तरेणेतरदर्शनज्ञानाभावे मानसस्योत्तरकाण्डस्योत्तरार्धं कथमपि स्पष्टयितुं न शक्यते। तत्परम्परायां वर्तमानं श्रीमदध्यात्मरामायणमपि पाणिनीयव्याकरणेन पूर्णतः सम्बद्धम्। पाणिनीयव्याकरणं चतुर्दशसूत्राचार्यतया शिवोक्तम्। तस्मात्पाणिनिर्बहुश उकारानुबन्धानि सूत्राणि पपाठ। यथा डः सि धुट् (पा॰सू॰ ८.३.२९) ङ्णोः कुक् टुक् शरि (पा॰सू॰ ८.३.२८) शि तुक् (पा॰सू॰ ८.३.३१) आने मुक् (पा॰सू॰ ७.२.८२) ह्रस्वनद्यापो नुट् (पा॰सू॰ ७.१.५४) इत्यादि। अन्याननुबन्धानुपेक्ष्योकारानुबन्धबाहुल्यादुकारवाच्यस्य शम्भोः स्मरणं पाणिनिकृतं प्रतीयते।
एवमध्यात्मरामायणमपि शिवभाषितं यथा –
पुरारिगिरिसम्भूता श्रीरामार्णवसङ्गता।
अध्यात्मरामगङ्गेयं पुनाति भुवनत्रयम्॥
– अ॰रा॰ १.१.५
तर्हि शम्भुभाषितस्यास्याध्यात्मरामायणस्य शैवेन पाणिनिव्याकरणेनैकवाक्यतापुरःसरसम्बन्धो भवेदेवेति वच्मि। अहं तूत्प्रेक्षे यत्स्वयमेव शिवो लोकवत्सलतया भगवतीं पार्वतीं भवानीं श्रोत्रीं मत्वा सम्भाष्य च भुवनपावनीं रामकथां तदर्थबुबोधयिषया पाणिनिहृदयस्थो व्याकरणमूलभूतायां माहेश्वर्यां चतुर्दशसूत्र्यां समासतो रामकथां कथयति। तत्र द्विचत्वारिंशदक्षराणां सङ्ग्रहो यश्च भगवतः श्रीरामस्य द्विचत्वारिंशद्वर्षीयचरित्रं ध्वनयति। जन्मतो विवाहं यावद्द्वादशाब्दावधिस्ततो द्वादशवर्षं यावदयोध्यायां वास एवं पञ्चविंशे वर्षे सीतालक्ष्मणाभ्यां सह वनगमनं चतुर्दशाब्दं यावदरण्यचरित्रं मैथिलीहरणरावणसंहरणादिकमन्तिमवर्षे राज्यलीलेति मिलित्वोनचत्वारिंशद्वर्षाणि। वर्षत्रयं राज्यव्यवस्थायाम्। एषु मुख्यं रामायणम्। अक्षरस्य ब्रह्मणः श्रीरामस्य दिव्या चर्चा सूत्रबद्धाक्षरैः सङ्केतिता। चतुर्दशसूत्र्यां विभागद्वयं स्वरवर्गो व्यञ्जनवर्गश्च। स्वराणां चर्चा चतुर्भिः सूत्रैर्व्यञ्जनानाञ्च चर्चा दशभिः सूत्रैर्व्यधायि। अत्रापि रामकथायां विभागद्वयं निर्गुणलीलायाः सगुणलीलायाश्च। ऐश्वर्यस्य माधुर्यस्य वा। ऐश्वर्यं चत्वारि फलानि ददात्यतश्चतुर्भिः सूत्रैस्तत्सङ्केतः सङ्गच्छते। ऐश्वर्यञ्च स्वरस्थानापन्नमतः स्वरैः कथ्यते। स्वेन राजते स्वेन रमते वेति स्वरः।[११४] स्वरा ये खलूच्चारणे किमपि वर्णान्तरं नापेक्षन्ते। तथैवेश्वरोऽनपेक्षकोऽपि स्वस्मिन्महीयते। स्वराणां सङ्ख्या नव। राघवस्य च प्रादुर्भावो नवम्यां यथा वाल्मीकीये –
ततो यज्ञे समाप्ते तु ऋतूनां षट् समत्ययुः।
ततस्तु द्वादशे मासे चैत्रे नावमिके तिथौ॥
– वा॰रा॰ १.१८.८
अध्यात्मरामायणे च –
मधुमासे सिते पक्षे नवम्यां कर्कटे शुभे।
पुनर्वस्वृक्षसहिते उच्चस्थे ग्रहपञ्चके॥
– अ॰रा॰ १.३.१४
नवमी सङ्ख्या श्रेष्ठा पूर्णा। एतस्या वरीयसी काऽपि सङ्ख्या नास्ति। आद्यन्तनिर्वाहिका सर्वथा गुणिताऽपि पूर्वपरसम्मेलनेन नवैव। यथा द्विगुणिता नव सङ्ख्याऽष्टादशतामुपैति। सा च दक्षिण एकं वामेऽष्टाविति लिखित्वा भवति।[११५] सम्मेलनेन द्वयोः पुनर्नव। एवं त्रिगुणिता सप्तविंशतिः। सा च दक्षिणे द्वौ वामे सप्तेति लिखित्वा भवति।[११६] सम्मेलनेन द्वयोः पुनर्नव। एवमन्यत्रापि। यथा सर्वथा गुणिताऽपि नवमी सङ्ख्या द्वयोर्योगेन नवत्वं न जहाति तथैव नवभिः स्वरैः सङ्केत्यो भगवान् गुणितोऽप्यर्थाद्भक्तेच्छया जनवत्सलत्वकारुणिकत्वकृपालुत्वप्रणतानुरागित्वभक्तेच्छापालकत्वदीनबन्धुत्वसरलत्वसफलत्वस्वामित्वरघुनाथत्वप्रभृतिभिर्दशभिर्गुणैर्गुणितोऽपि नवमी सङ्ख्येवैश्वर्यं न त्यजति। नवमीतोऽधिका काऽपि सङ्ख्या नहि। तथैव रामतोऽधिकः कोऽपि देवो नास्ति। नवमी सङ्ख्या पूर्णा श्रीरामोऽपि पूर्णः। ऐश्वर्यलीलायां चतुष्पाद्विभूतिदर्शनम्। विभूतेश्चत्वारः पादा यथा –
ए॒तावा॑नस्य महि॒माऽतो॒ ज्यायाँ॑श्च॒ पूरु॑षः॒।
पादो॑ऽस्य॒ विश्वा॑ भू॒तानि॑ त्रि॒पाद॑स्या॒मृतं॑ दि॒वि॥
त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः॒ पादो॑ऽस्ये॒हाभ॑व॒त्पुनः॑।
ततो॒ विष्व॒ङ्व्य॒क्रामत्साशनानश॒ने अ॒भि॥
– शु॰य॰वा॰मा॰ ३१.३-४[११७]
चतुष्पाद्विभूतेर्भगवतश्चतुर्भिः सूत्रैर्विभूतिभूषणेन ढक्कामाध्यमेन गानमतिन्यायसङ्गतं युक्तियुक्तञ्च। ऐश्वर्यलीलायां श्रीरामस्य मिलन्ति चत्वारि सूत्राणि। विकारैः सह विग्रहः फलानां निग्रहः कारुण्यादीनां सङ्ग्रहो निजपदपद्मप्रपन्नभक्तेष्वनुग्रहश्च। इदमपि चतुर्भिः सूत्रैः स्वररूपश्रीरामस्यैश्वर्यलीलाप्रतिपादने तात्पर्यमूह्यम्। चतुर्णामार्तजिज्ञास्वर्थार्थिज्ञानिभक्तेष्वनुग्रहश्चास्मिन् तथ्ये दृढीकरणमापादयति। चत्वारो हि भगवतो भक्ता आर्तो जिज्ञासुरर्थार्थी ज्ञानी चेति।
(१) आर्तः आर्तिग्रस्तश्चतुर्णामपि पुरुषार्थानां लिप्सया परमात्मानं प्रपद्यते यथा विभीषणः।
(२) जिज्ञासुः ज्ञातुमिच्छुरर्थाद्धर्ममोक्षलिप्सया श्रीरामं शुश्रूषते यथा लक्ष्मणः।
(३) अर्थार्थी भगवन्तं राघवमर्थकामौ प्रार्थयते यथा सुग्रीवः।
(४) ज्ञानी ज्ञानं प्राप्य पूर्वं तु मोक्षमिच्छति। विशेषो विज्ञानिरूपो निष्कामो हृदि रामं रमयितुमेव सदा चेष्टते यथा जटायुर्हनुमांश्च। गीतायां मानसे चापि चर्चा यथा –
चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन।
आर्तो जिज्ञासुरथार्थी ज्ञानी च भरतर्षभ॥
– भ॰गी॰ ७.१६
राम भगत जग चारि प्रकारा। सुकृती चारिउ अनघ उदारा॥[११८]
– रा॰च॰मा॰ १.२२.६
ऐश्वर्यलीलायाममीषु चतुर्षु कृपाऽतोऽपि चतुर्भिः सूत्रैः प्रतिपादनं सङ्गच्छते। ऐश्वर्यलीलायां चतस्रः मुख्या घटनाः कौसल्यासमक्षं विराड्रूपप्रदर्शनं यथा –
देखरावा मातहि निज अद्भुतरूप अखंड।
रोम रोम प्रति लागे कोटि कोटि ब्रह्मांड॥[११९]
– रा॰च॰मा॰ १.२०१
अहल्योद्धारः परशुरामसमक्षं वैष्णवधनुःकर्षणं रावणवधश्च। अतोऽपि चतुर्भिः सूत्रैः स्वरच्छलेनैश्वर्यांशवर्णनं रमणीयं प्रतिभाति मे। नव स्वरास्तथैवैश्वर्यलीलाऽपि श्रवणकीर्तनस्मरणपादसेवनपूजनवन्दनदास्यसख्यात्मनिवेदनेतिनवलक्षणां भक्तिं ददाति। नवधा भक्तिर्भागवतानुसारेणेत्थम् –
श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम्।
अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम्॥
इति पुंसाऽर्पिता विष्णौ भक्तिश्चेन्नवलक्षणा।
क्रियते भगवत्यद्धा तन्मन्येऽधीतमुत्तमम्॥
– भा॰पु॰ ७.५.२३–२४
रामायणेऽमीषां सङ्ग्रहश्च भक्तानाम् –
श्रीरामश्रवणे मता गिरिसुता काकः शिवः कीर्तने
कौसल्या स्मरणे पदाब्जभजने सीता सुतीक्ष्णोऽर्चने।
सौमित्रिः पदवन्दने च हनुमान्दास्ये च सख्येऽर्कजो
लङ्केशो भरतः समर्पणविधौ रामाप्तिरेषां फलम्॥
– इति मम
एवं भागवतेऽपि –
श्रीकृष्णश्रवणे परीक्षिदभवद्वैयासकिः कीर्तने
प्रह्लादः स्मरणे तदङ्घ्रिभजने लक्ष्मीः पृथुः पूजने।
अक्रूरस्त्वथ वन्दने च हनुमान्दास्येऽथ सख्येऽर्जुनः
सर्वस्वात्मनिवेदने बलिरभूत्कृष्णाप्तिरेषां फलम्॥[१२०]
एवं ऐश्वर्यलीलाऽपि नवविधा। तत्रैश्वर्यं धर्मो यशः श्रीर्ज्ञानं वैराग्यं निग्रहो विग्रहोऽनुग्रहश्चेति। अत एव नवस्वरात्मकनवैश्वर्यलीलानां चतुर्भिः सूत्रैः प्रतिपादनं सुस्पष्टमेव रामायणस्यैश्वर्यवर्णनम्। तत्र –
(१) अइउण् – अकारो वासुदेवः। यथा –
अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च।
अहमेवाक्षयः कालो धाताऽहं विश्वतोमुखः॥
– भ॰गी॰ १०.३३
इत्थम् अ श्रीरामो वासुदेवः।[१२१] इ महालक्ष्मी सीता।[१२२] उ जीवाचार्यो लक्ष्मणः।[१२३] ण् निर्वृतिवाचकः। णश्च निर्वृतिवाचकः (गो॰पू॰ता॰उ॰ १) इति गोपालतापनीयश्रुतेः। अर्थाद्रामसीतालक्ष्मणध्यानेन जीवो भवबन्धनान्निवर्तत[१२४] इति सूत्रार्थः।[१२५] अकारेकारोकारवाचकान् रामसीतालक्ष्मणान्नयति प्रापयतीति णीञ्धातोः (णीञ् प्रापणे धा॰पा॰ ९०१) अइउण् इत्यपि।[१२६]
एवमेव –
(२) ऋऌक् – ऋ ऋषिः।[१२७] ऌ ऌकारवज्जटिलसाधनारतो मुनिः।[१२८] तावेव कथयत्यात्मसम्मुखं करोतीति ऋऌक्।[१२९]
(३) एओङ् – एवम् ए षडैश्वर्यवाचको रामः।[१३०] ओ सप्तावरणनाशिनी सीता।[१३१] तावञ्चति पूजयति इति एओङ्।[१३२] सीतारामपूजकमिति तात्पर्यम्।
(४) ऐऔच् – ऐ अष्टप्रकृत्यात्मिका सीता।[१३३] औ नवमसङ्ख्यावाच्यो रामः।[१३४] तौ चिनोत्यन्तर्भावितण्यर्थतया निश्चाययतीति ऐऔच्।[१३५] सीतारामनिश्चायकमित्यर्थः।
इत्थं सूत्रचतुष्टयेनैश्वर्यलीलात्मकं रामायणं प्रतिपादितम्। इदानीं माधुर्यलीलापरं रामायणं बालबुद्ध्या विविच्यते दशभिः सूत्रैः। तत्र माधुर्ये पूर्वनिर्दिष्टदशगुणप्रतिपादकानि दश सूत्राणि दशमस्त्वमसि[१३६] इति श्रुतेर्वाच्यतावच्छेदकस्य लक्ष्यतावच्छेदकस्य भगवतः श्रीरामस्य माधुर्यगुणबृंहितं सौन्दर्यसारसर्वस्वं दिव्यं चरित्रं शिवेन लोकोत्तरकौशलपुरःसरं सङ्केतितम्। अत्र वर्णानां द्वौ विभागौ स्वरो व्यञ्जनञ्च। एवमेव ब्रह्मणो द्वे स्वरूपे निर्गुणं सगुणञ्च। तत्र निर्गुणलीला प्रतिपादिता। साम्प्रतं सगुणलीलाऽपि प्रतिपाद्यते। पञ्चमात्सूत्राद्व्यञ्जनानां वर्णनं प्रारब्धम्। तत्र व्यञ्जनं सीताया रामेण मिश्रणम्। सगुणलीलायां सीतया रामोऽभिन्नः। यथा –
अनन्या राघवेणाहं भास्करेण यथा प्रभा॥
– वा॰रा॰ ५.२१.१५
अनन्या हि मया सीता भास्करेण यथा प्रभा ॥
– वा॰रा॰ ६.११८.१९
इति वाल्मीकीये रामायणे श्रीसीतारामाभ्यामुक्तत्वात्। उभयत्र तृतीया प्रकृत्यादित्वात्।[१३७] व्यञ्जनानां षड्वर्गा यवर्गः कवर्गश्चवर्गष्टवर्गस्तवर्गः पवर्गश्चेति। एषां कीर्तनेन जीवानां विकारषड्वर्गनाशनं सूचितम्। किं बहुना स्वरवर्गं मिलित्वा चतुर्दशसूत्रेषु सप्तवर्गाः। एवं सप्तभिर्वर्गैरक्षराणां सप्तकाण्डात्मकं रामायणं सुस्पष्टं कीर्तितम्। सूत्राणि सार्वभौमानि विश्वतोमुखानि छन्दःस्वरूपाणि भवन्ति। तत्र स्थूलानामक्षराणां निर्देशत्वेऽप्यक्षराणामक्षरस्य भगवतो रामचन्द्रस्य रामायणी गाथा कथं न निर्दिष्टा स्यात्। भगवत्सङ्कीर्तनं विनैषु पुण्यजनकतावच्छेदकता कथं स्यात्। यतो रामायणकीर्तनं चतुर्दशभुवनव्यापकं चतुर्दशसूत्रेष्वतो लोकोत्तरपुण्यजनकता। तस्माद्भाष्यकारश्चतुर्दशसूत्राणां सानन्दं प्रशंसां कुर्वन्नाह सोऽयमक्षरसमाम्नायो वाक्समाम्नायः पुष्पितश्चन्द्रतारकवत्प्रतिमण्डितो वेदितव्यो ब्रह्मराशिः। सर्ववेदपुण्यफलावाप्तिश्चास्य ज्ञाने भवति (भा॰शि॰सू॰)। तर्हि ब्रह्मणो रामस्य चर्चां विना पूर्वोक्तपुण्यजनकताऽन्येषु सन्दिग्धा स्यात्। यतो भाष्यप्रमाणम्। यया पुण्यजनकता यतश्च पुण्यजनकता। पूर्वं चतुर्भिः सूत्रैर्बालकाण्डं चर्चितमिदानीमयोध्याकाण्डमुपक्रमते।
(५) हयवरट् – एवं वर्णसंयोजनेन हयेषु घोटकेषु वरा हयवराः श्रेष्ठघोटकास्तैरटति वनमिति हयवरट्। शकन्ध्वादित्वात्पररूपं सौत्रत्वाद्वा।[१३८] अथवा हयवरसंयोजितरथेन पित्रादिष्टः सीतालक्ष्मणसहायः श्रीरामो वनमटतीति हयवरट्।[१३९]
(६) लण् – लसतीति लः। सौत्रत्वाट्टिलोपः सलोपश्च।[१४०] तस्मिन् ले प्रकृतिसौन्दर्यलसिते चित्रकूटे भक्तानानन्दं नयतीति कष्टान्निवर्तयति वेति लण् चित्रकूटस्थो रामः। सौत्रत्वाण्णत्वम्।[१४१] यद्वा लाति भक्तिं यः स लः चित्रकूटः।[१४२] तस्मिन्नाशयति भक्तकष्टं जयन्तदर्पञ्च यः स लण् चित्रकूटस्थः श्रीरामः। सौत्रत्वाट्टिलोपो णत्वञ्च।[१४३]
(७) ञमङणनम् – प्रतिवर्गान्तिमभूतान् खरदूषणत्रिशीर्षमारीचकबन्धान्मीनातीति ञमङणनम् श्रीरामः।[१४४]
(८) झभञ् – झॄष् वयोहानौ (धा॰पा॰ ११३१)। झीर्यतीति झः। सुग्रीवः। वालित्रासाज्जीर्णो भवतीति भावः।[१४५] भातीति भः। हनुमान्।[१४६] तौ झभौ सुग्रीवहनुमन्तौ यन्त्रयत्यानन्देनेति झभञ् श्रीरामः। सौत्रत्वाद्यकारस्य ञकारः।[१४७] सुग्रीववायुपुत्रतोषकर्तेति तात्पर्यम्।
(९) घढधष् – घढमभिमानं[१४८] दधातीति घढधः वाली।[१४९] तमेव स्यति खण्डयतीति घढधष्।[१५०] वालिनाशको राम इति तात्पर्यम्।
(१०) जबगडदश् – जयतीति जः। बालयतीति बः। गर्जतीति गः। डम्बयतीति डः। दमयति निशाचरानिति दः।[१५१] एतत्पञ्चगुणसम्पन्नजबगडदस्य हृदये शेत इति जबगडदश्। वायुपुत्रहृदयस्थो रामः।[१५२]
(११) खफछठथचटतव् – खनतीति खः। फलतीति फः। छ्यतीति छः।[१५३] लोठतीति ठः। लुकारलोपश्छान्दसः।[१५४] थूर्वतीति थः। चिनोति दुर्गुणानिति चः। टङ्कयत्यसद्विचारानिति टः। ताम्यतीति तः।[१५५] एवं खफछठथचटतं रावणमपि वधतीति खफछठथचटतव्।[१५६] अथवा खफछठथचटतध्वनिकुर्वाणं युद्धाय स्वकीयं चापविशेषं वर्धयतीति खफछठथचटतव्।[१५७] अथवैतद्ध्वनियुक्तं वानरदलमवतीति खफछठथचटतव्। शकन्ध्वादित्वात्पूर्वरूपम्।[१५८]
(१२) कपय् – कायति विभीषणं राज्यदानाय शब्दापयति[१५९] पाति वानरसेनां पुष्पकारोहेण[१६०] यात्ययोध्याम्[१६१] इति कपय्।[१६२] दत्तविभीषणराज्यलक्ष्मीः पुष्पकारूढः सीताभिरामो रामोऽयोध्यां प्रति प्रतिष्ठत इति भावः।
(१३) शषसर् – तथा श्यति तनूकरोति सीतातापं[१६३] स्यति रावणं[१६४] सरत्ययोध्यां[१६५] रमयति सीतां रमते च स्वयं राजते वा राजसिंहासने[१६६] यः स शषसर्।[१६७] रावणवधं विधाय राजसिंहासनासीनो राम इति तात्पर्यम्। सौत्रत्वात्सकारस्य षकारः।
(१४) हल् – हरति भक्ततापं[१६८] लिङ्गति यः सीतां लिङ्ग्यते वा सीतया लीयते वा भक्तानां हृदि[१६९] यः स हल्।[१७०]
इति बालबुद्धिप्रतिपादितव्युत्पत्तिपरकचतुर्दशसूत्री रामायणकथा।
हकारेण प्रारभ्य हकारेणैवोपसंहारः। अपवर्गस्योभयत्र चर्चया चतुर्दशसूत्ररामायणमपवर्गायेति ध्वन्यते। एवमेव नवस्वरैर्नवसङ्ख्यावाच्यपूर्णब्रह्मश्रीरामस्य चर्चां विधाय पुनरेकत्रिंशद्वर्णै रावणवधकाले भगवता धनुषि संहितानां रामस्यैकत्रिंशद्बाणानां[१७१] स्मरणेनैकत्रिंशद्विकारनाशोऽपि सूचितः। पुनर्द्वाभ्यां वर्णाभ्यां श्रीसीतारामस्मरणेन ज्ञानिनां मोक्षो भक्तानां भक्तिश्च सूचिता। व्यञ्जनेषु हकारेण प्रारभ्य हकारेणोपसंहारस्य तात्पर्यं यत् हकारः हरिवाचको हरिश्च पापानि हरत्यतः पूर्वम् अइउण् इत्यत्राकारेण वासुदेवस्य रामस्य स्मरणं[१७२] मध्ये हकारेण हरिस्मरणमन्ते च हकारेण हरिस्मरणमित्यादौ[१७३] मध्येऽन्ते च मङ्गलाचरणं सङ्केत्य रामायणी मर्यादाऽपि सुरक्षिता। तथा चोक्तम् –
वेदे रामायणे चैव पुराणे भारते तथा।
आदावन्ते च मध्ये च हरिः सर्वत्र गीयते॥
– क॰पु॰ २१.३७
अकारमुद्दिश्य श्रीरामस्मरणतः प्रारभ्यान्ते हल् इति लकारेण लक्ष्मणः स्मृतः।[१७४]
यद्यपि चतुर्दशसूत्राणां द्विरुच्चारितहकारस्य सन्ति विविधेषु प्रयोगेषु प्रयोजनानि यथा हयवरट् इत्यत्र हकारः अट्हश्अश्इण्ग्रहणेषु सूत्रेषु हकारग्रहणार्थः। तथा च हयवरट् इत्यत्र हकारग्रहणाभावे तस्य च अट्प्रत्याहारे श्रवणाभावे महाँ हि सः इत्यत्र रुत्वानुनासिकत्वे न स्याताम्।[१७५] अर्हेण इत्यत्र च णत्वं न स्यात्।[१७६] हयवरट्सूत्रे हकारो न स्यात्तदा हश्प्रत्याहार एव न स्यात्। रामो हसति इत्यत्र हकारस्य हश्परकत्वाभावे हशि च (पा॰सू॰ ६.१.११४) इत्यनेनात उत्वं न स्यात्।[१७७] एवमेव भोभगोअघोअपूर्वस्य योऽशि (पा॰सू॰ ८.३.१७) इति सूत्रेण रोर्यत्वं न स्यात्।[१७८] एवमेव हयवरट् इति सूत्रे हकारग्रहणं विना लिलिहिढ्वे इत्यत्र विभाषेटः (पा॰सू॰ ८.३.७९) इत्यनेनेण्लक्षणो ढकारो वैकल्पिको न स्यात्।[१७९] तस्माद्धयवरड्ढकारः सप्रयोजनकः। एवं हल् इत्यत्र हकारग्रहणाभावे रुदिहि[१८०] स्वपिहि[१८१] श्वसिहि[१८२] इत्यादौ रुदादिभ्यः सार्वधातुके (पा॰सू॰ ७.२.७६) इत्यनेन हकारस्य वल्त्वाभावेन वलादिलक्षण इण्न स्यात्। एवं हल्सूत्रे हकारपाठं विना स्नेहित्वा स्निहित्वा इत्यत्र रलो व्युपधाद्धलादेः संश्च (पा॰सू॰ १.२.२६) इत्यनेन वैकल्पिकं कित्त्वं न स्यात्।[१८३] एवं हल्सूत्रीयहकारमन्तरेण शलित्यस्य पाठाभावात् अलिक्षत् इत्यत्र शल इगुपधादनिटः क्सः (पा॰सू॰ ३.१.४५) इत्यनेन क्सो न स्यात्।[१८४] एवमेव हल्सूत्रस्थहकारमन्तरा झल्प्रत्याहारे तस्य ग्रहणाभावे अदाग्धाम् इत्यत्र अ दाह् स ताम् इति स्थिते झलो झलि (पा॰सू॰ ८.२.२६) इत्यनेन सकारलोपो न स्यात्।[१८५] तस्माद्धल्सूत्रेऽपि हकारः सार्थक एवेति प्रौढमनोरमादौ प्रपञ्चितम्। एवं सम्भवति हकारोच्चारणद्वयप्रयोजनेऽपि लौकिके मम दृष्टौ हकारं द्विरुच्चार्य तस्य हरिशब्दाद्यक्षरतया चतुर्दशसूत्री हरिस्मरणेन सम्पुटिता। इदमलौकिकं प्रयोजनमिति मे प्रतिभाति।
एवं राघवेण चतुर्दशवर्षीयवनवासकाल एव सम्पूर्णा लीला कृता। यद्यपि चतुर्दशसूत्र्यां सङ्ख्याग्रहे प्रयोजनं सम्भवति शम्भोः। अन्यथा त्रयोदशैव सूत्राणि क्रियेरन् किं जातं चतुर्दशेन सूत्रेण हलादिप्रत्याहारा रान्ताः करणीया अन्योऽन्याश्रयदोषवारणाय रन्त्यं हर् इति न्यासः करणीयः। तत्रत्येयं परिस्थितिः हलन्त्यम् (पा॰सू॰ १.३.३) इति सूत्रे। वाक्यार्थबोधे पदार्थज्ञानं कारणम्। यथा रामो गच्छति इत्यत्र वाक्यार्थज्ञाने पदयोर्द्वयोः पृथग्बोधः करणीयोऽनन्तरं वाक्यार्थबोधो भविष्यति। तथैवात्रापि। उपदेशेऽजनुनासिक इत् (पा॰सू॰ १.३.२) इत्यस्मात् उपदेशे इत् इदं पदद्वयमनुवर्तते। तथा उपदेशे अन्त्यं हल् इत् स्यात् इत्यर्थे सम्पन्ने हल्पदस्यार्थज्ञाने कर्तव्ये हल्सञ्ज्ञाविधायकसूत्रवाक्यार्थबोधः कर्तव्यः। तत्र च पदार्थज्ञानमावश्यकम्। हल्सञ्ज्ञासूत्रं आदिरन्त्येन सहेता (पा॰सू॰ १.१.७१) इत्येवम्। अन्त्येनेता सहित आदिर्मध्यगानां स्वस्य च सञ्ज्ञा स्यात् (ल॰सि॰कौ॰ ४)। एवमत्रापीत्पदार्थज्ञानं जिज्ञासितम्। तच्चेत्सञ्ज्ञाविधायकसूत्रे हलन्त्यम् (पा॰सू॰ १.३.३) इत्यस्मिन्नधीनम्। तत्रापि वाक्यार्थज्ञानाय पदार्थज्ञानम्। इत्थम् इत्पदार्थज्ञानं हल्पदार्थज्ञानाधीनं हल्पदार्थज्ञानञ्च इत्पदार्थज्ञानाधीनम्। अयमेवान्योऽन्याश्रयः। अन्योऽन्याश्रयत्वं नाम परस्परापेक्षित्वम्। तद्ग्रहसापेक्षग्रहसापेक्षग्रहविषयत्वमन्योऽन्याश्रयत्वम्। तद्यथा तद्ग्रह इद्ग्रहस्तत्सापेक्षग्रहो हल्ग्रहस्तत्सापेक्षग्रह इद्ग्रहस्तद्विषयत्वमन्योऽन्याश्रयत्वम्। अन्योऽन्याश्रयाणि कार्याणि न प्रकल्पन्ते। यथा नावि बद्धा नौर्न प्रचलति।[१८६] इमं दोषमाशङ्क्य भट्टोजिदीक्षितो हलन्त्यमिति सूत्रस्याऽवृत्तिं कृतवान्। ध्यातव्यमष्टाध्यायीस्थम् हलन्त्यम् इति सूत्रमसमस्तं किन्त्वावृत्तम् हलन्त्यम् इति सूत्रं समस्तम्। सप्तमीसमासे शौण्डादिगण एतस्याभावाद्योगविभागस्य चाप्रमाणिकत्वात्सुप्सुपा समासस्यागतिकगतित्वादत्र षष्ठीतत्पुरुषोऽवयवावयविभावरूपः सम्बन्धः। हलो हल्सूत्रस्यावयविभूतमन्त्यमिति। इत्थमेकत्रेत्पदार्थज्ञाने आदिरन्त्येन सहेता (पा॰सू॰ १.१.७१) इत्यनेन हल्पदार्थोऽपि विज्ञाप्यते हल्सूत्रेण चेत्पदार्थः। तत्रैव रन्त्यं हर् इति न्यासः करणीयो हरन्त्यम् इति वाऽऽवर्तनीयम्। हकारस्य च प्रयोजनान्युक्तानि। अतो ल्शब्दस्य दृष्टप्रयोजनाभावेऽदृष्टार्थं प्रयोजनं रामायणकथाछलेन लक्ष्मणस्मरणार्थं च। यद्यपि हकारः शषसहर् इति पठनीयो हरिर्हसति इत्यत्र विसर्गापत्तिः।[१८७] प्रेष्यब्रुवोर्हविषो देवतासम्प्रदाने (पा॰सू॰ २.३.६१) इति ज्ञापनेन यद्यपि दोषो दूरीकर्तुं शक्यते। अतो निरर्थकं हल्। नासूया कर्तव्या यत्रानुगमः क्रियते सूत्रकारैः (भा॰पा॰सू॰ ५.१.५९) इति वचनेनालमसूयया। चतुर्दशसूत्र्यां रामायणी चर्चा। रामायणे चानसूयाया वर्णनम्। असूया नहि सूत्रे। दृष्टभाजनमेव न फलमदृष्टमपि। हकारोच्चारणेन हरिस्मरणं सीतासहितस्य श्रीरामस्य प्रतिपाद्यत्वात्। तत्र व्यञ्जनरूपेण सीताऽकाररूपेण च रामो लकारस्यार्धत्वाल्लकारेणापूर्णजीवाचार्यस्य लक्ष्मणस्य स्मरणम्। अतो बाह्यान्तरकरणानां चतुर्दशानां[१८८] पावन्याः चतुर्दशभुवनख्यातरामकथायाः सूत्रतः सङ्केतितत्वाच्चतुर्दशत्वेऽतिविशेष आग्रहो महादेवस्येति प्रतीयते। इत्थं सम्पूर्णमपि व्याकरणं पाणिनीयं रामकथापरम्। अध्यात्मरामायणञ्च शिवप्रोक्तम्। अतः पाणिनिव्याकरणाध्यात्मरामायणयोरेकस्य शिवस्य वक्तृत्वाद्द्वयोः समीक्षायां प्रेरिता स्वयमेव भगवता रामचन्द्रेणाज्ञानविक्लवाऽनधीतशास्त्रा क्षपितचक्षुषो मे बालमनीषा। यद्यप्येका सूक्तिर्यत् –
यान्युज्जहार माहेशाद्व्यासो व्याकरणार्णवात्।
तानि किं पदरत्नानि मान्ति पाणिनिगोष्पदे॥[१८९]
अर्थाच्छाङ्करव्याकरणसमुद्रस्य सम्पूर्णोऽपि विषयः पाणिनीये व्याकरणे कथं समाहर्तुं शक्यः। किन्त्वेतत्कथनं केवलं बौद्धिकविचारतः पलायनवादमात्रम्। शिव एव पाणिनिहृदयस्थ इदं व्याकरणमस्मदर्थं व्याचकार। अतः सर्वमपि वाल्मीकिव्यासतुलसीदासप्रमुखशिष्टप्रयुक्तं पाणिनिव्याकरणसम्मतं कर्तुं शक्यमिति गुरुसेवालब्धबुद्धिबलो गिरिधरः साटोपं घोषयति।
अथ वेदनातान्तक्रौञ्चद्वन्द्ववियोगोत्थशोको श्लोकत्वमागतो वाल्मीकेः।[१९०] तद्वै ब्रह्मणाऽऽदिष्टः श्रीमद्रामायणं प्रोवाच। तच्च विपुलं चतुर्विंशतिसहस्रश्लोकात्मकम्। सा च चतुर्विंशत्साहस्री चतुर्विंशतिसाहस्री संहितेति कथ्यते चतुर्विंशत्यक्षरात्मकगायत्रीभाष्यभूता। गायत्री च सीता। वाल्मीकीयं रामायणं सीताचरितप्रधानं स्वयमेव वाल्मीकिः प्रतिजानीते यथा –
काव्यं रामायणं कृत्स्नं सीतायाश्चरितं महत्।
पौलस्त्यवधमित्येवं चकार चरितव्रतः॥
– वा॰रा॰ १.४.७
ततः शतकोटिपर्यन्तानि रामायणानि भाषितानि वाल्मीकिना। तत्र प्रथमस्याऽदिकाव्यस्य वक्ता स्वयं शेषाणाञ्च वक्तारं शशाङ्कशेखरं शिवं श्रोत्रीं च भगवतीं भवानीं समकल्पयत्। अस्य रामायणे माधुर्यं प्रधानमैश्वर्यमत्यल्पम्। यद्यप्ययमेव श्रीरामस्य भगवत्त्वं सर्वप्रथमं प्रतिजानीते यथा –
प्रोद्यमाने जगन्नाथं सर्वलोकनमस्कृतम्।
कौसल्याऽजनयद्रामं दिव्यलक्षणसंयुतम्॥
– वा॰रा॰ १.१८.१०
इति। एवमयोध्याकाण्डेऽपि –
स हि देवैरुदीर्णस्य रावणस्य वधार्थिभिः।
अर्थितो मानुषे लोके जज्ञे विष्णुः सनातनः॥
– वा॰रा॰ २.१.७
एवं क्वचित्क्वचित्प्रतिकाण्डम्। इमे वैदिका ऋषयः। अतो वेदप्रतिपाद्यब्रह्मरामस्यैव चर्चामकार्षुः। वेदे रामकथायाः कुत्र चर्चा कथं वा रामकथाया वेदमूलकता इति चेत्। मन्त्रब्राह्मणयोर्वेदनामधेयम् (आ॰श्रौ॰सू॰ २४.१.३१) इत्यापस्तम्बसूत्रानुसारं मन्त्रब्राह्मणात्मको वेदः। मन्त्रभागे रामकथा नीलकण्ठाचार्यसङ्कलितमन्त्रात्मिका। तत् मन्त्ररामायणम् इति कथ्यते। ब्राह्मणभागे च प्रायश उपनिषदो यासु रामोत्तरतापनीयोपनिषत्सीतोपनिषदित्यादयः। इत्थं माधुर्यगुणबृंहितवाल्मीकिरामायणे बहुत्र स्थलेषु नरमनुकुर्वतो भगवतो रामस्य चरित्रं दृष्ट्वा श्रुत्वा वा सामान्यजनानां सन्देहः। यथा स्वयमेव दाक्षायणी भवानी सीताविरहविधुरहृदयं पामरमिव पृच्छन्तं लताकाननानि श्रीरघुनन्दनं दृष्ट्वा मुमोहेति। जगतीतलसमुद्धारचिकीर्षया रामोपासनासुधया सुधारयितुं वसुधातलं कैलासवटवृक्षतले निषण्णो भवानीविहितविविधश्रीरामविषयकप्रश्नसमाकर्णनप्रसन्नोऽपि शम्भुर्निजहृदयपुण्यवसुमतीतले प्रवहन्तीं भक्तिवेदान्तसिद्धान्तपावनपूरपूर्णां कृतकलिपापपाषाणचूर्णां श्रीरामसागरसङ्गमां निखिललोकमनोरमां निहितसिद्धान्ततरलतरङ्गां समलङ्कृतवैष्णवहृदयरङ्गां विहितभगवल्लीलासमागतसन्देहकश्मलभङ्गामुपनिषत्सिद्धान्तश्रुतिप्रामाण्यसङ्गामध्यात्मरामायणगङ्गां पञ्चभ्योऽपि वक्त्रेभ्यः प्रवाहयामास। भगवान् शिवोऽनादिरत एतद्रचनाऽप्यनादिरेव। शङ्करो भगवान् देशकालपरिस्थितिपरिच्छेदरहितोऽतस्तत्कृतिरपि तथैव। श्रीरामकथावर्णनप्रसङ्गेन भगवता शिवेन निगूढवेदान्तरहस्यानां यादृक्सरलतया लालित्यपूर्णं प्रतिपादनमकार्येतत्कर्म तस्मिन्नेव सङ्घटते सच्चिदानन्दशान्तिनिलये शिवे। अस्मिन् परमप्रत्ने विहितरामोपासनाभावनामण्डनयत्ने ग्रन्थरत्ने नवानां रसानामनुपमा छटा समालोक्यते। साहित्यशास्त्रानुसारं प्रत्येकमहाकाव्ये सप्ताधिकसर्गा अपेक्षन्ते। अत्र च चतुःषष्टिसर्गाः सन्ति। प्रतिसर्गं छन्दःपरिवर्तनं भवति यथा वाल्मीकीयरामायणे रघुवंशादौ च। वाल्मीकिरामायणस्य बालकाण्डस्य प्रथमसर्गे नवनवतिं यावच्छ्लोका अनुष्टुप एवं शततमः श्लोक उपजातिः। यथा –
पठन्द्विजो वागृषभत्वमीयात्स्यात्क्षत्रियो भूमिपतित्वमीयात्।
वणिग्जनः पण्यफलत्वमीयाज्जनश्च शूद्रोऽपि महत्त्वमीयात्॥
– वा॰रा॰ १.१.१००
एवमेव रघुवंशे –
अथ नयनसमुत्थं ज्योतिरत्रेरिव द्यौः
सुरसरिदिव तेजो वह्निनिष्ठ्यूतमैशम्।
नरपतिकुलभूत्यै गर्भमाधत्त राज्ञी
गुरुभिरभिनिविष्टं लोकपालानुभावैः॥
– र॰वं॰ २.७५[१९१]
तथैवात्रापि प्रायः सर्गान्ते छन्दसः परिवर्तनम्। यथा –
देवाश्च सर्वे हरिरूपधारिणः स्थिताः सहायार्थमितस्ततो हरेः।
महाबलाः पर्वतवृक्षयोधिनः प्रतीक्षमाणा भगवन्तमीश्वरम्॥
– अ॰रा॰ १.२.३२
एवं परात्मा मनुजावतारो मनुष्यलोकाननुसृत्य सर्वम्।
चक्रेऽविकारी परिणामहीनो विचार्यमाणे न करोति किञ्चित्॥
– अ॰रा॰ १.३.६६
एवमन्यत्रापि। महाकाव्यस्य नियमानुसारेण प्रत्येकस्मिन्महाकाव्ये शृङ्गारशान्तवीरकरुणेष्वन्यतमो रसः प्रधानोऽङ्गी वा शेषा अष्टौ रसा गौणा अङ्गभूताश्च। एवमस्मिन्नपि महाकाव्ये शान्तो रसः प्रधानः। ज्ञातव्यमत्र वाल्मीकीयरामायणं करुणरसप्रधानं क्रौञ्चद्वन्द्ववियोगसंवीक्षणसञ्जातकरुणस्य महर्षेः काव्यसृष्टौ प्रवृत्तत्वात्। रघुवंशमहाकाव्यस्य चतुर्दशे सर्गे कविताकामिनीविलासः कविकुलगुरुः कालिदासः सीतानिर्वासनकरुणां तरुणयन् गायति यथा –
तामभ्यगच्छद्रुदितानुसारी मुनिः कुशेध्माहरणाय यातः।
निषादविद्धाण्डजदर्शनोत्थः श्लोकत्वमापद्यत यस्य शोकः॥
– र॰वं॰ १४.७०
एवं श्रीतुलसीदासकृतं श्रीरामचरितमानसं वीररसप्रधानं रघुवंशमहाकाव्यं शृङ्गाररसप्रधानं तथैवाध्यात्मरामायणमिदं शान्तरसप्रधानम्। अस्य वक्ता स्वयं प्रशान्तिनिलयः शिवः। स च कामशत्रुः। अत एव तुलसीदासोऽपि श्रीमानस इमं धृतशरीरं शान्तरसमिव प्रस्तौति। यथा –
बैठे सोह कामरिपु कैसे। धरे शरीर शांत रस जैसे॥[१९२]
– रा॰च॰मा॰ १.१०७.१
फलभोक्ता तु नायकः इति सिद्धान्तानुसारं काव्यस्य फलं नायक एव भुङ्क्ते। अतो नायकवृत्तानुसारमपि रसप्राधान्यं निर्णेतुं शक्यते। नायकः श्रीरामस्तथाऽत्राध्यात्मतत्त्वात्परमशान्तिनिलयः शान्तस्तस्माच्छान्तरसप्रधानमिदम्। आद्यन्तघटनाभ्यामपि रसो निर्णीयते। एतस्याऽद्या घटना शिवपार्वतीसम्बद्धाऽन्तिमाऽपि घटना भगवदन्तर्धानरूपोभे च शान्तप्रधाने तस्माच्छान्तरसः प्रधानः। अत्र स्थले स्थले सहस्रश उपनिषदां वेदान्तगूढतत्त्वानां वैराग्यप्रतिपादकवाक्यानां प्रतिपादनं प्राचुर्येण मिलति तथाऽप्यध्यात्मचर्चाविषयत्वात्सुतरामिदमाध्यात्मिकीं पिपासां शमयितुं क्षमम्।
चत्वारो हि नायका धीरोदात्तो धीरोद्धत्तो धीरललितो धीरप्रशान्तश्चेति।[१९३] तत्र धीरोदात्तः कुलीनः शान्तो दान्तश्चरित्रसद्गुणसम्पन्नस्तेजस्वी। स च पराक्रममेधादीनां यष्टा।[१९४] मर्यादापुरुषोत्तमः परब्रह्म श्रीरामो यथा वाल्मीकीयरामायणे तुलसीकृते च प्रायश आत्मश्लाघारहितः। स एवात्र धीरोदात्तः। भीमसेनादिर्धीरोद्धत्तः।[१९५] धीरललितः कृष्णो जयदेवस्य।[१९६] महाभारते युधिष्ठिरादयो धीरप्रशान्ताः।[१९७] चतुर्षु नायकेषु श्रीरामो धीरोदात्तोऽध्यात्मरामायणानुसारम्। अत्र नायिका भगवती सीता मुग्धा।[१९८] अत एव सा श्यामेति कथ्यते। श्यामा मुग्धा हि नायिका[१९९] इति वचनात्। अत्र शान्त एव रसः प्रारम्भतः समाप्तिं यावत्। भक्तिज्ञानवैराग्याणां मनोहारिणी चर्चा। अत्रत्यः श्रीरामः सुन्दरो मधुरः शिवश्च। इत्यध्यात्मरामायणी गङ्गा वाराणस्या गङ्गेव धारात्रयीमिश्रिता। यथा वाराणस्या गङ्गायां हरिद्वारस्थशुद्धगङ्गायाः प्रयागस्थयोः यमुनासरस्वत्योर्मिलितः प्रवाहस्तथैवात्र रामभक्तिगङ्गायाः कर्मकथारविनन्दन्या ज्ञानसरसस्वत्याश्च प्रवाहा मिश्रिताः।[२००] वारणस्यां गङ्गा विष्णुप्रिया विश्वनाथप्रिया तथैवेयमपि। धन्यैषा या स्वयं शशाङ्कशेखरहिमाद्रितः समुद्भवा श्रीरामसागरगामिनी च।[२०१]
वाल्मीकीयरामायणं माधुर्यप्रधानश्रीराघवभगवत्त्ववर्णनपरम्। तस्मात्सामान्यानां दृष्टौ बहुत्र माधुर्यधारायां तिरोहितत्वेन भाष्यमाणे श्रीराघवस्यैश्वर्ये सन्देहो जायते श्रीरामस्य ब्रह्मत्वे। यथा जगच्छरण्यो रामः सुग्रीवं शरणं गत इति कथयति।[२०२] अयमेव समुद्रं शरणं गत इति प्रतिजानीते।[२०३] अपहृतां सीतां स्त्रैण इव शरण्यो वरदो राघवेन्द्रो नदीनिर्झरगिरिजनगुल्मतरुलताः पृच्छति।[२०४] इन्द्रजिता मेघनादेन ब्रह्मास्त्रमोहितो भवबन्धनहर्ताऽपि निबद्धो नागपाशेन स्वयं मोक्षरूपो मुमुक्ष्वभिमृग्यपदाब्जपद्धतिर्मोक्षदायको रघुनायको मुकुन्दो निजकृपापात्रभूतेन निजचरणकमलकुन्तकेतुकञ्जललितलक्ष्मसनाथितपृष्ठभागेन सततकेतनसंलिप्तयोगिमुनिवृन्दपरमहंसमहात्मशिवविरिञ्चीन्दिरावन्दितनिखिलगुणगणसद्मशीर्णसज्जनछद्मनिश्छद्मपदपद्मपरागाङ्गरागेण समूढपुण्डरीकाक्षेण तार्क्ष्येण मुच्यते।[२०५] रावणाहतं लक्ष्मणं क्रोडीकृत्य विलपति।[२०६] सर्वज्ञोऽपि सर्वेश्वरः सर्वाधिष्ठानरूपः सर्वशरण्यः सर्वशक्तिमान् सर्वश्रुतिसिद्धान्तभूतसकलविद्यानिकेतनं श्रीनिकेतनमीश्वरो भगवान् रामचन्द्रो ब्रह्मणा बोध्यमानः सन् विस्मृतमेवात्मनो भगवत्त्वं प्रतिपद्यमान इव विलोक्यते कथयति च आत्मानं मानुषं मन्ये रामं दशरथात्मजम् (वा॰रा॰ ६.११७.११)। सत्त्वानन्दविमलबोधमयस्य निरामयस्य परात्परमेश्वरपरमात्मनो जगदात्मनो रामचन्द्रस्य माधुर्यलीलाविलासदर्शनमदूरदर्शिनां हृदये सन्देहदाहदर्शनमातनुते। इत्थमनादिकालपापवासनादूषितशेमुषीकाणां वासनाभुजङ्गिनीविषयदंष्ट्रादष्टमानसानां कामिनीकटाक्षसम्पातपातितब्रह्मचर्यादिसद्गुणानां भोगान्धचक्षुषां मलिनं हृदयनभःस्थलं भासयितुं कश्यप इव कश्यपपितृव्यो गङ्गातरलतरङ्गभङ्गिमभक्तभवभयभीतिसमुल्लसितजटाकाननप्रान्तरो भगवान् भवानीभवो भवः शशाङ्कशेखरः शिवः सङ्कलितरमणीयरामरहस्यरश्मिराशिं मनीषिमनीषाकमलिनीवल्लभं बोधितसज्जनसुमनःसरोरुहं प्रमोदितभावुकभावभृङ्गं क्षपितत्रिभुवनतमिस्रपटलं रामभक्तिभावान्वितं विज्ञानज्योतिर्मयमध्यात्मरामायणनामधेयमनस्तं प्रगुणं प्रभाकरं प्रादुर्भावयामास। श्रीरामस्य माधुर्यलीलास्थलसमागतसन्देहानेव निवारयितुमेवेदं प्रवृत्तम्। अतः सन्दिग्धविषयान् विस्पष्टयितुं भवानीकृतपूर्वपक्षमिषेण प्रस्तौति संस्तौति च स्वयमेव तदुत्तरमिषेणाध्यात्मरामगाथामनाथनाथो विश्वनाथोऽविनाशी कैलासवासी भगवान् शङ्करः। यथा पार्वती परमेश्वरं पूर्वपक्षपुरःसरमभिमुखयति यद्यदि रामः सर्वज्ञस्तर्हि प्राकृतनर इव कथं सीताकृते विललाप यदि च सामान्यजीव इतरस्तर्हि कथमस्माभिः सेव्यताम्। नहि भिक्षुको भिक्षुकान्तरं याचतेऽभिक्षुक इति न्यायात्। तथा च गिरिजा स्वयमेव स्पष्टयति –
यदि स्म जानाति कुतो विलापः सीताकृतेऽनेन कृतः परेण।
जानाति नैवं यदि केन सेव्यः समो हि सर्वैरपि जीवजातैः॥
– अ॰रा॰ १.१.१४
इदं ग्रन्थरत्नं नूनमेव कलिकालग्रस्तानामस्मादृशां भवायैव परमकारुणिको भवो भावयाम्बभूव। अतः कालातीतत्वान्निटिललोचनस्य त्रिलोचनस्याध्यात्मरामायणरचनाकालस्तु न वक्तुं शक्यते किन्तु भूतनाथस्य सर्वभूतहृदयस्थत्वेऽपि सगुणोपासनादृष्ट्या व्याप्त्यवच्छेदकतया कैलासे सततनिवासस्य वेदरामायणपुराणादौ विश्रुतत्वादध्यात्मरामायणरचना कैलास एव। यथाऽत्रैव ग्रन्थे –
कैलासाग्रे कदाचिद्रविशतविमले मन्दिरे रत्नपीठे
संविष्टं ध्याननिष्ठं त्रिनयनमभयं सेवितं सिद्धसङ्घैः।
देवी वामाङ्कसंस्था गिरिवरतनया पार्वती भक्तिनम्रा
प्राहेदं देवमीशं सकलमलहरं वाक्यमानन्दकन्दम्॥
– अ॰रा॰ १.१.६
अत्र शताधिकोपनिषच्छ्रुतीनां प्रामाण्यं समुपबृंहितम्। रामकथया सह जीवव्यथाया रमणीयः संयोगः। सर्वत्र ब्रह्मरूपस्य रामस्य सम्पन्नं प्रतिपादनम्। रामहृदयं रामगीता चेति द्वयमपि निखिलदर्शनसिद्धान्तनवनीतम्। भक्तिभागीरथी समुल्लसिता सोल्लासं प्रवहति। इदं चतुःषष्टिसर्गात्मकमध्यात्मरामायणं वेदव्यासप्रणीतब्रह्माण्डपुराणोत्तरखण्डे मन्यते जनैः। वयं तु शब्दनित्यत्ववादिनो वैयाकरणा नित्यमिमं सद्ग्रन्थभास्करं शम्भुमुखप्रादुर्भूतं शिवप्रेरितेन व्यासेन पुराणे व्यवस्थापितमिति मन्यामहे। पाणिनीयव्याकरणस्य च महेश्वर एव आचार्यः। अध्यात्मरामायणञ्च महेश्वरोक्तम्। अतो द्वयोः साम्प्रदायिकीमेकवाक्यतामपि विभाव्याध्यात्मरामायणे समागतानामपाणिनीयानां प्रयोगाणां विमर्शं चिकीर्षन् कमपि बालप्रयासमातनोमि। यद्यपि माहेश्वरव्याकरणसिन्धोरपेक्षया पाणिनीयं गोष्पदमिति पुराणविदो विदाङ्कुर्वन्तु तथाऽपि वयं तु पाणिनीयमपि माहेश्वरव्याकरणसिन्धुसारसर्वस्वसुधामिव मन्यामहे। पाणिनीयव्याकरणघटे शम्भुशब्दसागरः समाहित इति मे द्रढीयसी प्रतीतिः। अतः शिवोक्तेऽस्मिन्नध्यात्मरामायणे प्रायशः सप्तशतशब्दा अपाणिनीयाः प्रतीयन्ते। ते च सन्धिसमासकारककृदन्ततद्धितधातुप्रक्रियालिङ्गसम्बन्धिनः। त एव मया विमृश्यन्ते।[२०७] श्रीरामकृपया निर्देशकपरमवन्दनीयगुरुचरणपण्डितभूपेन्द्रपतित्रिपाठिमहाभागैरेवमाधुनिकशब्दविद्याचुञ्चुपरमश्रद्धेयवैयाकरणशिरोमणिपूज्यगुरुदेवडॉ॰रामप्रसादत्रिपाठिचरणैर्दत्तबुद्धिवैभव एवं च परमसुशीलशब्दसागरमन्दरमतिकाव्यकलाकलाधरसरसहृदयसदयपण्डितप्रकाण्डपरमभावुकगुरुचरणडॉ॰कालिकाप्रसादशुक्लवर्यैः सम्प्रति सम्पूर्णानन्दविश्वविद्यालयव्याकरणविभागाध्यक्षपदमलङ्कुर्वद्भिः संवर्धितबुद्धिगाम्भीर्यगवेषणागौरवो विश्वनाथप्रसादतो वीणावादिनीपरमेश्वरीसंस्मरणलब्धोत्साहो विगलितसकामसाधनोऽपि स्वकीयश्रीगुरुचरणकृपाधनः अध्यात्मरामायणेऽपाणिनीयप्रयोगाणां विमर्शः इति नामधेयस्य शोधप्रबन्धस्य भूमिकां प्रस्तौमि।
[१] एतद्रूपान्तरम्–यस्य स्वाभाविकः श्वासश्चतस्रः श्रुतयो मताः। स हरिः पठतीत्येतत्परमं कौतुकं स्थितम्॥ (मा॰भा॰ १.२०४.५)।
[२] वदमानेन इत्यत्र भासनोपसम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः (पा॰सू॰ १.३.४७) इत्यनेन भासने (भासमानेन वदता) यत्ने (उत्साहं प्रकटयता वदता) उपमन्त्रणे (लक्ष्मणं प्रति रहसि वदता) वाऽऽत्मनेपदम्।
[३] चर्चा समचर्चि इति कर्मणि प्रयोगः। षिद्भिदादिभ्योऽङ् (पा॰सू॰ ३.३.१०४) इत्यनेन चिन्तिपूजिकथिकुम्बिचर्चश्च (पा॰सू॰ ३.३.१०५) इत्यनेन वा निष्पन्नस्य चर्चा शब्दस्य कर्मत्वं यतोऽनुजीविना पराधिकारचर्चा सर्वथा न कर्तव्या (हि॰ २.३१) मम नियोगस्य चर्चा त्वया न कर्तव्या (हि॰ २.३२) स्वनियोगचर्चा क्रियताम् (हि॰ २.३५) इतिवत्।
[४] ‘शकन्ध्वादिषु पररूपं वाच्यम्।’ तच्च टेः (वै॰सि॰कौ॰ ७९)। शकन्ध्वादित्वात् अथर्वशब्दसिद्धौ टिसञ्ज्ञाया उपयोगिता नास्ति परन्तु मनीषा पतञ्जलि इत्यादिषु टिसञ्ज्ञया विना शब्दसिद्धिर्न।
[५] मूलं मृग्यम्।
[६] मूलं मृग्यम्।
[७] विश्रामो विश्रमश्चापि इति द्विरूपकोशे श्रीहर्षः।
[८] मूलं मृग्यम्।
[९] एतद्रूपान्तरम्–यो मार्ग आस्ते श्रुतिसम्मतः श्रीनाथस्य भक्तेः सविरक्तिबोधः। तस्मिन्नरा यान्ति न मोहनिघ्ना मार्गाननेकानपि कल्पयन्ति॥ (मा॰भा॰ ७.१००ख)।
[१०] नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः (पा॰सू॰ ३.१.१३४) इत्यनेन कर्तरि।
[११] स्थलशब्दः प्रसङ्गे विषये भागे चेत्याप्टेकोशः।
[१२] कण्ठेकालः इत्यत्र अमूर्धमस्तकात्स्वाङ्गादकामे (पा॰सू॰ ६.३.१२) इति सूत्रेण काशिकाकौमुदीशब्दकल्पद्रुमवाचस्पत्यादिषु समासः प्रादर्शि। कण्ठे कालोऽस्य कण्ठेकालः (का॰वृ॰ ६.३.१२) इति काशिका। कण्ठेकालः (वै॰सि॰कौ॰ ९७०) इति कौमुदी। कण्ठे कालः क्षीरोदमन्थनोद्भवविषपाननिदर्शनरूपनीलवर्णो यस्य। सप्तम्या अलुक् इति शब्दकल्पद्रुमः। कण्टे कालः कण्ठे कालोऽस्य वा सप्तम्या अलुक् इति वाचस्पत्यम्। भाष्ये च समानाधिकरणसमासाद्बहुव्रीहिः (वा॰ २.१.६९) इति वार्त्तिके बहुव्रीहेरवकाशः –कण्ठेकालः इति बहुव्रीहिसमासमुदाहृत्य सप्तम्युपमानपूर्वपदस्योत्तरपदलोपश्च (वा॰ २.२.२४) इति वार्त्तिके कण्ठेस्थः कालोऽस्य कण्ठेकालः इत्युक्तम्। इत्युभयथा विग्रहः।
[१३] मद्वयं भद्वयं चैव ब्रत्रयं वचतुष्टयम्। अनापलिङ्गकूस्कानि पुराणानि पृथक्पृथक्॥ (दे॰भा॰पु॰ १.३.२)।
[१४] श्रीमद्भागवतमष्टादशपुराणेभ्यो भिन्नं महापुराणं व्यासदेवस्यान्तिमा रचनेति विपश्चितां मतमिति भावः। उपपुराणानि तु नात्र परामृष्टानि।
[१५] विपरीतनामजपोऽध्यात्मरामायणे वर्णितः – इत्युक्त्वा राम ते नाम व्यत्यस्ताक्षरपूर्वकम्। एकाग्रमनसाऽत्रैव मरेति जप सर्वदा॥ (अ॰रा॰ २.६.८०)।
[१६] नितरां सीदति यस्मिन्स निषादः। निपूर्वकात् सद्धातोः (षद्ऌँ विशरणगत्यवसादनेषु धा॰पा॰ ८५४, १४२७) हलश्च (पा॰सू॰ ३.३.१२१) इत्यनेनाधिकरणे घञि धात्वादेः षः सः (पा॰सू॰ ६.१.६४) इत्यनेन सत्वे अत उपधायाः (पा॰सू॰ ७.२.११६) इत्यनेन वृद्धौ सदिरप्रतेः (पा॰सू॰ ८.३.६६) इत्यनेन षत्वे विभक्तिकार्ये निषादः। माया निषाद इति मानिषादस्तत्सम्बुद्धौ मानिषाद।
[१७] नितरां सीदति निषीदतीति निषादः। सञ्ज्ञायां बाहुलकात्कर्तरि घञ्। प्रक्रिया पूर्ववत्। मायां निषाद इति मानिषादस्तत्सम्बुद्धौ मानिषाद।
[१८] चतुर्विंशत्सहस्राणि श्लोकानामुक्तवानृषिः। तथा सर्गशतान्पञ्च षट् काण्डानि तथोत्तरम्॥ (वा॰रा॰ १.४.२)।
[१९] दृशिँर् इत्यत्र इर उपसङ्ख्यानम् (वा॰ १.३.७) इत्यनेनेर इत्सञ्ज्ञा तस्य लोपः (पा॰सू॰ १.३.९) इत्यनेन लोपश्च बोध्यः।
[२०] लिति (पा॰सू॰ ६.१.१९३) इत्यनेन लित्स्वरे प्रत्ययात्पूर्वः स्वर उदात्तः। दर्शनम् → लिति (पा॰सू॰ ६.१.१९३) → अनुदात्तौ सुप्पितौ (पा॰सू॰ ३.१.४) → अनुदात्तं पदमेकवर्जम् (पा॰सू॰ ६.१.१५८) → दर्श॒न॒म् → उदात्तादनुदात्तस्य स्वरितः (पा॰सू॰ ८.४.६६) → दर्श॑न॒म् → स्वरितात्संहितायामनुदात्तानाम् (पा॰सू॰ १.२.३९) → दर्श॑नम्। ऋग्वेदसंहितायां च दर्श॑नाय (ऋ॰वे॰सं॰ १.११६.२३) इति। न च उदात्तादनुदात्तस्य स्वरितः (पा॰सू॰ ८.४.६६) इत्यस्य त्रिपादीस्थत्वात् स्वरितात्संहितायामनुदात्तानाम् (पा॰सू॰ १.२.३९) इत्यस्य सपादसप्ताध्यायीसूत्रस्यासिद्धे स्वरितकार्ये कथं प्रवृत्तिरिति चेत्। विधानसामर्थ्यात्त्रिपादीसूत्रकार्यं सिद्धम्। यद्वा स्वरितस्यार्धह्रस्वोदात्तादोदात्तस्वरितपरस्य सन्नतरादूर्ध्वमुदात्तादनुदात्तस्य स्वरितात्कार्यं स्वरितादिति सिद्ध्यर्थम् (पा॰सू॰ १.२.३२) इति वार्त्तिकवचनात्सिद्धम्। यद्वा न मु ने (पा॰सू॰ ८.२.३) इत्यत्र न इति योगविभागात् पूर्वत्रासिद्धम् (पा॰सू॰ ८.२.१) इति सूत्रस्याप्रवृत्तिः क्वाचित्का। अन्तिमपक्षस्य विस्तराय तमे पृष्ठे इति प्रयोगस्य विमर्शं पश्यन्तु।
[२१] पुगन्तलघूपधस्य च (पा॰सू॰ ७.३.८६) इत्यनेन।
[२२] उरण् रपरः (पा॰सू॰ १.१.५१) इत्यनेन।