सहायकग्रन्थनामानि


१.अ॰को॰अमरकोषः
२.अ॰को॰ व्या॰सु॰अमरकोषे व्याख्यासुधा
३.अ॰पु॰अग्निपुराणम्
४.अ॰रा॰अध्यात्मरामायणम्
५.अ॰शा॰अभिज्ञानशाकुन्तलम्
६.अग॰सं॰अगस्त्यसंहिता
७.अहि॰सं॰अहिर्बुध्न्यसंहिता
८.आ॰रा॰आनन्दरामायणम्
९.आ॰श्रौ॰सू॰आपस्तम्बश्रौतसूत्रम्
१०.आ॰स॰श॰आर्यासप्तशती
११.आ॰सं॰आनन्दसंहिता
१२.ई॰उ॰ईशावास्योपनिषद्
१३.उ॰को॰उणादिकोषः (दयानन्द­सरस्वती­व्याख्या\­सहितः)
१४.उ॰रा॰च॰उत्तररामचरितम्
१५.ऋ॰वे॰सं॰ऋग्वेदसंहिता
१६.ऋ॰वे॰सं॰ सा॰भा॰ऋग्वेदसंहितायां सायणभाष्यम्
१७.ऋ॰वे॰सं॰ सा॰भा॰ उ॰प्र॰ऋग्वेदसंहितायां सायणभाष्य उपोद्घातप्रकरणम्
१८.ए॰को॰एकाक्षरकोषः
१९.क॰उ॰कठोपनिषद्
२०.क॰उ॰ रा॰कृ॰भा॰कठोपनिषदि श्रीराघवकृपाभाष्यम्
२१.क॰पु॰कल्किपुराणम्
२२.क॰स॰सा॰कथासरित्सागरः
२३.का॰कादम्बरी
२४.का॰वि॰प॰काशिकाविवरणपञ्जिका (न्यासः)
२५.का॰वृ॰काशिकावृत्तिः
२६.का॰वृ॰वा॰काशिकावृत्तिवार्त्तिकम्
२७.का॰सू॰वृ॰काव्यालङ्कारसूत्रवृत्तिः
२८.कि॰किरातार्जुनीयम्
२९.कि॰ घ॰व्या॰म॰किरातार्जुनीये घण्टापथव्याख्यायां मङ्गलाचरणम्
३०.कु॰स॰कुमारसम्भवम्
३१.कु॰स॰ स॰व्या॰कुमारसम्भवे सञ्जीविनीव्याख्या
३२.कू॰पु॰कूर्मपुराणम्
३३.कृ॰य॰ तै॰आ॰कृष्णयजुर्वेदतैत्तिरीयारण्यकम्
३४.कृ॰य॰ तै॰ब्राकृष्णयजुर्वेदतैत्तिरीयब्राह्मणम्
३५.कृ॰य॰ तै॰सं॰कृष्णयजुर्वेदतैत्तिरीयसंहिता
३६.ग॰पु॰गरुडपुराणम्
३७.ग॰सं॰गर्गसंहिता
३८.गी॰गो॰गीतगोविन्दम्
३९.गो॰गृ॰सू॰गोभिलगृह्यसूत्रम्
४०.गो॰पू॰ता॰उ॰गोपालपूर्वतापिन्युपनिषद्
४१.च॰सं॰ सू॰स्था॰चरकसंहितायां सूत्रस्थानम्
४२.चा॰नी॰चाणक्यनीतिः
४३.त॰बो॰तत्त्वबोधिनी (ज्ञानेन्द्रसरस्वतीकृता)
४४.त॰वा॰तन्त्रवार्तिकम्
४५.त॰स॰तर्कसङ्ग्रहः
४६.त॰स॰ न्या॰बो॰व्या॰तर्कसङ्ग्रहे न्यायबोधिनीव्याख्या
४७.त॰स॰ प॰व्या॰तर्कसङ्ग्रहे पदकृत्यव्याख्या
४८.तै॰उ॰तैत्तिरीयोपनिषद्
४९.द॰उ॰दशपाद्युणादिपाठः
५०.द॰उ॰वृ॰दशपाद्युणादिवृत्तिः (युधिष्ठिरमीमांसकसम्पादिता)
५१.द॰रू॰दशरूपकम् (धनञ्जयकृतम्)
५२.दु॰स॰श॰दुर्गासप्तसती (मार्कण्डेयपुराणान्तर्गता)
५३.दे॰भा॰पु॰देवीभागवतपुराणम्
५४.धा॰पा॰धातुपाठः
५५.धा॰पा॰ ग॰सू॰धातुपाठे गणसूत्रम्
५६.ध्व॰ध्वन्यालोकः
५७.न॰उ॰नलोपाख्यानम्
५८.न॰का॰नन्दिकेश्वरकाशिका
५९.नर॰पु॰नरसिंहपुराणम्
६०.ना॰पु॰नारदपुराणम्
६१.नान्दी॰पु॰नान्दीपुराणम्
६२.नै॰च॰नैषधीयचरितम्
६३.न्या॰सू॰न्यायसूत्रम्
६४.प॰उ॰पञ्चपाद्युणादिपाठः
६५.प॰उ॰ श्वे॰वृ॰पञ्चपाद्युणादिपाठे श्वेतवनवासिवृत्तिः
६६.प॰त॰पञ्चतन्त्रम्
६७.प॰त॰ अ॰टी॰पञ्चतन्त्रेऽभिनवराजलक्ष्मीटीका
६८.प॰म॰पदमञ्जरी
६९.प॰ल॰म॰परमलघुमञ्जूषा
७०.प॰ल॰म॰ ज्यो॰टी॰परमलघुमञ्जूषायां ज्योत्स्नाटीका (कालिकाप्रसादशुक्लकृता)
७१.प॰शे॰परिभाषेन्दुशेखरः
७२.प॰स्मृ॰पराशरस्मृतिः
७३.परा॰उ॰पराशरोपपुराणम्
७४.पा॰सू॰पाणिनिसूत्रम् (अष्टाध्यायी)
७५.प्र॰ना॰प्रतिमानाटकम्
७६.प्रौ॰म॰प्रौढमनोरमा
७७.बा॰म॰बालमनोरमा
७८.बृ॰उ॰बृहदारण्यकोपनिषद्
७९.बृ॰ब्र॰सं॰बृहद्ब्रह्मसंहिता
८०.बृ॰सं॰बृहत्संहिता
८१.ब्र॰उ॰ब्रह्मबिन्दूपनिषद्
८२.ब्र॰पु॰ब्रह्मपुराणम्
८३.ब्र॰सू॰ब्रह्मसूत्रम्
८४.ब्रह्मा॰पु॰ब्रह्माण्डपुराणम्
८५.भ॰का॰भट्टिकाव्यम्
८६.भ॰गी॰भगवद्गीता
८७.भ॰गी॰ रा॰भा॰भगवद्गीतायां रामानुजभाष्यम्
८८.भ॰नी॰भर्तृहरिनीतिशतकम्
८९.भा॰उ॰ पा॰सू॰भाष्य उद्द्योते पाणिनीयसूत्रम्
९०.भा॰प॰भाष्ये पस्पशाह्निकम्
९१.भा॰पा॰सू॰भाष्ये पाणिनीयसूत्रम्
९२.भा॰पु॰श्रीमद्भागवतपुराणम्
९३.भा॰पु॰ अ॰प्र॰श्रीमद्भागवतेऽन्वितार्थप्रकाशिका
९४.भा॰पु॰ गू॰दी॰श्रीमद्भागवते गूढार्थदीपिका
९५.भा॰पु॰ नि॰प्र॰श्रीमद्भागवते निगूढार्थप्रकाशः
९६.भा॰पु॰ बा॰प्र॰श्रीमद्भागवते बालप्रबोधिनी
९७.भा॰पु॰ वं॰टी॰श्रीमद्भागवते वंशीधरटीका
९८.भा॰पु॰ वी॰रा॰व्या॰श्रीमद्भागवते वीरराघवव्याख्या
९९.भा॰पु॰ श्री॰टी॰श्रीमद्भागवते श्रीधरटीका
१००.भा॰पु॰ सि॰प्र॰श्रीमद्भागवते सिद्धान्तप्रदीपः
१०१.भा॰प्र॰भाष्ये प्रदीपः (कैयटकृतः)
१०२.भा॰प्र॰ पा॰सू॰भाष्ये प्रदीपे पाणिनीयसूत्रम्
१०३.भा॰रा॰श्रीभार्गवराघवीयम्
१०४.भा॰शि॰भाष्ये शिवसूत्रम्
१०५.भा॰शि॰सू॰भाष्ये शिवसूत्रम्
१०६.भृ॰दू॰भृङ्गदूतम्
१०७.म॰अ॰मधुराष्टकम्
१०८.म॰पु॰मत्स्यपुराणम्
१०९.म॰भा॰महाभारतम्
११०.म॰भा॰ भा॰दी॰महाभारते भारतदीपिका (नीलकण्ठकृता)
१११.म॰सु॰स॰महासुभाषितसङ्ग्रहः
११२.म॰स्मृ॰मनुस्मृतिः
११३.म॰स्मृ॰ कु॰टी॰मनुस्मृतौ कुल्लूकभट्टटीका
११४.म॰स्मृ॰ मे॰टी॰मनुस्मृतौ मेधातिथिटीका
११५.म॰स्मृ॰ राघ॰टी॰मनुस्मृतौ राघवानन्दटीका
११६.मा॰भा॰मानसभारती (रामचरितमानसस्य संस्कृतपद्यानुवादः)
११७.मा॰धा॰वृ॰माधवीया धातुवृत्तिः
११८.मी॰सू॰मीमांसासूत्रम्
११९.मे॰को॰मेदिनीकोषः
१२०.मे॰दू॰मेघदूतम्
१२१.या॰स्मृ॰याज्ञवल्क्यस्मृतिः
१२२.यो॰सू॰योगसूत्रम्
१२३.यो॰सू॰ भो॰वृ॰योगसूत्रे भोजवृत्तिः
१२४.यो॰हृ॰ दी॰टी॰योगिनीहृदये दीपिकाटीका
१२५.र॰वं॰रघुवंशम्
१२६.र॰वं॰ द॰टी॰रघुवंशे दर्पणटीका (हेमाद्रिकृता)
१२७.र॰वं॰ स॰व्या॰रघुवंशे सञ्जीविनीव्याख्या
१२८.र॰वं॰ स॰व्या॰म॰रघुवंशे सञ्जीविनीव्याख्यायां मङ्गलाचरणम्
१२९.रा॰उ॰ता॰उ॰रामोत्तरतापिन्युपनिषद्
१३०.रा॰च॰मा॰रामचरितमानसम्
१३१.रा॰मी॰रामायणमीमांसा (करपात्रस्वामिकृता)
१३२.रा॰र॰स्तो॰रामरक्षास्तोत्रम्
१३३.ल॰म॰लघुमञ्जूषा
१३४.ल॰वि॰स्मृ॰लघुविष्णुस्मृतिः
१३५.ल॰शे॰लघुशब्देन्दुशेखरः
१३६.ल॰शे॰ म॰लघुशब्देन्दुशेखरे मङ्गलाचरणम्
१३७.ल॰सि॰कौ॰लघुसिद्धान्तकौमुदी
१३८.ल॰सि॰कौ॰ भै॰टी॰लघुसिद्धान्तकौमुद्यां भैमीटीका (भीमसेनशास्त्रिकृता)
१३९.लि॰लिङ्गानुशासनम्
१४०.वा॰वार्त्तिकम्
१४१.वा॰प॰वाक्यपदीयम्
१४२.वा॰प॰ हे॰टी॰वाक्यपदीये हेलाराजटीका
१४३.वा॰रा॰वाल्मीकीयरामायणम्
१४४.वा॰रा॰ क॰टी॰वाल्मीकीयरामायणे कतकटीका
१४५.वा॰रा॰ ति॰टी॰वाल्मीकीयरामायणे तिलकटीका
१४६.वा॰रा॰ भू॰टी॰वाल्मीकीयरामायणे भूषणटीका
१४७.वा॰रा॰ शि॰टी॰वाल्मीकीयरामायणे शिरोमणिटीका
१४८.वा॰सं॰वाराहसंहिता
१४९.वाम॰पु॰वामनपुराणम्
१५०.वाम॰पु॰ स॰मा॰वामनपुराणे सरोमाहात्म्यम्
१५१.वायु॰पु॰वायुपुराणम्
१५२.वि॰पु॰विष्णुपुराणम्
१५३.वि॰स॰ना॰विष्णुसहस्रनामस्तोत्रम्
१५४.वि॰स॰ना॰ स॰भा॰विष्णुसहस्रनामस्तोत्रे सत्यभाष्यम्
१५५.वे॰सा॰वेदान्तसारः
१५६.वै॰भू॰सा॰वैयाकरणभूषणसारः
१५७.वै॰सि॰का॰वैयाकरणसिद्धान्तकारिका
१५८.वै॰सि॰कौ॰वैयाकरणसिद्धान्तकौमुदी
१५९.व्यु॰वा॰ का॰प्र॰व्युत्पत्तिवादे कारके प्रथमा
१६०.श॰ब्रा॰शतपथब्राह्मणम्
१६१.श॰र॰शब्दरत्नः
१६२.शि॰पु॰शिवपुराणम्
१६३.शि॰म॰शिवमहिम्नःस्तोत्रम्
१६४.शि॰व॰शिशुपालवधम्
१६५.शि॰व॰ स॰व्या॰म॰शिशुपालवधे सर्वङ्कषाव्याख्यायां मङ्गलाचरणम्
१६६.शि॰सू॰शिवसूत्रम् (माहेश्वरसूत्रम्)
१६७.शु॰य॰वा॰मा॰शुक्लयजुर्वेदवाजसनेयिमाध्यन्दिनसंहिता
१६८.श्लो॰वा॰श्लोकवार्त्तिकम्
१६९.श्वे॰उ॰श्वेताश्वतरोपनिषद्
१७०.स॰र॰सङ्गीतरत्नाकरः
१७१.स॰र॰ सु॰टी॰सङ्गीतरत्नाकरे सुधाकरटीका
१७२.सा॰का॰साङ्ख्यकारिका
१७३.सा॰का॰गौ॰भा॰साङ्ख्यकारिकायां गौडपादभाष्यम्
१७४.सा॰द॰साहित्यदर्पणः
१७५.सी॰सु॰नि॰श्रीसीतासुधानिधिः
१७६.सी॰सु॰नि॰ भ॰टी॰श्रीसीतासुधानिधौ भक्तिटीका
१७७.स्क॰पु॰स्कन्दपुराणम्
१७८.स्व॰शि॰स्वराष्टकशिक्षा
१७९.ह॰च॰चि॰हरचरितचिन्तामणिः
१८०.ह॰ना॰हनुमन्नाटकम्
१८१.ह॰ना॰व्या॰हरिनामामृतव्याकरणम्
१८२.ह॰व॰हरिवंशः
१८३.हि॰हितोपदेशः

This page was last modified on October 22, 2015.