धातुसम्बन्धिनामपाणिनीयप्रयोगाणां निरीक्षणम्


॥ अथ तृतीयोऽध्यायः ॥

॥ धातुप्रकरणम् ॥

प्रणम्य सीतापतिपादपद्मं गौरीं गिरीशं किल धातुशब्दान्।
अपाणिनीयांश्च विमर्शयेऽत्र[१] अध्यात्मरामायणमध्यगान्वै॥

॥ अथ तृतीयाध्याये प्रथमः परिच्छेदः ॥

॥ अथ बालकाण्डीयप्रयोगाणां विमर्शः ॥

(१) पठन्ति शृण्वन्ति यान्ति

पठन्ति ये नित्यमनन्यचेतसः शृण्वन्ति चाध्यात्मिकसञ्ज्ञितं शुभम्।
रामायणं सर्वपुराणसम्मतं निर्धूतपापा हरिमेव यान्ति ते॥

– अ॰रा॰ १.१.३

   साम्प्रतमहं तृतीयाध्याये धातु­सम्बन्धिनोऽपाणिनीय­प्रयोगान् विमर्शये। प्रथमे सर्गे बाल­काण्डस्य फल­श्रुतिं वर्णयन्नाह ग्रन्थ­कृद्यद् य इमामध्यात्म­रामायण­संहितां पठन्ति ते निर्धूत­पापा भगवन्तमेव प्राप्नुवन्ति। आरभ्यमाण­ग्रन्थस्य फल­श्रुतिरियम्। पूर्णतामपि न गतेऽस्मिन् वर्तमान­कालीन­पाठः कथं सङ्गंस्यत इति चेत्। पठन्ति इति वर्तमान­कालिक­प्रयोगो भविष्यत्तात्पर्य­वाचकः।[२] एवं च वर्तमान­सामीप्ये वर्तमानवद्वा (पा॰सू॰ ३.३.१३१) इत्यनेन वर्तमान­समीप­भविष्यत्काले विकल्पेन वर्तमान­काल­निमित्त­कार्याण्यर्थाद्वर्तमान­वद्भावः। यथा च पठिष्यन्ति[३] इत्यर्थे पठन्ति। एवं नाना­कर्तृकाध्यात्म­रामायण­कर्मक­भविष्यत्कालावच्छिन्न­वर्तमान­कालाभासिक उच्चारणानुकूलो व्यापारः इति शाब्द­बोधः। धातोः खलु व्यापार एव शक्तिरेवं तिङ् प्रत्ययस्याऽश्रये। व्यापार­वाचकत्वे प्रधानतया व्यापारः प्रधानमेवं तिङर्थो विशेषणम्। अर्थाद्वैयाकरणा व्यापार­मुख्य­विशेष्यकं शाब्द­बोधमङ्गीकुर्वन्ति। यद्यपि मीमांसका अपि भावना­मुख्य­विशेष्यकं शाब्द­बोधं मन्यन्ते किन्तु कुत्रचिदप­सिद्धान्तितमपि तैः। नैयायिकाः प्रथमान्त­मुख्य­विशेष्यकं शाब्द­बोधं मन्यन्ते। किन्तु पश्य मृगो धावति इत्यत्र भाष्य­सम्मतैक­वाक्यता भग्ना भवति प्रथमान्त­मुख्य­विशेष्यके शाब्द­बोधे स्वीकृते।[४] धावनानुकूल­कृतिमान् मृगःमृग­कर्तृक­धावन­कर्मक­दर्शनानुकूल­कृतिमांस्त्वम्। अस्मन्मते तु मृग­कर्तृक­धावनानुकूल­व्यापार­कर्मक­त्वत्कर्तृक­दर्शनानुकूल­व्यापारः। इत्थं तिङर्थाश्चत्वारः कर्तृ­कर्म­सङ्ख्या­कालाः। कर्तुर्व्यापारेऽन्वयः कर्मणश्च फले सङ्ख्यायाश्च कर्म­प्रत्यये कर्मणि कर्तृ­प्रत्यये च कर्तरि। कालस्य च व्यापारेऽन्वयः। वर्तमाने लट् (पा॰सू॰ ३.२.१२३) इत्यादि­सूत्र­निर्देशात्। इत्थं तत्र कारिका –

फलव्यापारयोर्धातुराश्रये तु तिङः स्मृताः।
फले प्रधानं व्यापारस्तिङर्थस्तु विशेषणम्॥

– वै॰सि॰का॰ १.२

फलस्य व्यापारे स्वानुकूलत्व­सम्बन्धाश्रयः। एवं भक्ताभिन्नैक­कर्तृक­भविष्यत्कालावच्छिन्न­वर्तमान­कालाभासिक­स्पष्टोच्चारणानुकूल­व्यापारः। प्राचीन­नवीनयोरिदमन्तरम्। प्राचीनास्तूभयत्र समान­व्यवस्थां मन्यन्ते। नवीनास्तु कर्तृ­भाव­वाच्ययोः फलानुकूल­व्यापार एवं कर्म­वाच्ये व्यापार­विशिष्ट­फलम्।[५] यथा रामेणायोध्या गम्यते – रामाभिन्नैक­कर्तृक­वर्तमानकालावच्छिन्न­व्यापार­जन्यं गृह­निष्ठोत्तर­देश­संयोग­रूपं फलम् अयमत्र विवेकः।[६] किं फले व्यापारे च धातोः पृथक्शक्तिरुताहो समुदिता चेत्। अनुकूलत्व­सम्बन्धेन फलस्य व्यापारेऽन्वयः। तदा पदार्थः पदार्थेनान्वेति न तु तदेकदेशेन इति नियमेन कथमत्रान्वयः। अतो विशिष्टे शक्तिः।[७] गुरु­चरणास्त्वेक­वृन्तावलम्बि­फलद्वयवदेकस्मिन् धातावेव फल­व्यापारयोः शक्तिः।[८] विस्तार­भयाद्विरम्यते। एवं भक्ताभिन्नैक­कर्तृक­भविष्यत्कालिक­वर्तमान­कालाभासिक­स्पष्टोच्चारणानुकूल­व्यापारः इति शाब्द­बोधः।[९]

(२) लभेत्

अध्यात्मरामायणमेव नित्यं पठेद्यदीच्छेद्भवबन्धमुक्तिम्।
गवां सहस्रायुतकोटिदानात्फलं लभेद्यः शृणुयात्स नित्यम्॥

– अ॰रा॰ १.१.४

   अत्र फल­श्रुतावेव लभेत् इति हलन्त­प्रयोगः। लभ् धातुः (डुलभँष् प्राप्तौ धा॰पा॰ ९७५) आत्मनेपदी। विधि­निमन्त्रणामन्त्रणाधीष्ट­सम्प्रश्न­प्रार्थनेषु लिङ् (पा॰सू॰ ३.३.१६१) इत्यनेन लिङ्लकारे लिङः सीयुट् (पा॰सू॰ ३.४.१०२) इत्यनेन सीयुट्यनु­बन्धलोपे सकारस्य च लोपे गुणे यकार­लोपे लभेत इत्येव पाणिनीयम्।[१०] लभेत् इति कथमिति चेत्। अनुदात्तेत्त्व­लक्षणमात्मने­पदमनित्यम् (प॰शे॰ ९३.४) इति वचनेनात्राऽत्मने­पदाभावे परस्मैपद उक्तं रूपम्।[११] यद्वा लभत इति लभः[१२] लभ इवाऽचरतीति लभति[१३] तत आचारक्विबन्ताल्लिङि तिपि शपि पररूपे यासुट् परस्मैपदेषूदात्तो ङिच्च (पा॰सू॰ ३.४.१०३) इत्यनेन यासुटि कृते सुडागमे सकारद्वयलोपे अतो येयः (पा॰सू॰ ७.२.८०) इत्यनेनेयादेशे गुणे यलोपे इतश्च (पा॰सू॰ ३.४.१००) इत्यनेनेकार­लोपे लभेत्[१४]

(३) जानामि

ज्ञानं सविज्ञानमथानुभक्तिवैराग्ययुक्तं च मितं विभास्वत्।
जानाम्यहं योषिदपि त्वदुक्तं यथा तथा ब्रूहि तरन्ति येन॥

– अ॰रा॰ १.१.९

   अत्र भगवती पार्वती भगवन्तं शिवं प्रार्थयते यत् भक्ति­वैराग्य­सहितं ज्ञानं यथा जानीयां तथा कुर्वन्तु देवाः। अत्र जानीयाम्[१५] इति प्रयोक्तव्ये जानामि इति प्रयुक्तम्। वर्तमान­सामीप्ये वर्तमानवद्वा (पा॰सू॰ ३.३.१३१) इत्यनेन वर्तमानवद्भावः।[१६]

(४) जानाति

वदन्ति केचित्परमोऽपि रामः स्वाविद्यया संवृतमात्मसञ्ज्ञम्।
जानाति नात्मानमतः परेण सम्बोधितो वेद परात्मतत्त्वम्॥

– अ॰रा॰ १.१.१३

   भगवती पार्वती श्रीराम­लीला­विषयकं संशयं करोति यत् श्रीरामः स्वाविद्यया संवृतमात्म­सञ्ज्ञं नाजानात्। अत्र भूत­कालिक­क्रियायां प्रयोक्तव्यायां जानाति इति वर्तमान­कालिक­क्रिया प्रयुक्ताऽपाणिनीयेव। किन्तु पुरा इत्यस्याध्याहारे पुरि लुङ् चास्मे (पा॰सू॰ ३.२.१२२) इत्यनेन पुरा­योगे लड्लकारः। अर्थात् पुरा न जानाति[१७] पूर्वं नाजानात् इत्यर्थः।[१८] ब्रह्मणा बोधितः सन् पश्चाद्व्यजानादिति पार्वत्यास्तात्पर्यम्। न च पुरा शब्दो दृश्यत इति वाच्यम्। गम्यमानः सः।

(५) ब्रूत

अत्रोत्तरं किं विदितं भवद्भिस्तद्ब्रूत मे संशयभेदि वाक्यम्॥

– अ॰रा॰ १.१.१५

   भगवती पार्वती भगवन्तं शशाङ्क­शेखरं पृच्छति तत्संशय­भेदि­वाक्यं ब्रूतयूयं ब्रूत इत्यध्याहार्यम्। प्रथमपुरुषे प्रयोक्तव्ये[१९] मध्यम­पुरुष­प्रयोग अपाणिनीयः। एवं च भगवती भवानी पतिव्रता­शिरोमणिः। सा च स्वकीय­प्राण­वल्लभाय मध्यम­पुरुषस्य विशेषणं ददाति तत्रापि बहुवचनान्तमिति न परं प्रतिभाति। तथा च नियमः – एकत्वं न प्रयुञ्जीत गुरावात्मनि चेश्वरे। पार्वत्यास्तु भगवाञ्छिव एव गुरुः। ऐश्वर्ये त्रिभुवन­गुरुत्वान्माधुर्ये प्राण­वल्लभत्वाच्च पतिरेव गुरुः स्त्रीणाम् (म॰भा॰ १४.१०८.६, ब्र॰पु॰ ८०.४८, कू॰पु॰ १२.४९, चा॰नी॰ ५.१) इति वचनाच्च। अतो बहुवचन­प्रयोगः। तथाऽपि कथं यूयं ब्रूत इति चेत्। अत्रोत्तरं किं विदितं भवद्भिः इत्यत्र भवद्भिः इति विशेषणं शिवस्य कृते दत्तम्। अतः यूयम् इति तत्सम्बन्धि­कर्तृ­विशेषणं नैव विचारसहम्। भवद्भिः इत्यस्य हि भवन्तः इत्यनेन सम्बन्धः स्यात्। यथा यदुत्तरं भवद्भिर्विदितं तद्भवन्तो वदन्तु। किन्तु प्रश्ने कृते शिवः समाधौ न्यलीयत। तं समाधिस्थं विलोक्य तस्य पञ्च वक्त्राण्युद्दिश्य कथयति यत् भोः पञ्च­मुखानि यूयमेव संशय­भेदकं वाक्यं ब्रूत[२०]

(६) वक्ष्ये

त्वयाऽद्य भक्त्या परिनोदितोऽहं वक्ष्ये नमस्कृत्य रघूत्तमं ते।
रामः परात्मा प्रकृतेरनादिरानन्द एकः पुरुषोत्तमो हि॥

– अ॰रा॰ १.१.१७

   भगवती­पार्वती­प्रश्नं श्रुत्वा शिवः कथयति अहं भगवन्तं नमस्कृत्य वक्ष्येब्रू­धातोः (ब्रूञ् व्यक्तायां वाचि धा॰पा॰ १०४४) भूवादयो धातवः (पा॰सू॰ १.३.१) इत्यनेन धातु­सञ्ज्ञायां लृट् शेषे च (पा॰सू॰ ३.३.१३) इत्यनेन लृड्लकार उत्तम­पुरुषे तिप्तस्झि­सिप्थस्थ­मिब्वस्मस्ताताञ्झ­थासाथान्ध्वमिड्वहिमहिङ् (पा॰सू॰ ३.४.७८) इत्यनेन तङानावात्मने­पदम् (पा॰सू॰ १.४.१००) इति सूत्रानुसारमिट्प्रत्यये स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) इत्यनेन स्य­प्रत्यये ब्रुवो वचिः (पा॰सू॰ २.४.५३) इत्यनेन ब्रू­धातोर्वचादेशे टित आत्मने­पदानां टेरे (पा॰सू॰ ३.४.७९) इत्यनेनैकारादेशे अतो गुणे (पा॰सू॰ ६.१.९७) इत्यनेन पररूपे पश्चाच्चकारस्य कुत्वे षत्वे वक्ष्ये इति। अत्र वक्ष्यामि इति कथं नेति चेत्।[२१] क्रिया­फलस्य कर्तृ­गामित्वात्।[२२] रामायण­कथा­प्रश्नेन पार्वत्यास्तु सन्देहो नष्टो भविष्यत्येव किन्तु तत्कथनेन वक्तुः शशाङ्क­मौलेरपि स्वान्तः­सुखमुत्पत्स्यते। भगवत्कथा­प्रश्नो वक्तारं प्रश्न­कर्तारं श्रोतारमिति त्रीनपि पुनाति। तथा चोक्तं भागवते –

वासुदेवकथाप्रश्नः पुरुषांस्त्रीन् पुनाति हि।
वक्तारं पृच्छकं श्रोतृंस्तत्पादसलिलं यथा॥

– भा॰पु॰ १०.१.१६

इयं हि गङ्गा। तथा चोक्तमत्रैव ग्रन्थे –

पुरारिगिरिसम्भूता श्रीरामार्णवसङ्गता।
अध्यात्मरामगङ्गेयं पुनाति भुवनत्रयम्॥

– अ॰रा॰ १.१.५

अतो वक्ष्ये इति समूलमेव।

(७) भ्रमतीव दृश्यते

यथा हि चाक्ष्णा भ्रमता गृहादिकं विनष्टदृष्टेर्भ्रमतीव दृश्यते।
तथैव देहेन्द्रियकर्तुरात्मनः कृते परेऽध्यस्य जनो विमुह्यति॥

– अ॰रा॰ १.१.२२

   अत्र भ्रम्‌­धातुः (भ्रमुँ अनवस्थाने धा॰पा॰ १२०४) दिवादिः। एवं दिवादिभ्यः श्यन् (पा॰सू॰ ३.१.६९) इत्यनेन लटि तिपि श्यन्प्रत्यये कृते शमामष्टानां दीर्घः श्यनि (पा॰सू॰ ७.३.७४) इत्यनेन दीर्घे भ्राम्यति इति पाणिनीयम्।[२३] भ्रमति इति कथमिति चेत्। वा भ्राश­भ्लाश­भ्रमु­क्रमु­क्लमु­त्रसि­त्रुटि­लषः (पा॰सू॰ ३.१.७०) इत्यनेन श्यनो विकल्पात् भ्रमति[२४] यद्वा भ्रममाचरतीति भ्रमति अनेन प्रकारेण सिद्धम्।[२५] यद्वा गण­कार्यमनित्यम् (प॰शे॰ ९३.३) इत्यनेन श्यनभावे भ्वादित्वाच्छपि।[२६] यद्वा भ्रमति इति नास्ति क्रियाऽपि तु भ्रमती इव इति भ्रम्‌­धातोरौणादिक­तृच्प्रत्ययान्तो भ्रमती[२७]

(८) आकाङ्क्षते

रामो न गच्छति न तिष्ठति नानुशोचत्याकाङ्क्षते त्यजति नो न करोति किञ्चित्।
आनन्दमूर्तिरचलः परिणामहीनो मायागुणाननुगतो हि तथा विभाति॥

– अ॰रा॰ १.१.४३

   अत्र सीता श्रीराम­तत्त्वं वर्णयन्ती आकाङ्क्षते इति प्रयुङ्क्ते। यत् रामो नाऽकाङ्क्षतेकाङ्क्ष्‌­धातुः (काक्षिँ काङ्क्षायाम् धा॰पा॰ ६६७) परस्मैपदी। एवं ततो लटि तिपि शपि आकाङ्क्षति[२८] तथा च नहि प्रफुल्लं सहकारमेत्य वृक्षान्तरं काङ्क्षति षट्पदाली (र॰वं॰ ६.६९) इति कालिदासोऽपि प्रायुङ्क्तेति चेत्कथमत्रात्मनेपदम्। अत्र विमृश्यते। कर्तरि कर्म­व्यतिहारे (पा॰सू॰ १.३.१४) इत्यनेनाऽत्मनेपदम्।[२९] कर्म­व्यतिहारो हि क्रिया­विनिमयः। जीवस्याऽकाङ्क्षा भगवत्यारोपिता। तामेव निरस्यति नाकाङ्क्षते इति।

(९) पठति

योऽतिभ्रष्टोऽतिपापी परधनपरदारेषु नित्योद्यतो वा
स्तेयी ब्रह्मघ्नमातापितृवधनिरतो योगिवृन्दापकारी।
यः सम्पूज्याभिरामं पठति च हृदयं रामचन्द्रस्य भक्त्या
योगीन्द्रैरप्यलभ्यं पदमिह लभते सर्वदेवैः स पूज्यम्॥

– अ॰रा॰ १.१.५६

   पठति इति भविष्यत्कालार्थे वर्तमान­कालं प्रयुङ्क्त इति चेत्। वर्तमान­सामीप्ये वर्तमानवद्वा (पा॰सू॰ ३.३.१३१) इत्यनेन वर्तमान­कालः।[३०] एवमेव लभते इत्यत्रापि। अर्थात्त्वरितमेव फलसिद्धिर्भविष्यति।[३१]

(१०) मुच्यते

तदद्य कथयिष्यामि शृणु तापत्रयापहम्।
यच्छ्रुत्वा मुच्यते जन्तुरज्ञानोत्थमहाभयात्।
प्राप्नोति परमामृद्धिं दीर्घायुः पुत्रसन्ततिम्॥

– अ॰रा॰ १.२.५

   अत्र रामायणस्य शाश्वतत्वाद्वर्तमान­कालः।[३२] वैयाकरणानां मते शब्दानां नित्यत्वात्। एवं भक्तानां मते भगवतस्तत्कथायाश्च नित्यत्वात्। अतो जीवानां दृष्टौ वर्तमान­भूत­भविष्यत्कालाः। त्रिकालाबाध्यत्वात्कालातीतत्वाच्चेश्वरस्य समक्षं निरन्तरं वर्तमान­कालः।

(११) सृजामि

तस्याहं पुत्रतामेत्य कौसल्यायां शुभे दिने।
चतुर्धाऽऽत्मानमेवाहं सृजामीतरयोः पृथक्॥

– अ॰रा॰ १.२.२७

   अत्र भगवाञ्छ्रीरामभद्रोऽवतार­कथां वर्णयन्नाह यत् कौशल्यायामितरयोश्चाऽत्मानं चतुर्धा सृजामि। अत्र स्रक्ष्यामि इति हि पाणिनीयम्।[३३] किन्तु वर्तमान­सामीप्यात् सृजामि इति न दोषः।[३४]

(१२) सृजध्वम्

यूयं सृजध्वं सर्वेऽपि वानरेष्वंशसम्भवान्।
विष्णोः सहायं कुरुत यावत्स्थास्यति भूतले॥

– अ॰रा॰ १.२.३०

   ब्रह्मा देवानादिशति यत् यूयं वानरेष्वात्मानं सृजध्वम्। रचयध्वमिति भावः। सृज्‌­धातुः (सृजँ विसर्गे धा॰पा॰ १४१४) आत्मने­पदी न।[३५] कथमत्र सृजध्वम् इति चेत्। अत्र कर्म­व्यतिहारादात्मने­पदम्।[३६] सर्जनं ब्रह्मणः कर्म तदेव देवेभ्यो दीयत इति क्रिया­विनिमयः। आत्मनेपदे लोड्लकारे ध्वमि शे सृजध्वम्[३७]

(१३) दर्शयस्व

उपसंहर विश्वात्मन्नदो रूपमलौकिकम्।
दर्शयस्व महानन्दबालभावं सुकोमलम्।
ललितालिङ्गनालापैस्तरिष्याम्युत्कटं तमः॥

– अ॰रा॰ १.३.२९

   अत्र भगवती कौशल्या स्व­समक्षं प्रकटं श्रीराम­भद्रं प्रार्थयते यत् बाल­भावं दर्शयस्व। अत्र दृश्‌­धातोः (दृशिँर् प्रेक्षणे धा॰पा॰ ९८८) णिचि लघूपध­गुणे रपरत्वे धातु­सञ्ज्ञायां पुनर्लोड्लकार आत्मने­पदे थास्‌­प्रत्यये शपि गुणेऽयादेशे स्वादेशे दर्शयस्व[३८] आत्मनेपदं यदा कर्तरि फलं दृश्येत। अत्र राम­रूपे कर्तरि किं फलं श्रीरामस्य फलानपेक्षत्वादिति चेत्। भक्तानन्द एव तस्यापूर्वं फलम्। भक्त­हितार्थमेव गृहीत­जन्मत्वात्। यद्वा स्व इति सम्बोधनम्। हे स्व दर्शय बाल­भावम्[३९] स्व­शब्दस्य चत्वारोऽर्था आत्माऽऽत्मीयो ज्ञातिर्धनञ्च।[४०] अतः हे स्व हे मम आत्मन्मम धन इति निजं दर्शय। यद्वा स्व इति महानन्दम् इत्यस्य विशेषणम्। एवं च स्वेभ्य आत्मीयेभ्यो महानानन्दो यस्मात्स स्वमहानन्दःस्वमहानन्दश्चासौ बालभावश्चेति स्वमहानन्द­बालभावस्तं स्वमहानन्द­बालभावम्

(१४) याति

संवादमावयोर्यस्तु पठेद्वा शृणुयादपि।
स याति मम सारूप्यं मरणे मत्स्मृतिं लभेत्॥

– अ॰रा॰ १.३.३४

   अत्र भगवाञ्छ्रीरामो मात्रा सह स्वकीय­संवादस्य फल­श्रुतिं वर्णयति य आवयोः संवादं पठेच्छृणुयाद्वा स मम सारूप्यं यायात्यायात्[४१] इति प्रयोक्तव्ये याति इति प्रयुक्तम्।