॥ अथ प्रथमोऽध्यायः ॥
॥ सन्धिकारकसमासप्रकरणम् ॥
अथ नत्वा घनश्यामं रामं सीतासमन्वितम्।
अपाणिनीयानध्यात्मरामायणगतान् किल॥
शब्दान् श्रीगुरुपादाब्जरजसा बुद्धया धिया।
विमर्शये[१] यथाबुद्धि सुधियो मर्षयन्त्वघम्॥
अथ प्रकृतमनुसरामि। तत्र पूर्वं रामायणशब्द एव साधनाप्रकारं प्रदर्शये। रामा सीता रामो रामचन्द्रो रामा च रामश्चेति विग्रहे पुमान् स्त्रिया (पा॰सू॰ १.२.६७) स्त्रिया सहोक्तौ पुमाञ्छिष्यते (वै॰सि॰कौ॰ ९३३) इतिवृत्तिकेन सूत्रेणानेन स्त्रीवाचकस्य लोपे यः शिष्यते स लुप्यमानार्थाभिधायी[२] इति नियमाद्रामशब्दस्यैव द्वित्वबोधकतया रामौ इति शब्दः सीतारामबोधको हंसी च हंसश्च हंसौ इतिवत्ततो रामयोः सीतारामयोः अयनम् इति विग्रहे इण् गतौ (धा॰पा॰ १.१०४५) इत्यस्माद्धातोरीयते गम्यत इति कर्मव्युत्पत्त्या बाहुलकात्कर्मणि ल्युट्।[३]
सम्प्रति अध्यात्मरामायणशब्दस्य सिद्धिं प्रदर्शये। अधिगतोऽन्तर्यामित्वेनाधिश्रित आत्मा मनो बुद्धिरहङ्कारश्चित्तं प्रत्यगात्मा वा याभ्यां तौ अध्यात्मानौ इत्यत्र प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपश्च (वा॰ २.२.२२) इति वार्त्तिकबलेन अनेकमन्यपदार्थे (पा॰सू॰ २.२.२४) इति सूत्रेण बहुव्रीहिसमासेऽथवाऽऽत्मानमधिगताविति अध्यात्मानौ एवं अत्यादयः क्रान्ताद्यर्थे द्वितीयया (वा॰ २.२.१८) इति वार्त्तिकेन तत्पुरुषसमासे पुनरध्यात्मशब्दस्य द्विवचनान्तरामशब्देन सहाध्यात्मानौ च तौ रामौ चेति विग्रहे सति विशेषणं विशेष्येण बहुलम् (पा॰सू॰ २.१.५७) इति सूत्रेण कर्मधारयसमासे पश्चादध्यात्मरामशब्दस्यायनशब्देन सह षष्ठीतत्पुरुषः। यद्वाऽध्यात्मरामाभ्यामयनमिति विग्रहे चतुर्थीतत्पुरुषः। चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः (पा॰सू॰ २.१.३६) इति सूत्रेण। उक्तसूत्रे वर्णितसमस्यमानलक्षणतावच्छेदकत्वावच्छिन्नप्रतियोगितावच्छेदकताभावविरहात्कथमयनशब्देन सह समास इति न शङ्क्यम्। पूर्वं चतुर्थी इति योगेन विभज्यताम्। अर्थश्च भवेत्। चतुर्थ्यन्तं सुबन्तेन समर्थेन समस्यते। इत्यर्थे समासः। पश्चात् पूर्वपदात्सञ्ज्ञायामगः (पा॰सू॰ ८.४.३) इत्यनेन णत्वे अध्यात्मरामायणम्। तस्मिन् अध्यात्मरामायणे। पाणिनिना प्रोक्ताः पाणिनीयाः। तेन प्रोक्तम् (पा॰सू॰ ४.३.१०१) इत्यनेन तृतीयान्तपाणिनिशब्दाच्छप्रत्यये[४] आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (पा॰सू॰ ७.१.२) इत्यनेन ईय्आदेशे भत्वात्पाणिनिघटकेकारलोपे[५] जस् विभक्तौ पाणिनीयाः। न पाणिनीया इत्यपाणिनीया इति नञ्समासः।[६] प्रकर्षेण युज्यन्त इति प्रयोगाः इति प्रपूर्वो युज्धातोः (युजिँर् योगे धा॰पा॰ १४४४) कर्मणि घञ्।[७] प्रकर्षेण युज्यतेऽर्थो यैः वेति करणे घञ्।[८] ततः लशक्वतद्धिते (पा॰सू॰ १.३.८) इति सूत्रेणेत्सञ्ज्ञायां लोपे ञकारस्य चानुबन्धकार्ये च पुगन्तलघूपधस्य च (पा॰सू॰ ७.३.८६) इत्यनेन गुणे चजोः कु घिण्ण्यतोः (पा॰सू॰ ७.३.५३) इत्यनेन कुत्वे जस्विभक्तौ प्रयोगाः। ततः अपाणिनीयाश्चामी प्रयोगा इत्यपाणिनीयप्रयोगाः इति कर्मधारयसमासः। पुनः विशेषेण मृश्यत इति विमर्शः। विपूर्वकमृश्धातोः (मृशँ आमर्शने धा॰पा॰ १४२५) भावे घञि[९] पुनरनुबन्धकार्ये गुणे[१०] रपरत्वे[११] विभक्तिकार्ये विमर्शः।[१२] पुनः कृदतिङ् (पा॰सू॰ ३.१.९३) इत्यनेन घञ्प्रत्ययत्वे कृत्सञ्ज्ञायां ततः कर्तृकर्मणोः कृति (पा॰सू॰ २.३.६५) इत्यनेन कर्मणि षष्ठी। अपाणिनीयप्रयोगपदादामि नुडागमे दीर्घे णत्वे अपाणिनीयप्रयोगाणाम्।[१३] एवम् अपाणिनीयप्रयोगाणां विमर्शः इति। एवमध्यात्मरामायणोत्तरसप्तम्या वैषयिकतयाऽनुयोगितारूपेऽर्थे स्वीकृते निष्ठारूपे वाऽर्थे स्वीकृते प्रयोगपदोत्तरषष्ठ्याः कर्मतारूपेऽर्थेऽङ्गीकृते प्रयोगशब्दस्य निरूपितत्वसम्बन्धेनान्वयेऽध्यात्मरामायणानुयोगितावच्छेदकपाणिनीयप्रयोगभिन्नप्रयोगनिष्ठनिरूपितकर्मतावच्छेदकविमर्शोऽथवाऽध्यात्मरामायणनिष्ठतावच्छेदकपाणिनीयप्रयोगभिन्नप्रयोगनिष्ठनिरूपितकर्मतावच्छेदकविमर्श इत्यर्थं प्रयच्छति अध्यात्मरामायणेऽपाणिनीयप्रयोगाणां विमर्शः। शोधप्रबन्धेऽस्मिन्नध्यात्मरामायणे बालबुद्ध्याऽपाणिनीयताप्रतीतानां शब्दानां प्रायः सन्धिकारकसमासलिङ्गकृत्तद्धितान्तधातुसम्बन्धिनां विमर्शं कर्तुमहं निर्दिष्टः। अत्र त्रयोऽध्यायाः। प्रत्येकमध्याये द्वौ द्वौ परिच्छेदौ कल्पितौ। साम्प्रतं प्रकृते प्रथमाध्याये सन्धिकारकसमाससम्बन्धिनोऽध्यात्मरामायणीया अपाणिनीयाः प्रयोगा विमृश्यन्ते।
॥ अथ प्रथमाध्याये प्रथमः परिच्छेदः ॥
॥ अथ बालकाण्डीयप्रयोगाणां विमर्शः ॥
(१) जगताम्
यः पृथिवीभरवारणाय दिविजैः सम्प्रार्थितश्चिन्मयः
सञ्जातः पृथिवीतले रविकुले मायामनुष्योऽव्ययः।
निश्चक्रं हतराक्षसः पुनरगाद्ब्रह्मत्वमाद्यं स्थिरां
कीर्तिं पापहरां विधाय जगतां तं जानकीशं भजे॥
– अ॰रा॰ १.१.१
अयं प्रयोगोऽध्यात्मरामायणस्य बालकाण्डस्य प्रथमसर्गस्य प्रथमे मङ्गलाचरणात्मके श्लोके कीर्तिं पापहरां विधाय जगताम् इति चतुर्थचरणांश उद्धृतः। निर्विघ्नग्रन्थसमाप्तये शिवो नमस्कारात्मकं मङ्गलमाचरन् श्रीरामं स्तौति यद्भूभारहरणाय देवैः प्रार्थितो यः श्रीरामो भूतले रघुकुलेऽवतीर्य राक्षसान्निहत्य जगत्सु पापहरां कीर्तिं व्यवस्थाप्य पुनो ब्रह्मत्वमगमत्तमेव जानकीशमहं वन्दे। अत्र कीर्तिं पापहरां विधाय इत्यत्र प्रयुक्तो ल्यप्प्रत्ययान्तो विपूर्वकडुधाञ्धातुर्धारणार्थः। यद्यपि उपसर्गेण धात्वर्थो बलादन्यत्र नीयते। प्रहाराहारसंहारविहारपरिहारवत्॥[१४] इति कारिकानुरोधेन विउपसर्गात् विधाय इत्यस्य कृत्वा इत्यनेनार्थेन भवितव्यं किन्तु प्रकृते करणरूपस्यार्थस्योपयोगो नास्त्यतोऽयं धातुरन्तर्भावितण्यर्थो विधाप्य इत्यर्थसूचकः स्वीकरणीयः। एवं विधाय इत्यस्य व्यवस्थाप्येत्यस्मिन्नर्थे व्यवस्थापनस्याधारे सम्भवात् जगताम् इत्यत्राधिकरणबोधिका सप्तम्युचिता। करणार्थेऽपि स्वीकृते करोतेश्चोत्पत्त्यर्थतयाऽत्र सप्तम्येवोचिता। अतो जगताम् इति षष्ठ्यन्तप्रयोगोऽपाणिनीय इति। किन्तु विमर्शे कृत इदमपि पाणिनीयसिद्धान्तानुरूपम्। विवक्षाधीनानि कारकाणि भवन्ति इति हि भाष्यवचनम्।[१५] विवक्षा नाम श्रोताऽर्थं बुध्येतेति वक्तुर्वक्तुमिच्छा। अत्र सम्बन्धविवक्षया षष्ठी। यतो हि भगवतो रामस्य कीर्तिः शाश्वत्यतस्तस्याः संसारेण सह शाश्वतः सम्बन्धः। अतः सप्तम्यपेक्षया सम्बन्धविवक्षायां षष्ठी शेषे (पा॰सू॰ २.३.५०) इति षष्ठी विभक्तिर्वरीयसी। बहुवचनं च चतुर्दशानां भुवनानामित्यभिप्रायेण। इत्थं जगताम् इति प्रयोगः पाणिनिसिद्धान्तानुकूलः।
(२) अध्यात्मरामगङ्गा
पुरारिगिरिसम्भूता श्रीरामार्णवसङ्गता।
अध्यात्मरामगङ्गेयं पुनाति भुवनत्रयम्॥
– अ॰रा॰ १.१.५
अयं प्रयोगोऽध्यात्मरामायणस्य बालकाण्डस्य प्रथमे सर्गे ग्रन्थप्रशंसायां कृतो वर्तते। रूपकविधयाऽध्यात्मरामायणं गङ्गात्वेन संस्मृतम्। अध्यात्मरामायणगङ्गा शङ्करहिमालयात्प्रादुर्भूय श्रीरामरूपेण सागरेण सङ्गम्य सकलभुवनानि पुनातीति तात्पर्यम्। अध्यात्मरामायणगङ्गा इति वक्तव्ये अध्यात्मरामगङ्गा इत्युक्तम्। अध्यात्मरामायणगङ्गेत्यस्याध्यात्मरामगङ्गेति नैवार्थबोधे समर्थः शब्दः। पाणिनिमते शब्दार्थयोर्वाच्यवाचकभावः।[१६] रामशब्दस्तद्वाच्यं दाशरथिनियतमर्थं बोधयिष्यति किन्त्वेकाक्षरकोषं विना मकारोऽकारो रकारो वा न तद्बोधयितुं समर्थः। अस्मन्मते वर्णस्फोटस्य गतेवोपयोगिता। वाक्यस्फोटोऽतिनिष्कर्षे तिष्ठतीति मतस्थितिः (वै॰सि॰का॰ ५९) इति प्राचीनोक्तेः। किं बहुना उच्चारित एव शब्दः प्रत्यायको भवति नानुच्चारितः[१७] इति भाष्यवचनादप्यध्यात्मरामगङ्गाशब्दोऽध्यात्मरामायणगङ्गार्थं कथं बोधयिष्यतीति चेत्। उच्यते। अत्राध्यात्मरामायणशब्देऽध्यात्मरामशब्दस्य लक्षणा। यदि चेत्सा नैव वैयाकरणैरङ्गीकृता लक्षणाखण्डनं विस्तरशो नागोजिभट्टविरचितवैयाकरणसिद्धान्तलघुमञ्जूषायां विलसितं तदा शक्यतावच्छेदकता स्वीक्रियताम्। अथवा विनाऽपि प्रत्ययं पूर्वोत्तरपदलोपो वक्तव्यः (वा॰ ५.३.८३)। यथा सत्या भामा सत्यभामा भामा सत्या इत्यादि।[१८] अनेन नियमेनायनशब्दस्य लोपः। तस्मादध्यात्मरामगङ्गाशब्दोऽध्यात्मरामायणगङ्गार्थपरो लुप्तेऽप्ययनशब्दे तदर्थबोधकत्वात्।[१९]
(३) भक्तेषु
गोप्यं यदत्यन्तमनन्यवाच्यं वदन्ति भक्तेषु महानुभावाः।
तदप्यहोऽहं तव देव भक्ता प्रियोऽसि मे त्वं वद यत्तु पृष्टम्॥
– अ॰रा॰ १.१.८
\noindent एष प्रयोगोऽपि बालकाण्डस्य प्रथमसर्ग एव। पार्वती शिवं प्रत्यकथयद्यन्महानुभावा अत्यन्तगोप्यमपि भक्तेषु वदन्ति। अत्र भक्तेषु इति सप्तमी चिन्त्या। यतो हि सप्तम्यधिकरणे भवति सप्तम्यधिकरणे च (पा॰सू॰ २.३.३६) इति सूत्रेण। अधिकरणं ह्याधारस्य सञ्ज्ञा आधारोऽधिकरणम् (पा॰सू॰ १.४.४५) इति सूत्रात्। अत्राऽधारस्य सम्भावनैव नास्ति।[२०] तथा चात्र अकथितं च (पा॰सू॰ १.४.५१) इत्यनेन कर्मसञ्ज्ञैवोचिता। एवं भक्तेषु इति सप्तम्या आधारः पाणिनिविरुद्ध इव भाति। परं विचारे कृतेऽविरुद्धमेतत्। अकथितं च (पा॰सू॰ १.४.५१) इत्यस्यार्थो हि सिद्धान्तकौमुद्यां कारकप्रकरणे लिखितो भट्टोजिदिक्षितमहाभागैर्यत् अपादानादिविशेषैरविवक्षितं कारकं कर्मसञ्ज्ञं स्यात् (वै॰सि॰कौ॰ ५३९)। तत्र षोडशधातूनां परिगणनं कारिकायामकारि –
दुह्याच्पच्दण्ड्रुधिप्रच्छिचिब्रूशासुजिमथ्मुषाम्।
कर्मयुक्स्यादकथितं तथा स्यान्नीहृकृष्वहाम्॥
– वै॰सि॰कौ॰ ५३९
इति। अर्थनिबन्धनेयं सञ्ज्ञा (वै॰सि॰कौ॰ ५३९) इति नियमेनापि परिगणितधातुसमानार्थकानामपि सङ्ग्रहो यथा बलिं भिक्षते वसुधाम्। अत्र हि भिक्ष्धातुः (भिक्षँ भिक्षायामलाभे लाभे च धा॰पा॰ ६०६) कारिकापरिगणितयाच्समानार्थकः। तेनापादानेनाविवक्षितस्य बलिरित्यस्य कर्मसञ्ज्ञा। तथैवात्रापि धातुर्ब्रूसमानार्थः। तस्मात् वदन्ति इत्यस्य योगेन भक्तेषु इत्यत्र द्वितीयया भवितव्यमासीत्। किन्तु यदाऽपादानादिभिरविवक्षा तदाऽयं नियम इत्येव अकथितशब्दाज्ज्ञायते। अत्र तु वैषयिकस्याधारस्य सम्भावनयाऽधिकरणकारकस्य विवक्षैव। अर्थाद्भक्तविषये वदन्ति। विषयता चात्रोपस्थितिरूपा। यद्वा संस्थेषु विद्यमानेषु वेत्यध्याहार्यम्। एवं च भक्तेषु विद्यमानेषु वदन्तीति निर्गलितम्। पश्चात् गम्यमानाऽपि क्रिया कारकविभक्तौ प्रयोजिका (वै॰सि॰कौ॰ ५६८) इति नियमेन गोषु दुह्यमानासु गतः इतिवदत्रापि यस्य च भावेन भावलक्षणम् (पा॰सू॰ २.३.३७) इति सूत्रेण सप्तमी। इति पाणिन्यनुकूलम्।
(४) मे
अत्रोत्तरं किं विदितं भवद्भिस्तद्ब्रूत मे संशयभेदि वाक्यम्॥
– अ॰रा॰ १.१.१५
अयं प्रयोगोऽपि बालकाण्डस्य प्रथमसर्गीय एव। अत्र पार्वती भगवती श्रीशिवं प्रार्थयमाना कथयति यद्यदुत्तरं ज्ञातं संशयभेदि वाक्यं तन्मे ब्रूतेति। मे इति मह्यं मम वेत्यस्याऽदेशः। अत्र द्वितीयास्थाने चतुर्थीप्रयोगः षष्ठीप्रयोगो वा पाणिनीयं विरुणद्धीव परं विचारे कृतेऽविरोधः। मह्यमित्यत्र क्रियार्थोपपदस्य च कर्मणि स्थानिनः (पा॰सू॰ २.३.१४) इत्यनेन चतुर्थी। नमस्कुर्मो नृसिंहाय इतिवत्। मामनुकूलयितुं मां बोधयितुं वा ब्रुवन्तु। तत्राप्रयुज्यमानधातुकर्मभूते माम् इत्यर्थे चतुर्थी तस्य च मे इत्यादेशः। यद्वा कर्मणोऽपि सम्बन्धविवक्षायां षष्ठी मातुः स्मरति इतिवत्। अत्रापि माम् इति कर्मणः सम्बन्धविवक्षा तस्मात्षष्ठी मम इति तस्य च मे इत्यादेश[२१] इति द्वितीयः कल्पः। अथवा मे इत्यस्य संशयशब्देनान्वयः। अर्थान्मत्प्रतियोगिकसंशयस्य भेदकं वाक्यं मत्सम्बन्धिसंशयस्येति तात्पर्यम्। सम्बन्धे षष्ठी। तत्र पार्वती प्रतियोगी संशयश्चानुयोगी विषयिविषयभावसम्बन्धः। यदि चेदाशङ्का स्यात् संशयशब्दः समस्तः स च मेशब्देन सापेक्षः स च सापेक्षः असमर्थवत् इति न्यायेनासमर्थः सन् कथं समस्येदिति चेन्नित्यसापेक्षास्थले नैवास्य नियमस्य प्रसरः देवदत्तस्य गुरुकुलम् इतिवत्। अतोऽत्र सुतरां षष्ठी।
(५) ते कथयिष्यामि
अत्र ते कथयिष्यामि रहस्यमपि दुर्लभम्।
सीताराममरुत्सूनुसंवादं मोक्षसाधनम्॥
– अ॰रा॰ १.१.२५
अत्र त्वां कथयिष्यामि इत्युचितम्। कथ्धातोः (कथँ वाक्यप्रबन्धने धा॰पा॰ १८५१) अकथितकर्मकपरिगणितब्रूधातोः (ब्रूञ् व्यक्तायां वाचि धा॰पा॰ १०४४) समानार्थकत्वात्। अतश्चतुर्थी वा षष्ठी वोभे अपि पाणिनीयविरुद्धे इव। ते इति तुभ्यम् इत्यस्य तव इत्यस्य वा विकरणम्।[२२] परमत्रोभे अपि साध्व्यौ। चतुर्थी तु क्रियार्थोपपदस्य च कर्मणि स्थानिनः (पा॰सू॰ २.३.१४) इत्यनेन साध्वी। अर्थात् त्वां पार्वतीं प्रतिबोधयितुं कथयिष्यामि अतश्चतुर्थी गम्यमानक्रियायाः प्रयोजकत्वात्। यद्वाऽत्र हितशब्दोऽध्याहार्यस्तथाऽत्र ते हिताय हितं वेति कथयिष्यामि एवं हितयोगे च (वा॰ २.३.१३) इति वार्त्तिकेन चतुर्थी। यद्वा क्रियया यमभिप्रैति सोऽपि सम्प्रदानम् (वा॰ १.४.३२) इति वार्त्तिकेनात्र चतुर्थी पत्ये शेते इतिवत्। अत्र शङ्करः कथनक्रियया पार्वतीमभिप्रैत्यतोऽत्र चतुर्थी। यद्वा तादर्थ्ये चतुर्थी वाच्या (वा॰ २.३.१३) इत्यनेन मुक्तये हरिं भजति इतिवदत्र चतुर्थी। अथवा मातुः स्मरति इतिवत्कर्मणि सम्बन्धविवक्षायां षष्ठी। अथवा सम्प्रदानेन सम्बन्धेन च विवक्षितत्वाद्द्वितीयाया अवसर एव न।[२३]
(६) ब्रूहि तत्त्वं हनूमते
रामः सीतामुवाचेदं ब्रूहि तत्त्वं हनूमते।
निष्कल्मषोऽयं ज्ञानस्य पात्रं नौ नित्यभक्तिमान्॥
– अ॰रा॰ १.१.३०
अत्रापि स्पष्टं ब्रूधातुः (ब्रूञ् व्यक्तायां वाचि धा॰पा॰ १०४४)। स चाकथितकर्मकधातुगणनासूचककारिकायां प्रामुख्येन गणितः। अतोऽत्र तु द्वितीया दुर्वारैव। ब्रूहि तत्त्वं हनूमन्तम् इत्युचितम्। चतुर्थ्यपाणिनीयेव। अत्र विमृश्यते। यदाऽपादानादिभिरभिधेयैरविवक्षितं सत्कारकं परिगणितधातुभिः सह युज्येत तदा कर्मसञ्ज्ञम्।[२४] इदं तु सम्प्रदानेन विवक्षितम्। सम्प्रदानादयश्च बुद्धिकृताः। अत एव ध्रुवमपायेऽपादानम् (पा॰सू॰ १.४.२४) इत्येव सूत्रं व्यवस्थाप्येतः परमपादानसञ्ज्ञासूत्राणि सर्वाण्यपि बुद्धिकृतमपादानं कल्पयित्वा भाष्यकृता प्रत्याख्यातानि।[२५] तस्मादत्रापि सम्प्रदानं विवक्षितमेव कल्प्यताम्। महासञ्ज्ञानां प्रायो लक्ष्यानुरूपोऽर्थो भवत्येवान्यथा लाघवप्रियः पाणिनिः घु टि घि इत्यादि सञ्ज्ञा इवापादानाधिकरणसम्प्रदानसञ्ज्ञा अपि लघ्वीः कुर्यात्। तस्मान्महासञ्ज्ञाकरणादासां व्यवस्थितोऽर्थः। स च लक्ष्योपयोगी। प्रकृते सम्यक्प्रकर्षेण दीयते यस्मै स सम्प्रदानम् इति विग्रहे सम्प्रपूर्वकदाधातोः (डुदाञ् दाने धा॰पा॰ १०९१) कृत्यल्युटो बहुलम् (पा॰सू॰ ३.३.११३) इत्यनेन दानीयो विप्रः (ल॰सि॰कौ॰ ७७२) इतिवत्सम्प्रदाने ल्युट्। अनुबन्धकार्येऽनादेशे सम्प्रदानमिति सिद्ध्यति।[२६] हनूमांश्चात्र तत्त्वजिज्ञासुतया कृतप्रश्नः प्रबोधयितुं सीतयोपक्रम्यते। श्रीरामेण च हनूमन्तमुपदेष्टुं सीता प्रेर्यतेऽत उपदेशदानक्रियाया उद्देश्यं श्रीहनुमान्। अत्रैव दाधातोर्वाच्यदानस्य सम्यक्त्वं प्रकृष्टत्वञ्च सञ्जाघट्यते श्रीमहावीरे। यथाऽग्रिमचरणे श्रीरामः समर्थयते निष्कल्मषोऽयं ज्ञानस्य पात्रं नौ नित्यभक्तिमान्। तस्माच्चतुर्थी। अथवा श्रीरामो हनूमते हितं चिकीर्षति चिकारयिषति च। हितं च रामरहस्यतत्त्वज्ञानोपदेशादेव। अतो हिताय इति योजनीयं ततः हितयोगे च (वा॰ २.३.१३) इति वार्त्तिकेन चतुर्थी। इति नापाणिनीयता। अथवा धातूनामनेकार्थत्वात् ब्रूधातोर्दानार्थता। अतः ब्रूहि तत्त्वं हनूमते इत्यस्य देहि तत्त्वं हनूमते इत्यर्थः। ततः कर्मणा यमभिप्रैति स सम्प्रदानम् (पा॰सू॰ १.४.३२) इत्यनेन हनूमतः सम्प्रदानसञ्ज्ञा। चतुर्थी सम्प्रदाने (पा॰सू॰ २.३.१३) इत्यनेन हनूमते इत्यत्र चतुर्थी।
(७) मया
मत्पाणिग्रहणं पश्चाद्भार्गवस्य मदक्षयः।
अयोध्यानगरे वासो मया द्वादशवार्षिकः॥
– अ॰रा॰ १.१.३७
अत्र मया इति प्रयोगो विभाव्यते। वासशब्दो भावघञन्तः।[२७] घञ्प्रत्ययश्च कृदन्तीयः।[२८] तथा कर्तृकर्मणोः कृति (पा॰सू॰ २.३.६५) इति सूत्रेण मम इति प्रसक्तम्। उच्यते। अत्र पूर्वप्रसङ्गे रामस्य लीलामञ्चे दृश्यमानं कर्तृत्वमौपचारिकमिति भगवती सीतोपक्रम्य निर्गुणे ब्रह्मणि रामचन्द्रे कर्तृत्वासम्भवं प्रदर्शयन्ती तत्तद्रामकर्तृकघटनासु रामकर्तृत्वाभासं मूलप्रकृतित्वात्स्वस्याः कर्तृत्वं व्यवस्थापयन्ती श्रीरघुनाथकर्तृत्वं चाध्यारोपापवादन्यायेन निराकरोति। अतोऽत्र सर्वासु घटनासु श्रीरामस्य कर्तृत्वारोपस्तस्माद्द्वादशवार्षिकस्यायोध्यावासस्य कर्ता श्रीराम एव। सीता च वासरूपक्रियासिद्धौ प्रकृष्टोपकारकतया साधकतमं करणम् (पा॰सू॰ १.४.४२) इत्यनेन करणसञ्ज्ञाभाग्। अतः सीताबोधक उत्तमपुरुषैकवचनबोधकोऽस्मच्छब्दोऽपि कर्तृकरणयोस्तृतीया (पा॰सू॰ २.३.१८) इति सूत्रेण तृतीयामलभत। यद्वा विनाऽपि तद्योगं तृतीया। वृद्धो यूनेत्यादिनिर्देशात् (वै॰सि॰कौ॰ ५६४) इति नियमेन सहशब्दाभावेऽपि तृतीया। यथा वृद्धो यूना तल्लक्षणश्चेदेव विशेषः (पा॰सू॰ १.२.६५) इति सूत्रे भगवान् पाणिनिः सहशब्दाभावेऽपि यूना इति निर्दिशति। तथैवात्रापि सहशब्दविरहेऽपि तृतीया। मया सीतया सह रामस्य द्वादशवार्षिकोऽयोध्यायां वासः इति न पाणिनिविरोधः।
(८) विभीषणे राज्यदानम्
रावणस्य वधो युद्धे सपुत्रस्य दुरात्मनः।
विभीषणे राज्यदानं पुष्पकेण मया सह॥
– अ॰रा॰ १.१.४१
प्रयोगोऽयं बालकाण्डस्य प्रथमसर्गीय एव। अत्रापि विभीषणाय राज्यदानम् इत्यनेन भवितव्यमासीत्। यतो हि दानक्रियाया उद्देश्यता विभीषण एव। अस्माद्दानक्रियोद्देश्यस्य विभीषणस्य सम्प्रदानता निर्बाधैव। किन्त्वत्राधिकरणकारकम्। एवमपाणिनीयं प्रतीयते। परं विभीषण आधारत्वं परिकल्प्याधिकरणकारकमुचितम्। विभीषणो रामभक्तस्तस्य च भगवते सर्वस्वसमर्पणम्। सम्प्रदानं हि स्वस्वत्वनिवृत्तिपूर्वकं परस्वत्वोत्पादनम् (त॰बो॰ ५६९)। इदमत्र सम्भविष्यति नहि रामभक्तस्य सर्वथा स्वत्वहीनत्वात्। अतोऽत्र वैषयिक आधारो विभीषणः। आधारे चाधिकरणसञ्ज्ञा। अधिकरणे च सप्तमी निर्बाधा। सप्तम्यधिकरणे च (पा॰सू॰ २.३.३६) इत्यनेन। अतो विभीषणे राज्यदानम् सङ्गतम्। यद्वा विवक्षाधीनानि कारकाणि भवन्ति[२९] इति सिद्धान्तेनात्राधिकरणे विवक्षा। अथवाऽऽर्षसिद्धान्तनिरूपणक्रमे सूत्रवर्णनपराङ्गत्वादत्र दर्शनसूत्राणि वर्तन्ते। अतो यथा सूत्रे विभक्तीनां स्वातन्त्र्येण प्रयोगस्तथाऽत्रापि सीता सूत्रहेतुं सिद्धान्तं हनुमते कथयत्यतोऽत्र सौत्री सप्तमी। यथा पाणिनीयमधिकारसूत्रं कारके (पा॰सू॰ १.४.२३) इति। अत्र सप्तम्या उपयोगः। प्रथमार्थे सप्तमीति भाष्यकारा अपि स्वीकुर्वन्ति।[३०] तथैवात्रापि।
(९) पूर्णेन एकत्वम्
अविच्छिन्नस्य पूर्णेन एकत्वं प्रतिपाद्यते।
तत्त्वमस्यादिवाक्यैश्च साभासस्याहमस्तथा॥
– अ॰रा॰ १.१.४९
अत्र तृतीया चिन्त्या। करणेऽपि तस्या असम्भवात्। यतो हि कारकाणि प्रायशः क्रियामेवाभ्यन्त्यनुयन्त्यत एव प्राचीनानां मते क्रियान्वयित्वं कारकत्वम् इत्येव सिद्धान्तः। यद्यपि मातुः स्मरति इत्यादावतिव्याप्तिवारणाय साक्षात्क्रियान्वयित्वं कारकत्वम् इति प्राचीना आमनन्ति नवीनास्तु लक्षणेऽस्मिन् साक्षात्पदनिवेशमसहमानाः क्रियाजनकत्वं कारकत्वम् इत्येव व्यवस्थापयन्ति। तथा च कृधातुं (डुकृञ् करणे धा॰पा॰ १४७२) जन्यर्थकं मत्वा करोति क्रियां निर्वर्तयतीति कारकम् अस्मिन् विग्रहे कृधातोः ण्वुल्तृचौ (पा॰सू॰ ३.१.१३३) इति सूत्रेण ण्वुल्प्रत्ययः। लशक्वतद्धिते (पा॰सू॰ १.३.८) इत्यनेन लस्येत्सञ्ज्ञायां लोपे चुटू (पा॰सू॰ १.३.७) इत्यनेन णकारस्येत्सञ्ज्ञायां लोपे च अचो ञ्णिति (पा॰सू॰ ७.२.११५) इत्यनेन वृद्धौ उरण् रपरः (पा॰सू॰ १.१.५१) इत्यनेन रपरत्वे युवोरनाकौ (पा॰सू॰ ७.१.१) इत्यनेनाकादेशे विभक्तिकार्ये कारकमिति सिद्धम्। अतः पूर्वस्मिन् लक्षणे स्वीकृते क्रियान्वयित्वं कारकत्वमिति लक्षणस्य जागरूकतया माणवकस्य पितरं पन्थानं पृच्छति अत्र परम्परासम्बन्धेन माणवकेनाऽपि क्रियान्वयः। तेनात्रापि षष्ठ्यन्ते कारकत्वप्रसङ्गः स्यात्। यद्यपि साक्षात्पदनिवेशने न दोषस्तथाऽपि मातुः स्मरति इत्यादावपि स्थितिः सामान्या। अतो व्युत्पत्त्यनुरोधेन गौरवं चानुमाय क्रियाजनकत्वं कारकत्वं लक्षणं नवीनानां मते सार्वभौमतया सुस्थिरं परन्तु लक्षणेऽस्मिन् व्यवस्थितेऽपि सर्वेषां कारकाणां साक्षात्क्रियाजनकत्वाभावात्परम्परापदनिवेशोऽत्रापि प्राचीनलक्षणसम एव। क्रियां साक्षाद्रूपेण तु केवलं कारकद्वयं जनयति कर्ता कर्म च। तत्र व्यापाररूपां क्रियां कर्ता स्वाश्रयतयैवं फलरूपां क्रियां कर्म स्वानुकूलतया जनयति। शेषाणि कारकाणि यद्यप्यानुकूल्यमञ्चन्ति किन्त्वधिकरणकारकन्तु परम्परयैव व्यापारांशे कर्तारं सहायकं कृत्वा फलांशे च कर्म सहायकं मत्वा क्रियामुत्पादयति। अतः पक्षद्वयेऽपि समानगौरवलाघवतया पूर्वलक्षणमेव स्फुटार्थतया श्रेयो लगति। अत एव प्रौढमनोरमायामन्योऽन्याश्रयदोषपरिहाराय दीक्षितेनायमेव सिद्धान्तो ध्वनितः। तत्र हीयं परिस्थितिः। अष्टाध्याय्यां प्रथमाध्याय इत्सञ्ज्ञाविधायकसूत्रसूत्रणप्रसङ्गे भगवान् पाणिनिः पपाठ हलन्त्यम् (पा॰सू॰ १.३.३) इति सूत्रम्। वाक्यार्थबोधे पदार्थज्ञानं कारणम्[३१] अयं हि नियमः। हलन्त्यम् इति सूत्रस्य वाक्यार्थो ह्युपदेशेऽन्त्यं हलित्स्यात्। अत्र पदार्थबोधोऽपि विचार्यताम्। उपदेशे इत् इति पदद्वितयम् उपदेशेऽजनुनासिक इत् (पा॰सू॰ १.३.२) अस्मात्सूत्रादनुवृत्तम्। सूत्रेष्वदृष्टं पदं सूत्रान्तरादनुवर्तनीयं सर्वत्र (ल॰सि॰कौ॰ १) इति वरदराजोक्तेः। एवं हल् अन्त्यम् इति मुख्ये सूत्रस्थे पदे। तत्र हल्शब्दस्य कोऽर्थ इति जिज्ञासायां हल्सञ्ज्ञाविधायकस्य आदिरन्त्येन सहेता (पा॰सू॰ १.१.७१) इति सूत्रस्य वाक्यार्थे विचारयिष्यमाणे तत्र हेतुत्वात्पदार्थबोधस्य पूर्वं पदार्थचिन्तनमनिवार्यतां गतम्। तत्र आदिः अन्त्येन सह इता इमानि चत्वारि पदानि। सूत्रेऽस्मिन्नेवं समुदाये सञ्ज्ञाया अनुपयोगादवयवेषु विश्रामः। तथा च अन्त्येन इत्यप्रधानतृतीयानिर्देशान्मध्यवर्तिभिः सहाऽदिवाच्यस्यापि सङ्ग्रहः। तथा च अन्त्येनेता सहित आदिर्मध्यगानां स्वस्य च सञ्ज्ञा स्यात् (ल॰सि॰कौ॰ ४)। अत्र अन्त्यपदस्य त्वर्थः सुस्पष्टः किन्तु इत्शब्दस्यार्थोऽनवगतः। स चेत्सञ्ज्ञाविधायकात् हलन्त्यम् (पा॰सू॰ १.३.३) इति सूत्रादवगन्तुं शक्यते। तदपि तदैवेत्पदार्थं बोधयिष्यति यदा तस्य हल्पदार्थो बोधितो भविष्यति। हल्पदार्थबोधश्च तत्सञ्ज्ञाविधायक आदिरन्त्येन सहेता (पा॰सू॰ १.१.७१) इति सूत्राधीनः। स चेत्पदार्थज्ञानमन्तरेण हल्पदार्थं बोधयितुं शक्नोत्येव नहि। इत्थं हल्पदार्थज्ञानमित्पदार्थाधीनम्। इत्पदार्थज्ञानञ्च हल्पदार्थाधीनम्। अत एकैकमेकैकाधीनमित्येव परस्परापेक्षत्वरूपोऽन्योऽन्याश्रयः। अन्योऽन्याश्रयाणि कार्याणि न प्रकल्पन्ते। यथा नावि बद्धा नौर्नैव गतिशीला भवतीति भाष्ये[३२] सिद्धान्तितत्वान्महान् विप्लवः समुपस्थितः। अन्योऽन्याश्रयत्वं हि तद्ग्रहसापेक्षग्रहसापेक्षग्रहविषयत्वम्। तद्ग्रहो हल्पदार्थग्रहस्तत्सापेक्षग्रह इद्ग्रहस्तत्सापेक्षग्रहो हल्ग्रहस्तद्विषयत्वमित्सञ्ज्ञासूत्र एवमेव तद्ग्रह इद्ग्रहस्तद्विषयत्वं हल्सञ्ज्ञासूत्र इत्युभयतस्पाशा रज्जुः। इत्थमन्योऽन्याश्रयमाशङ्क्य श्रीदीक्षितेन हलन्त्यम् इति सूत्रमेवावर्तितम्। विवेकोऽयं यन्मूलसूत्रमसमस्तम्। समासे कृते सति अन्त्यशब्दस्य विशेषणतया पूर्वनिपातापत्तेः। किन्त्वावृत्तसूत्रं हलन्त्यम् इति समस्तम्। हल्शब्दस्यान्त्यशब्देन सह कः समासो भवेदित्येव विचारयितुमुपक्रान्तं वैयाकरणसिद्धान्तकौमुदीटीकाप्रौढमनोरमासञ्ज्ञाप्रकरणे। यथा प्रौढमनोरमायाम् –
“हलि अन्त्यम्” इति विग्रहे “सप्तमी” (पा॰सू॰ २.१.४०) इति योगविभागात् “सुप्सुपा” (पा॰सू॰ २.१.४) इति वा समासः। यद्वा षष्ठीतत्पुरुषोऽयम्॥
– प्रौ॰म॰ १
इति। तत्र सप्तमी इति प्रतीकमादाय शब्दरत्ने व्याचक्षते श्रीहरिदीक्षितमहाभागाः अधिकरणकारकस्य कर्त्राद्यन्वयद्वारा क्रियान्वयादस्ति सामर्थ्यमिति भावः (श॰र॰ १)। सप्तमी शौण्डैः (पा॰सू॰ २.१.४०) इति सूत्रे योगविभागं मत्वा सप्तमीसमासो दर्शितः। तत्रायं पूर्वपक्षस्याक्षेपो यदधिकरणकारकं क्रियया नान्वेति। असति क्रियान्वये क्रियान्वयलक्षणकारकत्वस्याभावात्तस्मिन् कथं सामर्थ्यं सामर्थ्याभावे च कथं समास इति चेत्। हरिदीक्षितः कथयति यत्कर्तारं कर्म च द्वारीकृत्याधिकरणकारकं क्रियायामन्वेति क्रिया च ते एव माध्यमं कृत्वाऽधिकरणकारकेणान्वेति। यदाऽकर्मका क्रिया तदा कर्ता माध्यमो यदा च सकर्मिका तदा कर्म माध्यममित्यपि क्रियते। तद्यथा रामः शय्यायां शेते इत्यत्र स्ववृत्तिवृत्तित्वसम्बन्धेन क्रियाऽन्वेति। स्वं शय्या तद्वृत्ती रामस्तद्वृत्तिः शयनानुकूलो व्यापारः। एवमेव स्थाल्यां तण्डुलं पचति इत्यादौ स्वं स्थाली तत्र तद्वृत्तिस्तण्डुलस्तद्वृत्तिः पाकः। एवमेव क्रियाऽधिकरणकारकेन स्वाश्रयाश्रयत्वसम्बन्धेनान्वेति। यथा सीता वाटिकायां वर्तते इत्यत्र स्वं वर्तनानुकूला क्रिया तदाश्रयः सीता तदाश्रयश्च वाटिकेति।
इत्थं क्रियान्वयित्वरूपकारकत्वसार्वजनीनत्वात् पूर्णेन एकत्वम् इत्येव साधयितुं नैव किमपि कारकं सङ्घटते। अस्मादत्रोपपदविभक्तिः। तस्मादुपपदं विना तृतीयाऽपाणिनीयेति चेत्। विभक्तिर्द्विधा कारकविभक्तिरुपपदविभक्तिश्च। क्रियामाश्रित्य जायमाना विभक्तिः कारकविभक्तिः। एवं पदमाश्रित्य जायमाना विभक्तिरुपपदविभक्तिः। कारकविभक्तिर्यथा रामं नमति अत्र हि नमनक्रियामाश्रित्यैव द्वितीयाविभक्तिरुत्पन्ना। द्वितीया च याऽपरा सा पदमाश्रित्यैव। यथा नमः शिवाय अत्र क्रियान्वयाभावात्कारकविभक्तिर्नास्ति। एवं पदप्रयोगाभावादतोऽत्र तृतीया किमाधारा इति वृद्धो यूना तल्लक्षणश्चेदेव विशेषः (पा॰सू॰ १.२.६५) इत्यत्र सहप्रयोगं विनाऽपि सहोक्त्या तृतीया दरीदृश्यते।[३३] तस्मादत्र गम्यमानपदस्य कारकविभक्तीनां प्रयोजकत्वात् पूर्णेन एकत्वम् इत्यत्र पाणिनीयताऽक्षतैव।
(१०) साक्षात्कथितं तव
इदं रहस्यं हृदयं ममात्मनो मयैव साक्षात्कथितं तवानघ।
मद्भक्तिहीनाय शठाय न त्वया दातव्यमैन्द्रादपि राज्यतोऽधिकम्॥
– अ॰रा॰ १.१.५२
अत्रापि अकथितं च (पा॰सू॰ १.४.५१) इत्यनेन कर्मसञ्ज्ञा तथा च द्वितीयोचितैव। किन्तु विवक्षाधीनानि कारकाणि भवन्ति[३४] इति न्यायाङ्गीकारेण कर्मणि सम्बन्धविवक्षया षष्ठी। यद्वा समक्षम् इत्यध्याहार्यम्। तव समक्षं कथितम् इति तात्पर्यम्। एवमत्र तु सुतरां सम्बन्धो निर्बाध एव। तेनात्र निसर्गतः षष्ठी। अथवाऽत्र पृष्टशब्दस्याध्याहारः। तव पृष्टस्य कथितम्। ततो यस्य च भावेन भावलक्षणम् (पा॰सू॰ २.३.३७) इत्यनेन पृष्टशब्देन कथनरूपक्रियान्तरस्य द्योतनात्षष्ठी कारकीया।[३५]
(११) तेऽभिहितम्
एतत्तेऽभिहितं देवि श्रीरामहृदयं मया।
अतिगुह्यतमं हृद्यं पवित्रं पापशोधनम्॥
– अ॰रा॰ १.१.५३
अत्रापि ब्रूधातुसमानार्थकअभिधाप्रकृतिकस्य[३६] अभिहितशब्दस्य प्रयोगेण अकथितं च (पा॰सू॰ १.४.५१) इति कर्मसञ्ज्ञया द्वितीया दुर्वारा किन्त्वत्र सम्प्रदानविवक्षया चतुर्थी। किं वा त्वां सन्तोषयितुमभिहितम् क्रियार्थोपपदस्याप्रयुज्यमानस्य कर्मणि चतुर्थी क्रियार्थोपपदस्य च कर्मणि स्थानिनः (पा॰सू॰ २.३.१४) इत्यनेन। यद्वा ते हिताय इति हितशब्दमध्याहार्यम्। ततः हितयोगे च (वा॰ २.३.१३) इति वार्त्तिकेन चतुर्थी। यद्वा सुखपदमध्याहार्यम्। ते तुभ्यं हनुमते सुखायाभिहितम्। ततः चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः (पा॰सू॰ २.१.३६) इत्यत्र पठितसुखशब्दस्य चतुर्थीपरत्वसूचनादत्र चतुर्थी।[३७] यद्वा ते इति षष्ठ्यन्त्यम्। एवमत्र सम्बन्धे षष्ठी। यद्वा प्रश्नोत्तरशब्दोऽध्याहार्यः। तव प्रश्नोत्तरमभिहितम्।[३८]
(१२) रामेणोक्तं पुरा मम
शृणु देवि प्रवक्ष्यामि गुह्याद्गुह्यतरं महत्।
अध्यात्मरामचरितं रामेणोक्तं पुरा मम॥
– अ॰रा॰ १.२.४
अयं प्रयोगोऽध्यात्मरामायणस्य बालकाण्डस्य द्वितीयसर्गस्य चतुर्थे श्लोके शिवेन कृतो वर्तते। कृतरामविषयकप्रश्नां पार्वतीं सम्बोधयन् शिवः प्राह यत् यत्कथावस्तु पुरा रामेण ममोक्तम्। अत्र तु उक्तम् इति शब्दोऽकथितगणितब्रूधातुप्रकृतिक एव। यतो हि ब्रूधातोः (ब्रूञ् व्यक्तायां वाचि धा॰पा॰ १०४४) कर्मणि क्तप्रत्ययः। ब्रुवो वचिः (पा॰सू॰ २.४.५३) इत्यनेन वच्आदेशः। वचिस्वपियजादीनां किति (पा॰सू॰ ६.१.१५) इत्यनेन सम्प्रसारणम्। सम्प्रसारणाच्च (पा॰सू॰ ६.१.१०८) इत्यनेन पूर्वरूपैकादेशः। चोः कुः (पा॰सू॰ ८.२.३०) इत्यनेन कुत्वम्। अत्र साक्षात्कारिकापरिगणितब्रूधातोरुपस्थितौ द्वितीयाया अवश्यम्भावितया षष्ठीति पाणिनिविरुद्धेव किन्तु वस्तुतस्त्वनुरुद्धाऽत्र सम्बन्धविवक्षया षष्ठी। रामायणशिवयोः प्रतिपाद्यप्रतिपादकरूपशाश्वतसम्बन्धस्य वक्तुमिष्टत्वात्। मम पुरः इति वा मम हितार्थम् इति वा। मम श्रवणे इति वा। अत्रास्मच्छब्दस्य श्रवणशब्देनावयवावयविभावसम्बन्धस्य सिद्धत्वात्सम्बन्धे षष्ठी।
(१३) ब्रह्मणे प्राह
भूमिर्भारेण मग्ना दशवदनमुखाशेषरक्षोगणानां
धृत्वा गोरूपमादौ दिविजमुनिजनैः साकमब्जासनस्य।
गत्वा लोकं रुदन्ती व्यसनमुपगतं ब्रह्मणे प्राह सर्वं
ब्रह्मा ध्यात्वा मुहूर्तं सकलमपि हृदावेदशेषात्मकत्वात्॥
– अ॰रा॰ १.२.६
अत्रापि अकथितं च (पा॰सू॰ १.४.५१) इत्यनेन द्वितीयैव। तत्स्थाने चतुर्थी तु ब्रह्माणं मोदयितुं प्राह इत्यप्रयुज्यमानमोदनक्रियाकर्मीभूतब्रह्मशब्दात्।[३९] यद्वा ब्रह्मणे हिताय इत्यध्याहारे हितयोगे च (वा॰ २.३.१३) इत्यनेन चतुर्थी। यद्वा सुखमित्यध्याहृत्य चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः (पा॰सू॰ २.१.३६) इति चतुर्थीसमाससङ्केतसूचनाच्चतुर्थी। यद्वा ब्रह्म परमात्मानं नयति धराधाम प्रापयतीति ब्रह्मणः इति ब्रह्मोपपदे नीधातोर्व्युत्पन्नम्।[४०] ततश्च सप्तमी उपस्थिते इति शब्देऽध्याहृते यस्य च भावेन भावलक्षणम् (पा॰सू॰ २.३.३७) इत्यनेन। यद्वा नमस्कुर्मो नृसिंहाय इतिवद्ब्रह्माणमनुकूलयितुं प्राह। यद्वाऽत्र पत्ये शेते इतिवत् क्रियया यमभिप्रैति सोऽपि सम्प्रदानम् (वा॰ १.४.३२) इति वार्त्तिकेन कथनक्रियया ब्रह्मणोऽभिप्रेतत्वात्सम्प्रदाने ततश्चतुर्थी।
(१४) कश्यपस्य वरो दत्तः
कश्यपस्य वरो दत्तस्तपसा तोषितेन मे॥
– अ॰रा॰ १.२.२५
अत्र भाराक्रान्तया गोरूपधारिण्या पृथिव्या सह देवैः क्षीरसागरमभिगम्य स्तुवन्तं ब्रह्माणं प्रति स्वकीयावतरणप्रकारं प्रकटयन् भगवान् प्रणिगदति यन्मया पूर्वं कश्यपाय वरो दत्तो वर्तते। अतस्तस्यैव गृहे पुत्ररूपेणावतरिष्यामि। तत्र दत्तपदप्रयोगेण चतुर्थ्युचिता तस्मै चपेटां ददाति (भा॰पा॰सू॰ १.१.१) इति भाष्यप्रयोगात्किन्तु कश्यपस्य इति षष्ठी तन्त्रविरुद्धेव। परं नैतत्। दानस्य कर्मणा यमभिप्रैति स सम्प्रदानम्।[४१] अत्र सम्प्रदानस्य न विवक्षा। यतो हि प्रभुरात्मानं न सम्यक्प्रददाति। मङ्गलाचरण एव स्वधामगमनसङ्केतात्। यथा रजकस्य वस्त्रं ददाति इत्यत्र क्षालयितुं वस्त्राणि दीयन्ते पुनश्च परावर्त्यन्ते तथैवात्रापि सप्तविंशतिवर्षाणां कृते पुत्ररूपेणाऽगतः[४२] कश्यपावतारस्य दशरथस्य समक्षम्। पुनः श्रीरामवियोगानलदग्धशरीरः सनयननीरो धीरो दशरथ एव कश्यपतां गतः। अतोऽत्र षष्ठी दशरथस्याल्पकालिकत्वं सूचयति। सम्प्रदानं हि स्वस्वत्वनिवृत्तिपूर्वकं परस्वत्वोत्पादनम् (त॰बो॰ ५६९) इति तत्त्वबोधिनी। अत्र भगवान् स्वस्वत्वं निवर्तयत्येव नहि स्थले स्थले लोकोत्तरकौतुकप्रदर्शनाय। यद्वा कृते इत्यध्याहार्यम्। कश्यपस्य कृते वरो दत्तः इति कृतेयोगे षष्ठी। यद्वा भार्यायै इत्यध्याहार्यम्। कश्यपस्य भार्यायै वरो दत्तः अतो दाम्पत्यभावरूपे सम्बन्धे षष्ठी।
(१५) दृष्टं मे
त्वं ममोदरसम्भूत इति लोकान्विडम्बसे।
भक्तेषु पारवश्यं ते दृष्टं मेऽद्य रघूत्तम॥
– अ॰रा॰ १.३.२६
अत्र परमपितरं परमात्मानं स्वपुर ईश्वररूपेण प्रस्तुतं विलोक्य भगवती कौसल्या स्तौति यत् हे रघूत्तम अद्य भक्तेषु ते पारवश्यं मे दृष्टम्। दृश्धातोः (दृशिँर् प्रेक्षणे धा॰पा॰ ९८८) कर्मणि क्तप्रत्यये कृते तेन च कर्मणोऽभिहितत्वात्कर्तुश्चानभिहितत्वात् कर्तृकरणयोस्तृतीया (पा॰सू॰ २.३.१८) इत्यनेनानभिहितेऽस्मत्पदवाच्यकौसल्यारूपिणि कर्तरि तृतीया। अत्र षष्ठीविचारविषयतामाटीकते। कर्तरि सम्बन्धविवक्षायां षष्ठी। यद्वा दृष्टम् इति भावे कृत्प्रत्ययः नपुंसके भावे क्तः (पा॰सू॰ ३.३.११४) इत्यनेन। ततश्च भावस्य विवक्षयाऽविवक्षितत्वाच्च कर्तुः क्तस्य च वर्तमाने नपुंसके भाव उपसङ्ख्यानम् (वा॰ २.३.६५) इत्यनेन मम इत्यत्र षष्ठी[४३] तस्य च मे इत्यादेशः।[४४] यद्वा मे इत्यस्मात्परं पुरतः इत्यध्याहार्यम्। मे पुरतो दृष्टम् अत्र सम्बन्धे षष्ठी स्वारसिकी। यद्वा मे शब्दस्य रघूत्तमशब्देन अन्वयः। अर्थात् हे मे मम रघूत्तम भक्तेषु ते पारवश्यमथ दृष्टम्। अत्र पुत्रभावनया मे रघूत्तम इति व्याहरति। यथाऽयोध्याकाण्डे स्वयमेव कौसल्या कथयति यत् पुत्रः सभार्यो वनमेव यातः सलक्ष्मणो मे रघुरामचन्द्रः (अ॰रा॰ २.७.८५)। अयं मम पुत्रः इति कौसल्यावचनं माधुर्यं सूचयति। अत्र च जन्यजनकभावरूपे सम्बन्धे षष्ठीत्यनेन सूचितं यद्यदा जीवः श्रीरामं प्रत्येव मम इति सम्बोधयति तदा तस्य संसारममताजालं नश्यति।
(१६) रामेति
यस्मिन् रमन्ते मुनयो विद्यया ज्ञानविप्लवे।
तं गुरुः प्राह रामेति रमणाद्राम इत्यपि॥
– अ॰रा॰ १.३.४०
एष प्रयोगोऽध्यात्मरामायणबालकाण्डतृतीयसर्गे चत्वारिंशे श्लोके श्रीमता वसिष्ठेन कृतो भगवतो नामकरणप्रसङ्गे। अत्र रामशब्दस्य व्युत्पत्तिप्रकारद्वयं दर्शयति। एकोऽधिकरणघञन्तोऽपरः कर्त्रजन्तश्च। यस्मिन्मुनयो रमन्ते स रामो यश्च रमयति रमते वा स राम इति। अत्र प्रथमैकवचनान्तो रामः इति शब्दः। ततश्च इतिशब्देन सह संहिताकाले राम सुँ इति स्थिते पश्चात् ससजुषो रुः (पा॰सू॰ ८.२.६६) इत्यनेन रुत्वे भोभगोअघोअपूर्वस्य योऽशि (पा॰सू॰ ८.३.१७) इत्यनेन रोर्यत्वे लोपः शाकल्यस्य (पा॰सू॰ ८.३.१९) इत्यनेन यकारलोपे पुना रामघटकाकारस्येतिघटकेकारेण सहाऽशङ्क्यमाने गुणे पूर्वत्रासिद्धम् (पा॰सू॰ ८.२.१) इत्यनेन त्रिपादीत्वाद्यलोपासिद्धौ गुणानवसरे राम इति इत्येव पाणिनीयम्। पूर्वत्रासिद्धम् (पा॰सू॰ ८.२.१) इति सूत्रस्य जागरूकतायां गुणाभावे कथं रामेति इति चेत्। मतौ च्छः सूक्तसाम्नोः (पा॰सू॰ ५.२.५९) इति सूत्रज्ञापनात् अनुकरणानुकार्ययोर्भेदाभेदविवक्षा च[४५] इति परिभाषया तावद्भेदविवक्षाऽभेदविवक्षा च क्रियते। इतिशब्दसमभिव्याहरणेनात्र द्विःप्रयुक्तो रामशब्दोऽनुकरणपरः। इतिशब्दो ह्यनुकरणद्योतकः। तथा च पाणिनेः सूत्रम् अव्यक्तानुकरणस्यात इतौ (पा॰सू॰ ६.१.९८)। ध्वनेरनुकरणस्य योऽच्छब्दस्तस्मादितौ परे पररूपमेकादेशः स्यात्। पटत् इति पटिति (वै॰सि॰कौ॰ ८१)। अत्रत्या तत्त्वबोधिनी च – यद्यपि “अतो गुणे” इति पूर्वसूत्रादत इत्यनुवर्त्यातोग्रहणमिह त्यक्तुं शक्यं तथाऽपि पूर्वसूत्रे अत इति तपरकरणाद्ध्रस्वाकारस्य ग्रहणमिह तु शब्दाधिकारपक्षाश्रयणादच्छब्दस्य ग्रहणमिति व्याख्याने क्लेशः स्यादिति पुनरत्रातोग्रहणं कृतम्। अव्यक्तशब्दं व्याचष्टे “ध्वनेरिति”। “अनुकरणस्येति”। परिस्फुटाकारादिवर्णस्येति भावः। तस्य चानुकरणत्वं किञ्चित्साम्येन बोध्यम्। पररूपस्यास्य नित्यत्वेऽपि संहितायामविवक्षितायां तदभावादाह। “पटदितीति” (त॰बो॰ ८१)। अतोऽत्राभेदविवक्षायां विभक्त्यभावः।[४६] एवं च आद्गुणः (पा॰सू॰ ६.१.८७) इत्यनेन गुणः।[४७] ज्ञानाधिकरणज्ञानस्वरूप इति न्यायवेदान्तबोध्यनिर्गुणब्रह्माभिन्न एव दशरथपुत्रो राम इत्येव वसिष्ठतात्पर्यं द्योतयितुमत्राभेदविवक्षायां संहिता। संहितात्वं नामार्धमात्राकालातिरिक्तकालव्यवधानशून्यत्वम्। यद्वा अपदं न प्रयुञ्जीत इति व्याकरणप्रसिद्धेर्द्विपदमनुकुर्वतो द्विपदस्य परमपदस्य भगवतः श्रीरामचन्द्रस्य कृते किमपदं प्रयुञ्जीत शिव इत्यपेक्षायामुच्यते। सह सुपा (पा॰सू॰ २.१.४) इति हि सूत्रम्। अत्र हि योगविभागः सह इति पृथक्पदं सुपा इति च पृथक्। सहेति समर्थेन सह समस्यते इत्यर्थकयोगविभागप्रथमांशेनात्र समासः रामशब्दस्य इतिशब्देन। पश्चात् सुपो धातुप्रातिपादिकयोः (पा॰सू॰ २.४.७१) इत्यनेन विभक्तिलोपः। पश्चाद्गुणः। प्रत्ययलक्षणमाश्रित्य पुनर्गुणव्यवधानं न शक्यं यथा गोहितम् इत्यत्रान्तर्वर्तिनीं ङेविभक्तिमाश्रित्य न अव्आदेशस्तथैव वर्णाश्रये नास्ति प्रत्ययलक्षणम् (प॰शे॰ २०) इत्यनेनात्रापि प्रत्ययलक्षणं निषेध्यम्। अतो रामेति अयं शब्दः पाणिनीय एव।
(१७) मुनीन्द्राहम्
अभिवाद्य मुनिं राजा प्राञ्जलिर्भक्तिनम्रधीः।
कृतार्थोऽस्मि मुनीन्द्राहं त्वदागमनकारणात्॥
– अ॰रा॰ १.४.३
अयं च प्रयोगोऽध्यात्मरामायणस्य बालकाण्डस्य चतुर्थसर्गीयः। अत्रायोध्यासमागतं श्रीराघवसमेतं विश्वामित्रं प्रणम्य प्राञ्जलिर्योगराजो दशरथः कथयति मुनीन्द्र अहं कृतार्थः एवम्। दूराद्धूते च (पा॰सू॰ ८.२.८४) इत्यनेन प्लुतस्ततश्च प्लुतप्रगृह्या अचि नित्यम् (पा॰सू॰ ६.१.१२५) इत्यनेन प्रकृतिभावस्तस्मादतः मुनीन्द्र३ अहम् इत्येव पाणिनीयम्। मुनीन्द्राहम् इत्यार्षप्रयोगो नैव पाणिनीय इति न भ्रमितव्यम्। अत्र विश्वामित्रमभिगम्यैव दशरथः प्रणमति तेन दूरसम्बोधनत्वाभावान्न प्लुतावसरः। यद्वा गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम् (पा॰सू॰ ८.२.८६) इत्यत्र प्राचाम् इति योगविभागः। तथोक्तं सिद्धान्तकौमुद्याम् इह प्राचामिति योगो विभज्यते। तेन सर्वः प्लुतो विकल्प्यते (वै॰सि॰कौ॰ ९७)। अनेन योगविभागेन सर्वेषां प्लुतानां वैकल्पिकता। प्लुताभावे अकः सवर्णे दीर्घः (पा॰सू॰ ६.१.१०१) इत्यनेन सवर्णदीर्घः। अथवा अकः सवर्णे दीर्घः (पा॰सू॰ ६.१.१०१) इति सूत्रं सपादसप्ताध्यायीस्थं प्लुतविधायकञ्च त्रिपादीस्थं दूराद्धूते च (पा॰सू॰ ८.२.८४)। ततः पूर्वत्रासिद्धम् (पा॰सू॰ ८.२.१) इति सूत्रबलेन सपादसप्ताध्याय्या दीर्घशास्त्रकर्तव्यतायां प्लुतविधायकं त्रिपादीशास्त्रमसिद्धम्। एवं तन्निमित्तकप्रकृतिभावस्य नास्ति प्रसरः। अतः मुनीन्द्राहम् इत्यत्र दीर्घः पाणिनितन्त्रशोऽनुकूलः। एवमेव तदप्यहोऽहं तव देव भक्ता (अ॰रा॰ १.१.८) इत्यत्रापि समाधेयम्। यतो हि अहो इत्योदन्तनिपातः। ओत् (पा॰सू॰ १.१.१५) इत्यनेन सूत्रेण अहो इत्यस्यौदन्तनिपातत्वात्प्रगृह्यसञ्ज्ञा। ततोऽकारेऽचि परे प्लुतप्रगृह्या अचि नित्यम् (पा॰सू॰ ६.१.१२५) इत्यनेन प्रकृतिभावे अहो अहम् इत्येव पाणिनीयम् अहोऽहम् इत्यपाणिनीयं प्रतीयत इति चेत्। अत्रापि प्राचाम् (पा॰सू॰ ८.२.८६) इति योगविभागेन प्लुतस्य विकल्प इव प्रगृह्यस्यापि विकल्पता। उपलक्षणत्वात्। यद्वा प्लुतप्रगृह्या अचि नित्यम् (पा॰सू॰ ६.१.१२५) इत्यत्र नित्यग्रहणं प्रायिकार्थे। अर्थात्क्वचिदचि परे प्रगृह्यः प्रकृतिभावभाङ्न। यथा ङमो ह्रस्वादचि ङमुण्नित्यम् (पा॰सू॰ ८.३.३२) इत्यत्र नित्यग्रहणस्य प्रायिकत्वात् इको यणचि (पा॰सू॰ ६.१.७७) सुप्तिङन्तं पदम् (पा॰सू॰ १.४.१४) इत्यादौ न ङुण्मुटौ। तथैवात्र नित्यग्रहणस्य प्रायिकत्वात् अहो इत्यस्मात्परेऽप्यकारेऽचि न प्रकृतिभावः।
(१८) मह्यम्
प्रत्याख्यातो यदि मुनिः शापं दास्यत्यसंशयः।
कथं श्रेयो भवेन्मह्यमसत्यं चापि न स्पृशेत्॥
– अ॰रा॰ १.४.११
विश्वामित्रो दशरथमभिगम्य राक्षसवधार्थी सलक्ष्मणं श्रीरामचन्द्रं याचते। तत्र पुत्रवत्सलतया रामचन्द्रं न दित्सन्महाराजदशरथो विकल्पते यच्छ्रीरामविसर्जनेऽहं जीवनमपि नैव धारयितुं शक्नोमि। एवं च प्रत्याख्यातः स मुनिः शापं दास्यति। एवमसत्यभाषणजनितपातकमपि लगिष्यति। तदानीमयं प्रयोगः कथं श्रेयो भवेन्मह्यम् इति। अत्रास्मच्छब्दस्य चतुर्थ्येकवचनान्तरूपं मह्यम् इति।[४८] मह्यम् शब्दस्य श्रेयःप्रतियोगितया साकाङ्क्षत्वात्प्रतियोगिनः षष्ठ्यन्तत्वमेव। दृष्टिदृष्टप्रायत्वादत्र सम्बन्धे षष्ठी भवेत्। किन्तु चतुर्थीयं महाराज एव श्रेयसः सम्प्रदानमिति विवक्षया। यद्वा मह्यम् इत्यस्य शापं दास्यति इत्यत्रान्वयः। अर्थात्प्रत्याख्यातो मुनिरसंशयं मह्यं शापं दास्यत्येवं कथं श्रेयो भवेदसत्यं च न स्पृशेदित्यत्रान्वयप्रकारः। इत्थं मह्यम् शब्दस्य श्रेयः शब्देनासत्यन्वये परिहारः। यद्वा मह्यम् न शब्दरूपमपि तु कृत्यप्रत्ययान्तम्। महँ पूजायाम् (धा॰पा॰ ७३०, १८६७) इत्यस्माद्धातोः कृत्यल्युटो बहुलम् (पा॰सू॰ ३.३.११३) इति सूत्रानुरोधेनानुबन्धलोपे सति मह्यत इति मह्यम् इत्यस्मिन् विग्रहे कर्मणि यत्प्रत्ययः। अनुबन्धलोपे विभक्तिकार्ये सौ सोरमादेशे[४९] मह्यम् इति सिद्धम्। अत्र मह्यम् शब्दः श्रेयः शब्दस्य विशेषणम्। अर्थात् मह्यं महत्त्वपूर्णम्।
(१९) रामाय
विश्वामित्रोऽपि रामाय तां योजयितुमागतः।
एतद्गुह्यतमं राजन्न वक्तव्यं कदाचन॥
– अ॰रा॰ १.४.१९
वसिष्ठवाक्यमिदम्। अत्र रामेण योजयितुं इति पाणिनीयं रामाय इत्यार्षचतुर्थी। विचारे कृत इयमपि पाणिनीया। अत्र हितशब्दोऽध्याहार्यः। ततश्च हितयोगे च (वा॰ २.३.१३) इत्यनेन चतुर्थी। यद्वा रामं सुखयितुं तां योजयितुमागतः इति क्रियार्थोपपदस्य च कर्मणि स्थानिनः (पा॰सू॰ २.३.१४) इत्यनेन चतुर्थी।
(२०) रामरामेति
आहूय रामरामेति लक्ष्मणेति च सादरम्।
आलिङ्ग्य मूर्ध्न्यवघ्राय कौशिकाय समर्पयत्॥[५०]
– अ॰रा॰ १.४.२२
अत्र रामशब्देन सह इतिशब्दस्य संहिता। तत्र रामघटकाकारस्य इतिघटकेकारेण सह संहितायामुभयोः स्थाने गुणः। स एव विचार्यः। दूराद्धूते च (पा॰सू॰ ८.२.८४) इति सूत्रेण दूरसम्बोधनवाक्यस्य राम३ राम३ इत्यस्य टेर्मकारोत्तराकारस्य प्लुतः। एवं प्लुतप्रगृह्या अचि नित्यम् (पा॰सू॰ ६.१.१२५) इति प्रकृतिभावः स्यात्। अत्र च राम३ राम३ इति इत्येव पाणिनितन्त्रीयः। अत्र सन्धिरार्षः।[५१] इत्थमेव प्रथमश्रीमद्भागवतटीकाकारैः श्रीधरस्वामिपादैः –
यं प्रव्रजन्तमनुपेतमपेतकृत्यं द्वैपायनो विरहकातर आजुहाव।
पुत्रेति तन्मयतया तरवोऽभिनेदुस्तं सर्वभूतहृदयं मुनिमानतोऽस्मि॥
– भा॰पु॰ १.२.२
इत्यत्र पुत्रेति अयं प्रयोगोऽप्यार्षत्वेन समाहितः।[५२] तथैवात्रापि। वस्तुतस्त्वयं पाणिनीय एव। अत्र चत्वारः पक्षाः प्रदर्श्यन्ते। प्रथमः गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम् (पा॰सू॰ ८.२.८६) इत्यत्र प्राचाम् इति योगविभागस्तेन सर्वेषां प्लुतानां विकल्पः।[५३] अतोऽत्रापि प्लुताभावाद्गुणः सुकरः। द्वितीयः पक्षः अप्लुतवदुपस्थिते (पा॰सू॰ ६.१.१२९) इत्यनेन प्लुतस्याप्लुतवद्भाव उपस्थितशब्देऽवैदिकइतिपरे। अर्थादवैदिक इतिपरे प्लुतोऽप्लुतवद्भवतीत्यनेनाप्लुतवद्भावस्ततश्च गुणोऽतो रामरामेति अयं प्रयोगः पाणिनीयः। पक्षान्तरेऽपि सम्बुद्धौ शाकल्यस्येतावनार्षे (पा॰सू॰ १.१.१६) इति सूत्रेण वैकल्पिकप्रकृतिभावः। चतुर्थे पक्षे प्लुतप्रकरणमेवानित्यम्। अथ मया पञ्चमपक्षः प्रस्तूयते यद्गुणविधौ कर्तव्ये प्लुतशास्त्रमेवासिद्धमतो रामरामेति पाणिन्यनुकूल एव।
(२१) लक्ष्मणेति
आहूय रामरामेति लक्ष्मणेति च सादरम्।
आलिङ्ग्य मूर्ध्न्यवघ्राय कौशिकाय समर्पयत्॥
– अ॰रा॰ १.४.२२
अयमपि प्रयोगस्तथैव। लक्ष्मण इति स्थिते प्लुते जाते प्रकृतिभावो नित्यत्वेन प्राप्तः पुनः प्राचाम् (पा॰सू॰ ८.२.८६) इति योगविभागसामर्थ्यात्प्लुतविकल्पे सन्धिः साधीयान्।
(२२) दीक्षां प्रविश्यताम्
पूजां च महतीं चक्रू रामलक्ष्मणयोर्द्रुतम्।
श्रीरामः कौशिकं प्राह मुने दीक्षां प्रविश्यताम्॥
– अ॰रा॰ १.५.३
कौशिकेन स्वाश्रमं नीतो भगवान् श्रीरामो विश्वामित्रं कथयति हे मुने भवता दीक्षां प्रविश्यताम्। अत्र दीक्षां प्रविश इति कर्तृवाच्यरूपम्। कर्मवाच्ये च लः कर्मणि च भावे चाकर्मकेभ्यः (पा॰सू॰ ३.४.६९) इति सूत्रानुसारं भावकर्मणोः (पा॰सू॰ १.३.१३) इत्यनेनाऽत्मनेपदम्। तप्रत्ययः टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) इत्यनेन ते इति जातः। ततश्च आमेतः (पा॰सू॰ ३.४.९०) इत्यनेन लोड्लकारे आम् आदेशे प्रविश्यताम्।[५४] एवं यस्मिन्नर्थे प्रत्ययः स उक्तो महासञ्ज्ञाकरणाच्च प्रत्याययत्यर्थं यः स प्रत्यय इत्युभयोर्नियमयोर्जागरूकत्वे कर्मणि प्रत्ययस्य विहितत्वात्प्रथमैवोचिता। एवं च अनभिहिते (पा॰सू॰ २.३.१) इति सूत्रं ह्यधिकारः। अधिकारो नामोत्तरोत्तरसम्बन्धित्वम्। ततः कर्मणि द्वितीया (पा॰सू॰ २.३.२) इत्यनेनाप्येतस्य सम्बन्धः। अथ च अनभिहिते कर्मणि द्वितीया इत्येव सूत्रार्थः। तस्मात्कर्मणोऽभिहितत्वादत्र प्रथमैव। तथा चोक्तं सिद्धान्तकौमुद्यां कारकप्रकरणे अभिधानं च प्रायेण तिङ्कृत्तद्धितसमासैः (वै॰सि॰कौ॰ ५३७) तेन हरिः सेव्यते इति प्रयोग इवात्रापि तिङ्। तिङोक्तं कर्म। अतो दीक्षाम् इत्यत्र द्वितीया पाणिनिविरुद्धेव। विचारे कृतेऽत्र प्रविश्यताम् इतिघटकधातुरकर्मकः। यद्यपि विश्धातुः (विशँ प्रवेशने धा॰पा॰ १४२४) सकर्मकः सर्वजनविदितः कथमत्राकर्मकतेत्यपेक्षायां तत्रैव बालमनोरमायामात्मनेपदप्रक्रियाप्रकरणे दीक्षितमहाभागैरेका कारिका निरटङ्कि यत्कस्यां कस्यां परिस्थितावकर्मिकाः क्रिया भवन्ति यथा –
धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसङ्ग्रहात्।
प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया॥
– बा॰म॰ २६९५, वै॰सि॰कौ॰ २७०१, वा॰प॰ ३.७.८८
यदा धातोरर्थान्तरं भवति तदाऽकर्मता। यथा वहँ प्रापणे (धा॰पा॰ १००४) इत्यस्य वहँ स्यन्दने। अयं भारं वहति इत्यत्र सकर्मकः नदी वहति इत्यत्र अकर्मकः। यदा धात्वर्थेनैव सङ्ग्रहो भवति तदैवाकर्मकः। यथा जीवनं धारयति इत्यस्य जीवति इत्यत्रोपसङ्ग्रहः। प्रसिद्धेरप्यकर्मकता। यथा मेघो वर्षति अत्र जलरूपस्य कर्मणः प्रसिद्धिस्तस्मादकर्मकः। एवमेव कर्मणोऽविवक्षातोऽकर्मकता। तस्मादत्र कर्मणो न विवक्षा। तस्मादकर्मकविश्धातोर्भावे लोड्लकारे तप्रत्ययः। एवं दीक्षाम् इत्यस्य आश्रित्य इत्यध्याहृता क्रिया। तस्मादाश्रयानुकूलव्यापारस्य कर्मणः क्त्वाप्रत्ययस्थानापन्नल्यप्प्रत्यनेनानुक्तत्वम्। तस्य कर्तर्येवं विधानम्। अतोऽनुक्ते कर्मणि द्वितीया पाणिन्यनुकूला। अतो दीक्षां प्रविश्यताम् अयं प्रयोगः सुकरः। अथवा गणकार्यमनित्यम् (प॰शे॰ ९३.३) इति नियमात् प्रपूर्वकविश्धातुर्दैवादिकः कल्प्यताम्।[५५] ततश्च दिवादिभ्यः श्यन् (पा॰सू॰ ३.१.६९) इत्यनेन प्रपूर्वकविश्धातोः श्यन् विकरणः। एवं हे मुने तां पूर्वनिर्दिष्टां दीक्षां त्वं प्रविश्य प्रविष्टो भव इति नेयं कर्मवाच्यक्रियाऽपि तु प्रविश्य इति कर्तृवाच्यक्रिया। इदं नव्यं समाधानम्। अथवा दीक्षां प्रविश्य ताम् इत्यत्र प्रविश्य इति ल्यबन्तप्रयोगः। तस्य च परवर्तिश्लोकस्थेन दर्शयस्व इत्यनेन क्रियापदेनान्वयः। अर्थात् हे महाभाग मुने तां पूर्वनिर्दिष्टां दीक्षां प्रविश्य कुतस्तौ राक्षसाधमौ दर्शयस्व।
(२३) पक्वफलादिभिः
भोजयित्वा सह भ्रात्रा रामं पक्वफलादिभिः।
पुराणवाक्यैर्मधुरैर्निनाय दिवसत्रयम्॥
– अ॰रा॰ १.५.११
अत्र श्रीरामः फलं भुङ्क्ते विश्वामित्रः प्रेरयतीत्यर्थे विश्वामित्रो रामं पक्वफलादीनि भोजयति। अस्यामेवावस्थायां क्त्वाप्रत्यये पक्वफलादीनि भोजयित्वा इत्येव सामान्यतः पाणिनीयानुरूपम्। पक्वफलादिभिः इति कथम्। विमर्शे सति विवक्षाधीनानि कारकाणि भवन्ति[५६] इति नियमेनात्र करणत्वविवक्षा। करणं हि साधकतमं करणम् (पा॰सू॰ १.४.४२) इति पाणिनीयसूत्रानुसारं क्रियासिद्धौ प्रकृष्टोपकारकं कारकम्। वाक्यपदीये च करणलक्षणमित्थम् –
क्रियायाः परिनिष्पत्तिर्यद्व्यापारादनन्तरम्।
विवक्ष्यते यदा यत्र करणं तत्तदा स्मृतम्॥
– वा॰प॰ ३.७.९०
अतः कर्तृकरणयोस्तृतीया (पा॰सू॰ २.३.१८) इति सूत्रेण तृतीया। यद्वा हेतौ (पा॰सू॰ २.३.२३) इति सूत्रेण तृतीया पक्वफलादौ हेतुत्वविवक्षणात्। सिद्धान्तकौमुद्यां हेतुकरणयोरन्तरप्रतिपादनपुरःसरे लक्षणे व्याचष्ट दीक्षितो यत् द्रव्यादिसाधारणं निर्व्यापारसाधारणं च हेतुत्वम्। करणत्वं तु क्रियामात्रविषयं व्यापारनियतं च (वै॰सि॰कौ॰ ५६८) इति। अतः तृतीयायां नानुपपत्तिः। यद्वा प्रकृत्यादिभ्य उपसङ्ख्यानम् (वा॰ २.३.१८) इति वार्त्तिकबलेन तृतीया। सा चाभेदे।[५७] प्रकृत्यादिश्चाऽकृतिगणः।[५८] पक्वफलाद्यभिन्नं भोजनं श्रीरामं भोजयित्वेति तात्पर्यम्।
(२४) यत्राहल्यास्थिता तपः
गौतमस्याश्रमं पुण्यं यत्राहल्यास्थिता तपः।
दिव्यपुष्पफलोपेतपादपैः परिवेष्टितम्॥
– अ॰रा॰ १.५.१५
अत्र स्थाधातुर्गतिनिवृत्तौ (ष्ठा गतिनिवृत्तौ धा॰पा॰ ९२८)। अस्यैव क्तप्रत्ययान्तं रूपमिदम्। अत्र तप इति वैषयिक आधारः। अत एव आधारोऽधिकरणम् (पा॰सू॰ १.४.४५) इत्यनेनाधिकरणसञ्ज्ञा। ततश्च सप्तम्यधिकरणे च (पा॰सू॰ १.४.४५) इत्यनेन सप्तमी सङ्गता। तपसि स्थिता इत्यनेन भवितव्यं किन्तु यत्राऽहल्या इत्यत्र आकारः प्रश्लिष्टः। स च आश्रित्य इत्यस्य सूचकः। अर्थात् तप आश्रित्य स्थिता अहल्या। यद्वाऽत्राधिरुपसर्गः स च विनाऽपि प्रत्ययं पूर्वोत्तरपदलोपो वक्तव्यः (वा॰ ५.३.८३) इति वार्त्तिकेन लुप्तत्वात्सम्प्रति न दृश्यते किन्तु पूर्वमासीत्। तत्पूर्वकस्य स्थाधातोर्योगे तपः अधिष्ठिता इति स्थिते अधिशीङ्स्थासां कर्म (पा॰सू॰ १.४.४६) इत्यनेन कर्मसञ्ज्ञायां कर्मणि द्वितीया (पा॰सू॰ २.३.२) इत्यनेन द्वितीया विभक्तौ पश्चादधीत्यस्य लोपे द्वितीया न निवर्तते। जातसंस्कारो न निवर्तते इति परिभाषाबलेन। अथवा तपःस्थिता इत्येकं समस्तं पदम्। अत्र सप्तमी शौण्डैः (पा॰सू॰ २.१.४०) इति सूत्रेण तपसि स्थिता इति विग्रहे लौकिके तपस् ङि स्थिता सुँ इत्यलौकिकविग्रहे सप्तमीतत्पुरुषे कृत्तद्धितसमासाश्च (पा॰सू॰ १.२.४६) इत्यनेन प्रातिपदिकसञ्ज्ञायां सुपो धातुप्रातिपादिकयोः (पा॰सू॰ २.४.७१) इत्यनेन विभक्तिलुकि विभक्त्यादिकार्ये तपःस्थिता इति।[५९] अथवा तपसि इति पृथक्पदं स्थिता इत्यपि पृथगुभे पदे च व्यस्ते तथा सुपां सुलुक्पूर्वसवर्णाच्छेयाडाड्यायाजालः (पा॰सू॰ ७.१.३९) इति सूत्रेण छान्दसतया सप्तम्या लुक्। अथवाऽनेनैव सूत्रेण सुआदेशे पुनर्विसर्गादिः।[६०] यद्वा तप आस्थिता इति विग्रहः। आङ्पूर्वस्य स्थाधातोः करणार्थः। तप आस्थिता इत्यस्य तपः कुर्वत्यासीत् इत्यर्थः। यथा श्रीमद्भागवते आतिष्ठ तत्तात विमत्सरस्त्वमुक्तं समात्राऽपि यदव्यलीकम् (भा॰पु॰ ४.८.१९) इत्यत्र टीकायां श्रीधरस्वामिनः आतिष्ठ कुरु (भा॰पु॰ श्री॰टी॰ ४.८.१९) वंशीधराश्च यत्तप उक्तं तत्कुरु (भा॰पु॰ वं॰टी॰ ४.८.१९) इति।
(२५) देवराजानम्
योनिलम्पट दुष्टात्मन्सहस्रभगवान्भव।
शप्त्वा तं देवराजानं प्रविश्य स्वाश्रमं द्रुतम्॥
– अ॰रा॰ १.५.२६
अत्राहल्याभिमर्शसञ्जातरोषो गौतमः कृतकिल्बिषं पुरन्दरं क्रुद्धः शपति। अत्र देवराजानम् इति प्रयोगः कथम्। यतो हि देवानां राजा इति विग्रहे षष्ठीतत्पुरुषे राजाऽहस्सखिभ्यष्टच् (पा॰सू॰ ५.४.९१) इत्यनेन टच्प्रत्यये चुटू (पा॰सू॰ १.३.७) इत्यनेन टकारेत्सञ्ज्ञायां लोपे चकारस्याप्यनुबन्धकार्ये भत्वात् अन् इत्यस्य लोपेऽमि देवराजम्।[६१] परञ्च विचारे कृत इदमपि साधु। साधुत्वञ्चाऽत्र वृत्त्यप्रवृत्तनित्यविध्युद्देश्यतावच्छेदकतानाक्रान्तत्वम्। एवं हि देवानां राजा इति विग्रहेऽपि कथं न टच् प्रत्यय इत्यपेक्षायां समासान्तप्रत्यया अनित्या इत्येव समाधानम्।[६२]
यद्वा राजृँ दीप्तौ (धा॰पा॰ ८२२) इत्यस्माद्धातोः राजनं राट् इति विग्रहे भावे क्विप्।[६३] तस्य सर्वापहारिलोपः। पश्चात् व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (पा॰सू॰ ८.२.३६) इति सूत्रेण मूर्धन्यषकारो झलां जशोऽन्ते (पा॰सू॰ ८.२.३९) इत्यनेन जश्त्वं वाऽवसाने (पा॰सू॰ ८.४.५६) इत्यनेन वैकल्पिकचर्त्वमित्थं देवराट् इति निष्पन्नप्रयोगस्थितिः। किन्तु राजनं राट् इति विग्रहे क्विप्प्रत्ययान्तस्य राज् शब्दस्य देव शब्देन सह समासे तेन च देवराजाऽऽसमन्तादनिति देवशासनेन निश्वसिति पदलोलुपतया सम्मानाकाङ्क्षिततया सुखं निश्वसितीति विग्रहे आङ्उपसर्गपूर्वकात् अन्धातोः (अनँ प्राणने, धा॰पा॰ १०७०) नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः (पा॰सू॰ ३.१.१३४) इत्यनेन अच्प्रत्ययः पश्चात् तृतीया तत्कृतार्थेन गुणवचनेन (पा॰सू॰ २.१.३०) इति सूत्रे तृतीया इति योगविभागबलात् देवराजा इति शब्दस्य आन इति शब्देन तृतीयातत्पुरुषः। अथवा देवराजे सुरशासनायाऽनिति इति विग्रहे चतुर्थीतत्पुरुषः। अथवा देवराज्यानिति निर्भरतया जीवतीति विग्रहे सप्तमीतत्पुरुषः। अथवा देवराज इदं देवराजार्थम् इति विग्रहे अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम् (वा॰ २.१.३६) इति वार्त्तिकबलेन चतुर्थ्यन्त देवराजे शब्दस्य अर्थ शब्देन नित्यचतुर्थीसमासः। पश्चात् देवराजार्थमानिति इति विग्रहे देवराजार्थ शब्दस्य आन शब्देन सह सुप्सुपा (पा॰सू॰ २.१.४) इति सूत्रेण समासः। एवं शब्दमिममाकृतिगणत्वाच्छाकपार्थिवादिगणे मत्वा शाकप्रियः पार्थिवः शाकपार्थिवः इतिवत् शाकपार्थिवादीनां सिद्धय उत्तरपदलोपस्योपसङ्ख्यानम् (वा॰ २.१.६०) इति वार्त्तिकेन अर्थशब्दस्य लोपे विभक्तिकार्ये देवराजानम् इति पूर्णतया पाणिन्यनुकूलम्। एतादृक्समासप्रकारस्तु पस्पशाह्निकेऽन्वमूमुदन्महाभाष्यकाराः सामोदम्। तत्रायं विचारः समुपस्थितो यद्यदि सिद्धः शब्दोऽर्थः सम्बन्धश्चेति लोकतो ज्ञायते। यदि लोक एषु प्रमाणं तर्हि किं शास्त्रेण क्रियत इत्यपेक्षायां वार्त्तिकमवतारयामासुः प्राञ्जलयः पतञ्जलयः यत् लोकतोऽर्थप्रयुक्ते शब्दप्रयोगे शास्त्रेण धर्मनियमः। धर्मनियमशब्दे बहवः समासप्रकाराः प्रदर्शयाम्बभूविरे। किमिदं धर्मनियम इति। धर्माय नियमो धर्मनियमः। धर्मार्थो वा नियमो धर्मनियमः। धर्मप्रयोजनो वा नियमो धर्मनियमः (भा॰प॰) इत्यादि। इत्थं देवराजानम् इति त्रिमुनिसम्मतम्। यद्वा अन् धातुमन्तर्भावितणिजन्तार्थमङ्गीकृत्य देवराजं देवशासनमनित्यानयति श्वासयतीति भावो निजप्रतापबलेन जीवयतीति हार्दं विग्रहेऽस्मिन्। तत्रोपपदं सप्तमीस्थम् (पा॰सू॰ ३.१.९२) इत्यनेन उपपदसञ्ज्ञायां कर्मण्यण् (पा॰सू॰ ३.२.१) इत्यनेन अण् प्रत्यये अत उपधायाः (पा॰सू॰ ७.२.११६) इत्यनेन वृद्धौ उपपदमतिङ् (पा॰सू॰ २.२.१९) इति सूत्रबलेन समासे विभक्तिकार्ये देवराजानम् इति सम्यक्सिद्धम्।
(२६) पुलकाङ्कितसर्वाङ्गा
उत्थाय च पुनर्दृष्ट्वा रामं राजीवलोचनम्।
पुलकाङ्कितसर्वाङ्गा गिरा गद्गदयैलत॥
– अ॰रा॰ १.५.४२
श्रीरामचरणारविन्दरजःसंस्पर्शलब्धललितललनाशरीरा कलितलोचननीरा धीरा विगतशल्याऽहल्या कौसल्यासुतं श्रीरामं पुलकपूर्णाङ्गी स्तौति। अत्रैव पुलकाङ्कितसर्वाङ्गा इति प्रयोगोऽपाणिनीय इव। पुलकेन अङ्कितानि सर्वाणि अङ्गानि यस्याः इति विग्रहे अनेकमन्यपदार्थे (पा॰सू॰ २.२.२४) इत्यनेन चतुष्पदे बहुव्रीहौ स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् (पा॰सू॰ ४.१.५४) इत्यस्योपरि अङ्गगात्रकण्ठेभ्य इति वक्तव्यम् (का॰वृ॰वा॰ ४.१.५४) इत्यनेन प्राप्तः ङीष् दुर्वार एव।[६४] एवञ्च पुलकाङ्कितसर्वाङ्गा इत्यत्र टाप् कथमिति चेत्। उच्यते। अत्र हि सिद्धान्तकौमुदीवर्णनम् – स्वाङ्गं त्रिधा। अद्रवं मूर्तिमत्स्वाङ्गं प्राणिस्थमविकारजम् (वै॰सि॰कौ॰ ५१०)।[६५] तथाऽपि ङीष्भावो वैकल्पिकः। स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् (पा॰सू॰ ४.१.५४) इति सूत्रं[६६] हि वैकल्पिकं ङीष्प्रत्ययं करोति।[६७] यद्यपि –
अद्य प्रभृत्यवनताङ्गि तवास्मि दासः
क्रीतस्तपोभिरिति वादिनि चन्द्रमौलौ।
– कु॰स॰ ५.८६
इति कुमारसम्भवे कालिदासः ङीष्प्रत्ययान्तमेवाश्रयति।[६८] अत्र कथं नाऽश्रित इति चेत्। कवीनां कामचारः। यद्वा विकल्पबुद्धिमतीमहल्यां वर्णयन् विकल्पपक्षमेवाश्रयति।[६९] यद्वा नायं स्त्रीप्रत्ययान्तोऽपि तु कर्मधारयान्मत्वर्थीयः। पुलकेनाङ्कितानि पुलकाङ्कितानि पुलकाङ्कितानि च तानि सर्वाण्यङ्गानि इति कर्मधारयः। विशेषणं विशेष्येण बहुलम् (पा॰सू॰ २.१.५७) इत्यनेन पुलकाङ्कितशब्दस्य विशेषणतया पूर्वनिपातः। विशेषणत्वं नाम विद्यमानत्वे सति विधेयान्वयित्वे सतीतरव्यावर्तकत्वम्। एवं पुलकाङ्कितसर्वाङ्गाणि सन्ति यस्याः – प्रशस्तानि इति शेषः – इति विग्रहे अर्शआदिभ्योऽच् (पा॰सू॰ ५.२.१२७) इत्यनेन अच्प्रत्यये टापि प्रत्यये[७०] पुलकाङ्कितसर्वाङ्गा इति दिक्।[७१]
(२७) रमणीयदेहिनम्
मर्त्यावतारे मनुजाकृतिं हरिं रामाभिधेयं रमणीयदेहिनम्।
धनुर्धरं पद्मविशाललोचनं भजामि नित्यं न परान्भजिष्ये॥
– अ॰रा॰ १.५.४६
शापमुक्ता भक्तियुक्ता विगतशल्याऽहल्या कौशल्यानन्दवर्धनं स्तुवती[७२] श्रीरामविशेषणं रमणीयदेहिनम् इतिशब्दं प्रायुङ्क्त। अत्र रमणीयश्चासौ देहश्चेति रमणीयदेहः। विशेषणं विशेष्येण बहुलम् (पा॰सू॰ २.१.५७) इति कर्मधारयः। रमणीयदेहो नित्यत्वेन प्राशस्त्येन वाऽस्ति यस्य स रमणीयदेही तं रमणीयदेहिनम्। विचारणीयमिदं यत् रमणीयो देहो यस्य स रमणीयदेहस्तथाभूतम् इत्थं विग्रहेऽपि रमणीयदेहवत्त्वरूपोऽर्थोऽवगम्येत। कर्मधारयानन्तरं मत्वर्थीयस्तु पाणिनीयतन्त्रविरुद्धः। न कर्मधारयान्मत्वर्थीयो बहुव्रीहिश्चेत्तदर्थप्रतिपत्तिकरः इति नियमेनात्र कर्मधारयादनन्तरं बहुव्रीहिरनुचित इति चेत्सत्यं किन्तु यदि बहुव्रीहौ विवक्षितार्थस्य प्रतीतिः स्यात्तदा कर्मधारयान्मत्वर्थीयो न। परमत्र मत्वर्थीयो नित्ययोगे प्राशस्त्ये च। तथा च कारिकां पेठुर्महाभाष्यकारा यत् –
भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने।
सम्बन्धेऽस्तिविवक्षायां भवन्ति मतुबादयः॥
– भा॰पा॰सू॰ ५.२.९४
भगवतो रमणीयो देहो नित्यः। कौशल्यायाः समक्षन्तु केवलं प्रकटस्तथा वाल्मीकीयेऽपि कौसल्याजनयद्रामम् (वा॰रा॰ १.१८.१०) इत्येव लिखितं न तु बालम् इत्यनेन पुराऽपि राम आसीदित्येव सूच्यते। अध्यात्मरामायणे तु शङ्खचक्रगदापद्मवनमालाविभूषितं चतुर्भुजरूपमेवादर्शयत्।[७३] श्रीमानसे तु मनुशतरूपासमक्षं शरचापयुक्तद्विभुजरूप एवाऽगच्छत्। भगवतो द्विभुजं रूपं शाश्वतं चेति श्रुतिपुराणशास्त्रसम्मतम्। भागवतेऽपि ब्रह्मा कथयति –
अस्याऽपि देव वपुषो मदनुग्रहस्य स्वेच्छामयस्य न तु भूतमयस्य कोऽपि।
– भा॰पु॰ १०.१४.२
तुलसीदासोऽपि साटोपं कथयति –
चिदानन्दमय देह तुम्हारी। बिगत बिकार जान अधिकारी॥[७४]
– रा॰च॰मा॰ २.१२७.५
इति। इत्थं नित्यसिद्धस्य भगवतो देहस्य प्रतीतिर्बहुव्रीहावसम्भवान्मत्वर्थीयमन्तरेण प्राशस्त्यमपि नैवावगन्तुं शक्यते। अतोऽसत्यां तादृशार्थप्रतीतौ मत्वर्थीयो वरीयान्। यद्वा दिहँ उपचये (धा॰पा॰ १०१५) इत्यस्माद्धातोस्ताच्छील्ये णिनिः। तथा च रमणीयं देग्धुं तच्छीलः इति विग्रहे कर्मभूतरमणीयोपपदे सुप्यजातौ णिनिस्ताच्छील्ये (पा॰सू॰ ३.२.७८) इत्यनेन णिनिप्रत्ययेऽनुबन्धकार्ये गुणेऽमि रमणीयदेहिनम् इति।[७५] अथवा रमणीया देहिनो मत्स्यादयश्चतुर्विंशतिरवतारा यस्य स रमणीयदेही तं रमणीयदेहिनम्। श्रीरामस्यैव सर्वावतारित्वात्।[७६] अथवा कृत्यल्युटो बहुलम् (पा॰सू॰ ३.१.११३) इति सूत्रेण रमन्ते सर्वाकृतयो येषु ते रमणीयाः इति विग्रहे रमुँ क्रीडायाम् (धा॰पा॰ ८५३) इत्यस्माद्धातोरधिकरणे अनीयर् प्रत्ययः। एवं रमणीया देहिनो जीवात्मानो यस्य स रमणीयदेही तम्। षष्ठ्यर्थश्चांशांशिभावरूपः। जीवात्मा परमात्मनोंऽश इति सार्वजनीनत्वात्। ममैवांशो जीवलोके जीवभूतः सनातनः (भ॰गी॰ १५.७) इति गीतोक्तेः। अथवा रमन्ते इति रमणीयाः। कृत्यल्युटो बहुलम् (पा॰सू॰ ३.१.११३) इत्यनेन कर्तरि अनीयर्। नित्यं रमणशीला जीवात्मानो देहिनो मुक्तनित्या यस्मिन्स रमणीयदेही तं रमणीयदेहिनम्।
यस्मिन् रमन्ते मुनयो विद्ययाऽज्ञानविप्लवे।
तं गुरुः प्राह रामेति रमणाद्राम इत्यपि॥
– अ॰रा॰ १.३.४०
इत्यत्रैव ग्रन्थ उक्तत्वात्। तस्मादिदं पाणिनीयमेव।
(२८) तस्मात्ते
योषिन्मूढाहमज्ञा ते तत्त्वं जाने कथं विभो।
तस्मात्ते शतशो राम नमस्कुर्यामनन्यधीः॥
– अ॰रा॰ १.५.५७
ते नमस्कुर्याम् इत्यन्वयः। अत्र उपपदविभक्तेः कारकविभक्तिर्बलीयसी (भा॰पा॰सू॰ १.४.९५, २.३.४, ३.१.१९) इति परिभाषाबलेन द्वितीयैव सम्भवति। कदाचित्समासाभावः स्यात्तदा विसर्गस्य सत्वं न स्यात्। नमस्पुरसोर्गत्योः (पा॰सू॰ ८.३.४०) इति सूत्रेण साम्प्रतं साक्षात्प्रभृतीनि च (पा॰सू॰ १.४.७४) इत्यनेन गतिसञ्ज्ञायां विसर्गस्य सत्वेऽत्रैकार्थीभावः। एकार्थीभावत्वञ्च पृथगर्थानामेकोपस्थित्या बोधजनकत्वम्। यथा राजपुरुषः इत्यादौ समासात्प्राग्व्यस्तावस्थायां राज्ञः इत्यस्य पृथगर्थः पुरुषः इत्यस्य च पृथक्। सति समास उभयोरपि सत्ता समाप्ता साम्प्रतं हि स्वस्वामिभावसम्बन्धावच्छिन्नराजविशिष्टपुरुषः इत्येकोऽर्थः। तथा चोक्तं वैयाकरणभूषणसारे समासशक्तिनिर्णये –
समासे खलु भिन्नैव शक्तिः पङ्कजशब्दवत्॥
– वै॰भू॰सा॰ ५.३१, वै॰सि॰का॰ ३१
एवमत्रापि कृधातोः (डुकृञ् करणे धा॰पा॰ १४७२) करणानुकूलव्यापारे शक्तिर्नास्ति न च नमस् इति शब्देऽवनत्यर्थबोधिका सति समासे परनिष्ठोत्कृष्टत्वविशिष्टस्वनिष्ठापकृष्टत्वानुकूलव्यापारो नमस्कारपदार्थः। अत्र च कारकविभक्तेर्बलवत्वाद्द्वितीयैव। ते तुभ्यं नमस्कुर्याम् इति कथम्। अत्रोच्यते। स्वयम्भुवे नमस्कृत्य (म॰स्मृ॰ १.१, भा॰पु॰ ४.६.२) इत्यादिवत् त्वामनुकूलयितुं प्रसादयितुं स्तोतुं वा नमस्कुर्याम् इति क्रियार्थोपपदस्य च कर्मणि स्थानिनः (पा॰सू॰ २.३.१४) इत्यनेन चतुर्थी। यद्वा चरणौ इत्यध्याहृत्यावयावयविभावमूलकसम्बन्धे षष्ठी। इति शम्।
(२९) कुटुम्बहानिः
पादाम्बुजं ते विमलं हि कृत्वा पश्चात्परं तीरमहं नयामि।
नो चेत्तरी सद्युवती मलेन स्याच्चेद्विभो विद्धि कुटुम्बहानिः॥
– अ॰रा॰ १.६.४
अहल्योद्धारानन्तरं भूभारहारी हरिर्गङ्गामुत्तर्तुं निषादं नौकां याचते। कैवर्तकः केशवमप्रस्तुतप्रशंसाभङ्ग्याऽऽक्षिपन्नाह यत्त्वच्चरणकमलरजसा शिला नारीरूपेण परिणता। तत्स्पर्शेन मम नौकाऽपि नारी मा भूदिति कृत्वा चरणौ क्षालयित्वैव गङ्गापारं नेष्यामि। अत्रैव कथयति स्याच्चेद्विभो विद्धि कुटुम्बहानिः। अत्र ज्ञानार्थको विद्धातुः (विदँ ज्ञाने धा॰पा॰ १०६४)। स च सकर्मकः। ज्ञानस्य सविषयकत्वाद्विषयतया कर्मणः संस्कृते पाश्चात्यभाषायां सङ्कीर्तनात्। कर्मैव पाश्चात्यभाषायाम् ऑब्जेक्ट् शब्देन व्यवह्रियते। अतः कुटुम्बहानिम् इति द्वितीयया भवितव्यमिति चेत्सत्यम्। वैयाकरणसिद्धान्तकौमुद्याः कारके द्वितीयाविभक्तिप्रकरणेऽभिधानचर्चायां दीक्षितमहाभागाः संलिखन्ति यत् अभिधानञ्च प्रायेण तिङ्कृत्तद्धितसमासैः। तिङ् हरिः सेव्यते। कृत् लक्ष्म्या सेवितः। तद्धितः शतेन क्रीतः शत्यः। समासे प्राप्त आनन्दो यं स प्राप्तानन्दः। क्वचिन्निपातेनाप्यभिधानम्। विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसाम्प्रतम्। असाम्प्रतमित्यस्य हि न युज्यते इत्यर्थः (वै॰सि॰कौ॰ ५३७)। अत्र प्रायेणापि शब्देनैव निपातेन कर्मोक्तं मन्यन्तेऽन्यथा संवर्ध्य इति ल्यबन्तपदसमभिव्याहारेण विषवृक्षः इत्यत्र द्वितीया दुर्वारेति सर्वविदितम्।[७७] किन्त्वस्मत्सम्प्रदाये त्वस्मद्गुरुचरणा असाम्प्रतम्घटकसाम्प्रतम्इतिनिपातेनैवोक्तं कर्म व्यवस्थापयन्ति। अत्रैवार्थबोधनसामर्थ्यात्। सा रीतिरत्राप्यनुश्रियते। स्याच्चेद्विभो विद्धि कुटुम्बहानिः इति छन्दश्चतुर्थचरणघटकचेत्इतिनिपातेनैवोक्तं कर्म। अत उक्ते कर्मणि प्रथमा विषवृक्षोऽपि संवर्ध्य (कु॰स॰ २.५५) इतिवत् विद्धि कुटुम्बहानिः इति। यद्वा कुटुम्बहानिः इति पदं विद्धि इति पदेन नान्वीयताम्। तथा चाविवक्षया कर्मणः विद्धि इतिघटकविद्धातुम् (विदँ ज्ञाने धा॰पा॰ १०६४) अकर्मकं मत्वा वाक्यं विभिद्य व्याख्येयम्। अर्थात् नौकायां गतायां मम कुटुम्बहानिः स्याद्धे विभ इति त्वं विद्धि जानीहि इति तात्पर्यम्। इत्थं नापाणिनीयता।[७८]
(३०) मे मनःप्रीतिकरौ
कस्यैतौ नरशार्दूलौ पुत्रौ देवसुतोपमौ।
मनःप्रीतिकरौ मेऽद्य नरनारायणाविव॥
– अ॰रा॰ १.६.९
अत्र लोकाभिरामं श्रीरामं सुमित्रासुताभिरामं दृष्ट्वा योगिराजो जनको विश्वामित्रं पृच्छति यत् मे मनःप्रीतिकरौ एतौ कस्य सुतौ। अत्र मनसः प्रीतिकरौ इति समासः। मनःशब्दस्य हि ममस्थानापन्नमेइतिशब्देन साकाङ्क्षता। कस्य मन इत्यपेक्षायां मे जनकस्य यन्मनस्तस्य प्रीतिकरौ। मे इति मनःशब्दस्य विशेषणम्। इतरस्माद्व्यावर्तकत्वात्तत्र भाष्ये प्रतिपादितं सविशेषणानां वृत्तिर्न वृत्तस्य वा विशेषणयोगो न (भा॰पा॰सू॰ २.१.१)। अर्थाद्विशेषणवतः शब्दस्य विशेषणं विहाय पञ्चसु वृत्तिषु कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपासु कतमाऽपि वृत्तिर्न भवति। यथा ऋद्धस्य राज्ञः पुरुषः इत्यत्र ऋद्धस्येति राज्ञ इत्यस्य विशेषणम्। एवं ऋद्धस्य इति पदं त्यक्त्वा राज्ञः इति शब्दस्य पुरुषः इति पदेन कथमपि न समासः।[७९] एवं राज्ञः इत्यस्य पुरुषः इत्यनेन समासे ऋद्धस्य इति विशेषणं कथमपि न योजयितुं शक्यते। तस्मात् मे इत्यस्य विशेषणतया जागरूकतायां मनः इत्यस्य प्रीतिकरौ इति शब्देन कथं समासः। सापेक्षमसमर्थवत् इति न्यायात्सामर्थ्यविरहात् समर्थः पदविधिः (पा॰सू॰ २.१.१) इति सूत्रस्य प्रसरणगन्धोऽपि नेत्यपेक्षायामुच्यते। नित्यसापेक्षस्थले नियमोऽयमपोद्यते। चैत्रस्य दासभार्या इतिवत् देवदत्तस्य गुरुकुलम् इतिवच्च। मनसो व्यक्तिविशेषेण नित्यसाकाङ्क्षतया व्यक्ताविव तन्निष्ठत्वादस्य नियमस्यापवादः। यद्वा मनःप्रीतिकरौ पृथक्समासः पश्चात् मे इत्यनेन सह पार्ष्ठिकोऽन्वय इति न विरोधः।
(३१) नोदितो मे
मखसंरक्षणार्थाय मयाऽऽनीतौ पितुः पुरात्।
आगच्छन् राघवो मार्गे ताटकां विश्वघातिनीम्॥
शरेणैकेन हतवान्नोदितो मेऽतिविक्रमः।
ततो ममाश्रमं गत्वा मम यज्ञविहिंसकान्॥
– अ॰रा॰ १.६.११-१२
विश्वामित्रो रामपराक्रमं प्रशंसन् कथयति मे नोदितः शरेणैकेन श्रीरामस्ताटकां हतवान्। अत्र अहं राममनोदयम् इति कर्तृवाच्यार्थे मया रामोऽनोद्यत इति कर्मवाच्ये तस्मिन्नेव तयोरेव कृत्यक्तखलर्थाः (पा॰सू॰ ३.४.७०) इति सूत्रानुसारं निष्ठा (पा॰सू॰ २.२.३६) इत्यनेन कर्मणि क्तप्रत्ययेन कर्मण उक्तत्वादनुक्ते कर्तरि तृतीयासम्भवात्[८०] मया नोदितः इत्येव वाच्यम्। मे इति तु सम्बन्धविवक्षायां कर्तरि षष्ठी। मत्सम्बन्धिनोदनाश्रयो रामः इति तात्पर्यम्। यद्वा नोदनं नोदः। भावघञन्तः।[८१] स सञ्जातोऽस्य स नोदितः। मे इत्यस्य राघवः (अ॰रा॰ १.६.११) इत्यनेन सम्बन्धः। स च गुरुशिष्यभावमूलको भावनापक्षे सेवकसेव्यभावमूलकश्चेति मीमांसायां तदस्य सञ्जातं तारकादिभ्य इतच् (पा॰सू॰ ५.२.३६) इति सूत्रेणाऽकृतिगणतया तारकादिगणे मत्वा नोदशब्दात् इतच्प्रत्यय एवं भत्वाट्टिलोपे[८२] नोदितः। प्रेरणावाल्लीँलाशक्त्या मे मम विश्वामित्रस्य शिष्य आराध्य इष्टदेवः श्रीरामचन्द्रस्ताटकामेकेनैव बाणेन हतवानिति पाणिनीयतयाऽर्थमाधुर्यमपि समायातम्।
(३२) रामाय दर्शय
ततः सम्प्रेषयामास मन्त्रिणं बुद्धिमत्तरम्।
जनक उवाच
शीघ्रमानय विश्वेशचापं रामाय दर्शय॥
– अ॰रा॰ १.६.१८
अत्र महर्षिविश्वामित्रः श्रीरामपराक्रमपरिचयप्रस्तावनया जनकस्य हृदि श्रीरामस्य शैवकोदण्डखण्डनसामर्थ्यविषयकविश्वासं सबलमुत्पाद्य रामाय धनुर्दर्शय इत्यादिशति। अत्र रामाय इति चतुर्थी विचारविषयः। वस्तुतस्तु रामश्चापं पश्यतु त्वं च प्रेरय इत्यर्थे हेतुमति च (पा॰सू॰ ३.१.२६) इत्यनेन ण्यन्तदृश्धातुर्ज्ञानसामान्यार्थकः। एवं च गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ (पा॰सू॰ १.४.५२) इति सूत्रेणाण्यन्तः कर्तृभूतो रामोऽधुना ण्यन्तावस्थायां कर्म स्यात्। रामं दर्शय इत्येवाऽपातत उचितम्। पुनर्ण्यन्ते सति रामम् इत्येव भवितव्यं रामाय इति कथं तदुपर्युच्यते। तादर्थ्ये चतुर्थी वाच्या (वा॰ २.३.१३) इति वार्त्तिकेनात्र चतुर्थी। रामार्थं धनुर्दर्शय इति तात्पर्यम्। तवानेन किमपि प्रयोजनं न सेत्स्यतीति व्यज्यते। यद्वाऽत्र सम्प्रदानस्य विवक्षा। अर्थादिदं रामाय सम्प्रदेहि स्वस्वत्वनिवर्तनं कुरु। रामः सज्जीकृत्य त्रोटयेद्वा रक्षेद्वा। तव कोऽप्यधिकारो नापेक्षते। एतावत्कालं यावद्धनुः पूजितवानधुना धनुर्धरं पूजय समुद्रं प्राप्य नदीमिव धनुर्धरे ममतां कुरु धनुर्ममतां च त्यजेत्येव विश्वामित्रतात्पर्यं प्रतिभाति। यद्वा रामाय दातुं धनुर्दर्शय इति गम्यमानदानक्रिया। तद्बलेन सुतरां चतुर्थी। यद्वा रामं परीक्षितुं धनुर्दर्शय इति क्रियार्थोपपदस्य च कर्मणि स्थानिनः (पा॰सू॰ २.३.१४) इत्यनेन चतुर्थी। यद्वा रामाय इति न चतुर्थ्यन्तमपि तु जनकस्य सम्बोधनमिदम्। विश्वामित्राद्रामं सगुणं ब्रह्म श्रुत्वा तमेवात्मना प्रविशन्तं समाधिमग्नं श्रीरामरूपमाधुरीचोरितहृदयं पावके द्रवीभूतं कनकमिव जनकं विलोक्य विश्वामित्रो रामाय इति शब्देन जनकं सम्बोधयति। अयँ गतौ (धा॰पा॰ ४७४) इति धातुः। गत्यर्थस्य ज्ञानार्थतया प्राप्त्यर्थतया च प्रसिद्धत्वात्[८३] रामं श्रीरामचन्द्रमयते गच्छति प्रविशति जानाति वा स रामायः इति विग्रहे कर्मण्यण् (पा॰सू॰ ३.२.१) इत्यनेन अण्प्रत्यये विभक्तिकार्ये रामायः। तत्सम्बुद्धौ हे रामाय। हे रामतत्त्वज्ञ। अधुना विश्वस्तः सन्नहङ्कारप्रतीकं तमःप्रतीकं वा शिवधनुः श्रीरामं दर्शय। तस्मिन् सज्जीकृते सति यथा श्रीसीतारामविवाहो विलोक्येत।
(३३) दर्शयामास रामाय
दर्शयामास रामाय मन्त्री मन्त्रयतां वरः।
दृष्ट्वा रामः प्रहृष्टात्मा बद्ध्वा परिकरं दृढम्॥
– अ॰रा॰ १.६.२३
अत्रापि रामं दर्शयामास इति प्रयोक्तव्ये रामाय इति प्रायुङ्क्त। यतो ह्यत्र सम्प्रदानस्य विवक्षा। रामाय दातुं दर्शयामास इति तात्पर्यम्।[८४] यद्वा तादर्थ्ये चतुर्थी।[८५] रामार्थं दर्शयामास इति।[८६]
(३४) दीयते मे सुता
दीयते मे सुता तुभ्यं प्रीतो भव रघूत्तम।
इति प्रीतेन मनसा सीतां रामकरेऽर्पयन्॥
– अ॰रा॰ १.६.५४
अत्र मया दीयते इति प्रयोक्तव्ये मे दीयते इति प्रयुक्तम्। यतो ह्यत्र सम्बन्धविवक्षायां षष्ठी। स च सम्बन्धः पालकपाल्यरूपः। यद्वा मे इत्यस्य सुतया साकमन्वयः। मत्सम्बन्धिनी सुता तुभ्यं दीयते। इत्थमन्वयविपरिणाम आपत्तिनिरासः।
(३५) वसिष्ठाय विश्वामित्राय
ततोऽब्रवीद्वसिष्ठाय विश्वामित्राय मैथिलः।
जनकः स्वसुतोदन्तं नारदेनाभिभाषितम्॥
– अ॰रा॰ १.६.५८
अत्र वसिष्ठाय विश्वामित्राय चेति प्रयोगद्वयमपि द्वितीयायां प्रयोक्तव्यमासीत्किन्तु विवक्षाधीनानि कारकाणि भवन्ति[८७] इति नियममनुसृत्य चतुर्थी प्रयुक्ता। यद्वा वसिष्ठं विश्वामित्रञ्च तोषयितुम् इति क्रियार्थोपपदस्य च कर्मणि स्थानिनः (पा॰सू॰ २.३.१४) इत्यनेन चतुर्थी। यद्वा स्वसुतोदन्तम् इत्यत्र रुचितम् इत्यध्याहार्यम्। सीताकथायाः सर्वेभ्योऽपि रुचितत्वौचित्यात्। अतः रुचितं स्वसुतोदन्तम्। काभ्याम्। वसिष्ठाय विश्वामित्राय। द्वयोरेवर्षिवर्ययोर्नाम।[८८] कथम्। यतो हि द्वावपि वैदिकावृषी। वसिष्ठो राममन्त्रार्थतत्त्वज्ञो विश्वामित्रश्च सीतामन्त्रार्थतत्त्ववित्। इत्थं राममन्त्रे स्थिता सीता सीतामन्त्रे च राघवः[८९] इति प्राचीनोक्तेरुभयोरपि वेदमन्त्रसाक्षात्कारित्वम्। विश्वामित्रस्तु साक्षाद्ब्रह्मगायत्र्या ऋषिः सीतैव गायत्रीमन्त्रार्थः। वसिष्ठश्च महामृत्युञ्जयमन्त्रद्रष्टर्षिर्महामृत्युञ्जयश्च सीतारामगुणगानपरः। तथा हि –
त्र्य॑म्बकं यजामहे सु॒गन्धिं॑ पुष्टि॒वर्ध॑नम्।
उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ मामृता॑त्॥
– ऋ॰वे॰सं॰ ७.५९.१२
अस्यार्थः। तिस्रः कौसल्याकैकेयीसुमित्रा अरुन्धत्यहल्यानसूयाः कौसल्यासुनयनाशबर्योऽम्बा यस्य स त्र्यम्बको रामचन्द्रः। तं सुगन्धिं सुरभियुक्तं पुष्टिवर्धनमनुग्रहवर्धनकर्तारमुर्वारुकं दूर्वादलमिव श्यामलं श्रीरामचन्द्रं यजामहे यथा मृत्योर्मुक्षीय मुक्तो भवेयं माऽमृतादमृतान्मुक्तो न भवेयम्। यद्वा त्रीण्यम्बकानि सीतालक्ष्मणभरताख्यानि यस्य स त्र्यम्बको रामस्तं त्र्यम्बकं शेषं समानम्। अत एव द्वाभ्यां सीतावृत्तं रोचेतैव। तस्मात् वसिष्ठाय विश्वामित्राय रुचितम् इति वाक्ये रुच्यर्थानां प्रीयमाणः (पा॰सू॰ १.४.३३) इत्यनेन चतुर्थी।
॥ इति बालकाण्डीयप्रयोगाणां विमर्शः ॥
॥ अथायोध्याकाण्डीयप्रयोगाणां विमर्शः ॥
(३६) प्रतिज्ञा ते कृता
यदि राज्याभिसंसक्तो रावणं न हनिष्यसि।
प्रतिज्ञा ते कृता राम भूभारहरणाय वै॥
– अ॰रा॰ २.१.३४
एष प्रयोगोऽयोध्याकाण्डस्य प्रथमसर्गीयः। अत्र विविधविद्याविशारदो भगवान्नारदः श्रीराममभिगम्य कथयति यद्राज्यलोभासक्तो रावणं न हनिष्यसि तदा ते कृता प्रतिज्ञा व्यर्था भविष्यति। त्वया कृता इति प्रयोक्तव्ये ते कृता इति प्रयुक्तम्। अत्र सम्बन्धविवक्षायां षष्ठी। यद्वा ते प्रतिज्ञा इत्यन्वये सम्बन्धे षष्ठी।
(३७) शृणु मे
शृणु नारद मे किञ्चिद्विद्यतेऽविदितं क्वचित्।
प्रतिज्ञातं च यत्पूर्वं करिष्ये तन्न संशयः॥
– अ॰रा॰ २.१.३६
अत्र शृणु मत् इति प्रयोक्तव्ये शृणु मे इति सम्बन्धविवक्षायां षष्ठी। यद्वा मे वाक्यं शृणु इत्यन्वये षष्ठी साधु। सा च सम्बन्धसामान्ये। सम्बन्धमीमांसायां न्यायव्याकरणयोरीषदन्तरम्। नैयायिकाः सम्बन्धमेकनिष्ठं मन्यन्ते तदपि प्रतियोगित्वसमानाधिकरणेन व्यवस्थापयन्ति किन्तु वयं सम्बन्धं द्विष्ठं मन्यामहे। एवं सम्यग्बध्नाति प्रतियोग्यनुयोगिनौ यः स सम्बन्धः। अत एव सम्बन्धत्वं नाम सम्बन्धिभिन्नत्वे सति द्विष्ठत्वे सति विशिष्टबुद्धिनियामकतावच्छेदकत्वम्।[९०] यथा राजपुरुषः इत्यत्र स्वस्वामिभावरूपः सम्बन्धः स च राजनि पुरुषे चेति द्वयोस्तिष्ठति राजपुरुषाभ्यां भिन्न एवं स्वस्वामिभावसम्बन्धावच्छिन्नराजविशिष्टः पुरुषः इति विशिष्टबुद्धिनियामकश्च। तस्माच्छक्तिनिर्णयप्रसङ्गे को नाम शक्तिपदार्थः इति जिज्ञासायां बोधजनकता शक्तिः[९१] इति यत्प्राचीनानां मतं तदप्यनयैवापत्त्या खण्डितप्रायम्। शक्तिर्हि शब्दार्थयोः सम्बन्धः। स च बोधजनकत्वरूपश्चेदसङ्गतः। यतो हि बोधजनकता समवायतया शब्दमधितिष्ठति नार्थम्। सम्बन्धस्य द्विष्ठत्वं सकलवैयाकरणसम्मतं नोपपद्येत। तस्माद्वाच्यवाचकभावापरपर्याया शक्तिः।[९२] स एव सम्बन्धो द्वावपि शब्दार्थावधितिष्ठति। सम्बन्धोऽयं तादात्म्यमूलकः शब्दार्थयोः। तत्रापि तादात्म्ये मूलमितरेतराध्यासः। तादात्म्यं नामाद्वैतवादिवेदान्तिदृष्ट्या तु तदभिन्नत्वे सति तद्भेदेन प्रतीयमानतावच्छेदकत्वम्। अस्मन्मते तद्भिन्नत्वे सति तदभेदेन प्रतीयमानतावच्छेदकत्वम्।[९३] अद्वैतवेदान्तिनोऽभेदं पारमार्थिकं मन्यन्ते वयञ्च तमौपचारिकं स्वीकुर्महे। इत्थं वैयाकरणसिद्धान्तितः सम्बन्ध एव सूत्रकारैः शेषशब्देन व्यवह्रियते। तथा च सूत्रं षष्ठी शेषे (पा॰सू॰ २.३.५०)। अत्र कौमुदीकारो लिखति कारकप्रातिपदिकार्थादिव्यतिरिक्तः स्वस्वामिभावादिसम्बन्धः शेषस्तत्र षष्ठी स्यात् (वै॰सि॰कौ॰ ६०६)। भाष्यकारास्तु कथयन्ति यत् एकशतं हि षष्ठ्यर्थाः (भा॰पा॰सू॰ १.१.४९)। तथाऽपि सम्बन्धसामान्ये षष्ठी प्रसिद्धा। कुत्रचित्तत्तत्कारकेष्वपि षष्ठी भवति तत्तत्सूत्रविहितषष्ठी। सामान्यसम्बन्धषष्ठ्योर्बाह्यतस्तु न कोऽपि भेदः किन्तु शाब्दबोधे वैलक्षण्यम्। तत्तल्लक्षणेष्वपि समासाद्यभावरूपं वैलक्षण्यमवगम्यत एव। यथा सम्बन्धषष्ठ्यां षष्ठी (पा॰सू॰ २.२.८) इति सूत्रेण तत्पुरुषसमासो भवति राजपुरुषः इतिवत्। कृत्षष्ठ्यां च कृद्योगा च षष्ठी समस्यत इति वक्तव्यम् (वा॰ २.२.८) इति वार्त्तिकेन तत्पुरुषसमासो भवति इध्मप्रव्रश्चनः इतिवत्। परञ्च प्रतिपदविहितषष्ठ्यां समासं नैवेच्छन्ति भाष्यकारा यथा प्रतिपदविधाना षष्ठी च न समस्यते (भा॰पा॰सू॰ २.२.८)।[९४] तस्मादत्रापादाने सम्बन्धविवक्षया षष्ठी। यद्वा मे वाक्यं श्रृणु इति योजनया वाच्यवाचकभावमूलिका षष्ठी।
(३८) तवाहितं कर्ता
को वा तवाहितं कर्ता नारी वा पुरुषोऽपि वा।
स मे दण्ड्यश्च वध्यश्च भविष्यति न संशयः॥
– अ॰रा॰ २.३.९
अत्र श्वोभाविरामराज्याभिषेकसूचनादित्सया चक्रवर्ती दशरथः कोपभवने शयानां कैकेयीं श्रुत्वा तामनुनयन् कथयति यद्भवत्याः कः अहितं कर्ता। अत्र कृधातोः (डुकृञ् करणे धा॰पा॰ १४७२) ण्वुल्तृचौ (पा॰सू॰ ३.१.१३३) इत्यनेन विहिते तृचि ततः कर्तृकर्मणोः कृति (पा॰सू॰ २.३.६५) इत्यनेन कृतायां षष्ठ्याम् अहितस्य कर्ता इत्यनेन भवितव्यमासीत्। अहितं कर्ता इत्यापाततोऽपाणिनीयं लगति। परं तृन्नन्तमिदम्। अर्थात् तृन् (पा॰सू॰ ३.२.१३५) इति सूत्रेण कृधातोस्तृन्। रपरत्वेन गुणे विभक्तिकार्ये सौ ऋदुशनस्पुरुदंसोऽनेहसां च (पा॰सू॰ ७.१.९४) इत्यनेनानङि अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम् (पा॰सू॰ ६.४.११) इत्यनेन दीर्घे सुलोपे नलोपे चेति कर्ता।[९५] एवं प्राप्तायां षष्ठ्यां न लोकाव्ययनिष्ठाखलर्थतृनाम् (पा॰सू॰ २.३.६९) इत्यनेन निषेधेऽनुक्तत्वाच्च कर्मणस्तत्रैव कर्मणि द्वितीया (पा॰सू॰ २.३.२) इत्यनेन द्वितीया विभक्तिः। यद्वा कर्ता इति तिङन्तरूपं न कृदन्तम्। एवं हि कृधातोः अनद्यतने लुट् (पा॰सू॰ ३.३.१५) इत्यनेन लुड्लकारे तिप्तस्झिसिप्थस्थमिब्वस्मस्ताताञ्झथासाथान्ध्वमिड्वहिमहिङ् (पा॰सू॰ ३.४.७८) इत्यनेन प्रथमपुरुषैकवचने तिप्प्रत्यये स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) इत्यनेन तासिप्रत्यये गुणे रपरत्वे लुटः प्रथमस्य डारौरसः (पा॰सू॰ २.४.८५) इत्यनेन डा आदेशे चुटू (पा॰सू॰ १.३.७) इत्यनेन डकारेत्सञ्ज्ञायां डित्त्वसामर्थ्यादभस्यापि टेर्लोपः (ल॰सि॰कौ॰ ३४३) इति नियमेन[९६] टिलोपे कर्ता इति सिद्धम्।[९७] अतः कर्मणि द्वितीया निरुपद्रवा निर्भ्रान्ता।
(३९) मम
रामः प्राह न मे मातर्भोजनावसरः कृतः।
दण्डकागमने शीघ्रं मम कालोऽद्य निश्चितः॥
– अ॰रा॰ २.४.४
अत्र निउपसर्गपूर्वकाच्चयनार्थकचिञ्धातोः (धा॰पा॰ १२५१) भूते कर्मणि क्तः। कर्मण्युक्ते सति तत्र प्रथमा किन्त्वनुक्ते कर्तरि तृतीया। अतः मया कालः निश्चितः इत्येव। मम कालः निश्चितः इति कथम्। कर्तरि सम्बन्धविवक्षया षष्ठी। यद्वा मम इत्यस्य कालः इत्यनेनान्वयः। तेन सम्बन्धसामान्ये षष्ठी। अर्थात्स्वयं कालातीतः सन् भक्तवत्सलो राघवः कालमेव नियन्तारं मत्वा मातरं प्राह यदद्य मन्निरूपकः कालो दण्डकारण्यगमनाय पित्रा निश्चितः। यद्वा निरुपसर्गचिञ्धातोः नपुंसके भावे क्तः (पा॰सू॰ ३.३.११४) इत्यनेन भावार्थे क्तप्रत्ययः। ततश्च निश्चितमस्त्यस्मिन् इति विग्रहे अर्शआदिभ्योऽच् (पा॰सू॰ ५.२.१२७) इत्यनेन अच्प्रत्ययः। अर्थाद्दण्डकारण्यगमनाय कालोऽयं निश्चयवानिति राघवेन्द्रस्य तात्पर्यं प्रतिभाति। यद्वा निश्चिनोतीति निश्चितः इति विग्रहे कर्तर्येव क्तप्रत्ययः।[९८] अर्थात्साम्प्रतमयं कालो मम विश्रामं न ह्यनुमन्यते। तस्मादाज्ञां देहि। यद्वा मम शब्दस्य दण्डकागमने इति शब्देनान्वयः।
(४०) शरीरम्
प्रतिक्षणं क्षरत्येतदायुरामघटाम्बुवत्।
सपत्ना इव रोगौघाः शरीरं प्रहरन्त्यहो॥
– अ॰रा॰ २.४.२८
अत्र श्रीरामचन्द्रः क्रुद्धं लक्ष्मणं सान्त्वयन्नुपदिशति यत्कामक्रोधादयः षट्सपत्नाः शरीरं प्रहरन्ति। शरीरे प्रहरन्ति इति प्रयोक्तव्ये शरीरम् इति प्रयुक्तम्। शरीरेऽरिः प्रहरति हृदये स्वजनस्तथा (प्र॰ना॰ १.१२) इति प्रतिमानाटके प्रयुक्तत्वात्प्रहारस्याधारतयाऽधिकरणत्वं परित्यज्य कर्मत्वमुक्तमिति चेत्। कथ्यते। शरीरमवलोक्य प्रहरन्ति इति व्याख्यायताम्।[९९] न चास्मिन् व्याख्याने ल्यब्लोपे कर्मण्यधिकरणे च (वा॰ २.३.२८) इत्यनेन पञ्चम्याशङ्क्या। तदा शरीरं लक्षयन्तः शरीरं घातयन्तो वा प्रहरन्ति।[१००] यद्वा परौ भुवोऽवज्ञाने (पा॰सू॰ ३.३.५५) इत्यत्रावज्ञानग्रहणेन धातोरनेकार्थत्वं सूच्यते। यतो हि परिपूर्वकस्य भूधातोः (भू सत्तायाम् धा॰पा॰ १) निष्पन्नः परिभवशब्दोऽपमानसूचकः। अपमानं ह्यवज्ञानम्। अनादरः परिभवः परीभावस्तिरस्क्रिया (अ॰को॰ १.७.२२) इति कोषप्रामाण्यात्। परिपूर्वकभूधातोर्निसर्गतोऽपमानार्थे सिद्धेऽवज्ञानार्थ एवं प्रत्ययविधानेनावज्ञानग्रहणं व्यर्थम्। तदेव व्यर्थं सज्ज्ञापयति यत् अनेकार्था हि धातवः। तेनात्रावज्ञानग्रहणं चरितार्थं ज्ञापकञ्च। तदेव परं यत् स्वांशे चरितार्थं वचनसिद्धिः फलमन्यत्र इति नियमेनावज्ञानग्रहणं स्वांशे चरितार्थमन्यस्मिन्नर्थे प्रत्ययव्यावर्तकत्वात् अनेकार्था हि धातवः इति वचनसिद्धिः परिभाव्य इत्यादौ सत्क्रियारूपं फलम्।[१०१] तथैवात्रापि प्रपूर्वस्य हृधातोः (हृञ् हरणे धा॰पा॰ ८९९) हननरूपोऽर्थः। यद्यपि प्रहारशब्दस्य सामान्यतो हिंसार्थशस्त्रादिप्रक्षेपकरूपोऽर्थः स्वीक्रियते। प्रक्षेपणञ्च कस्मिंश्चिदाधारे सम्भवात्प्रक्षिप्तवस्तुसंयोगाश्रयतयौपश्लेषिक आधारो जागरूकतामापद्यते। अतो मनन्ति प्राचीनाः –
उपसर्गेण धात्वर्थो बलादन्यत्र नीयते।
प्रहाराहारसंहारविहारपरिहारवत्॥
तथाऽप्यत्र लक्ष्यानुरोधेन प्रहारशब्दस्य हननार्थस्वीकारे तत्कर्मतया शरीरम् इत्यत्र द्वितीया। यद्वाऽधिकरणेऽविवक्षिते सति अकथितं च (पा॰सू॰ १.४.५१) इत्यनेन कर्म। न च परिगणितषोडशधातुभ्योऽतिरिक्तस्य कथं कर्मतेति चेत् तथा स्यान्नीहृकृष्वहाम् (वै॰सि॰कौ॰ ५३९) इत्युत्तरार्धे हृधातोरपि गणनात्। ननु प्रपूर्वस्य हृधातोर्धात्वन्तरतया न सङ्ग्रहो भविष्यति। उपसर्गसंयोजनेन धातुर्न परिवर्तते। यथा नीलवस्त्रधरस्य बालकस्य कदाचिच्छ्वेतवस्त्रधारणेऽपि नैव परिवर्तनं लोके। न हि शास्त्रं लोकाद्भिद्यते (भा॰पा॰सू॰ १.१.३, ४.१.९३) इति महाभाष्यवचनाल्लोकमतमप्यादर्तव्यम्। न च प्रउपसर्गसंयोजनेन धातोरर्थान्तरं तथा च अर्थनिबन्धनेयं सञ्ज्ञा (वै॰सि॰कौ॰ ५३९) इति वचनेन हृधात्वर्थाभावान्न कर्मसंज्ञेति वाच्यम्। प्रापणरूपस्यैवार्थस्य हृधातोर्वास्तविकत्वमिति नैव राजाज्ञा। धातोरनेकार्थकत्वस्यानुपदमेव निरूपितत्वात्। प्रायो धातूनामर्था भवन्त्युपसर्गास्तु केवलं प्रस्फोटयन्ति। निपाता द्योतका वाचका वेति पश्चाद्वक्ष्यते। यथा भूधातोः (भू सत्तायाम् धा॰पा॰ १) अनुभवरूपोऽर्थः शाश्वतः। अनुरुपसर्गो द्योतयति तद्यथा अनुभवति इत्यादि। अत एवात्र हननार्थतया शरीरं कर्म। ततो द्वितीया।
(४१) तव
अहमग्रे गमिष्यामि वनं पश्चात्त्वमेष्यसि।
इत्याह मां विना गन्तुं तव राघव नोचितम्॥
– अ॰रा॰ २.४.६३
अत्र भगवती सीता श्रीरामं प्रार्थयमानाऽनुनयन्ती ब्रवीति हे राघव मां विना तव गन्तुं न उचितम्। अत्र त्वया इति प्रयोक्तव्ये तव इति प्रयुक्तम्। अत्र कर्तृशेषत्वविवक्षायां षष्ठी। यद्वा उचितशब्देन सहान्वयात्सम्बन्धषष्ठी। यद्वा भावे तुमुन् (भा॰पा॰सू॰ ३.३.१०, ३.४.९)। ततः कर्तुरनुक्तत्वादनुक्ते कर्तरि कर्तृकर्मणोः कृति (पा॰सू॰ २.३.६५) इति षष्ठी। यद्वा तव कृते इत्यध्याहार्यम्। अतः षष्ठ्युचिता।
(४२) श्रुतानि बहुभिर्द्विजैः
अन्यत्किञ्चित्प्रवक्ष्यामि श्रुत्वा मां नय काननम्।
रामायणानि बहुशः श्रुतानि बहुभिर्द्विजैः॥
– अ॰रा॰ २.४.७७
वनगमनायानुरोधं कुर्वती भगवती सीता कथयति यत् द्विजैर्बहूनि रामायणानि श्रुतानि। अत्र शब्दानां पृथग्भवनतः ध्रुवमपायेऽपादानम् (पा॰सू॰ १.४.२४) इत्यनेनापादानसञ्ज्ञा स्यात्। यतो हि अपायो विश्लेषस्तस्मिन्साध्ये यद्ध्रुवमवधिभूतं कारकं तदपादानसञ्ज्ञं स्यात् (ल॰सि॰कौ॰ ८९९) इत्यर्थः। तदनु विश्लिष्टरामायणात्मकशब्दसमूहस्यावधिभूतद्विजानामपादानसञ्ज्ञा। ततश्च अपादाने पञ्चमी (पा॰सू॰ २.३.२८) इत्यनेन पञ्चमी विभक्तिः। एवं द्विजेभ्यः इत्युचितं कथं द्विजैः इति। अत्रोच्यते। अत्र करणत्वविवक्षा। एवं करणतृतीया। यद्वा हेतुत्वविवक्षायां हेतौ (पा॰सू॰ २.३.२३) इत्यनेन तृतीया। यद्वा कथितानि निगदितानि इत्यध्याहार्यम्। एवं द्विजैः कथितानि निगदितानि वा रामायणानि श्रुतानि इत्यनुक्ते कर्तरि तृतीया। यद्वा भवता तु श्रुतान्येव किन्तु द्विजैरपि श्रुतानि। अतो रामायणस्य श्रवणस्य द्विजेषु कर्तृत्वम्। तात्पर्यमिदं यद्भवतश्चरित्रं श्लाघाविपर्ययतः कदाचिद्भवान्न शृणोति किन्तु संस्कारशीला द्विजा बहुशः शृण्वन्त्यश्रौषुश्च। शुद्धसंस्कारतया ते न विस्मरन्ति। तेषां वाक्यस्य प्रामाण्यं भवानपि मन्यतेऽतस्तान् पृच्छतु यत्कस्मिंश्चिद्रामायणे कस्मिंश्चिद्वा कल्पे भवान्मां विना वनमगच्छत्। श्रीसीताया हार्दमिदं यद्यद्यपि प्रतिकल्पं भवानवतरति मया सह तेषु तेषु कल्पेषु भिन्नानि भिन्नानि चरित्राणि समाचरति भवानतश्च तच्चारुचारुचरित्रप्रतिपादनपरतया सहस्त्रशो रामायणानि व्याचक्षत मुनीन्द्राः। सत्सु प्रतिरामायणे भिन्नेषु भवच्चरित्रेषु जन्मलीला विवाहलीला वनलीला रणलीला राज्यलीलाश्च सर्वत्र समाना एव। तत्र वनलीलायां मया सह भवद्वनगमनं सर्वैरपि रामायणैरनुमोदितं श्रुतवन्तो द्विजास्तत्र प्रमाणम्। अतो द्विजैः इत्यनुक्तकर्तरि तृतीया।
(४३) सजानकिम्
आयान्तं नागरा दृष्ट्वा मार्गे रामं सजानकिम्।
लक्ष्मणेन समं वीक्ष्य ऊचुः सर्वे परस्परम्॥
– अ॰रा॰ २.५.१
जानक्या सह वर्तमानं रामम् इति विग्रहे तेन सहेति तुल्ययोगे (पा॰सू॰ २.२.२८) इत्यनेन समासे सहस्य सादेशे[१०२] अमि च सजानकीम् इत्येव।[१०३] ह्रस्वः कथम्। जानकीवाऽचरति जानकयति।[१०४] जानकयतीति जानकिः इति विग्रहे कर्तरि क्विप्। पृषोदरादित्वाद्ध्रस्वः। ततः समासे सजानकिम् इति। यद्वा जानक्या सह वर्तमानम् इति विग्रहेऽपि गोस्त्रियोरुपसर्जनस्य (पा॰सू॰ १.२.४८) इत्यनेन ह्रस्वः।[१०५] अनित्यत्वाच्च न कप्प्रत्ययः।[१०६]
(४४) वनम्
गन्ताऽद्यैव वनं रामो लक्ष्मणेन सहायवान्।
एषा सीता हरेर्माया सृष्टिस्थित्यन्तकारिणी॥
– अ॰रा॰ २.५.२३
एष प्रयोगोऽध्यात्मरामायणस्यायोध्याकाण्डे पञ्चमसर्गीयः। अत्र सीतालक्ष्मणाभ्यां सह दण्डकावनं गच्छन्तं श्रीरामं विलोक्य शोकसन्तप्तहृदयान् विषादजलधौ निमज्जतः कोशलपुरवासिनो निरीक्ष्य भगवान् वामदेव आध्यात्मिकश्रीरामतत्त्ववर्णनमाध्यमेन सर्वेषां शोकापनोदाय यतमानो ब्रवीति यत् लक्ष्मणेन सह श्रीरामोऽद्यैव वनं गन्ता। अत्र गन्ता इति तृजन्तप्रयोगः। गम्धातोः (गमॢँ गतौ धा.पा. ९८२) गच्छतीति गन्ता इति विग्रहे तृच्प्रत्यये[१०७] नश्चापदान्तस्य झलि (पा॰सू॰ ८.३.२४) इत्यनेनानुस्वारे अनुस्वारस्य ययि परसवर्णः (पा॰सू॰ ८.४.५८) इत्यनेन परसवर्णे नकारे विभक्तिकार्ये सौ प्रत्यये ऋदुशनस्पुरुदंसोऽनेहसां च (पा॰सू॰ ७.१.९४) इत्यनेन अनङि अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम् (पा॰सू॰ ६.४.११) इत्यनेन दीर्घे सुलोपनलोपयोः[१०८] गन्ता इति सिध्यति। वनम् इत्यत्र कर्तृकर्मणोः कृति (पा॰सू॰ २.३.६५) इत्यनेन षष्ठ्युचिता। परञ्चात्र न तृच् अपि तु तृन्।[१०९] तृन्तृचोः स्वरभेदः।[११०] तृन्प्रत्ययेऽपि कर्तृकर्मणोः कृति (पा॰सू॰ २.३.६५) इत्यनेन षष्ठी प्राप्ता किन्तु न लोकाव्ययनिष्ठाखलर्थतृनाम् (पा॰सू॰ २.३.६९) इत्यनेन षष्ठीनिषेधः। यद्वा गन्ता इति लुट्प्रथमपुरुषैकवचनान्तं तिङन्तरूपम्। अतस्तद्योगे कर्तुरीप्सिततमं कर्म (पा॰सू॰ १.४.४९) इत्यनेन कर्मसञ्ज्ञा कर्मणि द्वितीया (पा॰सू॰ २.३.२) इत्यनेन द्वितीया। अनद्यतनत्वस्य चाविवक्षा।[१११]
(४५) रामसीतयोः
य इदं चिन्तयेन्नित्यं रहस्यं रामसीतयोः।
तस्य रामे दृढा भक्तिर्भवेद्विज्ञानपूर्विका॥
– अ॰रा॰ २.५.३१
भगवान् वामदेवः श्रीरामचन्द्रं वल्कलधारिणं वनं प्रयान्तं दृष्ट्वा शोककलितमनस्कानयोध्यावासिनः श्रीरामस्याऽध्यात्मिकतत्त्वं बोधयित्वा फलश्रुतिं श्रावयन्नाह रहस्यं रामसीतयोः इति। यो मानवो मयोदितं रामसीतयो रहस्यं चिन्तयिष्यति स निष्पापो भविष्यति। रामश्च सीतेति रामसीते तयोः इति द्वन्द्वः। विप्रतिपत्तिर्यत् सीतारामयोः इत्यनेन भवितव्यं यथा तुलसीदासोऽपि प्रयुङ्क्ते सीतारामगुणग्रामपुण्यारण्यविहारिणौ (रा॰च॰मा॰ १/म॰ १.४)। सीता ह्यस्माकं जनन्यतः श्रीरामापेक्षयाऽभ्यर्हितैवं तस्या एव पूर्वप्रयोगो भवेत्।[११२] उक्तञ्च स्मृतौ –
पितुर्दशगुणा माता गौरवेणातिरिच्यते।
मातुर्दशगुणा मान्या विमाता धर्मभीरुणा॥[११३]
वाल्मीकीयरामायणे बङ्गसंस्करणे चापि जननी जन्मभूमिश्च स्वर्गादपि गरीयसी।[११४] प्रसिद्धं चापि गौरीशङ्करौ लक्ष्मीनारायणौ शचीपुरन्दरौ सीतारामौ राधाकृष्णौ इत्याद्यत्रेयमेवापाणिनीयता प्रतिभाति। आर्षत्वात् इत्यपि न विचार्यताम्। ऐश्वर्यदृष्ट्या सीता सर्वेषां जननी। मुनिरत्र वामदेवो दशरथपुरोहितो गुरुपुत्रो मन्त्री च। अयोध्यायाः सीता पुत्रवधूरिति। श्वशुरालये स्त्रियः प्राधान्यं वा श्रैष्ठ्यत्वं वा नाङ्गीक्रियते शास्त्रीयसंस्कृतौ पत्न्याः पतिं प्रति दासीभावव्यवस्थापनात्। अतो वामदेवदृष्टावयोध्यानिवासकारणाच्छ्रीरामोऽभ्यर्हितः। अतः रामश्च सीता चेति तयो रामसीतयोः इति प्रयुक्तम्। यद्वा सिनोति बध्नाति। प्रेम्णा सिनोति सीतां यः स सीतः।[११५] सीता च सीतश्च इति विग्रहे पुमान् स्त्रिया (पा॰सू॰ १.२.६७) इत्यनेनैकशेषः सीतौ। रमयत इति रामौ।[११६] रामौ च तौ सीतौ चेति रामसीतौ तयो रामसीतयोः इति। यद्वा पूर्वनिपातप्रकरणमनित्यम्। लक्षणहेत्वोः क्रियायाः (पा॰सू॰ ३.२.१२६) इति दर्शनात्।[११७]
(४६) मे
गृहाण फलमूलानि त्वदर्थं सञ्चितानि मे।
अनुगृह्णीष्व भगवन् दासस्तेऽहं सुरोत्तम॥
– अ॰रा॰ २.५.६७
अयोध्यातः प्रतिष्ठमानः सीतालक्ष्मणसमेतः श्रीरामो निषादेन सह गतः। तदनु फलमूलानि श्रीरामाय निषादो न्यवेदयत यत् मे सञ्चितानि फलमूलानि गृहाण। अत्र सञ्चयनानुकूलव्यापारस्याऽश्रयः कर्ता निषादः प्रत्ययश्चात्र कर्मणि। अतः कर्तुरनुक्तत्वादत्र तृतीयया भवितव्यं[११८] किन्तु कर्तुः सम्बन्धविवक्षायां षष्ठी। यद्वा क्तस्य च वर्तमाने (पा॰सू॰ २.३.६८) इति सूत्रेण क्तयोगा षष्ठी।[११९] यद्वा मे इति फलमूलैः सहान्वितम्। तेन मत्सम्बन्धीनि फलमूलानि गृहाण इति सामान्यसम्बन्धेन षष्ठी। यद्वा मे इति अनुगृह्णीष्व इत्यनेनान्वितम्। मे ममोपर्यनुगृह्णीष्वानुग्रहं कुरुष्व इति तात्पर्यम्।
(४७) आरुह्यतां नौकाम्
स्वयमेव दृढं नावमानिनाय सुलक्षणाम्।
स्वामिन्नारुह्यतां नौकां सीतया लक्ष्मणेन च॥
– अ॰रा॰ २.६.१८
गङ्गापारं गन्तुकामं रामं राजीवलोचनं स्वामिनम् आरुह्यतां नौकाम् इत्युवाच निनाय नावं निषादः। अत्र आरुह्यताम् इति कर्मवाच्यप्रयोगः।
कर्मवाच्यप्रयोगेषु प्रथमा कर्मकारके।
तृतीयान्तो भवेत्कर्ता कर्माधीनं क्रियापदम्॥
– अस्मद्गुरुचरणाः
इति नियमानुसारमत्र आरुह्यताम् इति कर्मवाच्यप्रयोगः। अत्र नौका इति कर्म। एवमत्र प्रथमाविभक्त्या भवितव्यम् आरुह्यतां नौका इत्येव आरुह्यतां नौकाम् इत्यार्षप्रयोगः प्रतिभाति। कारणमिदं यद्यस्मिन्नर्थे प्रत्ययो भवति स उक्तः। लकाराः प्रायस्त्रिषु कर्तरि कर्मणि भावे च भवन्ति। तत्र सूत्रम् लः कर्मणि च भावे चाकर्मकेभ्यः (पा॰सू॰ ३.४.६९) इति। अकर्मकेभ्यो धातुभ्यः कर्तरि भावे चैवं सकर्मकेभ्यो धातुभ्यः कर्मणि कर्तरि च लकारा भवन्त्विति। अत्राऽशङ्क्यते यत् भावकर्मणोः (पा॰सू॰ १.३.१३) इत्यस्मात्सूत्राद्भावकर्मणोर्ज्ञाने कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) इत्यस्मात् कर्तृपदस्यावगतौ भावे कर्तरि कर्मणि लकाराः स्युरिति द्वाभ्यां सूत्राभ्यामुपात्तं[१२०] किमनेन सूत्रारम्भेण इति चेन्न। सूत्राभावे सकर्मकेभ्यो धातुभ्यो लकारा भावेऽपि भविष्यन्ति प्रतिरोधकाभावात्। एवं घटं क्रियते इत्यनिष्टप्रयोगः स्यात्। अकर्मकेभ्यश्च धातुभ्यः कर्मणि लकारा भविष्यन्ति। तदर्थं सूत्रारम्भ आवश्यकः। न च अकर्मकेभ्यो भावे लः इत्येव न्यासोऽस्तु। एतन्न्यासे असति बाधके सर्वं वाक्यं सावधारणं भवति[१२१] इति न्यायेन अकर्मकेभ्यो भाव एव लः इति नियमे जातेऽकर्मकेभ्यो भाव एव लकारा भविष्यन्ति न कर्तरि। तदा रामः शेते इत्यादिप्रयोगा न भविष्यन्ति रामेण क्रीड्यते इत्यादयो भावप्रयोगा एव सेत्स्यन्ति। एवकारस्य त्रिधाऽर्थोऽस्मत्सम्प्रदाये प्रसिद्धोऽन्ययोगव्यवच्छेदोऽयोगव्यवच्छेदोऽत्यन्तायोगव्यवच्छेदश्च। अन्ययोगव्यवच्छेदो नामान्यसम्बन्धियोगनिवर्तकत्वम्। अयोगव्यवच्छेदो नाम योगाभावनिवर्तनम्। अत्यन्तायोगव्यवच्छेदो नाम योगत्वावच्छिन्ने प्रतियोगितावच्छेदकाभावव्यावर्तकत्वम्। यत्र विशेषणसङ्गत एवकारो भवति तत्रान्ययोगो व्यवच्छिद्यते यथा नीलमेवोत्पलम् अत्र नीलत्वप्रतिष्ठापनेन श्वेतत्वादीनां व्यवच्छेदः। विशेष्यसङ्गत एवकारे सत्ययोगो व्यवच्छिद्यते यथा दाशरथी राम एव सर्वावतारिब्रह्म। अत्यन्तायोगो व्यावर्त्यते क्रियासङ्गतेनैवकारेण यथा दाशरथी रामः शराणागतान् रक्षत्येव। इत्थम् अकर्मकेभ्यो भाव एव लकारः इत्येवकारेण कर्ता व्यवच्छिद्यते तथा रामो राजते मुकुन्दः इत्यादयः प्रयोगा न भविष्यन्ति। लो भावे चाकर्मकेभ्यो इति सूत्र्यतां चकारेण कर्ताऽऽगमिष्यति पुनर्द्वितीयचकारस्य किं प्रयोजनमिति चेत्सत्यम्। तथा सत्यकर्मकेभ्य एव कर्तरि प्रयोगो भविष्यति। एवम् आरामे रमते रामः इत्यादय एव प्रयोगाः सेत्स्यन्ति। एवं सकर्मकधातोः कर्तरि प्रयोगो नैव सम्पत्स्यते। तथा सति लश्च भावे चाकर्मकेभ्यः न्यासो भवतु। द्वितीयचकारेण सकर्मकेभ्योऽपि कर्तरि लकारो भविष्यति पुनः कर्मणि इति पदस्य काऽऽवश्यकता इति चेत्। कर्मणि पदाभावे रामो रावणं हन्ति इत्यादय एव प्रयोगाः सम्पत्स्यन्ते तथा च रामेण रावणो हन्यते इत्यादयः प्रयोगा न निष्पत्स्यन्ते। न च यथा द्वितीयचकारेण कर्तरि इत्यस्यानुकर्षणं[१२२] तथैव कर्मणि इत्यस्य[१२३] कथं नेति चेत् कर्मणि इत्यस्य पुनर्वैयर्थ्यं सत्यम्। उत्तरसूत्रेऽनुवृत्त्यर्थमिदम्। न च सकर्मकेभ्यः कर्तरि कर्मणि च लकाराः इति कुत आयातं सूत्रे। अकर्मकेभ्यो भावे लकारविधानात् कर्मणि इति पदग्रहणेन तत्र लकारस्य प्राप्तत्वात्कर्मणश्चाकर्मकधातुष्वसम्भवात् सकर्मकेभ्यः इत्यस्य सुतरां लाभः। नास्ति कर्म येषां त अकर्मकाः कर्मणा सहिताः सकर्मकाः। यत्र फलव्यापारौ द्वावपि धातुवाच्यावेकस्मिन्नधिकरणे तिष्ठतः स एवाकर्मको यत्र च फलव्यापारौ धात्वर्थौ विरुद्धमधिकरणमधितिष्ठतस्तत्रैव सकर्मकत्वम्। यद्यपि प्राचीना बालोपलालनार्थमिमां कारिकामपाठिषुर्यत् –
लज्जासत्तास्थितिजागरणं वृद्धिक्षयभयजीवितमरणम्।
शयनक्रीडारुचिदीप्त्यर्थं धातुगणं तमकर्मकमाहुः॥[१२४]
इति। किन्त्विदं न्यूनम्। रामः पश्यति, रावणो माद्यति, लक्ष्मणः परिश्राम्यति, रामो हसति इत्यादीनामसङ्ग्रहात्। अतो व्यवस्थितं लक्षणम् स्वार्थव्यापारसमानाधिकरणफलवाचकत्वमकर्मकत्वम् इति। कर्मवाच्ये कर्मणि लकारे नौका आरुह्यताम् इत्येव वरमुक्ते कर्मणि प्रथमानियमादिति चेदुच्यते। आरुह्यताम् इत्यविवक्षितकर्माकर्मकधातुप्रयोगः। नौकां दृष्ट्वा आरुह्यताम् यद्वा नौकां सनाथयिष्यताऽऽरुह्यतां भवता इति तात्पर्यम्। यद्वा आरुह्य इति ल्यबन्तः प्रयोगः तां नौकां आरुह्य स्वामिन् पारं व्रज इति निदर्शयत्यन्यथा स्वामिन् इति कथयित्वा कर्तृसम्बोधनं पुनः आरुह्यताम् इति कर्मवाच्यं कथं प्रयुञ्जीत। न च स्वामिन्। भवता आरुह्यताम् इति चेत्। सम्भवत्येकवाक्यत्वे वाक्यभेदो न युज्यते (श्लो॰वा॰ १.९) इति वचनबलेन निरर्थकवाक्यभेदस्यानौचित्यात् स्वामिन् इति शब्देन सह ल्यबन्तप्रयोगमेव रोचयामहे। तद्योगे च तां नौकाम् इति कर्मणि द्वितीया साध्वी। यद्वा आरोहणमित्यारुट् इति विग्रहे आङ्पूर्वकरुह्धातोः (रुहँ बीजजन्मनि प्रादुर्भावे च धा॰पा॰ ८५९) क्विप्।[१२५] ततः सुप आत्मनः क्यच् (पा॰सू॰ ३.१.८) इत्यनेन आत्मन आरुहमिच्छति इति विग्रहे आरुह्यति। सनाद्यन्ता धातवः (पा॰सू॰ ३.१.३२) इत्यनेन धातुसञ्ज्ञायां तस्यैव लोड्लकारप्रथमपुरुषैकवचनान्तं रूपम् आरुह्य अतो द्वितीया। यद्वाऽऽकृतिगणत्वात् आङ्पूर्वको रुह्धातुर्दिवादिगणे पठ्यताम्।[१२६] तथा च धातुसञ्ज्ञायां लड्लकारे तिप्प्रत्यये दिवादिभ्यः श्यन् (पा॰सू॰ ३.१.६९) इत्यनेन श्यन् विकरणेऽनुबन्धकार्ये आरुह्यति इति रूपं भवति[१२७] तस्यैव लोड्लकारे प्रथमपुरुषैकवचने रूपम् आरुह्य इति।[१२८] यद्वाऽत्र कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) इत्यनेनात्मनेपदम्।[१२९] एवं लोड्लकारे प्रथमपुरुषैकवचने तप्रत्यये टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) इत्यनेनैत्वे आमेतः (पा॰सू॰ ३.४.९०) इत्यनेन आम् आदेशे आरुह्यताम्।[१३०] स्वामिन् भवान् नौकाम् आरुह्यताम् इत्यनुक्ते कर्मणि द्वितीया।
(४८) बहिर्वनस्य
रामो दाशरथिः सीतालक्ष्मणाभ्यां समन्वितः।
आस्ते बहिर्वनस्येति ह्युच्यतां मुनिसन्निधौ॥
– अ॰रा॰ २.६.३०
नौकया जाह्नवीमवतीर्य सौमित्रिसीतानुचरः पदचरः श्रीरामो भरद्वाजचरणकमलं दिदृक्षुर्दृष्टिं पातयन् भरद्वाजशिष्यं प्रत्यात्मनो दर्शनेच्छां भारद्वाजाय ज्ञापयन् ब्रूते यत्सीतालक्ष्मणसहायो रामो भवद्दर्शनं चिकीर्षन् बहिर्वनस्य तिष्ठन् प्रतीक्षत इति। तत्रैव बहिर्वनस्य इति प्रयोगं करोति। बहिर्योगे पञ्चमीति अपपरिबहिरञ्चवः पञ्चम्या (पा॰सू॰ २.१.१२) इति सूत्रेण ज्ञापिता। अत्र पञ्चमी प्रयोक्तव्याऽऽसीत्किन्तु षष्ठी प्रयुक्ता। किमिदमार्षम्। वस्तुतस्त्विदमपि पाणिनीयम्। आस्ते बहिर्वनस्य इत्यत्र वनस्य बहिःप्रदेश आस्ते इति योजनीयम्। इत्थं चावयवावयविभावसम्बन्धमूलिका षष्ठी। यद्वा बहिर्योगे पञ्चमी इति वचनं ज्ञापकमूलकम्। यतो हि अपपरिबहिरञ्चवः पञ्चम्या (पा॰सू॰ २.१.१२) इति समासविधायकेन सूत्रेण बहिः शब्दस्य पञ्चम्यन्तप्रादिपदिकेन समासो ज्ञाप्यते। वनाद्बहिरिति बहिर्वनम्। तेनैव बहिर्योगे पञ्चमी ज्ञापिता। यदि बहिर्योगे पञ्चमी न स्यात्तर्हि तत्र योगे समासविधानमपि न स्याद्यतः समासविधानं ततः पञ्चमीत्यन्वयव्यतिरेकाभ्यां बहिर्योगे पञ्चमी साधिता। ज्ञापकसिद्धं न सर्वत्र[१३१] इति नियमेन नियमोऽयं ज्ञापकसिद्धतया न सार्वत्रिकः।[१३२] अतः षष्ठी। यद्वा विवक्षाधीनानि कारकाणि भवन्ति[१३३] इति नियमेन षष्ठी। यद्वा पञ्चम्या सह बहिःशब्दस्य समासो ज्ञापितः। किन्तु बहिर्योगे पञ्चम्येव भवतु इति नेतरा विभक्तयो निषिद्धाः। केवलं बहिःशब्दस्येतरविभक्त्यन्तयोगसमास एव नियन्त्रितस्तस्मादर्थानुरोधेनात्र षष्ठी साधीयसी। पञ्चम्यां सत्यां समासाग्रहो गले पतितः षष्ठ्यां तु समास आग्रहो नास्ति। इयान् विशेषः।
(४९) भरद्वाजाय मुनये
सभार्यः सानुजः श्रीमानाह मां देवसन्निभः।
भरद्वाजाय मुनये ज्ञापयस्व यथोचितम्॥
– अ॰रा॰ २.६.३२
अत्र स्वकीयं सन्देशप्रकारं तन्वन् श्रीरामो ब्रवीति भरद्वाजाय मुनये ज्ञापयस्व। अत्र भरद्वाजो जानातु त्वं प्रेरय इत्यर्थे भरद्वाजं ज्ञापयस्व। यतो ह्यण्यन्तावस्थायाः कर्ता ण्यन्ते कर्म भवति। तथा च सूत्रं गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ (पा॰सू॰ १.४.५२)। अत्र ज्ञाधातुः (ज्ञा अवबोधने धा॰पा॰ १५०७) बुद्ध्यर्थस्तस्याण्यन्तावस्थायां कर्ता भरद्वाज इति सम्प्रति ण्यन्तावस्थायां कर्म भवत्वित्येव पाणिनीयम्। परमत्र चतुर्थ्यपि पाणिनीयैव। भरद्वाजाय मुनय आनन्दं दातुं ज्ञापयस्व इति दाधातुयोगे (डुदाञ् दाने धा॰पा॰ १०९१) चतुर्थी।[१३४] यद्वा भरद्वाजाय मुनये रुचितं ज्ञापयस्व इति रुचितपदाध्याहारे रुच्यर्थानां प्रीयमाणः (पा॰सू॰ १.४.३३) इत्यनेन सम्प्रदानसञ्ज्ञा ततश्चतुर्थी। यद्वा भरद्वाजं मुनिं हर्षयितुं ज्ञापयस्व इत्यप्रयुज्यमानतुमुन्कर्मणि चतुर्थी क्रियार्थोपपदस्य च कर्मणि स्थानिनः (पा॰सू॰ २.३.१४) इत्यनेन।
(५०) सीतया लक्ष्मणेन च
ततो राजा नमन्तं तं सुमन्त्रं विह्वलोऽब्रवीत्।
सुमन्त्र रामः कुत्रास्ते सीतया लक्ष्मणेन च॥
– अ॰रा॰ २.७.३
श्रीरामं रथेन प्रयागं यावत्प्रेष्य प्रत्यागतमयोध्यां सुमन्त्रं प्रति राजा पप्रच्छ यत्सीतया लक्ष्मणेन च रामः कुत्रास्ते। अत्र तृतीया विमर्शास्पदम्। यतो हि नहि काचिदत्र क्रिया यां प्रत्यनयोः कर्तृत्वं संसाध्य तयोस्तृतीयोपकल्प्यताम्।[१३५] न वा कश्चन क्रियासिद्धौ व्यापारोऽवशिष्यते यद्व्यापारादनन्तरं क्रिया परिनिष्पद्येत येन करणत्वं साध्यताम्। न वा किमपि व्यापारगीतं विलोक्यते येन हेतुत्वं साधयित्वा ततश्च तृतीया क्रियताम्।[१३६] अत्रोच्यते। विनाऽपि सहार्थवाचकशब्दयोगेन तृतीया भवति वृद्धो यूना तल्लक्षणश्चेदेव विशेषः (पा॰सू॰ १.२.६५) इत्यादिनिर्देशात्। यद्वा प्रयुक्तसहशब्दस्य विनाऽपि प्रत्ययं पूर्वोत्तरपदलोपो वक्तव्यः (वा॰ ५.३.८३) इति वार्त्तिकेन सह इत्यस्य लोपे यः शिष्यते स लुप्यमानार्थामिधायी इति नियमेन लुप्यमानसहार्थावगतेस्तृतीया। यद्वा प्रकृत्यादिभ्य उपसङ्ख्यानम् (वा॰ २.३.१८) इति वार्त्तिकेन प्रकृत्यादित्वादभेदार्थे तृतीया। प्रकृत्या चारु इतिवत्। सीतालक्ष्मणाभिन्नो राम इति भावः। सीतया लक्ष्मणेन च श्रीरामस्याभेदप्रसिद्धेः। वाल्मीकीयरामायणे द्वाभ्यामपि श्रीसीतारामाभ्यामभेदस्य प्रतिपादितत्वात् –
अनन्या हि मया सीता भास्करेण यथा प्रभा॥
– वा॰रा॰ ६.११८.१९
इति रामवचनम्।
अनन्या राघवेणाहं भास्करेण यथा प्रभा॥
– वा॰रा॰ ५.२१.१५
इति सीतावचनम्। उभयत्र प्रयुक्तोऽनन्यशब्दोऽभावाभावप्रतिपादनपरः। अभावाभावो हि प्रतियोगिज्ञानम्। यथा घटाभावाभावो घट एव। तथैव न अन्या अनन्या।[१३७] अन्या रामाद्भिन्ना। न अन्या अन्यभिन्ना अर्थादभिन्नैव –
प्रभा जाइ कहँ भानु बिहाई। कहँ चन्द्रिका चन्द्र तजि जाई॥[१३८]
– रा॰च॰मा॰ २.९७.६
अन्यत्वं हि भेदे सिध्यत्यनन्यत्वमभेदे।
गिरा अरथ जल बीचि सम देखियत भिन्न न भिन्न।[१३९]
– रा॰च॰मा॰ १.१८
इति गोस्वामिनाऽपि तत्र तत्र मानसेऽपि प्रतिपादितत्वात्। अतः प्रकृत्यादित्वादभेदे तृतीया स्वर्णसौरभसंयोग इवोत्कर्षमाटीकते। करपात्रस्वामिचरणैरपि रामायणमीमांसामङ्गलाचरणे लिखितं यत् –
सौन्दर्यसारसर्वस्वं माधुर्यगुणबृंहितम्।
ब्रह्मैकमद्वितीयं तत्तत्त्वमेकं द्विधा कृतम्॥
– रा॰मी॰ मङ्गलाचरणे
लक्ष्मणस्याभेदत्वं तु शेषत्वात्। शेषस्तु लक्ष्मणो राजन् (अ॰रा॰ १.४.१७) इत्यस्मिन् ग्रन्थ एवोक्तत्वाच्छेषोंऽशः श्रीरामोंऽश्यंशांशिनोर्बिन्दुसिन्धोरिवाभेदप्रसिद्धेः। सीतालक्ष्मणयोः प्रकृत्यादिगणे पठितत्वौचित्यं हि सीताया मूलप्रकृतित्वाल्लक्ष्मणस्य च जीवाचार्यत्वात्। यद्वा इत्थंभूतलक्षणे (पा॰सू॰ २.३.२१) इदं हि सूत्रम्। अस्यार्थः किञ्चित्प्रकारस्य लक्षणे तृतीया। अर्थात् इत्थं भूतं लक्षयतीति इत्थंभूतलक्षणं तस्मिन्। कर्तरि बाहुलकाल्ल्युँट्।[१४०] ततश्चानुबन्धकार्ये सति युवोरनाकौ (पा॰सू॰ ७.१.१) इत्यनेनानादेशे अट्कुप्वाङ्नुम्व्यवायेऽपि (पा॰सू॰ ८.४.२) इत्यनेन णत्वम्। यद्वा लक्ष्यतेऽनेनेति लक्षणम्। करणाधिकरणयोश्च (पा॰सू॰ ३.३.११७) इति करणे ल्युट्। इत्थंभूतस्य लक्षणमित्थंभूतलक्षणम् इति षष्ठीतत्पुरुषः।[१४१] अर्थाद्येन व्यापकचिह्नविशेषेण व्यक्तेः कश्चित्प्रकारो द्योत्यते तत्र तृतीया स्यात्। एवं हि इत्थंभूतलक्षणे इत्यनेनैव तृतीया। रामचन्द्रस्य रामत्वं हि सीतालक्ष्मणाभ्यामेव सूच्यते। यथा जटाभिस्तापसः। मौञ्जीमेखलया ब्रह्मचारी। अत्र जटाज्ञाप्यतापसत्वविशिष्टस्तापस एवं मौञ्जीमेखलाज्ञाप्यब्रह्मचारित्वविशिष्टो ब्रह्मचारी। तथैवात्र सीतालक्ष्मणज्ञाप्यरामत्वविशिष्टः श्रीरामः। रामत्वं हि सीतालक्ष्मणाभ्यामेव ज्ञाप्यते। रामेति नामन्यपि वर्णत्रयविवरणं कृत्वा ब्रह्ममायाजीवानिव रामसीतालक्ष्मणानवगच्छन्ति भावुकभक्ताः। एवं रकारे श्रीराम आकारे श्रीसीता मकारे च श्रीलक्ष्मणः। यथा –
रकारे रामचन्द्रः स्यान्मकारे लक्ष्मणः स्वराट्।
तयोः संयोजनार्थाय सीता आकार उच्यते॥
– इति साम्प्रदायिकाः
इत्थं सीतया लक्ष्मणेन च इति द्वावपि पाणिनीयौ।
(५१) तयोः
तयोस्त्वमुदकं देहि शीघ्रमेवाविचारयन्।
न चेत्त्वां भस्मसात्कुर्यात्पिता मे यदि कुप्यति॥
– अ॰रा॰ २.७.२८
म्रियमाणो दशरथः शरीररक्षायै राममात्रा प्रार्थितः। मरणमपरिवर्तनीयमिति साधयन् प्रसङ्गोपात्तश्रमणकुमारकथां प्रस्तुवन् शब्दवेधिबाणविक्रियमाणमहाप्रयाणश्रमणवचनमानुपूर्वीतयाऽनुवदति यत्प्राणांस्त्यजञ्छ्रमणो दशरथं कथयति विचारं न कृत्वा तयोरुदकं देहि। अर्थान्मम पितृभ्यां जलमर्पयेति। अभीप्सिते ताभ्याम् इति चतुर्थ्यन्ते प्रयोक्तव्ये तयोः इति षष्ठ्यन्तं प्रयुक्तम्। अत्र विवक्षाधीनानि कारकाणि भवन्ति[१४२] इति नियमेन सम्बन्धविवक्षणात्षष्ठी। अथवा तयोः इत्यस्य त्वम् शब्देन सहान्वयः। अत्र च रक्ष्यरक्षकभावसम्बन्धमूलिका षष्ठी।[१४३] यद्वा पित्रोर्म्रियमाणत्वात्तत्र सम्प्रदानविवक्षैव न। यतो हि पुत्रप्रदत्तोदकमेव पितरौ सम्यग्गृह्णीतः। अतः तयोः इति षष्ठी न पाणिनीयविरुद्धा।
(५२) देह्यावयोः
देह्यावयोः सुपानीयं पिब त्वमपि पुत्रक।
इत्येवं लपतोर्भीत्या सकाशमगमं शनैः॥
– अ॰रा॰ २.७.३४
अत्र श्रमणकुमारे मृते हस्ते कलशं गृहीत्वा निकटं गच्छतो दशरथस्य चरणसञ्चारध्वनिं श्रुत्वा श्रमणकुमारबुद्ध्याऽन्धौ पितरौ प्राहतुर्यत् आवयोः सुपानीयं देहि। अत्र दाधातुप्रयोगे (डुदाञ् दाने धा॰पा॰ १०९१) कर्मणा यमभिप्रैति स सम्प्रदानम् (पा॰सू॰ १.४.३२) इत्यनेन सम्प्रदानसञ्ज्ञा तदनुगामिनी चतुर्थीविभक्तिश्च प्रयोक्तव्या। आवाभ्यां सुपानीयं देहि इत्येव वक्तव्यम्। परमत्र षष्ठी पाणिनीयविरुद्धेव। अथोच्यते। वात्सल्यधिया पितरौ सम्प्रदानं न विवक्षतः। अर्थाज्जलदानं तु तव कर्तव्यं नैव ते कृपा न वा नैमित्तिकं कर्म। अत आवयोरुदकं देहीति भावं प्रकटयितुं सम्बन्धविवक्षा। अथवा आवयोर्मुख उदकं देहि इति मुखशब्दस्याध्याहारेणावयवावयविभावे सम्बन्धषष्ठी। यद्वा आवयोः शब्दस्य पुत्रक शब्देन अन्वयः। अर्थात् हे आवयोः पुत्रक सुपानीयं देहि त्वमपि पिब इत्यन्वये आवयोः इत्यत्र जन्यजनकसम्बन्धे षष्ठी।
(५३) मे वद
त्वया विना न मे तातः कदाचिद्रहसि स्थितः।
इदानीं दृश्यते नैव कुत्र तिष्ठति मे वद॥
– अ॰रा॰ २.७.६३
अत्र मृते दशरथे दूतद्वारा गुरुसन्देशं प्राप्यायोध्यां प्रत्यागतो भरतः कैकेयीसकाशं गत्वाऽदृष्ट्वा पितरं साश्चर्यं पृच्छति यत् कुत्र तिष्ठति मे वद। अत्र ब्रूधातुसमानार्थकतया (ब्रूञ् व्यक्तायां वाचि धा॰पा॰ १०४४) अकथितं च (पा॰सू॰ १.४.५१) इत्यनेन कर्मसञ्ज्ञा प्राप्ता कर्मणि द्वितीया (पा॰सू॰ २.३.२) इत्यनेन च द्वितीया प्रयोक्तव्या। एवं च मां वद इत्यनेनैव भवितव्यम्। तदुपर्युच्यते। अत्र सम्प्रदानविवक्षया चतुर्थी। यद्वा मामनुग्रहीतुं वद इति गम्यमानतुमुन्प्रयोगेण तस्य कर्मणि चतुर्थी मह्यम् इति क्रियार्थोपपदस्य च कर्मणि स्थानिनः (पा॰सू॰ २.३.१४) इत्यनेन तस्य च मे इत्यादेशः।[१४४] यद्वा मातः इत्यध्याहृत्य तेन सहान्वये हे मे मातः वद इत्यर्थे सम्बन्धसामान्ये षष्ठी।
(५४) हेऽम्ब
तामाह भरतो हेऽम्ब रामः सन्निहितो न किम्।
तदानीं लक्ष्मणो वाऽपि सीता वा कुत्र ते गताः॥
– अ॰रा॰ २.७.७१
अत्र शोकाकुलितहृदयो भरतो मातरं पृच्छति यत् हेऽम्ब रामलक्ष्मणसीताः कुत्र गताः। अत्र हैहेप्रयोगे हैहयोः (पा॰सू॰ ८.२.८५) इति सूत्रेण हेघटकैकारस्य प्लुते प्लुतप्रगृह्या अचि नित्यम् (पा॰सू॰ ६.१.१२५) इत्यनेन प्रकृतिभावे हे३ अम्ब इत्येव पाणिनीयं हेऽम्ब इति कथम्। उच्यते। गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम् (पा॰सू॰ ८.२.८६) इत्यत्र प्राचाम् इत्यस्य ग्रहणं व्यर्थं सज्ज्ञापयति यत्सर्वोऽपि प्लुतो विकल्प्यते।[१४५] तस्मादत्रापि प्लुतविकल्पः। एवं हे इत्यव्ययं मत्वा अव्ययादाप्सुपः (पा॰सू॰ २.४.८२) इत्यनेन विभक्तिलोपे पदान्तत्वादेकाराकारयोः एङः पदान्तादति (पा॰सू॰ ६.१.१०९) इत्यनेन पररूपे हेऽम्ब इति सिद्धम्। यद्वा त्रिपादीस्थत्वात्सपादसप्ताध्यायीपररूपविधायकशास्त्रदृष्ट्येदमसिद्धं ततः पररूपे हेऽम्ब इति सिद्धम्। न च प्लुतारम्भसामर्थ्यादसिद्धत्वं लोपयितुं न शक्यते। हे३ राम राम है३ इत्यादौ प्लुतस्वरे चारितार्थ्यात्। न च प्रतिलक्ष्यं लक्षणोपप्लवः[१४६] इति नियमेन प्रकृतिभावरूपे लक्ष्येऽचारितार्थ्यात्तद्वैयर्थ्ये नैवासिद्धत्वं रोधयिष्यते। अन्यत्र हे३ अरिसूदन हे३ अम्ब इत्यादिप्रयोगेषु च चारितार्थ्यात्।[१४७] यद्वा प्लुतप्रगृह्या अचि नित्यम् (पा॰सू॰ ६.१.१२५) इत्यत्र नित्यग्रहणस्य प्रायिकत्वात्प्रकृतिभावाभावः।[१४८]
(५५) तव राज्यप्रदानाय
रामस्य यौवराज्यार्थं पित्रा ते सम्भ्रमः कृतः।
तव राज्यप्रदानाय तदाहं विघ्नमाचरम्॥
– अ॰रा॰ २.७.७२
कैकयी भरतं प्रबोधयन्ती प्राह यत् तव राज्यप्रदानायाहमेव रामराज्ये विघ्नमाचरम्। अत्र दानयोगे चतुर्थी वक्तव्याऽऽसीत् तुभ्यं राज्यप्रदानाय इति। तव इति सम्बन्धविवक्षायां षष्ठी। अर्थात् न च राज्यमिदं परकीयं मम विवाहे पितुः पण आसीद्यन्मम दौहित्र एव राज्याधिकारी भवेत्तत इदं राज्यमधिकारतस्तव। अस्मादधिकार्याधिकारकभावे[१४९] सम्बन्धे षष्ठी। न च सापेक्षमसमर्थवत् इति नियमेन राज्यशब्दस्य तवशब्देन सह साकाङ्क्षतया तव इत्यस्य च विशेषणत्वात् राज्यप्रदानाय इति कथं तत्पुरुष इति वाच्यम्। नित्यसाकाङ्क्षास्थले तस्य नियमस्यानङ्गीकारात्। देवदत्तस्य गुरुकुलम् (भा॰पा॰सू॰ २.१.१) इत्यादिभाष्यप्रयोगाच्च। यद्वा कृते इत्यध्याहार्यम्। अर्थात् तव कृते राज्यप्रदानाय इति। सम्बन्धे षष्ठी।
(५६) तवैव
राज्यं रामस्य चैकेन वनवासो मुनिव्रतम्।
ततः सत्यपरो राजा राज्यं दत्त्वा तवैव हि॥
– अ॰रा॰ २.७.७४
अत्र कैकेयी रामवनवासघटनां वर्णयति। तवैव राज्यं दत्त्वा पिता दिवं गतः। दत्त्वा इति स्पष्टो दाधातोः (डुदाञ् दाने धा॰पा॰ १०९१) क्त्वान्तप्रयोगः। अत्र तुभ्यम् इति सम्प्रदानाच्चतुर्थीप्रयोग एव सम्यग्भाति। तव इति षष्ठी तु सम्बन्धसामान्ये। यद्वा तव कृते राज्यं दत्त्वा। यद्वा तव शासनाय राज्यं दत्त्वा इति।[१५०] यद्वा कैकेयीमुखात्सरस्वत्येव भरतं सङ्केतयति यदिदं राज्यं तुभ्यं महाराजेन न दत्तम्। यावद्रामागमनं शासनाय दत्तम्। अतस्तव तत्र स्वत्वं नास्ति। स्वत्वं तु राघवस्यैव। तस्मात् रजकस्य वस्त्रं ददाति इतिवदत्र राज्यपरावर्तनसङ्केते षष्ठी।
(५७) मे
असम्भाष्याऽसि पापे मे घोरे त्वं भर्तृघातिनी।
पापे त्वद्गर्भजातोऽहं पापवानस्मि साम्प्रतम्।
अहमग्निं प्रवेक्ष्यामि विषं वा भक्षयाम्यहम्॥
– अ॰रा॰ २.७.८०
कैकेयीमुखाद्रामवनवासकथाश्रवणेन जातकारुण्यकोपो भरतः कथयति हे पापे त्वं मे असम्भाष्या। अथ ऋहलोर्ण्यत् (पा॰सू॰ ३.१.१२४) इत्यनेन तयोरेव कृत्यक्तखलर्थाः (पा॰सू॰ ३.४.७०) इत्यनेन च सम्पूर्वकभाष्धातोः (भाषँ व्यक्तायां वाचि धा॰पा॰ ६१२) कर्मणि ण्यत्प्रत्यये चुटू (पा॰सू॰ १.३.७) इत्यनेन णकारेत्सञ्ज्ञायां तस्य लोपः (पा॰सू॰ १.३.९) इत्यनेन लोपे हलन्त्यम् (पा॰सू॰ १.३.३) चेत्यनेन तकारेत्सञ्ज्ञायां तेनैव सूत्रेण लोपे विभक्तिकार्ये सम्भाष्या। न सम्भाष्येत्यसम्भाष्या।[१५१] असम्भाष्या इत्यत्र कर्मणि प्रत्ययविधानादनुक्तत्वाच्च कर्तुः कर्तृकरणयोस्तृतीया (पा॰सू॰ २.३.१८) इत्यनेन तृतीयया भवितव्यम्। मया असम्भाष्यासि। मे इति कृत्यानां कर्तरि वा (पा॰सू॰ २.३.७१) इत्यनेन वैकल्पकी षष्ठी। यद्वा मे इत्यस्मादग्रे दृष्टौ इत्यध्याहार्यम्। पापे मे दृष्टावसम्भाष्या। अत्राप्यवयवावयविभावसम्बन्धे षष्ठी।
(५८) मे
हा राम हा मे रघुवंशनाथ जातोऽसि मे त्वं परतः परात्मा।
तथाऽपि दुःखं न जहाति मां वै विधिर्बलीयानिति मे मनीषा॥
– अ॰रा॰ २.७.८६
अत्र शोकसन्तप्तहृदया भगवती कौसल्याम्बा श्रीभरतसमक्षं श्रीराममुद्दिश्य विलपति। परतः परात्मा त्वं मे जातोऽसि। अत्र मे इति षष्ठ्यन्तं विचाराय। यतो हि जायमानस्याऽधारो माता। एवं पुत्रजन्मनि पिता निमित्तकारणं रजःशुक्रसंयोगोऽसमवायिकारणमेवं माता समवायिकारणम्।[१५२] तत्र मातरि समवायसम्बन्धेन सन्ततिरुत्पद्यते।[१५३] तथा च तस्या एवाऽधारत्वात्सप्तम्युचिता। आधारो ह्यत्रौपश्लेषिको बोध्यः संयोगरूपो न तु समवायः।[१५४] अतः मयि जातः इत्युचितं यथा भागवते –
निशीथे तमउद्भूते जायमाने जनार्दने।
देवक्यां देवरूपिण्यां विष्णुः सर्वगुहाशयः॥
आविरासीद्यथा प्राच्यां दिशीन्दुरिव पुष्कलः॥
– भा॰पु॰ १०.३.८
इति। अत्र देवक्याम् इति सप्तम्यन्तप्रयोगः। तस्मादत्रापि सप्तम्युचितेति चेत्। उच्यते। मे कुक्षौ इत्यध्याहारे सम्बन्धे षष्ठी। यद्वा जातः इत्यस्य पुत्रोऽर्थः।[१५५] अर्थात् त्वं मे जातः पुत्रोऽसि। इत्यर्थान्तरसम्बन्धे षष्ठी। अथवा मे इति चतुर्थ्यन्तं तादर्थ्ये चतुर्थी वाच्या (वा॰ २.३.१३) इति वार्त्तिकेन चतुर्थी। कौसल्याहितकारी[१५६] (रा॰च॰मा॰ १.१९२.१) इति मानसेऽपि समर्थितत्वात्। अथवा भगवतः कौसल्यां निमित्तीकृत्य प्राकट्यान्नैव सप्तमी। ततः मे जातः इत्यस्य मे पुरतः प्रकटः इति नव्यं समाधानम्।
(५९) मे
यत्र रामस्त्वया दृष्टस्तत्र मां नय सुव्रत।
सीतया सहितो यत्र सुप्तस्तद्दर्शयस्व मे॥
– अ॰रा॰ २.८.२५
अत्र चित्रकूटं गच्छन् भरतो निषादेन सङ्गम्य भगवच्छयनस्थानं पृच्छति यत्र भगवान् सुप्तस्तन्मे दर्शयस्व। अत्र अहं पश्यानि त्वं प्रेरय इत्यर्थे त्वं मां दर्शयस्व इत्येव द्वितीयोचिता। चतुर्थीप्रयोगस्तु सम्प्रदानविवक्षया। भरतो दानरूपेण स्थानदर्शनं याचते। यद्वा मां सुखयितुं दर्शयस्व इति क्रियार्थोपपदस्य च कर्मणि स्थानिनः (पा॰सू॰ २.३.१४) इत्यनेन चतुर्थी।
॥ इत्ययोध्याकाण्डीयप्रयोगाणां विमर्शः ॥
अध्यात्मरामायणसंसृतानां बहिःस्थितानामिव पाणिनीयात्।
मया पदानां प्रथमो विमर्शे शोधे परिच्छेद इति व्यधायि॥
इत्यध्यात्मरामायणेऽपाणिनीयप्रयोगाणांविमर्शनामके शोधप्रबन्धे प्रथमाध्याये प्रथमपरिच्छेदः।
॥ अथ प्रथमाध्याये द्वितीयः परिच्छेदः ॥
॥ अथारण्यकाण्डीयप्रयोगाणां विमर्शः ॥
(६०) सहितेन मे
इतः परं प्रयत्नेन गन्तव्यं सहितेन मे।
धनुर्गुणेन संयोज्य शरानपि करे दधत्॥
– अ॰रा॰ ३.१.१२
प्रयोगोऽयमध्यात्मरामायणेऽरण्यकाण्डे प्रथमे सर्गे श्रीरामेण विहितः। चित्रकूटं त्यक्त्वा पश्चात्सीतालक्ष्मणाभ्यां सह कियद्दूरं गत्वा घोरकाननं निरीक्ष्य लक्ष्मणं सतर्कयति यत् इतः परं मे सहितेन त्वया गन्तव्यम्। सहितेन इति लक्ष्मणस्य विशेषणम्। तथा च सहयुक्तेऽप्रधाने (पा॰सू॰ २.३.१९) इत्यनेनात्र तृतीयायां मया सहितेन त्वया गन्तव्यं मे इति कथमिति चेत्। सम्बन्धविवक्षायां षष्ठी। यद्वा हितेन सह वर्तमानः सहितः। तेन सहेति तुल्ययोगे (पा॰सू॰ २.२.२८) इत्यनेन समासः।[१५७] तेनात्र मे इत्यस्य हितशब्देनान्वयः। तत्र मे हितसहितेन त्वया गन्तव्यम् इति श्रीरामस्य तात्पर्यम्। न च सापेक्षमसमर्थवत् इति वचनेन हितशब्दस्य मे इत्यनेन सापेक्षतया कथं समासः। नित्यसापेक्षस्थल उक्तनियमस्यानादरात्। यद्वा गमनक्रियायाः कर्ता श्रीरामः। एवं हितेन सह वर्तमानेनेति सहितेन त्वया लक्ष्मणेन सह इतो मे गन्तव्यम्। अत्र तव्यत्प्रत्ययो भावे।[१५८] तस्मादनुक्तकर्तरि यद्यपि तृतीया प्राप्नोति तथाऽपि कृत्यानां कर्तरि वा (पा॰सू॰ २.३.७१) इति सूत्रेण कृत्याः (पा॰सू॰ ३.१.९५) इत्यधिकारे विहितस्य तव्यत्प्रत्ययस्य कर्तरि रामवाच्येऽस्मच्छब्दे तृतीयास्थाने षष्ठी मम इति तस्य मे इत्यादेशः।[१५९] यद्वा बन्धुना इत्यध्याहार्यम्। मे बन्धुना त्वया गन्तव्यम् इति विग्रहे पाल्यपालकभावे स्वस्वामिभावे वा षष्ठी। यद्वा कृते इत्यध्याहार्यम्। मे मम कृते सहितेन त्वया गन्तव्यम्। यद्वा मे इति चतुर्थ्यन्तं मे मह्यं गन्तव्यम्। तादर्थ्ये चतुर्थी वाच्या (वा॰ २.३.१३) इति चतुर्थी। अर्थात् इतः पूर्वं मया साकं त्वं स्वसुखानुभूत्याऽयासीः किन्त्वधुनेतः परं राक्षससङ्ग्रामे महत्त्वपूर्णयोगदानाय मदर्थमेव गन्तव्यम् इति श्रीरामस्य तात्पर्यं प्रतिभाति। रामरावणसङ्ग्रामे मेघनादादिवधे लक्ष्मणस्य महत्त्वपूर्णा भूमिका सर्वैरपि ज्ञाता। अथवा मया इत्यर्थे मे इत्यव्ययम्।
(६१) तव दास्यामि
तव सन्दर्शनाकाङ्क्षी राम त्वं परमेश्वरः।
अद्य मत्तपसा सिद्धं यत्पुण्यं बहु विद्यते।
तत्सर्वं तव दास्यामि ततो मुक्तिं व्रजाम्यहम्॥
– अ॰रा॰ ३.२.५
श्रीसीतालक्ष्मणसमेतश्रीरामेण शरभङ्गश्चितायां शरीरं दिधक्षुः प्राप्यते। अथात्र सम्पूर्णस्य तपसः पुण्यं तुभ्यं दास्यामि। श्लोकेऽस्मिन् तुभ्यं दास्यामि इति प्रयोक्तव्ये तव दास्यामि इति प्रयुक्तम्। अत्र सम्प्रदाने सम्बन्धविवक्षायां षष्ठी। यतो हि पुण्यस्य त्वयैव सह शाश्वतः सम्बन्धः। त्वमेव पुण्यनिधानं त्वत्तः किमपि परं नास्ति। अतस्तवैव वस्तु तवैव दास्यामि मम किमपि स्वामित्वं नास्ति। यथा रजकस्य वस्त्रं ददाति इत्यत्र दाता स्वस्वत्वं न त्यजति।[१६०] पुनर्न सम्प्रदानं विनियमः। विनिमयो नाम प्रतिदानम्। तव प्रतिदास्यामि इदमेव वाक्यम्।[१६१] प्रति इत्यस्य विनाऽपि प्रत्ययं पूर्वोत्तरपदलोपो वक्तव्यः (वा॰ ५.३.८३) इत्यनेन लोपः। अथवा तव दास्यामि येन त्वं राक्षसानां संहारं कुरु। उपासकानामयं नियमो यत्सत्कर्माणि समाचरन्ति तेषां फलञ्च स्वस्मायिष्टदेवाय प्रयच्छन्ति यथा भागवते –
कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्याऽऽत्मना वाऽनुसृतस्वभावात्।
करोति यद्यत्सकलं परस्मै नारायणायेति समर्पयेत्तत्॥
– भा॰पु॰ ११.२.३६
अत एव जय जय इति कथयन्ति जनाः। वाल्मीकिरप्यन्तिमवाक्यं लिखति बलं विष्णोश्च वर्धताम् (वा॰रा॰ ६.१२८.१२१)।
(६२) समर्प्य रामस्य
समर्प्य रामस्य महत्सुपुण्यफलं विरक्तः शरभङ्गयोगी।
चितिं समारोहयदप्रमेयं रामं ससीतं सहसा प्रणम्य॥
– अ॰रा॰ ३.२.६
अत्र भगवाञ्छरभङ्गः समस्तं पुण्यजातं श्रीरामाय समर्पयति। अत्र रामस्य समर्प्य इति लिखितम्।[१६२] समर्प्य इति पदस्य योगेन चतुर्थी प्रयोक्तव्या दाधातुसमानार्थकत्वात्। किन्त्वत्र षष्ठी किमपि विशेषं वक्ति। रामस्यैव पुण्यजातं न्यासरूपेण मम पार्श्व आसीत्साम्प्रतं परावर्तयामि इमं भावं ध्वनयितुं रामस्य इति। यद्वा रामस्य करे समर्प्य इत्यध्याहृते सम्बन्धसामान्यविवक्षायां षष्ठी।[१६३]
(६३) शरभङ्गयोगी
समर्प्य रामस्य महत्सुपुण्यफलं विरक्तः शरभङ्गयोगी।
चितिं समारोहयदप्रमेयं रामं ससीतं सहसा प्रणम्य॥
– अ॰रा॰ ३.२.६
अत्र राघवेन्द्रं प्रणम्य पुण्यजातं समर्प्य महर्षिः शरभङ्गश्चितां समारोहत्। शरभङ्ग एव योगीति शरभङ्गयोगी इति विग्रहे कर्मधारयः। अत्र योगिशब्दः शरभङ्गशब्दस्य विशेषणम्। अन्यः कोऽपि शरभङ्गो न योग्येवायं हि शरभङ्गयोगी संसारजनस्तु रसभङ्गयोगीति। विशेषणत्वं नाम विद्यमानत्वे सति विधेयान्वयित्वे सतीतरव्यावर्तकत्वम्। अत्रेदं ध्येयं विशेषणमुपलक्षणमुपाधिरिमे त्रयः प्रायः समाना अतिसूक्ष्ममन्तरमेतेषु। विशेषणलक्षणमुक्तम्। उपाधिरविद्यमानत्वे सति विधेयान्वयित्वे सतीतरव्यावर्तकत्वम्। उपलक्षणं ह्यविद्यमानत्वे सति विधेयानन्वयित्वे सतीतरव्यावर्तकत्वम्। यथा काकवन्तो देवदत्तस्य गृहाः इति। एवमेवेतरव्यावर्तकतया योगीति विशेषणं शरभङ्गश्च विशेष्यम्। तथा विशेषणं विशेष्येण बहुलम् (पा॰सू॰ २.१.५७) इत्यनेन समासे प्रथमानिर्दिष्टं समास उपसर्जनम् (पा॰सू॰ १.२.४३) समासविधायके शास्त्रे प्रथमया निर्दिष्टं पदं समास उपसर्जनसञ्ज्ञं स्यात्। अत्र समासविधायकं शास्त्रं विशेषणं विशेष्येण बहुलम् इति। प्रथमया निर्दिष्टं विशेषणम् इति। अत्रानुपूर्व्यां न तात्पर्यं तस्या अनुपयोगात्। विशेषणम् इत्यानुपूर्व्याः विशेष्येण इत्यानुपूर्व्या सह समासाभावादनुपयोगाच्च। तस्मादानुपूर्व्या आनुपूर्व्यभिधेये तात्पर्यमत्र। विशेषणवाचकपदमित्यर्थः। एवं नीलम् उत्पलम् इत्यत्र नीलम् इत्यस्योपसर्जनसञ्ज्ञा। न च समासविधायके शास्त्रे त्रीणि पदानि विशेषणम् विशेष्येण बहुलम् इत्येतेष्वेकं तृतीयान्तं द्वे च प्रथमान्ते। यथा विशेषणम् इति प्रथमानिर्दिष्टं तथैव बहुलम् इत्यपि। अस्य कथं नोपसर्जनसञ्ज्ञेति चेत्सत्यम्। उपसर्जनसञ्ज्ञाविधायकसूत्रं प्रथमानिर्दिष्टं समास उपसर्जनम् इति। अत्र समासे इति सप्तमी च वैषयिकी। विषयता च घटकत्वरूपा। अर्थात्समासे घटकतया सत्प्रविष्टं सत्समासविधायकसूत्रे प्रथमया निर्दिष्टमेवोपसर्जनसञ्ज्ञम्। बहुलम् इति प्रथमया निर्दिष्टं किन्तु समासे घटकतया न प्रविष्टम्। अतो न दोषः। तस्मादुपसर्जनसञ्ज्ञायाम् उपसर्जनं पूर्वम् (पा॰सू॰ २.२.३०) इत्यनेन पूर्वप्रयोगे सति योगिशरभङ्गः न तु शरभङ्गयोगी इति। अत्रोच्यते। पूर्वनिपातप्रकरणमनित्यमिति पूर्वमेवोपपादितम्। तेन शरभङ्गशब्दस्य पूर्वप्रयोगः। अथवा विशेषणविशेष्यभावे कामचारः। प्रत्येकं पदं प्रत्येकस्य विशेषणं विशेष्यञ्च भवति। को योगी योगिनस्तु बहवस्तदा शरभङ्ग इति। अत्रापि त्वितरव्यावर्तकता। तस्माच्छरभङ्गशब्दस्येतरव्यावर्तकतया विशेषणता। ततश्च पूर्वप्रयोगः। यद्वाऽनेन सूत्रेण समासस्त्यज्यताम्। मयूरव्यंसकादयश्च (पा॰सू॰ २.१.७२) इत्यनेन समासः। भाष्याब्धिः (भा॰प्र॰ मङ्गलाचरणे ६) इति कैयटेनापि सरणिस्वीकारात् शरभङ्ग एव योगी इति विग्रहः। यद्वा शरं चिता तस्मिन् शरीरभङ्ग इति शरभङ्गस्तमेव योजयितुं शीलमस्य इति विग्रहे सुप्यजातौ णिनिस्ताच्छील्ये (पा॰सू॰ ३.२.७८) इत्यनेन णिनिप्रत्ययः। अनुबन्धलोपे गुणे[१६४] चजोः कु घिण्ण्यतोः (पा॰सू॰ ७.३.५२) इत्यनेन जकारस्य कुत्वे[१६५] विभक्तिकार्ये शरभङ्गयोगी इति।
(६४) आदौ ऋषीणाम्
शेषांशं शङ्खचक्रे द्वे भरतं सानुजं तथा।
अतश्चादौ ऋषीणां त्वं दुःखं मोक्तुमिहार्हसि॥
– अ॰रा॰ ३.२.१६
अत्र सीतालक्ष्मणसमन्वितं श्रीरामं दृष्ट्वा तं ब्रह्म ज्ञात्वा कथयन्ति मुनीश्वरा यत् ऋषीणामादौ त्वं दुःखं हर्तुमर्हसि। अत्र एचोऽयवायावः (पा॰सू॰ ६.१.७८) इत्यनेनाऽवादेशोऽनिवार्यः। आदावृषीणाम् इत्येव भवेत् आदौ ऋषीणाम् इति त्वपाणिनीयमिव। अत्रोच्यते। सन्धेरविवक्षया। साम्प्रतं भगवान् राक्षसैः सह विग्रहं चिकीर्षत्यतो राक्षसैः सह सन्धिरनुचित इति भावं ध्वनयितुमत्र सन्धिर्न। यथा पत्न्या सह विजिघृक्षुर्भर्तृहरिर्नीतिशतकस्य द्वितीये श्लोके कथयति –
यां चिन्तयामि सततं मयि सा विरक्ता
साऽप्यन्यमिच्छति जनं स जनोऽन्यसक्तः।
अस्मत्कृते च परिशुष्यति काचिदन्या
धिक्ताञ्च तञ्च मदनञ्च इमाञ्च माञ्च॥
– भ॰नी॰ २
अत्र सन्धिरिष्टो नाऽसीदतः श्लोकेऽपि मदनञ्च इमाञ्च इत्यत्र न सन्धिस्तथैवात्रापि राक्षसैः सह विग्रह इष्टोऽतोऽसन्धिप्रयोगः। सन्धिर्वाक्ये विवक्षाधीनो भवतीति व्याकरणसिद्धान्तः। एकपदे सन्धिर्नित्यो यथा रामेण। धातूपसर्गयोस्तथा यथा प्रार्च्छति। समासेऽपि सन्धिर्नित्यो यथा रामानुजः। किन्तु वाक्ये तु विवक्षामपेक्षते तथा चोक्तम् –
संहितैकपदे नित्या नित्या धातूपसर्गयोः।
नित्या समासे वाक्ये तु सा विवक्षामपेक्षते॥
– वै॰सि॰कौ॰ २२३२
अतोऽत्र न विवक्षा। अतो न सन्धिः।
(६५) त्वन्मन्त्रसाधनपरेषु
त्वं सर्वभूतहृदयेषु कृतालयोऽपि
त्वन्मन्त्रजाप्यविमुखेषु तनोषि मायाम्।
त्वन्मन्त्रसाधनपरेष्वपयाति माया
सेवानुरूपफलदोऽसि यथा महीपः॥
– अ॰रा॰ ३.२.२९
नीलोत्पलदलश्यामं रामं राजीवलोचनं जानकीलक्ष्मणयुतं जटावल्कलधारिणं सुतीक्ष्णस्तीक्ष्णया भक्त्या तुष्टाव रघुनन्दनम्। त्वन्मन्त्रसाधनपरेषु इति प्रायुङ्क्त सुतीक्ष्णः। तत्र हि अपयाति माया इति पदद्वयसमभिव्याहारेण त्वन्मन्त्रसाधनपरेषु इत्यत्र पञ्चम्या भवितव्यम्। अपयाति इत्यस्य हि पूर्वदेशत्यागानुकूलो व्यापारोऽर्थः। तत्र च कस्मादपयातीत्यपेक्षायां विश्लेषे साध्यमाने विश्लिष्टमायाया अवधिभूततया त्वन्मन्त्रसाधनपरेभ्यः इत्यपादानसञ्ज्ञाफलभूतपञ्चमी। तथा च सूत्रम् ध्रुवमपायेऽपादानम् (पा॰सू॰ १.४.२४)। अपायो विश्लेषस्तस्मिन् साध्ये ध्रुवमवधिभूतं कारकमपादानं स्यात् (वै॰सि॰कौ॰ ५८६) इति। सप्तम्यत्र विमर्शविषयः। अत्र समाधानम्। सत्सु इत्यध्याहार्यं तथा च त्वन्मन्त्रसाधनपरेषु सत्सु पश्चान्मायाऽपयाति इति। यस्य च भावेन भावलक्षणम् (पा॰सू॰ २.३.३७) इत्यनेन सप्तमी। यद्वा सप्तम्यधिकरणे च (पा॰सू॰ २.३.३६) इत्यत्र चकारात्सप्तमी।[१६६] यद्वा त्वन्मन्त्रसाधनपरानपेक्ष्य मायाऽपयाति इति ल्यबन्तलोपे सति तत्रानादरार्थे सप्तमी।[१६७] यद्वा असाधुपदस्याध्याहारे साध्वसाधुप्रयोगे च (वा॰ २.३.३६) इत्यनेन त्वन्मन्त्रसाधनपरेष्वसाधुमायाऽप्यपयाति इति सप्तमी।
(६६) मनो मे त्वरयति
देहान्ते मम सायुज्यं लप्स्यसे नात्र संशयः।
गुरुं ते द्रष्टुमिच्छामि ह्यगस्त्यं मुनिनायकम्।
किञ्चित्कालं तत्र वस्तुं मनो मे त्वरयत्यलम्॥
– अ॰रा॰ ३.२.३९
अत्र सुतीक्ष्णमभिगम्य श्रीरामोऽगस्त्यं द्रष्टुमिच्छुः कथयति यत् मे मनस्त्वरयति। अत्र णिजन्तात् त्वर्धातोः[१६८] (ञित्वराँ सम्भ्रमे धा॰पा॰ ७७५) कर्मतया माम् इति प्रयोक्तव्ये मे इति प्रयुक्तम्। अत्र कर्तुरीप्सिततमं कर्म (पा॰सू॰ १.४.४९) इत्यनेन कर्मसञ्ज्ञा। ततः कर्मणि द्वितीया (पा॰सू॰ २.३.२) इत्यनेन द्वितीया प्राप्ता किन्त्वत्र षष्ठी। कर्मादीनामपि सम्बन्धमात्रविवक्षायां षष्ठ्येव (वै॰सि॰कौ॰ ६०६) तथैवात्राप्येवम्। मनःकर्तृकवर्तमानकालिकश्रीरामकर्मकमुनिदर्शनविषयकोत्कण्ठानुकूलव्यापारः इति शाब्दबोधः। यद्वा मे मनः इत्यन्वये मत्सम्बन्धि मनः। सम्बन्धसामान्ये षष्ठी। तथा च मे मनः मां त्वरयति इत्यध्याहार्यम्।
(६७) सुतीक्ष्णेन
अथ रामः सुतीक्ष्णेन जानक्या लक्ष्मणेन च।
अगस्त्यस्यानुजस्थानं मध्याह्ने समपद्यत॥
– अ॰रा॰ ३.३.१
अत्र सहशब्दं विनाऽपि तृतीया। विनाऽपि सहशब्दं तृतीयाविधानात्।[१६९] यद्वा इत्थंभूतलक्षणे (पा॰सू॰ २.३.२१) इति सूत्रेण तृतीया।[१७०] यद्वा हेतौ (पा॰सू॰ २.३.२३) इत्यनेन तृतीया।[१७१] यद्वा प्रकृत्यादिभ्य उपसङ्ख्यानम् (पा॰सू॰ २.३.१८) इत्यनेनाभेदे तृतीया।[१७२]
(६८) अगस्त्यमुनिवर्याय
सुतीक्ष्ण गच्छ त्वं शीघ्रमागतं मां निवेदय॥
अगस्त्यमुनिवर्याय सीतया लक्ष्मणेन च।
महाप्रसाद इत्युक्त्वा सुतीक्ष्णः प्रययौ गुरोः॥
– अ॰रा॰ ३.३.५-६
अत्र श्रीरामः सुतीक्ष्णं प्रति कथयति त्वमागतं मामगस्त्यमुनिवर्याय निवेदय। गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ (पा॰सू॰ १.४.५२) इत्यनेन निपूर्वकविद्धातोः (विदँ ज्ञाने धा॰पा॰ १०६४) बुद्ध्यर्थतया शब्दकर्मतया च अगस्त्यमुनिवर्य इत्यस्य कर्मसञ्ज्ञा प्राप्ता। एवं तदनुगामिनी द्वितीयाविभक्तिः प्राप्ता। किन्त्वत्र चतुर्थ्यपाणिनीयेव। परं विचारे कृत इयमपि पाणिन्यनुकूला। अत्र अगस्त्यमुनिवर्यं तोषयितुं मां निवेदय इति क्रियार्थोपपदस्य च कर्मणि स्थानिनः (पा॰सू॰ २.३.१४) इत्यनेन चतुर्थी। यद्वा तादर्थ्ये चतुर्थी वाच्या (वा॰ २.३.१३) इत्यनेन मुक्तये हरिं भजति इत्यादिवच्चतुर्थी। यद्वा अगस्त्यमुनिवर्याय इति सुतीक्ष्णसम्बोधनम्। एवम् अगस्त्यमुनिवर्यमयतेऽन्तेवासित्वेन सेवार्थं गच्छतीत्यगस्त्यमुनिवर्यायः तत्सम्बुद्धौ अगस्त्यमुनिवर्याय। अत्र कर्मण्यण् (पा॰सू॰ ३.२.१) इत्यनेन अण् प्रत्ययः।[१७३] ततश्च उपपदमतिङ् (पा॰सू॰ २.२.१९) इत्यनेन समासे प्राप्ते कृत्तद्धितसमासाश्च (पा॰सू॰ १.२.४६) इत्यनेन विभक्तिः प्राप्ता। द्वयोर्मध्ये कतरेण भाव्यमिति सामञ्जस्ये गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्पत्तेः (भा॰पा॰सू॰ ८.४.११) इत्यनेन समास उपक्रान्ते पूर्वं कर्तृकर्मणोः कृति (पा॰सू॰ २.३.६५) इत्यनेन कृद्योगे षष्ठी पश्चात्समासे पश्चाद्विभक्तिलोपे दीर्घे पुनर्विभक्तिकार्ये अगस्त्यमुनिवर्यायः तत्सम्बुद्धौ हे अगस्त्यमुनिवर्याय इति न दोषः। अर्थात्त्वं निरन्तरमगस्त्यमुनिवर्यमुपगच्छसि सेवार्थमतस्त्वं तस्य स्वभावेन परिचितोऽतो मामप्यागतं निवेदय।[१७४]
(६९) गुरोः
अगस्त्यमुनिवर्याय सीतया लक्ष्मणेन च।
महाप्रसाद इत्युक्त्वा सुतीक्ष्णः प्रययौ गुरोः॥
– अ॰रा॰ ३.३.६
अत्र श्रीरामवचनं श्रुत्वा सुतीक्ष्णः सहर्षमगस्त्यं प्रति गतः। अत्र प्रययौ गुरोः इति षष्ठ्यन्तं प्रयुक्तम्। तदपाणिनीयभ्रमावहम्। यतो हि कर्तुरीप्सिततमं कर्म (पा॰सू॰ १.४.४९) इति सूत्रम्। अस्य सामान्योऽर्थः कर्तुः क्रिययाऽऽप्तुमिष्टतमं कारकं कर्मसञ्ज्ञं स्यात् (वै॰सि॰कौ॰ ५३५)। विशेषस्तु कारके (पा॰सू॰ १.४.२३) इत्यधिकारसूत्रेण क्रियापदस्य लाभः। एवं या या क्रिया सा सा कर्तारं विनाऽनुपपन्नेति क्रिययैव कर्तुराक्षेपे सिद्धे पुनः कर्तुर्ग्रहणं व्यर्थं सज्ज्ञापयति यत् प्रकृतिधातूपात्तकर्तृवृत्तिव्यापारप्रयोज्यफलाश्रयः कर्म। तेन भक्तो रामं भजति इत्यत्र प्रकृतिधातूपात्तकर्ता भक्तस्तद्वृत्तिव्यापारो भजनानुकूलस्तत्प्रयोज्यफलं भजनं तदाश्रयो राम इत्यत्र कर्मसञ्ज्ञा। असति कर्तृग्रहणे क्रियाया लब्धस्य कर्तृपदस्य प्रकृतिधातुकर्तेत्यर्थो नावगन्तुं शक्येत। एवं माषेष्वश्वं बध्नाति इत्यत्र माषाणामपि कर्मसञ्ज्ञा स्यात्तथा च कर्ताऽश्वस्तद्वृत्तिव्यापारो गलविलाधःसंयोगरूपस्तत्प्रयोज्यफलं भक्षणानुकूलं तदाश्रयः कर्म माषा एवेति माषाणामेव कर्मसञ्ज्ञा स्यात्। सति कर्तुः इति पदग्रहणे प्रकृतिधातूपात्तो यो व्यापारस्तदाश्रयो यः कर्तेत्यर्थे सम्पन्ने प्रकृतिधातुः बन्ध्धातुः (बन्धँ बन्धने धा॰पा॰ १५०८) तद्वृत्तिव्यापारः शङ्कुसंयोगानुकूलस्तदाश्रयो देवदत्तस्तादृक्कर्तृवृत्तिव्यापारप्रयोज्यं फलं बन्धनरूपं तदाश्रयः कर्माश्व एव। एवं कर्तुः इत्यत्र षष्ठी क्तस्य च वर्तमाने (पा॰सू॰ २.३.६७) इत्यनेन। साऽपि कर्तर्येव। अतः कर्तृपदमपि कर्तारं बोधयति षष्ठ्यपि। कर्तैव यः कर्ता इत्यर्थे सति प्रधानभूतव्यापाराश्रयकर्ता इत्यर्थोऽवगम्यते। तथा च ईप्सिततमम् इति आप्धातोः (आपॢँ लम्भने धा॰पा॰ १८३९) सन्नन्तरूपम्। आप्तुमिष्टमीप्सितम्।[१७५] अतिशयेनेप्सितमितीप्सिततमम्[१७६] इति विग्रहे अतिशायने तमबिष्ठनौ (पा॰सू॰ ५.३.५५) इत्यनेन तमप्प्रत्ययः। तथा च प्रकृतिधातूपात्तप्रधानभूतव्यापाराश्रयकर्तृवृत्तिव्यापारप्रयोज्यफलाश्रयताप्रकारिकेच्छानिरूपितोद्देश्यताफलाश्रयत्वावच्छेदकं कर्म। एवं च भक्तो रामं भजति इत्यत्र प्रकृतिधातुः भज्धातुः (भजँ सेवायाम् धा॰पा॰ ९९८) तत्प्रधानभूतव्यापारो भजनानुकूलव्यापारस्तदाश्रयः कर्ता भक्तस्तद्वृत्तिर्भजनानुकूलव्यापारप्रकारिकेच्छा यद्वृत्तिव्यापारेण रामः सन्तुष्टो भवतीत्याकारिका तन्निरूपितोद्देश्यताफलाश्रयत्वावच्छेदकं राम एव तस्यैव कर्मसञ्ज्ञा। इत्थं कर्तुरीप्सिततमं कर्म (पा॰सू॰ १.४.४९) इत्यत्रेप्सिततमग्रहणाभावे कर्तुः कर्म इति सूत्रे सम्पन्ने कर्तुरुद्देश्यं कर्म इत्यर्थे पयसौदनं भुङ्क्ते इति प्रत्युदाहरणम्। अर्थात्पयसा मिश्रमोदनं भुङ्क्ते। कृतभोजनं प्रति यदि कश्चिद्ब्रवीति यत् ओदनं भुङ्क्ष्व तुभ्यं पयो दास्यामि ततश्च स भोजने प्रवर्तते तर्ह्येव पय ओदनं भुङ्क्ते इति प्रयुज्यते। पयसा मिश्रमोदनं भुङ्क्ते इत्यर्थे पयसौदनं भुङ्क्ते इति प्रयुज्यते। अत्र तृतीया। कर्तुरुद्देश्यं कर्म इत्यर्थे कृतेऽत्रापि द्वितीया स्यात्। पयसोऽपि कर्तुरुद्देश्यत्वात्। पय उद्देश्यं किन्त्वीप्सिततमं नास्ति। न च तमप्ग्रहणं मा भूत् ईप्सितग्रहणेनैव कार्ये सिद्धे तथा च कर्तुरीप्सितं कर्म इत्येव सूत्रं स्यात्। तथा सति अग्नेर्माणवकं वारयति इत्यत्र अग्नेः इत्यत्रापि कर्मसञ्ज्ञा स्यात्। वारयति इत्यस्यार्थः अग्निसंयोगानुकूलव्यापाराभावानुकूलव्यापारः। मद्वृत्तिव्यापारेणाग्निर्बालकसंयोगाभाववान् भवत्वितीच्छाश्रयः। अग्नेः इत्यत्रापि कर्मसञ्ज्ञा मा भूत्तस्मात्तमब्ग्रहणम्। न च वारणार्थानामीप्सितः (पा॰सू॰ १.४.२७) इत्यपादानसञ्ज्ञा कर्मसञ्ज्ञां बाधिष्यते सा च माणवकम् इत्यत्र स्यादियं कर्मसञ्ज्ञा च। परत्वात्कर्मसञ्ज्ञैव।[१७७] सूत्राभावे अग्नेः इत्यत्र कर्मसञ्ज्ञां च को वारयिष्यति।[१७८]न च अधिशीङ्स्थासां कर्म (पा॰सू॰ १.४.४६) इत्यतः कर्म इति पदमनुवर्त्यतां पुनरत्र कर्मग्रहणं किमर्थमिति चेत्। यदि ततः कर्म इति पदं तर्हि एकयोगनिर्दिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः (प॰शे॰ १७) इति नियमेनाधारस्यैव कर्मसञ्ज्ञा स्यात् गेहं प्रविशति इत्यादावेव। तदर्थं कर्मग्रहणम्। क्वचिदेकदेशोऽप्यनुवर्तते (प॰शे॰ १८) इति नियमेनाधारनिवृत्तौ कर्मग्रहणमदृष्टार्थम्। इत्यर्थं कर्तुरीप्सिततमं कर्म इत्यनेन सञ्ज्ञाऽनिवार्या। तथा च प्रययौ इति याधातोः (या प्रापणे धा॰पा॰ १०४९) कर्ता सुतीक्ष्णस्तद्वृत्तिव्यापार उत्तरदेशसंयोगानुकूलव्यापारस्तत्प्रयोज्यफलाश्रयत्वप्रकारिकेच्छा मद्वृत्तिव्यापारेण गुरुर्मत्संयोगवान् भवतु तन्निरूपितोद्देश्यता गुरावेव ततः स एव कर्म। अतोऽत्र कथं न कर्मसञ्ज्ञेति चेत्। उच्यते। कर्मणः शेषत्वविवक्षायां षष्ठी। कर्मसञ्ज्ञा तु जातैव केवलं तत्फलभूता द्वितीया न। ननु या या सञ्ज्ञा सा सा फलवती भवति इति न्यायेन फलाभावेन कर्मसञ्ज्ञायाः किं प्रयोजनम्। असत्याञ्च कर्मसञ्ज्ञायां सूत्राप्रवृत्तौ न साधुताऽभावे साधुताया न पुण्यजनकतावच्छेदकतेति चेत्। कर्मसञ्ज्ञायाः फलं न केवलं द्वितीया। अन्यान्यफलानि सन्ति। अत्र किं फलमिति चेत्। गुरोः प्रययौ इत्यत्र हि गुरुकर्मकभूतकालावच्छिन्नोत्तरदेशसंयोगानुकूलव्यापारः इत्यत्र शाब्दबोधे कर्ममूलकसम्बन्धबोधयोः फलम्। यद्वा गुरोः सकाशं प्रययौ इति पदाध्याहारे सम्बन्धे षष्ठी।
(७०) शिष्येभ्यः
व्याख्यातराममन्त्रार्थं शिष्येभ्यश्चातिभक्तितः।
दृष्ट्वाऽगस्त्यं मुनिश्रेष्ठं सुतीक्ष्णः प्रययौ मुनेः॥
– अ॰रा॰ ३.३.८
अत्र शिष्यान् प्रति राममन्त्रार्थं व्याचक्षाणस्यागस्त्यस्य स्थितिं वर्णयति। अत्र शिष्यान् प्रति इति प्रयोक्तव्यमासीत्। शिष्येभ्यः इति चतुर्थीप्रयोगस्तु शिष्यान् बोधयितुम् इत्यप्रयुज्यमानतुमुनः कर्मणि चतुर्थी।[१७९] यद्वा सुखयोगे सति चतुर्थी।[१८०] यद्वा शिष्येभ्यः हिताय इत्यध्याहारे हितयोगे च (वा॰ २.३.१३) इत्यनेन चतुर्थी। यद्वा तादर्थ्ये चतुर्थी वाच्या (वा॰ २.३.१३) इति वार्त्तिकेन चतुर्थी। न च केभ्यो राममन्त्रार्थो व्याख्यात इत्यपेक्षायां शिष्येभ्यः इत्यस्य व्याख्यातघटकव्याख्यानक्रियाया अपेक्षितत्वात्कथं बहुव्रीहिरिति चेत्। नित्यसाकाङ्क्षस्थल उक्तनियमस्य प्रसक्त्यभावात्। यद्वा शिष्यान् आहूय वा शिष्यान् अपेक्ष्य व्याख्यातराममन्त्रार्थः इति योजनया ल्यब्लोपे कर्मण्यधिकरणे च (वा॰ २.३.२८) इति वार्त्तिकेनात्र पञ्चमी। अस्य वार्त्तिकस्यार्थः ल्यबन्तस्य लोपे सति तस्य कर्मण्यधिकरणे च पञ्चमी भवति। अत्र हि ल्यबन्तम् आहूय अपेक्षतयाऽस्य कर्म शिष्यान् इति ततः पञ्चमी श्वशुराज्जिह्रेति (वै॰सि॰कौ॰ ५९४) इतिवत्। इत्थं शिष्येभ्यः इति चतुर्थ्यन्तः पञ्चम्यन्तो वा पाणिनीय एव।
(७१) ब्रवीमि ते
किं राम बहुनोक्तेन सारं किञ्चिद्ब्रवीमि ते।
साधुसङ्गतिरेवात्र मोक्षहेतुरुदाहृता॥
– अ॰रा॰ ३.३.३६
अत्रागस्त्यः श्रीरामं प्रति गोपनीयविषयं वर्णयति यत् ते किञ्चित्सारं ब्रवीमि। ब्रूधातुः (ब्रूञ् व्यक्तायां वाचि धा॰पा॰ १०४४) अत्राकथितपरिगणितधात्वन्तर्गतः – चिब्रूशासुजिमथ्मुषाम् (वै॰सि॰कौ॰ ५३९)। अत्र त्वां ब्रवीमि इति पाणिनीयम्। ते ब्रवीमि इति कथम्। कर्मणः शेषत्वविवक्षायां षष्ठी। यद्वा समक्षम् इत्यध्याहार्यम्। एवं ते इतिशब्दे सम्बन्धविवक्षायां षष्ठी। अथवा त्वां स्तोतुं ब्रवीमि इति तुमुन्यप्रयुक्ते तत्कर्मणि क्रियार्थोपपदस्य च कर्मणि स्थानिनः (पा॰सू॰ २.३.१४) इति चतुर्थी। अथवा ते इत्यस्य सारम् इत्यनेनान्वयस्तेन सम्बन्धे षष्ठी। त्वत्सम्बन्धिसारं ब्रवीमि इत्यर्थः। अथवा शृण्वतः इति शत्रन्तमध्याहार्यम्। ते शृण्वतः सारं ब्रवीमि इत्यर्थे यस्य च भावेन भावलक्षणम् (पा॰सू॰ २.३.३७) इति षष्ठी।[१८१]
(७२) नेतव्यस्तत्र ते कालः
अस्ति पञ्चवटीनाम्ना आश्रमो गौतमीतटे।
नेतव्यस्तत्र ते कालः शेषो रघुकुलोद्वह॥
– अ॰रा॰ ३.३.४८
अत्र अगस्त्यः श्रीरामचन्द्रं दण्डकवासाय प्रेरयति यत् रामभद्र तत्रैव ते भवतः कालो नेतव्यः। आशङ्क्योऽयम्।[१८२] णीञ् प्रापणे (धा॰पा॰ ९०१) इत्यस्माद्धातोः तयोरेव कृत्यक्तखलर्थाः (पा॰सू॰ ३.४.७०) इति सूत्रसहकारेण तव्यत्तव्यानीयरः (पा॰सू॰ ३.१.९६) इत्यनेन तव्यत्प्रत्ययः स च कर्मणि। तेन कर्ताऽनुक्तः। तत्रैव तृतीया भाव्या।[१८३] अत्र कृत्यानां कर्तरि वा (पा॰सू॰ २.३.७१) इत्यनेन वैकल्पिकी षष्ठी।[१८४] अथवा ते इत्यस्य कालः इत्यनेनान्वयः। अर्थात्त्वत्सम्बन्धी कालस्तत्रैव नेतव्यः। अकथितं च (पा॰सू॰ १.४.५१) इत्यत्र परिगणितषोडशधातूनां मध्य उत्तरार्धे तथा स्यान्नीहृकृष्वहाम् (वै॰सि॰कौ॰ ५३९) इत्यत्र नी इत्यस्य ग्रहणात्तथा च ग्राममजां नयति इतिवदत्रापि तत्र इत्यस्य कर्मसञ्ज्ञा भवेत्।[१८५] न च कर्मसञ्ज्ञायामेवं त्रल्। सप्तमी शौण्डैः (पा॰सू॰ २.१.४०) इत्यत्र सप्तमीपदस्य ग्रहणात् सप्तम्यास्त्रल् (पा॰सू॰ ५.३.१०) इत्यनेन तत्र इति सप्तम्यन्तस्य प्रयोगः।[१८६] सप्तमीं विना द्वितीयातस्त्रल् कथं सम्भवेत्। उच्यते। यदाऽपादानादिभिर्न विवक्षा स्यात्तदा कर्मसञ्ज्ञा भवति।[१८७] अधुना त्वधिकरणविवक्षैव। आत्मसमानाधिकरणस्य सकलजगदधिकरणस्य विविधदिव्याभरणस्य जगदाधारस्यापि रामस्याऽधारभूतत्वात् नेतव्यस्तत्र ते कालः इति पञ्चवटीं जगदाधारस्याऽधारभूतामिति साम्प्रदायिका ध्वनयितुं षष्ठीं युक्तिभिः साधयन्ति।
(७३) तयोः
अध्युवास सुखं रामो देवलोक इवापरः।
कन्दमूलफलादीनि लक्ष्मणोऽनुदिनं तयोः॥
आनीय प्रददौ रामसेवातत्परमानसः।
धनुर्बाणधरो नित्यं रात्रौ जागर्ति सर्वतः॥
– अ॰रा॰ ३.४.१२-१३
दण्डकारण्ये निवसतोः तयोर्लक्ष्मणः कन्दमूलफलानि प्रददौ। अत्र दाधातुयोगे (डुदाञ् दाने धा॰पा॰ १०९१) चतुर्थ्यां ताभ्याम् इति भवेत्।[१८८] तयोः इति कथनं तु सम्प्रदाने सम्बन्धविवक्षायाम्। यद्वा तयोः पुरतः इत्यध्याहारे सामान्यसम्बन्धे षष्ठी। यद्वा निवसतोः तयोः इति शत्रन्ते यस्य च भावेन भावलक्षणम् (पा॰सू॰ २.३.३७) इति षष्ठीसप्तम्यौ।[१८९] अथवा कन्दमूलफलानि इत्यनेन साकमन्वित्य तयोः एव कन्दमूलफलानि इत्यर्थे सम्बन्धे षष्ठी। सीता च प्रकृतिः श्रीरामः पुरुषस्तयोः संयोगात्सृष्टिरिति सार्वभौमत्वादध्यात्मरामायणे च तत्र तत्र प्रतिपादितत्वाज्जन्यजनकभावसम्बन्धे षष्ठ्यैश्वर्यं द्रढयितुम्।
(७४) मे
ज्ञानं विज्ञानसहितं भक्तिवैराग्यबृंहितम्।
आचक्ष्व मे रघुश्रेष्ठ वक्ता नान्योऽस्ति भूतले॥
– अ॰रा॰ ३.४.१८
अत्र लक्ष्मणः श्रीरामं प्रार्थयते यत् ज्ञानं विज्ञानञ्च मे आचक्ष्व। अत्र आचक्ष्व इति प्रयुक्तम्। चक्ष्धातोः (चक्षिङ् व्यक्तायां वाचि धा॰पा॰ १०१७) लोड्लकारस्य मध्यमपुरुषस्यैकवचनान्तं रूपमिदम्। अयं हि धातुः कथनार्थः। कथनार्थकधातूनां योगे द्वितीया प्रसिद्धा। अत्र चतुर्थी तु मे हिताय आचक्ष्व इति तात्पर्य एवं हितयोगे च (वा॰ २.३.१३) इति चतुर्थी। अथवा मे मम इति षष्ठ्यन्तप्रयोगः पश्चात् परतः इत्यध्याहार्यम्। अथवा पृच्छतः इति शत्रन्तप्रयोग एवं यस्य च भावेन भावलक्षणम् (पा॰सू॰ २.३.३७) इत्यनेन षष्ठी।[१९०]
(७५) ते
शृणु वक्ष्यामि ते वत्स गुह्याद्गुह्यतरं परम्।
यद्विज्ञाय नरो जह्यात्सद्यो वैकल्पकं भ्रमम्॥
– अ॰रा॰ ३.४.१९
श्रीरामो लक्ष्मणं प्रति वक्ति यत् ते गृह्याद्गुह्यतरं वक्ष्यामि। वक्ष्यामि इति ब्रूधातुनिष्पन्नो (ब्रूञ् व्यक्तायां वाचि धा॰पा॰ १०४४) लृडुत्तमपुरुषैकवचनान्तः।[१९१] अत्र ब्रूधातुयोगे द्वितीया प्राप्तैव। चतुर्थी तु त्वां बोधयितुं वक्ष्यामि इत्यप्रयुज्यमानतुमुन्कर्मणि चतुर्थी।[१९२] ते हितं वक्ष्यामि इत्यध्याहारे हितयोगे च (वा॰ २.३.१३) इत्यनेन वा। पृष्टवतः ते वक्ष्यामि इत्यध्याहारे भावलक्षणा षष्ठी वा।[१९३] ते समक्षं वक्ष्यामि इत्यध्याहारबलेन षष्ठी वा।
(७६) मे
एतैर्विलक्षणो जीवः परमात्मा निरामयः।
तस्य जीवस्य विज्ञाने साधनान्यपि मे शृणु॥
– अ॰रा॰ ३.४.३०
श्रीरामः श्रीलक्ष्मणमामन्त्रयति मे शृणु इति। अत्र विषयः श्रीराममुखान्निर्गत्य लक्ष्मणकर्णौ प्रविशतीति शब्दविश्लेषे श्रीरामस्य ध्रुवत्वेनावधिभूतत्वात्तत्रापादानसञ्ज्ञा तन्मूलिका च पञ्चम्याशङ्क्यते। किन्त्वत्र शब्दानां विश्लेषोऽपेक्ष्यत एव नहि। वैयाकरणानां नये शब्दो ब्रह्म। वाग्वै ब्रह्म (बृ॰उ॰ १.३.२१) इति श्रुतेः। श्रीरामस्तु परब्रह्म शब्दब्रह्म यस्य निःश्वासभूतम्। अस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस (बृ॰उ॰ २.४.१०) इति श्रुतेः। यस्य निश्श्वसितं वेदाः (ऋ॰वे॰सं॰ सा॰भा॰ उ॰प्र॰ २) इति वचनाच्च। तर्हि तस्य शब्दब्रह्मणः श्रीरामाद्विश्लेषः सम्भव एव नहि। ब्रह्मणो रामचन्द्रस्य सर्वव्यापित्वात्। लक्ष्मणश्च भगवदंशः। शेषांशो लक्ष्मणः साक्षात् इति वचनात्।[१९४] भगवान् श्रीरामोंऽशी। अंशांशिनोरप्यभेदात्तेन सम्बन्धविवक्षायामेव षष्ठ्यत्रत्यभावगरिमाणं गरयति। यद्वा मे सकाशात् शृणु इत्यध्याहारेण सम्बन्धषष्ठी। यद्वा मे मह्यम् इति चतुर्थी सा च माम् तोषयितुम् माम् अनुकूलयितुम् वेति तुमुन्कर्मणि चतुर्थी।[१९५] सावधानश्रोतुरुपरि वक्तुः प्रीतिर्वर्धत इति न केषामप्यविदितम्।
(७७) चक्षुष्मताम्
चक्षुष्मतामपि तथा रात्रौ सम्यङ्न दृश्यते।
पदं दीपसमेतानां दृश्यते सम्यगेव हि॥
– अ॰रा॰ ३.४.४६
अत्र दृश्यते इति हि भाववाच्यप्रयोगः। अत्र कर्तुरनुक्तत्वात्तत्र तृतीयया भवितव्यम्।[१९६] चक्षुष्मद्भिर्न दृश्यते इत्येव। षष्ठी तु विवक्षाधीनानि कारकाणि भवन्ति[१९७] इत्यनेन षष्ठी सम्बन्धविवक्षायाम्। यद्वा दृष्ट्या इत्यध्याहार्यम्। चक्षुष्मतां दृष्ट्या न दृश्यते इत्यवयवावयविभावे सा।
(७८) राघवे
लक्ष्मणोऽपि गुहामध्यात्सीतामादाय राघवे।
समर्प्य राक्षसान्दृष्ट्वा हतान्विस्मयमाययौ॥
– अ॰रा॰ ३.५.३६
खरदूषणवधानन्तरं लक्ष्मणो गुहातो निर्गत्य सीतां राघवाय समर्पयत्। तत्र राघवे इति सप्तमीप्रयोगस्तु शङ्कावहः। अत्र सम्प्रदानत्वस्यैव प्राप्तत्वात्। अत्रोच्यते। यत्र स्वकीयं वस्तु कस्मैचिद्दीयते तत्रैव सम्प्रदानम्।[१९८] अत्र तथाविधप्रसङ्गो नास्ति। यतो भगवाञ्छ्रीरामः सीतायाः प्राणाधारः। लौकिकव्यवहारेऽपि सीताया लतास्थानित्वाच्छ्रीरामस्य च तरुस्थानित्वात्। इमं पक्षमेव स्पष्टयितुमेकं रामकथासम्बन्धदृष्टान्तं प्रस्तूयते। चित्रकूटे निवासं कुर्वन् रममाणो रामचन्द्रः सीतया लक्ष्मणेन सह विनोदभङ्ग्या सीतात्यागगौरवं व्यञ्जनया वर्णयल्लँतामेकां सङ्केत्य समवोचत्प्रणतां वनितां यत् प्रिये। इयं लता सम्मानयोग्यतामर्हति या खलु नीरसतरुमपि विभूषयति सौन्दर्यलक्ष्म्या स्वकीयसमालिङ्गनद्वारा। अर्थाल्लतास्थानापन्ना त्वं तरुस्थानीयस्य मे श्रियं वर्धयसि। तत्क्षणं सीतोवाच देव। नेत्थम्। लताश्रयस्तरुरेव धन्यो यः खलु निराधारां लतां सबहुमानं शाखाबाहुभिरालम्बते। अर्थाल्लतास्थानीयाया म आधारभूतस्तरुस्थानीयो भवान्। उभयोर्वार्तां निशम्य निरीक्ष्य पावनप्रेममण्डितपरस्परप्रशंसानिःस्पृहां सुमित्रानन्दनो लक्ष्मणः प्राह यत् प्रभो लता तरुर्वा नोभौ धन्यौ लक्ष्मणरूपः पथिक एव धन्यो यः सीतालताश्रीरामकल्पवृक्षस्निग्धछायामाश्रित्य समेधते। अत्रत्यभावसङ्ग्रहरूपमेकं शार्दूलविक्रीडितं प्रस्तुवन् धृष्टतामाधरामि यत् –
रामः प्राह लता प्रिये बहुमता सम्भूषयन्ती तरुं
सीतोवाच लताश्रयस्तरुरयं धन्यो न चैषा लता।
सौमित्रिर्निजगाद नाथ विटपो धन्यो न वल्ली तथा
श्लाघ्योऽयं पथिको नितान्तमुभयोश्छायां श्रयन्मोदते॥
इत्थमनेन सीतारामलक्ष्मणवार्तालापदृष्टान्तप्रस्तावेन सीताया आधारो रामः। अतः आधारोऽधिकरणम् (पा॰सू॰ १.४.४५) इत्यनेनाधिकरणसञ्ज्ञा। आधारश्च त्रिधौपश्लेषिको वैषयिकोऽभिव्यापकश्च। औपश्लेषिको नाम सामीप्यसंयोगान्तरः सम्बन्धो यथा कटे आस्ते गुरौ वसति।[१९९] वैषयिकः संयोगसमवायसम्बन्धभिन्नो यथा मोक्षे इच्छा। अभिव्यापकः सर्वावयवव्यापको यथा तिलेषु तैलम् सर्वस्मिन् आत्मा दधिनि सर्पिः इत्यादि। इमे त्रयोऽप्याधारगुणाः श्रीरामेऽत्र। सीताविषयकमाधारत्रितयत्वं श्रीराम एव सङ्घटते। यथा कटे आस्ते इतिवत्सीता रामोपश्लिष्टा। सामीप्येनापि संयोगेनापि निरन्तरं सा भगवतोऽत्यन्तनिकटा। एवमाह्लादिनीशक्तिरूपेण कृपाशक्तिरूपेण वा संयुक्ता। भावुकानां मते तु स्वयं मैथिली पीताम्बररूपेण भगवतः श्रीविग्रहं निरन्तरमुपश्लिष्यति। सामीप्यञ्चात्राव्यवहितमेव यथा इको यणचि (पा॰सू॰ ६.१.७७) इत्यत्र अचि औपश्लेषिक आधारः संसारे संसाधितः संहितायाम् (पा॰सू॰ ६.१.७२) इति सूत्रे भगवता भाष्यकारेण।[२००] तथैव भगवती सीता शब्दार्थयोरिवाव्यवहितसामीप्यमञ्चति। वैषयिकश्चाप्याधारो राम एव। आकाशे पक्षी इतिवत्सीता रामे। अत्र संयोगसमवायावान्तरेण निरूप्यनिरूपकसम्बन्धतया श्रीसीताया वैषयिक आधारः श्रीराम एव। मोक्षे इच्छा इतिवत्। अभिव्यापकश्चाधारः श्रीराम एव कार्त्स्न्येन। सर्वस्मिन् आत्मा इत्यादिवत्। सीता श्रीरामस्य प्रतिरामं रमते। एषु त्रिष्वप्याधारेषूपश्लेष एव मुख्यो भेदकल्पनया त्रयः। तथा कारकप्रकरणे भर्तृहरिः प्राह –
उपश्लेषस्य चाभेदस्तिलाकाशकटादिषु।
– वा॰प॰ ३.७.१४९
हेलाराजोऽपि समर्थयति यद्वैषयिकाभिव्यापकयोरप्युपश्लेषस्यानुस्यूतत्वात्।[२०१] तथैव सीतोपश्लेषस्य पक्षत्रयेऽपि सम्भवः। अनन्या राघवेणाहं भास्करेण यथा प्रभा (वा॰रा॰ ५.२१.१५) इति प्रभाभास्करयोः समवायसम्बन्धो यथा तथैव सीतारामयोः किन्तु सीताऽप्यनुगता रामं शशिनं रोहिणी यथा (वा॰रा॰ १.१.२८) इति वचनेनोपश्लेष एव सार्वत्रिकः। अतो राघवे समर्प्य इत्यत्र न्यासभूतां सीतां लक्ष्मणः पुना राघवमाधारं मत्वा समर्पयतीत्यर्थबुबोधयिषया सप्तमीऽयं मधुरभावबोधनपुरःसरं सर्वतोभावेन पाणिनीया।
(७९) निशायाम्
विचिन्त्यैवं निशायां स प्रभाते रथमास्थितः।
रावणो मनसा कार्यमेकं निश्चित्य बुद्धिमान्॥
– अ॰रा॰ ३.६.१
निशायाम् इत्यत्राजन्तप्रयोगोऽपाणिनीय इव। प्रायशोऽयं हलन्तप्रयोगः। निशायाम् इति कथम्। यतो हि अजाद्यतष्टाप् (पा॰सू॰ ४.१.४) इति सूत्रं ह्यजादीनामकारान्तस्य च टाप्प्रत्ययं करोत्ययं नाजादिर्न वाऽकारान्त इति चेत्। भागुरिर्हलन्तस्त्रीलिङ्गे पठितानां टाप्प्रत्ययं वदति। तथा च कारिका –
वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः।
आपं चैव हलन्तानां यथा वाचा दिशा निशा॥
– वै॰सि॰कौ॰ अव्ययप्रकरणान्ते कारिका २
न च भागुरिमतमपि त्वपाणिनीयमिति वाच्यम्। निशाशब्दस्य सूत्र उच्चारणात्पाणिनिनाऽपि भागुरिमतस्य कृतसमादरदर्शनात्। यथा विभाषा सेनासुराच्छायाशालानिशानाम् (पा॰सू॰ २.४.२५) इत्यत्र निशानाम् षष्ठ्यन्तप्रयोगेणायं पाणिनीय एव। एवमेव दिवाविभानिशाप्रभाभास्करान्तानन्तादिबहुनान्दीकिंलिपिलिबिबलिभक्तिकर्तृचित्रक्षेत्रसङ्ख्याजङ्घाबाह्वहर्यत्तद्धनुररुष्षु (पा॰सू॰ ३.२.२१) निशाप्रदोषाभ्यां च (पा॰सू॰ ४.३.१४) इत्यनयोरपि।
(८०) ब्रूहि मे
ब्रूहि मे न हि गोप्यं चेत्करवाणि तव प्रियम्।
न्याय्यं चेद्ब्रूहि राजेन्द्र वृजिनं मां स्पृशेन्नहि॥
– अ॰रा॰ ३.६.६
माम् इति वक्तव्ये मे इत्युक्तम्। कर्मणि सम्बन्धविवक्षया षष्ठी। यद्वा मे पुरतः इत्यध्याहारबलेन षष्ठी। यद्वा मे मह्यम्। मां ज्ञापयितुं ब्रूहि इति तुमुन्कर्मणि चतुर्थी।[२०२]
(८१) आश्रमादपनेष्यसि
त्वं तु मायामृगो भूत्वा ह्याश्रमादपनेष्यसि।
रामं च लक्ष्मणं चैव तदा सीतां हराम्यहम्॥
– अ॰रा॰ ३.६.१३
अत्र रावणो मारीचं प्रत्युपायं निर्दिशति। अकथितं च (पा॰सू॰ १.४.५१) इत्यनेनात्र कर्मसञ्ज्ञा। अकथितकर्मणां धातूनां क्रमे नीधातोरपि (णीञ् प्रापणे धा॰पा॰ ९०१) पठितत्वात्।[२०३] किन्त्वपादानादिभिरिविवक्षिते सतीयं व्यवस्था। अत्र त्वपादानस्य विवक्षाऽऽवश्यकी विश्लेषावधिभूतस्याश्रमस्य ध्रुवत्वं स्पष्टयितुम्।
(८२) देवायम्
लक्ष्मणो राममाहेदं देवायं मृगरूपधृक्।
मारीचोऽत्र न सन्देह एवंभूतो मृगः कुतः॥
– अ॰रा॰ ३.७.९
अत्र कपटकुरङ्गवेषधारिणं मारीचमभिगन्तुकामं श्रीरामं लक्ष्मणो निर्दिशति देव। अयं मृगरूपधृङ्मारीचः। अत्र देव इति सम्बोधनम्। अत्र च गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम् (पा॰सू॰ ८.२.८६) इत्यनेन प्लुतः। ततश्च प्लुतप्रगृह्या अचि नित्यम् (पा॰सू॰ ६.१.१२५) इत्यनेन प्रकृतिभावे कथं दीर्घ इति चेत्। प्राचाम् इति योगविभागेन सर्वः प्लुतो विकल्प्यते (वै॰सि॰कौ॰ ९७) इत्यनेन प्लुतस्य वैकल्पिकत्वात्प्लुताभावपक्षे दीर्घः।[२०४]
(८३) कालमेघसमद्युतिम्
स्वरूपं दर्शयामास महापर्वतसन्निभम्।
दशास्यं विंशतिभुजं कालमेघसमद्युतिम्॥
– अ॰रा॰ ३.७.५०
सीताहरणाय यतिवेषेणागतो रावणः सीतां स्वरूपं दर्शयामास। अत्र स्वरूपम् इति नपुंसकलिङ्गं तस्य विशेषणं कालमेघसमद्युतिम् इति नपुंसकलिङ्गस्य विशेषणं कथं यतो ह्यत्र कालमेघेन समाना द्युतिर्यस्य तत् इति विग्रहेऽन्यपदार्थे बहुव्रीहिः। अन्यपदार्थो हि स्वरूपम् इति। तस्य नपुंसकलिङ्गता सर्वविदिताऽतस्तद्विशेषणेनाप्यनिवार्या सा। व्युत्पत्तिवादेऽपि समानलिङ्गता समानवचनकत्वञ्च बहुशः प्रतिपादितम्। कथयन्ति च बुधाः –
या विशेष्येषु दृश्यन्ते लिङ्गसङ्ख्याविभक्तयः।
प्रायस्ता एव कर्तव्याः समानार्थे विशेषणे॥[२०५]
अतः सति नपुंसकलिङ्गे कालमेघसमद्युतिम् इत्यपाणिनीयतामावहतीव। यतो हि नपुंसकलिङ्गेऽमि विभक्तौ स्वमोर्नपुंसकात् (पा॰सू॰ ७.१.२३) इति लुग्विधानात् कालमेघसमद्युति इत्येव पाणिनीयम्। परं विमर्शे कृते विरोधः परिहर्तुं शक्यते। अर्धर्चाः पुंसि च (पा॰सू॰ २.४.३१) इति सूत्रेऽर्धर्चादिगणस्य पुल्लिँङ्गे नपुंसकलिङ्गे च विधानादाकृतिगणत्वात् स्वरूपशब्दमर्धर्चादिगणे पठित्वा तत्र पुल्लिँङ्गतास्वीकारे तद्विशेषणेऽपि। तेन हरिम् इत्यादिवदत्रापि अमि पूर्वः (पा॰सू॰ ६.१.१०७) इत्यनेन पूर्वरूपम्। यद्वा स्वरूपं वर्णयित्वा द्युतिं पृथग्वर्णयति। एवं चात्र कर्मधारयः कालमेघसमा चासौ द्युतिश्च तां कालमेघसमद्युतिम् इति मतिम् इत्यादिवत्।
(८४) त्वरा
त्वद्वाक्यसदृशं श्रुत्वा मां गच्छेति त्वराऽब्रवीत्।
रुदन्ती सा मया प्रोक्ता देवि राक्षसभाषितम्।
नेदं रामस्य वचनं स्वस्था भव शुचिस्मिते॥
– अ॰रा॰ ३.८.११
अत्र त्वरया अब्रवीत् इति वक्तव्ये त्वरा अब्रवीत् इति प्रयुक्तम्। यतो हि हलन्तस्त्रीलिङ्गानां वैकल्पिकटाब्विधाने पाक्षिकहलन्तत्वे तृतीयायां त्वर् टा इति स्थिते टकारानुबन्धलोपे त्वरा इति गिरा इव।[२०६] यद्वा सह सुपा (पा॰सू॰ २.१.४) इत्यनेन सुबन्तस्य धातुना सह समासे त्वराब्रवीत् इति।[२०७] समासस्य षड्विधत्वं प्रसिद्धमेव। यथा सिद्धान्तकौमुद्याम् – किञ्च
सुपां सुपा तिङा नाम्ना धातुनाऽथ तिङां तिङा।
सुबन्तेनेति विज्ञेयः समासः षड्विधो बुधैः॥
सुपां सुपा राजपुरुषः। तिङा पर्यभूषत्। नाम्ना कुम्भकारः। धातुना कटप्रूः। अजस्रम्। तिङां तिङा पिबतखादता। खादतमोदता। तिङां सुपा कृन्त विचक्षणेति यस्यां क्रियायां सा कृन्तविचक्षणा। (वै॰सि॰कौ॰ सर्वसमासशेषप्रकरणे)। तस्मात्तृतीयान्तत्वरयाइतिशब्देन समासो विभक्तिलोपश्च।
(८५) जायेति सीतेति
निर्ममो निरहङ्कारोऽप्यखण्डानन्दरूपवान्।
मम जायेति सीतेति विललापातिदुःखितः॥
– अ॰रा॰ ३.८.२०
अत्र सीताहरणसञ्जातशोकः श्रीरामोऽखण्डानन्दरूपवान् सन् हे मम जाये इति हे सीते इति व्यलपत्। अत्र जायेति सीतेति च प्रयोगद्वयं विभाव्यम्। जाये सीते च द्वावपि शब्दौ सम्बोधनान्तौ। एवं प्रातिपदिकात्सौ विभक्तौ सम्बोधनतया संबुद्धौ च (पा॰सू॰ ७.३.१०६) इत्येकार्ये एङ्ह्रस्वात्सम्बुद्धेः (पा॰सू॰ ६.१.६९) इत्यनेन सुलोपे जाये सीते इति सिध्यतः। तत इतिघटकेकारेण सह सन्धावयादेशे[२०८] यलोपे[२०९] जाय इति सीत इति च। जायेति सीतेति अपाणिनीयमिव। उच्यते। अत्र च इतिशब्दार्थकः तिशब्दः।[२१०] जाये ति सीते ति। यथा ईदूदेद्द्विवचनं प्रगृह्यम् (पा॰सू॰ १.१.११) इत्यनेनेदन्तोदन्तैदन्तानां द्विवचनानां प्रगृह्यसञ्ज्ञा क्रियते। सत्यां च तस्यां प्रकृतिभावो भवति। हरी एतौ विष्णू इमौ गङ्गे अमू (वै॰सि॰कौ॰ १००) इत्यादिवत्। तर्हि मणीवोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम (म॰भा॰ १२.१७६.११) इति महाभारतश्लोकवाक्ये मणी इव उष्ट्रस्य इति स्थितेऽत्रापीदन्तद्विवचनतया प्रगृह्यत्वात्प्रकृतिभावे कथं मणीव इत्यत्र दीर्घः। अतः कौमुद्यामाक्षिप्य समाहितं ‘मणी वोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम’ इत्यत्र त्विवार्थे वशब्दो वाशब्दो वा बोद्ध्यः (वै॰सि॰कौ॰ १००)। तत्रत्या तत्त्वबोधिनी च – वशब्द इत्यादि। ‘वं प्रचेतसि जानीयादिवार्थे च तदव्ययम्’ (मे॰को॰ व॰ १) इति मेदिनी। ‘व वा यथा तथैवैवं साम्ये’ (अ॰को॰ ३.४.९) इत्यमरः। ‘कादम्बखण्डितदलानि व पङ्कजानि’ इत्यादिप्रयोगदर्शनाच्चेति भावः (त॰बो॰ १००)। स एव पन्था अत्राप्यनुयातव्यः। इतिअर्थे तिशब्दो बोद्धव्यः। एतेन हे कृष्ण हे यादव हे सखे ति (भ॰गी॰ ११.४१) इति भगवद्गीतोक्तमप्यपाणिनीयं समाहितम्।[२११] यद्वा जाया इति सीता इति शुद्धप्रथमान्तमेव रूपद्वयं ततो गुणे जायेति सीतेति। अथवा न मु ने (पा॰सू॰ ८.२.३) इत्यत्र नग्रहणमेव पूर्वत्रासिद्धम् (पा॰सू॰ ८.२.१) इति सूत्रस्यासिद्धकरणानित्यत्वं ज्ञापयति क्वाचित्कम्। अन्यथा अमुना इत्येव ब्रूयात्। तत्र हि न। मु ने इति योगविभागः। पूर्वत्रासिद्धं न इति प्रथमोऽर्थः। ने मु न असिद्धः इति द्वितीयोऽर्थः। योगविभागफलं क्वचित्क्वचित् पूर्वत्रासिद्धम् (पा॰सू॰ ८.२.१) इति सूत्रस्य प्रसराभावः। तेन न चीरमस्याः प्रविधीयतेति (वा॰रा॰ २.३७.३४) इह प्रविधीयते इति इत्यवस्थायां एचोऽयवायावः (पा॰सू॰ ६.१.७८) इत्यनेनायादेशे प्रविधीयतय् इति इति जाते लोपः शाकल्यस्य (पा॰सू॰ ८.३.१९) इत्यनेन यकारलोपे आद्गुणः (पा॰सू॰ ६.१.८७) इत्यनेन गुणे प्राप्ते यलोपस्य त्रिपादीत्वाद्गुणशास्त्रस्य सपादसप्ताध्यायीत्वात् पूर्वत्रासिद्धम् (पा॰सू॰ ८.२.१) इत्यनेन लोपकार्यस्यासिद्धत्वे गुणाभावे प्रविधीयतेति इति कथम्। ततो न मु ने इत्यनेनैव पूर्वत्रासिद्धम् (पा॰सू॰ ८.२.१) इत्यस्याप्रवृत्तौ लोपकार्ये सिद्धे गुणे प्रविधीयतेति।[२१२] एवमेव हे कृष्ण हे यादव हे सखेति (भ॰गी॰ ११.४१) इत्यत्रापि कर्तव्ये लोपकार्ये सिद्धे गुणः।[२१३] एवमेव प्रियः प्रियायार्हसि देव सोढुम् (भ॰गी॰ ११.४४) इत्यत्रापि प्रियायास् अर्हसि इति स्थिते ससजुषो रुः (पा॰सू॰ ८.२.६६) इत्यनेन सकारस्य रुत्वे भोभगोअघोअपूर्वस्य योऽशि (पा॰सू॰ ८.३.१७) इत्यनेन यत्वे लोपः शाकल्यस्य (पा॰सू॰ ८.३.१९) इत्यनेन लोपे दीर्घे प्राप्ते पुनस्त्रिपादित्वाल्लोपकार्यस्यासिद्धत्वे प्राप्ते दीर्घे च सङ्कटापन्ने न मु ने (पा॰सू॰ ८.२.३) इत्यनेन पूर्वत्रासिद्धम् (पा॰सू॰ ८.२.१) इति सूत्रे निराकृते लोपकार्ये सिद्धे दीर्घे प्रियायार्हसि इति साधु। अनया मीमांसया प्रियाय अर्हसि इति चतुर्थ्यन्तं श्रीरामानुजकथनमपास्तम्।[२१४] एवमेव मम जाये इति सीते इति इत्युभयत्राप्येकारस्यायादेशे यकारस्य शाकललोपे[२१५] गुणे प्राप्ते पूर्वत्रासिद्धम् (पा॰सू॰ ८.२.१) इति सूत्रेण यकारलोपस्यासिद्धत्वे प्राप्ते न मु ने (पा॰सू॰ ८.२.३) इत्यनेन सूत्रेऽस्मिन्निराकृते गुण उभावपि प्रयोगौ निरवद्यौ। न मु ने इत्यत्र नकारयोगविभागं समर्थयन्ते वैयाकरणसिद्धान्तकौमुदीतत्त्वबोधिनीटीकाकारा ज्ञानेन्द्रसरस्वतीमहाभागाः। तथा च तत्रत्या तत्त्वबोधिनी – ननु “अधुना” इतिवत् “अमुना” इत्योवोच्यतां किमनेनासिद्धत्वनिषेधेनेति चेत्। अत्राहुः। “न मु ने” (पा॰सू॰ ८.२.३) इत्युक्तिः “न” इति योगविभागार्था। तेन रामः रामेभ्य इत्यादि सिध्यति। अन्यथा हि रोरसिद्धतयोकारस्येत्सञ्ज्ञालोपौ कथं स्याताम्। न चानुनासिकनिर्देशसामर्थ्यादित्सञ्ज्ञालोपौ प्रति रुत्वं नासिद्धमिति वाच्यम्। तरुमूलं देवरुहीत्यादौ “हशि च” (पा॰सू॰ ६.१.११४) इत्यस्य व्यावृत्तये “अतो रोरप्लुतादप्लुते” (पा॰सू॰ ६.१.११३) इत्यत्रानुनासिकस्यैव निर्देशेन तत्रैव चरितार्थत्वात्। एवं च स्थानिवत्सूत्रस्यापि प्रवृतौ पदत्वाद्विसर्गो लभ्यते। “प्रत्ययः” (पा॰सू॰ ३.१.१) “परश्च” (पा॰सू॰ ३.१.२) इत्यादिनिर्देशाश्चेह लिङ्गमिति दिक् (त॰बो॰ ४३९)।
(८६) जटायो
जटायो ब्रूहि मे भार्या केन नीता शुभानना।
मत्कार्यार्थं हतोऽसि त्वमतो मे प्रियबान्धवः॥
– अ॰रा॰ ३.८.३१
इत्युक्त्वा राघवः प्राह जटायो गच्छ मत्पदम्।
मत्सारूप्यं भजस्वाद्य सर्वलोकस्य पश्यतः॥
– अ॰रा॰ ३.८.४०
जटायामायुर्यस्य इति विग्रहे व्यधिकरणबहुव्रीहौ विभक्तिकार्ये सम्बोधने हे जटायुः इति चेत्।[२१६] आयुस् आयु शब्दश्च द्वावप्यायुष्यवाचकौ।[२१७] अत्र आयुशब्द एव जटाशब्देन सह समस्तः। ततो प्रथमाविभक्तौ एकवचनं सम्बुद्धिः (पा॰सू॰ २.३.४९) इत्यनेन सम्बुद्धिसञ्ज्ञायां ह्रस्वस्य गुणः (पा॰सू॰ ७.३.१०८) इत्यनेन गुणे सति एङ्ह्रस्वात्सम्बुद्धेः (पा॰सू॰ ६.१.६९) इत्यनेन सोर्लोपे जटायो इति।[२१८]
(८७) वन्दितो मे
अष्टावक्रः पुनः प्राह वन्दितो मे दयापरः।
शापस्यान्तं च मे प्राह तपसा द्योतितप्रभः॥
– अ॰रा॰ ३.९.१८
अत्र मया वन्दितः इत्येवोचितं यतो हि कर्मणि क्तप्रत्ययः कर्ता चानुक्तोऽतोऽनुक्ते कर्तरि तृतीया मया इति।[२१९] अत्र कर्मणि सम्बन्धविवक्षायां षष्ठी। अथवा क्तस्य च वर्तमाने (पा॰सू॰ २.३.६७) इत्यनेन षष्ठी।[२२०] यद्वा मे इत्यस्य प्राह इत्यनेनान्वयः। तुमुन्कर्मणि चतुर्थी।[२२१]
(८८) देवराजानम्
कदाचिद्देवराजानमभ्याद्रवमहं रुषा।
सोऽपि वज्रेण मां राम शिरोदेशेऽभ्यताडयत्॥
– अ॰रा॰ ३.९.२१
देवानां राजेति देवराजः इति विग्रहे षष्ठीतत्पुरुषे राजाऽहस्सखिभ्यष्टच् (पा॰सू॰ ५.४.९१) इत्यनेन टच्प्रत्यये देवराजम् इत्युचितम्। देवराजानम् इति च समासान्तप्रत्ययानामनित्यत्वस्वीकारे सति। अथवा राजनं राट्। भावे क्विप्।[२२२] देवानां राडिति देवराट्। देवराजाऽऽसमन्तादनिति इति विग्रहे देवराजानः तं देवराजानम् इति पाणिनीयमेव।[२२३]
(८९) ते
भक्त्या त्वत्पादकमले भक्तिमार्गविशारदा।
तां प्रयाहि महाभाग सर्वं ते कथयिष्यति॥
– अ॰रा॰ ३.१०.२
अत्र त्वां बोधयितुं कथयिष्यति इति तुमुन्कर्मणि चतुर्थी।[२२४] यद्वा ते पुरतः कथयिष्यति इति सम्बन्धषष्ठी।
॥ इत्यरण्यकाण्डीयप्रयोगाणां विमर्शः ॥
॥ अथ किष्किन्धाकाण्डीयप्रयोगाणां विमर्शः ॥
(९०) भाति मनो मम
युवां त्रैलोक्यकर्ताराविति भाति मनो मम।
युवां प्रधानपुरुषौ जगद्धेतू जगन्मयौ॥
– अ॰रा॰ ४.१.१३
अत्र पम्पातीर ऋष्यमूकगिरेः पार्श्वे गच्छन्तौ रामलक्ष्मणौ विलोक्य भीतेन सुग्रीवेण प्रेषितो विप्रवेषधारी हनुमान् तौ पृच्छन् कथयति यत् युवाम् ईश्वरौ इति मे मनो भाति। मनः इति द्वितीयान्तम्। अर्थात् मे मनः प्रतीत्थं प्रतीयते।[२२५] यद्वा मनः इति प्रथमान्तमेव। भाति इत्यस्य प्रत्यायनमर्थो न तु भानम्। प्रतीत्युपसर्गसंयोजनेन धातोः प्रत्यायनरूपस्यार्थस्य स्वीकारात्।[२२६] न च प्रतीत्यत्र न विलोक्यत इति चेत्। विनाऽपि प्रत्ययं पूर्वोत्तरपदलोपो वक्तव्यः (वा॰ ५.३.८३) इति लुप्तत्वात्।
(९१) समागम्य रघूत्तमम्
ततोऽतिहर्षात्सुग्रीवः समागम्य रघूत्तमम्।
वृक्षशाखां स्वयं छित्त्वा विष्टराय ददौ मुदा॥
– अ॰रा॰ ४.१.३२
समागम्य इत्यस्य मित्रतारूपेऽर्थे स्वीकृतेऽलिङ्गने वा तृतीयया भवितव्यं[२२७] किन्त्वागमनरूपार्थस्वीकारे नापत्तिः।[२२८] यद्वा रघूत्तमं प्रति समागम्य पश्चात्तेन मैत्रीं चकार इति द्वितीया सङ्गता।[२२९]
(९२) हा सीतेति (४.१.४१)
विमुच्य रामस्तद्दृष्ट्वा हा सीतेति मुहुर्मुहुः।
हृदि निक्षिप्य तत्सर्वं रुरोद प्राकृतो यथा॥
– अ॰रा॰ ४.१.४१
अत्रापि हा सीते इति अस्यामवस्थायां गुणोऽसङ्गतः।[२३०] किन्तु इतिशब्दग्राहकतिशब्दस्वीकारे न दोषः।[२३१] अथवा शुद्धप्रथमान्तस्वीकारे गुणः सङ्गत एव। अथवा अवङ् स्फोटायनस्य (पा॰सू॰ ६.१.१२३) इति व्यवस्थितविभाषया क्वचिदन्यदेव इति नियमेनात्राचि परेऽपि पूर्वरूपम्। अथवा पृषोदरादीनि यथोपदिष्टम् (पा॰सू॰ ६.३.१०९) इति सूत्रेण तस्मिन् गणे पठित्वाऽत्र पूर्वरूपं हा सीतेति। अथवा पूर्वोक्तरीत्या न मु ने (पा॰सू॰ ८.२.३) इत्यस्य नकारस्य मुभावादतिरिक्ते स्थलेऽपि प्रवृत्तत्वाद्यकारलोपे सिद्धे गुणे च हा सीतेति इति पाणिनीयम्।[२३२]
(९३) ते
आश्वास्य राघवं भ्राता लक्ष्मणो वाक्यमब्रवीत्।
अचिरेणैव ते राम प्राप्यते जानकी शुभा।
वानरेन्द्रसहायेन हत्वा रावणमाहवे॥
– अ॰रा॰ ४.१.४२
अत्र प्राप्यते इति कर्मवाच्ये प्रयोगेऽनुक्तत्वात्कर्तरि तृतीया प्रयोक्तव्या।[२३३] षष्ठीप्रयोगस्तु कर्मणि सम्बन्धविवक्षया। यद्वा ते इत्यस्य जानकी इति शब्देन सह अन्वयः। अर्थात् ते तव जानकी इति सामान्यसम्बन्धे षष्ठी।
(९४) तव
सुग्रीवोऽप्याह हे राम प्रतिज्ञां करवाणि ते।
समरे रावणं हत्वा तव दास्यामि जानकीम्॥
– अ॰रा॰ ४.१.४३
अत्र दाधातुप्रयोगे (डुदाञ् दाने धा॰पा॰ १०९१) तुभ्यम् इति चतुर्थी प्रयोक्तव्या।[२३४] षष्ठीप्रयोगस्तु सम्प्रदानेऽपि सम्बन्धविवक्षायाम्। अथवा तव सहचारिणीं जानकीं दास्यामि इति दाम्पत्यभावे सम्बन्धे षष्ठी।[२३५]
(९५) रघुनायके
स्वोदन्तं कथयामास प्रणयाद्रघुनायके।
सखे श्रृणु ममोदन्तं वालिना यत्कृतं पुरा॥
– अ॰रा॰ ४.१.४६
अत्र कथयामास इति कथधातुप्रयोगे (कथँ वाक्यप्रबन्धने धा॰पा॰ १८५१) रघुनायकम् इति द्वितीयया भवितव्यमासीत्।[२३६] रघुनायके इति सप्तमी त्वपाणिनीयेव। अत्र वैषयिक आधारे सप्तमी। विषयता च प्रतिपाल्यतारूपा। यद्वा रघुनायके शृण्वति कथयामास इत्यध्याहारे यस्य च भावेन भावलक्षणम् (पा॰सू॰ २.३.३७) इत्यनेन सप्तमी। यद्वा रघुनायके साधुः सुग्रीवः कथयामास इत्यध्याहारे साध्वसाधुप्रयोगे च (वा॰ २.३.३६) इत्यनेन सप्तमी।
(९६) तदादि
तदादि मम भार्यां स स्वयं भुङ्क्ते विमूढधीः।
अतो दुःखेन सन्तप्तो हृतदारो हृताश्रयः॥
– अ॰रा॰ ४.१.५७
अत्र प्रभृत्यर्थतया पञ्चमी युक्ता[२३७] किन्तु आरभ्ययोगे द्वितीया च[२३८] इति द्वितीयैवात्र।[२३९]
(९७) कपीन्द्राय
किन्तु लोका वदिष्यन्ति मामेवं रघुनन्दनः।
कृतवान्किं कपीन्द्राय सख्यं कृत्वाऽग्निसाक्षिकम्॥
– अ॰रा॰ ४.२.३
अत्र कपीन्द्रस्य इति षष्ठ्यापाततः किन्तु विचारे कृते हिताय इत्यध्याहारे हितयोगे च (वा॰ २.३.१३) इत्यनेन चतुर्थी। यद्वा तादर्थ्ये चतुर्थी वाच्या (वा॰ २.३.१३) इति वार्त्तिकेन चतुर्थी।
(९८) मे
एवं मे प्रत्ययं कृत्वा सत्यवादिन् रघूत्तम।
उपेक्षसे किमर्थं मां शरणागतवत्सल॥
– अ॰रा॰ ४.२.१२
मे इति षष्ठीप्रयोगोऽसङ्गतः। यतो हि रामः सुग्रीवे विश्वासमुत्पादितवान् वालिहननप्रत्ययतः। वैषयिकाधारतया मयि इति प्रयोक्तव्यम्। परं मे उपरि मे हृदये वेत्यध्याहारे न दोषः। अथवा सुग्रीव आत्मीयतया कथयति हे मे रघूत्तम इति मत्सम्बन्धिरघूत्तम। सम्बन्धश्च रक्ष्यरक्षकभावरूपः। तत्र षष्ठी।
(९९) त्वां शपे
गत्वाऽह्वय पुनः शत्रुं हतं द्रक्ष्यसि वालिनम्।
रामोऽहं त्वां शपे भ्रातर्हनिष्यामि रिपुं क्षणात्॥
– अ॰रा॰ ४.२.१५
अत्र त्वाम् इति प्रयोगः सन्दिग्धः। शापस्थविषयतया सुग्रीवो वैषयिक आधारः। तद्वाचकयुष्मच्छब्द एकवचने सप्तम्युचिता।[२४०] किन्तु मीमांस्यमाने प्रतिरध्याहार्यः। त्वां प्रति शपे इति योजने अभितःपरितःसमयानिकषाहाप्रतियोगेऽपि (वा॰ २.३.२) इत्यनेन द्वितीया।
(१००) ते
इदानीमेव ते भग्नः पुनरायाति सत्वरः।
सहायो बलवांस्तस्य कश्चिन्नूनं समागतः॥
– अ॰रा॰ ४.२.२१
इति निश्चित्य तौ यातौ निश्चितं श्रृणु मद्वचः।
इदानीमेव ते भग्नः कथं पुनरुपागतः॥
– अ॰रा॰ ४.२.३०
ते इत्यनुचितो यतो हि भग्नः इति कर्मणि क्तान्तस्ततः कर्तर्यनुक्ते तृतीया[२४१] किन्तु ते मुष्टिना भग्नः इत्यध्याहारेऽङ्गाङ्गिभावसम्बन्धे षष्ठी।
(१०१) एकामपि
अधर्मकारिणं हत्वा सद्धर्मं पालयाम्यहम्।
दुहिता भगिनी भ्रातुर्भार्या चैव तथा स्नुषा॥
समा यो रमते तासामेकामपि विमूढधीः।
पातकी स तु विज्ञेयः स वध्यो राजभिः सदा॥
– अ॰रा॰ ४.२.६०.६१
रमणं सार्धं वाऽऽधारे वा भवति। यदि चेत्सार्धं तदा एकया सह इति सहयुक्तेऽप्रधाने (पा॰सू॰ २.३.१९) इत्यनेन तृतीया। यदि चेदौपश्लेषिक आधारे रमणं चेत् एकस्याम् इति सप्तमी। किन्त्वत्र एकाम् इति द्वितीया तु एकां गृहीत्वा इत्यध्याहारेण ग्रहणकर्मणि।
(१०२) चतुर्द्वारकपाटादीन्
चतुर्द्वारकपाटादीन् बद्ध्वा रक्षामहे पुरीम्।
वानराणां तु राजानमङ्गदं कुरु भामिनि॥
– अ॰रा॰ ४.३.३
अत्र श्रीरामभद्रेण वालिनि हते तारां प्रति भीतवानराः कथयन्ति यत् चतुर्द्वारकपाटादीन् रुन्त्स्व। अत्र बहुव्रीहिः। चतुर्द्वारकपाटान्यादौ येषां तान् इति विग्रहेऽत्र पदार्थस्य सामान्यतया सामान्ये नपुंसकम् (वा॰ २.४.३०) इत्यनेन नपुंसके चतुर्द्वारकपाटादीनि इत्येव पाणिनीयम्।[२४२] किन्तु विशेषणवस्तुयोजनान्न दोषः। यथा चतुर्द्वारकपाटादीन् उपकरणविशेषान् इत्यध्याहारे न दोषः।[२४३]
(१०३) पतिना
किमङ्गदेन राज्येन नगरेण धनेन वा।
इदानीमेव निधनं यास्यामि पतिना सह॥
– अ॰रा॰ ४.३.५
अत्र रामेण वालिनि हते तारा विलपन्ती प्राह यत् पतिना सह निधनं यास्यामि। अत्र पतिना इति प्रयोगोऽपाणिनीय इव। यतो हि पतिशब्दस्य तृतीयैकवचने घिसञ्ज्ञायाम् आङो नाऽस्त्रियाम् (पा॰सू॰ ७.३.१२०) इत्यनेनाङो नादेशे पतिना इति सम्भवति किन्तु नादेशः सत्यां घिसञ्ज्ञायां सम्भवः। सा च घिसञ्ज्ञा पतिशब्दस्य समास एव सम्भवा। पतिः समास एव (पा॰सू॰ १.४.८) इति सूत्रात्। अतः समासाभावे घिसञ्ज्ञाया असम्भवात्तदभावे च नादेशस्यासम्भवे पतिना इत्यनुपपन्न एवेति चेत्। अत्र नास्ति शुद्धपतिशब्दोऽपि तु पतिरिवाऽचरति पतयति इति विग्रह आचारे क्विप्।[२४४] पुनः पतयतीति पतिः। कर्तरि क्विप्।[२४५] सर्वापहारिलोपे गौणमुख्ययोर्मुख्ये कार्यसम्प्रत्ययः (प॰शे॰ १५) इति परिभाषाबलेनात्र गौणे पतिशब्दे पतिः समास एव (पा॰सू॰ १.४.८) इति सूत्रस्याप्रवृत्तौ शेषो घ्यसखि (पा॰सू॰ १.४.७) इति सूत्रेण घिसञ्ज्ञायाम् आङो नाऽस्त्रियाम् (पा॰सू॰ ७.३.१२०) इत्यनेन नादेशे पतिना इति सिद्धं पाणिनीयमेव।[२४६] यद्वा पतिं स्वर्गं नयति इति विग्रहे उणादयो बहुलम् (पा॰सू॰ ३.३.१) इत्यनेन डन्प्रत्यये[२४७] डित्यभस्याप्यनुबन्धकरणसामर्थ्यात् (वा॰ ६.४.१४३) इत्यनेन नीघटकेकारस्य लोपे पतिनन् इति जाते ततः प्रातिपदिकसञ्ज्ञायां सौ विभक्तौ अलोऽन्त्यात्पूर्व उपधा (पा॰सू॰ १.१.६५) इत्यनेनोपधासञ्ज्ञायां सर्वनामस्थाने चासम्बुद्धौ (पा॰सू॰ ६.४.८) इत्यनेन दीर्घे हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल् (पा॰सू॰ ६.१.६८) इत्यनेन सुलोपे नलोपः प्रातिपदिकान्तस्य (पा॰सू॰ ८.२.७) इत्यनेन नकारलोपे पतिना इति प्रथमान्त एव न तृतीयान्तः। अर्थात् पतिना भवान् अर्थात् रामभद्र भवान् पतिं स्वर्गं नीतवानतोऽहमपि निधनं यास्यामि।[२४८] निःशेषं धनं निधनं स्वकीयं सर्वस्वं पतिमनुयास्यामि। अथवा निचितं निखिलं भोगादिधनं मोक्षरूपं वा धनं यस्मिन् तादृशं निधनं साकेतमहमपि यास्यामि। तारा प्रार्थयते यत् भवान् पतिनाऽर्थात्पतितमपि मे पतिं यया कृपया साकेतं नीतवान् तयैवाहमपि निधनं साकेतं यास्यामि इति पाणिनीय एव पतिना शब्दस्तेन नात्रासिद्धिः। अथवा पतिं न असहते अर्थात्सहत एवेति षहँ मर्षणे (धा॰पा॰ ८५२, १८०९) इत्यस्मात् अच् प्रत्ययः पचादित्वात्।[२४९] अत्र न सहः इति असहः इति नञ्तत्पुरुषः। न असहः इति नासहः इति सुप्सुपासमासः।[२५०] ततः पत्युर्नासहः इति पतिनासहः इति षष्ठीतत्पुरुषसमासस्तत्सम्बुद्धौ हे पतिनासह अर्थात् हे पतिपापसहनकर्तः। अर्थात्प्रभो त्वमतिकरुणोऽसि कारुणिकोत्तमोऽसि यतो हि परकलत्रगामिनं नितान्तकामिनं पापिनं मम स्वामिनमपि त्वं नासहसे। अभावाभावः प्रतियोगिज्ञानस्य कारणं भवति इति न्यायेन तमपि क्षमसे स्मेदृशी ते क्षमा तयैव प्रभो मेऽपराधमपि क्षान्त्वा मामपि निधनं साकेतं नय। ह इति पादपूर्तौ पतिमपि नाऽसिनोषि न कर्मबन्धनेन बध्नास्यपि तु तमपि कर्मबन्धनान्मोचयित्वा साकेतं नयसीति पतिनासः इति विग्रहे न आसिनोतीति नासः इति विग्रहे आपूर्वकात् षिञ् बन्धने (धा॰पा॰ १२४८, १४७७) इत्यस्मात् अन्येष्वपि दृश्यते (पा॰सू॰ ३.२.१०१) इत्यनेन डप्रत्यये डित्त्वाट्टिलोपे[२५१] पतिनासः तत्सम्बुद्धौ हे पतिनास हे वालिमोक्षदायिन् मामपि साकेतं नय। अथवा पतिश्चासाविनश्चेति पतिनः।[२५२] न सहते भक्ताभक्तपीडामित्यसहः।[२५३] पतिनश्चासावसहश्चेति पतिनासहस्तत्सम्बुद्धौ हे पतिनासह इति विग्रहेऽपि प्रयोगसिद्धिः। अत्र पूर्वं स्वामिवाचकेन इनशब्देन पतिशब्दस्य कर्मधारयः पतिरेवेनः इति विग्रहः। अत्र पतिशब्दः पालकार्थवाचकः। सति कर्मधारये विभक्तिलोपे पतिघटकेकारस्येनघटकेकारेण सह अकः सवर्णे दीर्घः (पा॰सू॰ ६.१.१०१) इति दीर्घः स्यादिति वाच्यम्। शकन्ध्वादिषु पररूपं वाच्यम् (वा॰ ६.१.९४) इत्यनेन पररूपे सति न दोषः। न च पतिनशब्दस्य शकन्ध्वादिगणे न पाठः। तस्याप्याकृतिगणतया[२५४] पाठस्वीकारे क्षतिविरहः। एवं न सहते इति पचाद्यञ्ञिष्पन्नस्य[२५५] असहशब्दस्य पतिन एवासहः इति विग्रहे कर्मधारये दीर्घे सम्बोधने च हे पतिनासह इति सिद्धम्। यद्वा पतिं नाशयतीति पतिनाशः इति विग्रहे कर्मण्यण् (पा॰सू॰ ३.२.१) इत्यनेन अण्प्रत्यये नश्धातोः (णशँ अदर्शने धा॰पा॰ ११९४) उपधावृद्धौ[२५६] समासे पृषोदरादित्वाद्दन्त्यसकारे सति सम्बोधने हे पतिनास। ह इति पादपूर्तौ। अथवा अनः शकटे जले इति नानार्थकोषात्।[२५७] अत्र पत्युरनः शरीररूपं शकटं हन्तीति पतिनासहः तत्सम्बुद्धौ हे पतिनासह इति विग्रहे पतिशब्दस्य अनस्शब्देन तत्पुरुषे पृषोदरादित्वादकारलोपे डसप्रत्यये[२५८] डित्त्वसामर्थ्याट्टिलोप[२५९] आकारादेशे[२६०] पुनः हन् धातोः (हनँ हिंसागतयोः धा॰पा॰ १०१२) अन्येष्वपि दृश्यते (पा॰सू॰ ३.२.१०१) इत्यनेन डप्रत्यये टिलोपे[२६१] पतिनासहः[२६२] तत्सम्बुद्धौ हे पतिनासह अर्थाद्धे मत्पतिशरीरशकटहन्तः प्रभोऽहमपि त्वल्लोकं जिगमिषामि। अथवा अपतत्त्वच्चरणारविन्दे यः स पतिर्वाली इति पत्धातोः (पतॢँ गतौ धा॰पा॰ ८४५) भूतकाल औणादिके इच्प्रत्यये[२६३] चकारानुबन्धकार्ये पुनस्तस्यैव घिसञ्ज्ञायां तृतीयाटाविभक्तौ आङो नाऽस्त्रियाम् (पा॰सू॰ ७.३.१२०) इत्यनेन नादेशे[२६४] योगे सहयुक्तेऽप्रधाने (पा॰सू॰ २.३.१९) इत्यनेन तृतीयाप्राप्तौ पतिना सह इति पाणिनीयपरम्परया सम्यक्साधु। अर्थात् त्वच्चरणारविन्दपतितेन पतिना वालिना सहाहमपि निधनं त्वत्सालोक्यं यास्यामि। अथवा पत्युर्वालिनो नाशः कुकर्मकार्यतया नरकगमनमिति पतिनासः पृषोदरादित्वाद्दन्त्यसकारः तमेव हन्तीति पतिनासहस्तत्सम्बुद्धौ हे पतिनासह इति विग्रहे हन् धातोः (हनँ हिंसागतयोः धा॰पा॰ १०१२) अन्येष्वपि दृश्यते (पा॰सू॰ ३.२.१०१) इत्यनेन डप्रत्ययेऽभत्वेऽपिडित्त्वसामर्थ्याट्टिलोपे[२६५] सम्बोधन एकवचने पतिनासह। अर्थान्निजकृतकुकर्मपरिणामेन तु मम पत्युर्नरकगमनमनिवार्यमासीत्किन्तु रामभद्र त्वमेव दीनवत्सलतया निजकृपामन्दाकिनीशीकरसम्पातसेचनेन तादृशं नरकरूपं पतिनासमपि निहत्य तस्मै परां गतिं दत्तवानतोऽहमपि तामेव गन्तुमीह इति तारातात्पर्यम्।
(१०४) नाथनाथेति
पतितं वालिनं दृष्ट्वा रक्तैः पांसुभिरावृतम्।
रुदती नाथनाथेति पतिता तस्य पादयोः॥
– अ॰रा॰ ४.३.७
अत्र रामेण निहतं वालिनं नाथनाथेति तारा रुदती व्याहरत्। नाथनाथ इति अयं सम्बोधने प्रथमैकवचनान्तः। अतोऽत्र प्लुतः।[२६६] एवं च प्लुतप्रगृह्या अचि नित्यम् (पा॰सू॰ ६.१.१२५) इत्यनेन प्रकृतिभावे गुणोऽसङ्गत इव[२६७] किन्तु प्राचाम् (पा॰सू॰ ८.२.८६) इति योगविभागे प्लुतानां वैकल्पिकत्वाद्गुणसम्भवः।[२६८] यद्वा अनुकरणानुकार्ययोर्भेदाभेदविवक्षा च[२६९] इति परिभाषयाऽस्य प्रयोगस्यानुकरणतयाऽभेदविवक्षायां विभक्त्यभावे सति गुणः सङ्गत एव। यद्वा नाथ एव नाथो यस्याः सा नाथनाथा अर्थान्नाथो वाल्येव नाथः पतिर्यस्याः सा नाथनाथा तारा। वालिपरिचयार्थं सम्बोधयति यत् पते त्वमेव यस्याः स्वामी सा एति तव सम्मुखमागच्छत्यतो मां पश्य इत्यभिप्राये नाथनाथाशब्दे बहुव्रीहिरन्यपदार्थश्च तारा। एवं गच्छत्यर्थकएतिशब्दो नाथनाथा इत्यनेन सह सन्धीयतां ततः एङि पररूपम् (पा॰सू॰ ६.१.९४) इत्यनेन पररूपे नाथनाथेति। न चोक्तसूत्रमुपसर्गधातुसन्धिविषयकमिति वाच्यम्। लक्ष्यानुरोधेनोपसर्गांशानुवृत्तिमोषे न दोषः।[२७०] यथा कर्तुरीप्सिततमं कर्म (पा॰सू॰ १.४.४९) इत्यत्र क्रियाक्षिप्तकर्त्रंशे जागरूके व्यर्थीभूते कर्तुः इति पदं प्रकृतिधातूपात्तप्रधानभूतव्यापाराश्रयो यः कर्ता इति विशिष्टार्थं बोधयति। तत्र पुनः ईप्सित इति वर्तमाने क्तप्रयोगात् क्तस्य च वर्तमाने (पा॰सू॰ २.३.६७) इति षष्ठ्यपि कर्तरि।[२७१] तत इयमप्येवं प्रकृतिरपीत्युभे कर्त्रर्थं बोधयतः। अतः षष्ठीवाच्यकर्त्रर्थस्य मोषं कुर्वन्ति गुरवः शेमुषीजुषः। तथैवात्राप्युपसर्गांशमोषेऽपि न रोषः कर्तव्यः। इत्थं नाथनाथेति इत्यत्र एङि पररूपम् (पा॰सू॰ ६.१.९४) इत्यनेन पररूपम्।
(१०५) मे
पूर्वजन्मनि ते सुभ्रु कृता मद्भक्तिरुत्तमा।
अतस्तव विमोक्षाय रूपं मे दर्शितं शुभे॥
– अ॰रा॰ ४.३.३४
अत्र क्तस्य च वर्तमाने (पा॰सू॰ २.३.६७) इत्यनेन षष्ठी तृतीयां प्रबाध्य।[२७२] यद्वा मे इत्यस्य रूपम् इत्यनेनान्वयः।[२७३]
(१०६) कुण्डेन
अगस्त्येनोक्तमार्गेण कुण्डेनाऽगमवित्तमः।
जुहुयान्मूलमन्त्रेण पुंसूक्तेनाथवा बुधः॥
– अ॰रा॰ ४.४.३१
अत्र सप्तम्यां तृतीया प्रोक्ता। करणत्वविवक्षायां[२७४] हेतुत्वविवक्षायां[२७५] प्रकृत्यादित्वाद्वा[२७६] इयं साध्वी।[२७७]
(१०७) माम्
मद्भक्तो यदि मामेवं पूजां चैव दिने दिने।
करोति मम सारूप्यं प्राप्नोत्येव न संशयः॥
– अ॰रा॰ ४.४.३९
अत्र पूजाम् इति कृदन्तप्रयोगेण कर्तृकर्मणोः कृति (पा॰सू॰ २.३.६५) इत्यनेन षष्ठ्युचिता किन्तु प्रति इत्यध्याहारेण मां प्रति पूजां करोति इति अभितःपरितःसमयानिकषाहाप्रतियोगेऽपि (वा॰ २.३.२) इति प्रतियोगे द्वितीयेति सिद्धम्।
(१०८) शेषांशाय
एवं परात्मा श्रीरामः क्रियायोगमनुत्तमम्।
पृष्टः प्राह स्वभक्ताय शेषांशाय महात्मने॥
– अ॰रा॰ ४.४.४१
अत्रापि पूर्वप्रकारेण चतुर्थी हितयोगे च (वा॰ २.३.१३) इत्यनेन।[२७८]
(१०९) हा सीतेति
पुनः प्राकृतवद्रामो मायामालम्ब्य दुःखितः।
हा सीतेति वदन्नैव निद्रां लेभे कथञ्चन॥
– अ॰रा॰ ४.४.४२
हा सीतेति इत्यत्र इतिशब्दार्थकं तिशब्दं स्वीकृत्य समाधेयम्।[२७९]
(११०) मणिसानौ
रामस्तु पर्वतस्याग्रे मणिसानौ निशामुखे।
सीताविरहजं शोकमसहन्निदमब्रवीत्॥
– अ॰रा॰ ४.५.१
अत्र सानुशब्दस्य प्रायो नपुंसकलिङ्गे प्रयोगात्[२८०] सप्तम्येकवचने इकोऽचि विभक्तौ (पा॰सू॰ ७.१.७३) इत्यनेन नुम्यनुबन्धकार्ये मणिसानुनि इत्येव पाणिनीयम्।[२८१] परं मणिसानुशब्दम् अर्धर्चादिगणे (अर्धर्चाः पुंसि च पा॰सू॰ २.४.३१) आकृतिगणतया मत्वा पुंस्त्वम्। यद्वा लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्य (भा॰पा॰सू॰ २.१.३६) इति भाष्यवचनेन लिङ्गानामनियमनतया पुल्लिँङ्गे प्रयोगोऽपि पाणिनीयः।[२८२]
(१११) मम
जीवतीति मम ब्रूयात्कश्चिद्वा प्रियकृत्स मे।
यदि जानामि तां साध्वीं जीवन्तीं यत्र कुत्र वा॥
– अ॰रा॰ ४.५.३
अत्र ब्रूधातुयोगे (ब्रूञ् व्यक्तायां वाचि धा॰पा॰ १०४४) द्वितीया तूचितैव[२८३] किन्तु कर्मणि सम्बन्धविवक्षायां षष्ठ्यपि साध्वी।
(११२) बहुऋक्षवानरैः
भेरीमृदङ्गैर्बहुऋक्षवानरैः श्वेतातपत्रैर्व्यजनैश्च शोभितः।
नीलाङ्गदाद्यैर्हनुमत्प्रधानैः समावृतो राघवमभ्यगाद्धरिः॥
– अ॰रा॰ ४.५.६३
अत्र लक्ष्मणेन मृत्योर्भीयमानः प्रमादी सुग्रीवः श्रीराममुपगच्छति। अत्रैव प्रयोगः बहुऋक्षवानरैः। अत्र बहुशब्दघटकोकारस्य ऋक्षघटकर्कारेण सन्धौ बह्वृक्षवानरैः इत्येव पाणिनीयम्। बहुशब्दस्य ऋक्षवानरशब्देन तत्पुरुषकर्मधारये समासे संहिताया नित्यत्वात् इको यणचि (पा॰सू॰ ६.१.७७) इत्यनेन यण् अनिवार्यः। किन्तु व्यस्तावस्थायां सन्धिरनिवार्यो नास्ति। अतः बहु ऋक्षवानरैः इति पाणिनीयमेव। न च समासं विना बहुशब्दस्य ऋक्षवानरशब्दविशेषणतया बहुभिः ऋक्षवानरैः इति सविभक्तिकः प्रयोगः स्यादेवं बहु ऋक्षवानरैः इत्यसङ्गतमिति वाच्यम्। सुपां सुलुक्पूर्वसवर्णाच्छेयाडाड्यायाजालः (पा॰सू॰ ७.१.३९) इत्यनेन भिस्विभक्तेर्लुकि सङ्गतम्। यद्वा बहु इति क्रियाविशेषणम्। क्रियाविशेषणानां द्वितीयात्वं नपुंसकत्वमेकवचनत्वमौत्पत्तिकं सर्वविदितमेव। तेन नात्र सन्धिः। यद्वा ऋत्यकः (पा॰सू॰ ६.१.१२४) इत्यनेन शाकल्यमते वैकल्पिकप्रकृतिभावः तस्यां वै भार्गवऋषेः (भा॰पु॰ ९.१५.१३) इतिवत्।[२८४]
(११३) बहिर्गुहाम्
यूयं पिदध्वमक्षीणि गमिष्यथ बहिर्गुहाम्।
तथैव चक्रुस्ते वेगाद्गताः पूर्वस्थितं वनम्॥
– अ॰रा॰ ४.६.५८
अत्र बहिर्योगे पञ्चमी पाणिनीया[२८५] किन्तु गुहां प्रति बहिः इति प्रतियोगे द्वितीयाऽपि पाणिनिसम्मता।[२८६] यद्वा बहिर्देशे स्थितां गुहाम् इत्यध्याहारेण द्वितीया।[२८७]
(११४) मे
दासी तवाहं राजेन्द्र दर्शनार्थमिहागता।
बहुवर्षसहस्त्राणि तप्तं मे दुश्चरं तपः॥
– अ॰रा॰ ४.६.६१
अत्र मया तप्तम् इति कर्मणि क्तप्रत्ययविधानादनुक्तकर्तरि तृतीया पाणिनीया[२८८] किन्तु मे इति कृद्योगा षष्ठी क्तस्य च वर्तमाने (पा॰सू॰ २.३.६७) इति विहितत्वात्पाणिनिसम्मता।[२८९]
(११५) रक्षोगणविनाशने
ब्रह्मणा प्रार्थिताः सर्वे रक्षोगणविनाशने।
मायामानुषभावेन जाता लोकैकरक्षकाः॥
– अ॰रा॰ ४.७.१८
अत्र रक्षोगणविनाशनाय इति तादर्थ्ये चतुर्थी सामान्यतः पाणिनीया[२९०] किन्तु निमित्तात्कर्मसंयोगे (वा॰ २.३.३६) इत्यनेन सप्तमी। निमित्तमिह फलं तस्य कर्मणा सह योगे तद्वाचकात्सप्तमी यथा भाष्यवचनम् –
चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम्।
केशेषु चमरीं हन्ति सीम्नि पुष्कलको हतः॥
– भा॰पा॰सू॰ २.३.३६
तथा रक्षोगणविनाशनं हि फलम्। कर्म लोके जन्मग्रहणम्। अतोऽत्र सप्तमी।
(११६) वानरवृन्दान्
सुग्रीवः प्रेषयामास सीतायाः परिमार्गणे।
अस्मान्वानरवृन्दान्वै महासत्त्वान्महाबलः॥
– अ॰रा॰ ४.७.४३
वृन्दशब्दस्य नपुंसकतया वानरवृन्दानि इति पाणिनिसम्मतं किन्तु लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्य (भा॰पा॰सू॰ २.१.३६) इति वचनेन पुँल्लिङ्गेऽप्यनुकूलता।
॥ इति किष्किन्धाकाण्डीयप्रयोगाणां विमर्शः ॥
॥ अथ सुन्दरकाण्डीयप्रयोगाणां विमर्शः ॥
(११७) देवतावृन्दः
अब्रवीद्देवतावृन्दः कौतूहलसमन्वितः।
गच्छ त्वं वानरेन्द्रस्य किञ्चिद्विघ्नं समाचर॥
– अ॰रा॰ ५.१.११
अत्रापि नपुंसकलिङ्गे वृन्दशब्दस्य प्रचलितप्रयोगात्[२९१] पुँल्लिङ्गप्रयोगस्तु लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्य (भा॰पा॰सू॰ २.१.३६) इति भाष्यनियमेन पाणिनीय एव।[२९२] यथोत्तरं मुनीनां प्रामाण्यम् इति वचनात्।
(११८) मे
सर्वं कथय रामाय यथा मे जायते दया।
मासद्वयावधि प्राणाः स्थास्यन्ति मम सत्तम॥
– अ॰रा॰ ५.३.४०
अत्र मयि इति प्रयोगस्त्वर्थानुकूलः किन्तु उपरि इत्यध्याहारे सम्बन्धविवक्षायां मे इत्यपि। यद्वा मे इति मह्यम् इति चतुर्थी।[२९३] सा च मामुद्धर्तुं दया जायते मे हिताय वा दया जायताम् इत्युभयथाऽपि तुमुन्कर्मणि[२९४] हितयोगे[२९५] वा चतुर्थी।
(११९) देव्यै
श्रुत्वा तद्वचनं देव्यै पूर्वरूपमदर्शयत्।
मेरुमन्दरसङ्काशं रक्षोगणविभीषणम्॥
– अ॰रा॰ ५.३.६४
अत्र देवीं विश्वासयितुं पूर्वरूपमदर्शयत् इति क्रियार्थोपपदस्य च कर्मणि स्थानिनः (पा॰सू॰ २.३.१४) इत्यनेनाप्रयुज्यमानतुमुन्कर्मणि चतुर्थी। हितशब्दस्याध्याहारे हितयोगा वा।[२९६]
(१२०) महाप्रियम्
प्रासादरक्षिणः सर्वान्हत्वा तत्रैव तस्थिवान्।
तच्छ्रुत्वा तूर्णमुत्थाय वनभङ्गं महाप्रियम्॥
– अ॰रा॰ ५.३.७७
अत्र महत् अप्रियम् इति महाप्रियम् इति विग्रहे समासः। सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः (पा॰सू॰ २.१.६१) इति सूत्रेण कर्मधारयः। आन्महतः समानाधिकरणजातीययोः (पा॰सू॰ ६.३.४६) इत्यनेनाऽकारादेशः। महाप्रियम् इति महाखलः इतिवत्।
(१२१) राघवे
राक्षसीनां तर्जनैस्तत्सर्वं कथय राघवे।
मयोक्तं देवि रामोऽपि त्वच्चिन्तापरिनिष्ठितः॥
– अ॰रा॰ ५.५.४९
अत्र कथ्धातुप्रयोगात् (कथँ वाक्यप्रबन्धने धा॰पा॰ १८५१) द्वितीयोचितैव किन्तु राघवे शृण्वति कथय इत्यध्याहारे सति सप्तम्यपि सिद्धान्तानुकूला।[२९७]
॥ इति सुन्दरकाण्डीयप्रयोगाणां विमर्शः ॥
॥ अथ युद्धकाण्डीयप्रयोगाणां विमर्शः ॥
(१२२) हनूमन्तम्
आययुश्चानुपूर्व्येण समुद्रं भीमनिःस्वनम्।
अवतीर्य हनूमन्तं रामः सुग्रीवसंयुतः॥
– अ॰रा॰ ६.१.४२
अत्र लङ्कां प्रतिष्ठमानो भगवाञ्छ्रीरामो हनूमतोऽवतीर्य समुद्रवेलायां सैन्यं निवेशयति। रामविश्लेषस्य ध्रुवत्वेनावधिभूतत्वात् हनूमन्तम् इति द्वितीया पाणिनीयविरुद्धेव। ध्रुवमपायेऽपादानम् (पा॰सू॰ १.४.२४) इत्यनेनापादानसञ्ज्ञायां पञ्चम्येव। किन्तु हनूमन्तं त्यक्त्वा अवतीर्य इत्यध्याहारेण त्यज्कर्मतया (त्यजँ हानौ धा॰पा॰ ९८६) द्वितीया। यद्वा दुह्याच् (वै॰सि॰कौ॰ ५३९) इति परिगणनस्य शब्दरत्नादौ खण्डनेनापादानस्याविवक्षायां वृक्षं पुष्पं चिनोति[२९८] इत्यादिवद्द्वितीया। अकथितं च (पा॰सू॰ १.४.५१) इत्यनेन कर्मसञ्ज्ञाबलाद्द्वितीया सङ्गतेति पाणिनीयता।
(१२३) रघुनायकस्य
यावन्न रामस्य शिताः शिलीमुखा लङ्कामभिव्याप्य शिरांसि रक्षसाम्।
छिन्दन्ति तावद्रघुनायकस्य भोस्तां जानकीं त्वं प्रतिदातुमर्हसि॥
– अ॰रा॰ ६.२.२४
अत्र यद्यपि दाधातुयोगे (डुदाञ् दाने धा॰पा॰ १०९१) चतुर्थी पाणिनीया किन्तु प्रतीत्युपसर्गयोजनतया विनिमयरूपेऽर्थे जाते सम्प्रदानताभावे षष्ठीसाहित्यम्। प्रतिदातुम् इत्यनेन विनिमयद्योतनात्। यद्वा रघुनायकस्य इत्यस्य जानकीम् इत्यनेनान्वये दाम्पत्यभावसम्बन्धे षष्ठी।
(१२४) मे
मन्त्रिभिः सायुधैरस्मान् विवरे निहनिष्यति।
तदाज्ञापय मे देव वानरैर्हन्यतामयम्॥
– अ॰रा॰ ६.३.८
अत्र सुग्रीवो विभीषणं प्रत्याशङ्कमानः प्राह मे आज्ञापय। मां पोषयितुमाज्ञापय इति चतुर्थी।[२९९] यद्वा कारकाणां बुद्धिकल्पितत्वात्[३००] दाधातुं (डुदाञ् दाने धा॰पा॰ १०९१) विनाऽपि सम्प्रदाने चतुर्थी।[३०१]
(१२५) रघूणां पतये
नमोऽनन्ताय शान्ताय रामायामिततेजसे।
सुग्रीवमित्राय च ते रघूणां पतये नमः॥
– अ॰रा॰ ६.३.१८
अत्र शरणागतविभीषणो रघुकुलभूषणं सुग्रीवलक्ष्मणाभिरामं रामं समीडानो रघूणां पतये नमः इति प्रयुङ्क्ते। अत्र समासाभावे रघूणां पत्ये इत्येव पाणिनीयं पतिः समास एव (पा॰सू॰ १.४.८) इत्यनेनासमाससञ्ज्ञानिषेधात् घेर्ङिति (पा॰सू॰ ७.३.१११) इति गुणाभावेऽयादेशाभावे च रघूणां पतये इति कथम्। परं पतिरिवाऽचरतीति पतिः। आचारे क्विप्।[३०२] ततः सर्वापहारिलोपे लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्[३०३] इति परिभाषया लाक्षणिकपतिशब्दे पतिः समास एव (पा॰सू॰ १.४.८) इति सूत्रं न प्रवर्तते। अतो घिसञ्ज्ञायां गुणेऽयादेशे रघूणां पतये इति।[३०४] यद्वा अपां पतये नमः, तस्क॑राणां॒ पत॑ये॒ नमः॒ (कृ॰य॰ तै॰सं॰ ४.५.३.१) इति छान्दसप्रयोग इव विभीषणेनाप्यत्र ब्राह्मणत्वप्रदिदर्शयिषया भगवतो रामचन्द्रस्य छन्दोमयत्वाच्छान्दसः प्रयोगः कृतः। षष्ठीयुक्तश्छन्दसि वा (पा॰सू॰ १.४.९) इति सूत्रेण। षष्ठीयुक्तश्छन्दसि वा इत्यत्र वा ग्रहणेन लोकेऽपि। अथवा षष्ठ्याऽलुक्समासे चोक्तप्रयोगः पाणिनीयः बहुलं छन्दसि (पा॰सू॰ २.४.७३) इति सूत्रेण सुपो धातुप्रातिपदिकयोः (पा॰सू॰ २.४.७१) इति सूत्राप्रवृत्तेः। अथवा तत्पुरुषे कृति बहुलम् (पा॰सू॰ ६.३.१४) इति सूत्रेण पूर्वसाधितकृदन्तपतिशब्दे परेऽलुकि रघूणां पतये इत्यपि पाणिनीयम्।[३०५]
(१२६) विभीषणे
सीतां प्रयच्छ रामाय राज्यं देहि विभीषणे।
वनं याहि महाबाहो रम्यं मुनिगणाश्रयम्॥
– अ॰रा॰ ६.६.४६
अत्र चिरजीवित्वादाधारविवक्षयाऽधिकरणसप्तम्यपि पाणिनीया।[३०६]
(१२७) परैः
निहन्मि त्वां दुरात्मानं मच्छासनपराङ्मुखम्।
परैः किञ्चिद्गृहीत्वा त्वं भाषसे रामकिंकरः॥
– अ॰रा॰ ६.७.२
अत्र ग्रहणस्यावधिभूतत्वात् परेभ्यः किञ्चिद्गृहीत्वा इति वक्तव्यं तथाऽपि परैः दीयमानम् इत्यध्याहारे कर्तरि तृतीया। उताहो परैः इति करणे तृतीया। दानक्रियायां परदानस्याऽपि करणत्वात्।
(१२८) वायुसूनोः
हतस्यापि शरैस्तीक्ष्णैर्वायुसूनोः स्वतेजसा।
व्यवर्धत पुनस्तेजो ननर्द च महाकपिः॥
– अ॰रा॰ ६.६.२४
अत्र कर्मणि सम्बन्धविवक्षायां षष्ठी।[३०७]
(१२९) लक्ष्मणाय
चिकित्सां कारयामास लक्ष्मणाय महात्मने।
ततः सुप्तोत्थित इव बुद्ध्वा प्रोवाच लक्ष्मण॥
– अ॰रा॰ ६.७.३७
लक्ष्मणस्य महात्मनः इति सम्बन्धविवक्षया षष्ठ्युचिता किन्तु लक्ष्मणं महात्मानं जीवयितुम् इत्यप्रयुज्यमानतुमुन्कर्मणि चतुर्थी।[३०८]
(१३०) रघूत्तमे
इतः परं वा वैदेहीं प्रेषयस्व रघूत्तमे।
विभीषणाय राज्यं तु दत्त्वा गच्छामहे वनम्॥
– अ॰रा॰ ६.१०.५४
अत्राप्याधारविवक्षायां सप्तमी।[३०९] रामस्याधारत्वं पूर्वं निरूपितम्।[३१०]
(१३१) कारुण्यभाजनाः
वयं तु सात्त्विका देवा विष्णोः कारुण्यभाजनाः।
भयदुःखादिभिर्व्याप्ताः संसारे परिवर्तिनः॥
– अ॰रा॰ ६.११.८०
कारुण्यभाजनमेषाम् इत्यर्शआदित्वादच्।[३११] अथवा भजन्त इति भजनाः कर्तरि ल्युट्।[३१२] भजना एव भाजनाः इति प्रज्ञादित्वादण्।[३१३] कारुण्यस्य भाजनाः इति षष्ठीसमासः।[३१४] अतो न लिङ्गदोषः।
(१३२) शिबिकोत्तमे
सर्वाभरणसम्पन्नामारोप्य शिबिकोत्तमे।
याष्टीकैर्बहुभिर्गुप्तां कञ्चुकोष्णीषिभिः शुभाम्॥
– अ॰रा॰ ६.१२.७०
अस्याप्यत्र नपुंसकलिङ्गे पाठात् शिबिकोत्तमायाम् इत्यनुक्त्वेदं कथमुक्तमिति न भ्रमितव्यम्।[३१५]
(१३३) देवताभ्यः
पश्यतां सर्वलोकानां देवराक्षसयोषिताम्।
प्रणम्य देवताभ्यश्च ब्राह्मणेभ्यश्च मैथिली॥
– अ॰रा॰ ६.१२.८०
देवता अनुकूलयितुं प्रसादयितुं वा प्रणम्य इति तुमुन्कर्मणि चतुर्थी।[३१६]
(१३४) गन्धर्वाप्सरसोरगाः
ततः शक्रः सहस्राक्षो यमश्च वरुणस्तथा।
कुबेरश्च महातेजाः पिनाकी वृषवाहनः॥
ब्रह्मा ब्रह्मविदां श्रेष्ठो मुनिभिः सिद्धचारणैः।
ऋषयः पितरः साध्या गन्धर्वाप्सरसोरगाः॥
एते चान्ये विमानाग्र्यैराजग्मुर्यत्र राघवः।
अब्रुवन् परमात्मानं रामं प्राञ्जलयश्च ते॥
– अ॰रा॰ ६.१३.१-३
हलन्तअप्सरस् इति पाठे तु गन्धर्वाप्सरउरगाः इत्येव।[३१७] अजन्ते गन्धर्वाप्सरसोरगाः।[३१८] अथवा द्वन्द्वाच्चुदषहान्तात्समाहारे (पा॰सू॰ ५.४.१०६) इत्यत्र द्वन्द्वात् इति योगविभागेन टच्प्रत्ययः।[३१९]न चायमन्ते करोति। तर्हि पूर्वं गन्धर्वाप्सरसाः इति खण्डवाक्यमेकं पश्चात् उरगशब्देन समासः।[३२०]
॥ इति युद्धकाण्डीयप्रयोगाणां विमर्शः ॥
॥ अथोत्तरकाण्डीयप्रयोगाणां विमर्शः ॥
(१३५) मम
श्रृणु राम यथा वृत्तं रावणे रावणस्य च।
जन्म कर्म वरादानं सङ्क्षेपाद्वदतो मम॥
– अ॰रा॰ ७.१.२४
अत्र पञ्चम्या भवितव्यमासीत्[३२१] किन्तु वदतो मम इति भावलक्षणा षष्ठी यस्य च भावेन भावलक्षणम् (पा॰सू॰ २.३.३७) इति सूत्रेण।[३२२]
(१३६) कालस्य
स तत्र सुचिरं कालमुवास पितृसम्मतः।
कस्यचित्त्वथ कालस्य सुमाली नाम राक्षसः॥
– अ॰रा॰ ७.१.४५
आगतस्य इति व्यतीतस्य वेत्यध्याहारे भावलक्षणा षष्ठी।[३२३]
(१३७) जगत्त्रयम्
भगवन्ब्रूहि मे योद्धुं कुत्र सन्ति महाबलाः।
योद्धुमिच्छामि बलिभिस्त्वं ज्ञाताऽसि जगत्त्रयम्॥
– अ॰रा॰ ७.४.२
अत्र ज्ञाता इति तृन्प्रत्ययान्तः।[३२४] तृन्प्रत्ययान्तप्रयोगात् जगत्त्रयम् इत्यत्र द्वितीया पाणिनीया।[३२५] न लोकाव्ययनिष्ठाखलर्थतृनाम् (पा॰सू॰ २.३.६९) इत्यनेन षष्ठीनिषेधात्।
(१३८) जगाम ऋषिवाटस्य
वाल्मीकिरपि सङ्गृह्य गायन्तौ तौ कुशीलवौ।
जगाम ऋषिवाटस्य समीपं मुनिपुङ्गवः॥
– अ॰रा॰ ७.६.३६
अत्र संहिताया अविवक्षणान्न सन्धिः।[३२६]
(१३९) मह्यम्
एवमेतन्महाप्राज्ञ यथा वदसि सुव्रत।
प्रत्ययो जनितो मह्यं तव वाक्यैरकिल्बिषैः॥
– अ॰रा॰ ७.७.३४
मां विश्वासयितुं प्रत्ययो जनितो मां तोषयितुं वेति तुमुन्कर्मणि चतुर्थी।[३२७]
(१४०) मुनये
तस्मै स मुनये रामः पूजां कृत्वा यथाविधि।
पृष्ट्वाऽनामयव्यग्रो रामः पृष्टोऽथ तेन सः॥
– अ॰रा॰ ७.८.१५
मुनिमनुकूलयितुम् इति तुमुन्कर्मणि चतुर्थी क्रियार्थोपपदस्य च कर्मणि स्थानिनः (पा॰सू॰ २.३.१४) इत्यनेन।
॥ इत्युत्तरकाण्डीयप्रयोगाणां विमर्शः ॥
इत्यध्यात्मरामायणेऽपाणिनीयप्रयोगाणांविमर्शनामके शोधप्रबन्धे प्रथमाध्याये द्वितीयपरिच्छेदः।
इत्थं महीजारघुवीरलेखकः अध्यात्मरामायणमध्यवर्तिनः।
अपाणिनीयान् स्वधिया विमृश्य वै अध्यायमेतं प्रथमं व्यमर्शयम्॥
इत्यध्यात्मरामायणेऽपाणिनीयप्रयोगाणांविमर्शनामके शोधप्रबन्धे प्रथमोऽध्यायः।
[१] विमर्शये इत्यत्र स्वार्थे णिच्। निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिजुच्यते (वा॰प॰ ३.७.६०)। स्वान्तःसुखाय विमृशामीति कर्त्रभिप्रायं ध्वनयितुमात्मनेपदप्रयोगः। णिचश्च (पा॰सू॰ १.३.७४) इत्यनेन। वि मृशँ आमर्शने (धा॰पा॰ १४२५) → वि मृश् → स्वार्थे णिच् → वि मृश् णिच् → वि मृश् इ → पुगन्तलघूपधस्य च (पा॰सू॰ ७.३.८६) → उरण् रपरः (पा॰सू॰ १.१.५१) → वि मर्श् इ → विमर्शि → सनाद्यन्ता धातवः (पा॰सू॰ ३.१.३२) → धातुसञ्ज्ञा → णिचश्च (पा॰सू॰ १.३.७४) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → विमर्शि इट् → विमर्शि इ → कर्तरि शप् (पा॰सू॰ ३.१.६८) → विमर्शि शप् इ → विमर्शि अ इ → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → विमर्शे अ इ → एचोऽयवायावः (पा॰सू॰ ६.१.७८) → विमर्शय् अ इ → आद्गुणः (पा॰सू॰ ६.१.८७) → विमर्शय् ए → विमर्शये। यद्वा विमर्शं कुर्वे इति विग्रहे विमर्शये। अत्रापि कर्त्रभिप्राये णिचश्च (पा॰सू॰ १.३.७४) इत्यनेनाऽत्मनेपदम्। विमर्श → तत्करोति तदाचष्टे (धा॰पा॰ ग॰सू॰) → विमर्श णिच् → विमर्श इ → णाविष्ठवत्प्रातिपदिकस्य पुंवद्भावरभावटिलोपयणादिपरार्थम् (वा॰ ६.४.४८) → विमर्श् इ → विमर्शि → सनाद्यन्ता धातवः (पा॰सू॰ ३.१.३२) → धातुसञ्ज्ञा → णिचश्च (पा॰सू॰ १.३.७४) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → विमर्शि इट् → शेषं पूर्ववत्।
[२] मूलं मृग्यम्।
[३] कृत्यल्युटो बहुलम् (पा॰सू॰ ३.३.११३) इत्यनेन।
[४] पाणिनिशब्दस्य वृद्धिर्यस्याचामादिस्तद्वृद्धम् (पा॰सू॰ १.१.७३) इत्यनेन वृद्धत्वात् वृद्धाच्छः (पा॰सू॰ ४.२.११४) इत्यनुसारं तेन प्रोक्तम् (पा॰सू॰ ४.३.१०१) इत्यनेन छप्रत्ययः। अवृद्धात्तु तेन प्रोक्तम् (पा॰सू॰ ४.३.१०१) इत्यनेन अण्प्रत्ययः। यथा चन्द्रेण प्रोक्तं चान्द्रम्।
[५] यचि भम् (पा॰सू॰ १.४.१८) इत्यनेन भत्वम्। यस्येति च (पा॰सू॰ ६.४.१४८) इत्यनेनेकारलोपः। सुपो धातुप्रातिपदिकयोः (पा॰सू॰ २.४.७१) इत्यनेन तृतीयाविभक्तिलोपः।
[६] नञ् (पा॰सू॰ २.२.६) इत्यनेन समासो नलोपो नञः (पा॰सू॰ ६.३.७३) इत्यनेन नकारलोपश्च।
[७] अकर्तरि च कारके सञ्ज्ञायाम् (पा॰सू॰ ३.३.१९) इत्यनेन।
[८] सोऽपि अकर्तरि च कारके सञ्ज्ञायाम् (पा॰सू॰ ३.३.१९) इत्यनेन। प्रयोग। पु०। प्र + युज् भावकर्मकरणेषु यथायथं घञ् इति वाचस्पत्यम्।
[९] भावे (पा॰सू॰ ३.३.१८) इत्यनेन।
[१०] पुगन्तलघूपधस्य च (पा॰सू॰ ७.३.८६) इत्यनेन।
[११] उरण् रपरः (पा॰सू॰ १.१.५१) इत्यनेन।
[१२] वि मृशँ आमर्शने (धा॰पा॰ १४२५) → वि मृश् → भावे (पा॰सू॰ ३.३.१८) → वि मृश् घञ् → वि मृश् अ → पुगन्तलघूपधस्य (पा॰सू॰ ७.३.८६) → उरण् रपरः (पा॰सू॰ १.१.५१) → वि मर्श् अ → विमर्श → विभक्तिकार्यम् → विमर्शः।
[१३] अपाणिनीयप्रयोग आम् → ह्रस्वनद्यापो नुट् (पा॰सू॰ ७.१.५४) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → अपाणिनीयप्रयोग नुँट् आम् → अपाणिनीयप्रयोग न् आम् → अपाणिनीयप्रयोग नाम् → नामि (पा॰सू॰ ६.४.३) → अपाणिनीयप्रयोगा नाम् → अट्कुप्वाङ्नुम्व्यवायेऽपि (पा॰सू॰ ८.४.२) → अपाणिनीयप्रयोगा णाम् → अपाणिनीयप्रयोगाणाम्।
[१४] मूलं मृग्यम्।
[१५] मूलं विविधभाष्यसंस्करणेषु मृग्यम्। यद्वा कर्मादीनामविवक्षा शेषः (भा॰पा॰सू॰ २.३.५०, २.३.५२, २.३.६७) इत्यस्य तात्पर्यमिदम्।
[१६] तस्मात्पदपदार्थयोः सम्बन्धान्तरमेव शक्तिर्वाच्यवाचकभावापरपर्याया (प॰ल॰म॰ १०)।
[१७] मूलं विविधभाष्यसंस्करणेषु मृग्यम्। शब्दरत्ने च इको यणचि सूत्रे – ननु व्यक्तिपक्ष इक्पदोपस्थाप्योकारादिभिर्दीर्घादिग्रहणं न स्यात् ‘उच्चारित एव शब्दः प्रत्यायको नानुच्चारितः’ इति ‘अणुदित्’ सूत्रे भाष्योक्तेः (श॰र॰ ४७)। यद्वा उच्चार्यमाणः शब्दः सम्प्रत्यायको भवति न सम्प्रतीयमानः (भा॰पा॰सू॰ १.१.६९) इत्यस्य तात्पर्यमिदम्।
[१८] अथवा पूर्वपदलोपोऽत्र द्रष्टव्यः – अत्यन्तसिद्धः सिद्ध इति। तद्यथा देवदत्तो दत्तः सत्यभामा भामेति॥ (भा॰प॰)। अथवा दृश्यन्ते हि वाक्येषु वाक्यैकदेशान् प्रयुञ्जानाः पदेषु च पदैकदेशान्। वाक्येषु तावद्वाक्यैकदेशान् – प्रविश पिण्डीं प्रविश तर्पर्णम्। पदेषु पदैकदेशान् – देवदत्तः दत्तः सत्यभामा भामेति (भा॰पा॰सू॰ १.१.४५)। तत्रत्या श्रीभार्गवशास्त्रिणष्टिप्पणी – अत्र वाक्यैकदेशाश्चत्वार उदाहृता इति बहुवचनमुपपद्यते। पदैकदेशाश्च द्वावेव प्रदर्शितौ। ‘देवः सत्या’ इति नोदाहृतावपि ज्ञेयाविति बहुवचनोपपत्तिः (पाणिनीयव्याकरणमहाभाष्यम्, प्रथमः खण्डः, चौखम्भा संस्कृत प्रतिष्ठान, दिल्ली, १९८७, ३९४तमे पृष्ठे)।
[१९] यः शिष्यते स लुप्यमानार्थाभिधायी इति नियमात्।
[२०] पूर्वपक्षोऽयम्।
[२१] तेमयावेकवचनस्य (पा॰सू॰ ८.१.२२) इत्यनेन।
[२२] तेमयावेकवचनस्य (पा॰सू॰ ८.१.२२) इत्यनेन।
[२३] अपादानादिविशेषैरविवक्षितं कारकं कर्मसञ्ज्ञं स्यात् (वै॰सि॰कौ॰ ५३९)।
[२४] अपादानादिविशेषैरविवक्षितं कारकं कर्मसञ्ज्ञं स्यात् (वै॰सि॰कौ॰ ५३९)।
[२५] अयं योगः शक्योऽवक्तुम्। … स बुद्ध्या सम्प्राप्य निवर्तयति। तत्र “ध्रुवमपायेऽपादानम्” इत्येव सिद्धम् (भा॰पा॰सू॰ १.४.२५)। अयमपि योगः शक्योऽवक्तुम्। … स बुद्ध्या सम्प्राप्य निवर्तते। तत्र “ध्रुवमपायेऽपादानम्” इत्येव सिद्धम् (भा॰पा॰सू॰ १.४.२६)। अयमपि योगः शक्योऽवक्तुम्। … स बुद्ध्या सम्प्राप्य निवर्तयति। तत्र “ध्रुवमपायेऽपादानम्” इत्येव सिद्धम् (भा॰पा॰सू॰ १.४.२७)। अयमपि योगः शक्योऽवक्तुम्। … स बुद्ध्या सम्प्राप्य निवर्तते। तत्र “ध्रुवमपायेऽपादानम्” इत्येव सिद्धम् (भा॰पा॰सू॰ १.४.२८)। अयमपि योगः शक्योऽवक्तुम् (भा॰पा॰सू॰ १.४.२९)। अयमपि योगः शक्योऽवक्तुम् (भा॰पा॰सू॰ १.४.३०)। अयमपि योगः शक्योऽवक्तुम् (भा॰पा॰सू॰ १.४.३१)।
[२६] सम् प्र दा → कृत्यल्युटो बहुलम् (पा॰सू॰ ३.३.११३) → सम् प्र दा ल्युँट् → सम् प्र दा युँ → युवोरनाकौ (पा॰सू॰ ७.१.१) → सम् प्र दा अन → अकः सवर्णे दीर्घः (पा॰सू॰ ६.१.१०१) → सम् प्र दान → सम्प्रदान → विभक्तिकार्यम् → सम्प्रदानम्।
[२७] वसँ निवासे (धा॰पा॰ १००४) इति धातोः भावे (पा॰सू॰ ३.३.१८) इत्यनेन घञ्। अत उपधायाः (पा॰सू॰ ७.२.११६) इत्यनेनोपधावृद्धिः।
[२८] कृदतिङ् (पा॰सू॰ ३.१.९३) इत्यनेन। कृदन्तीयः इत्यत्र तस्मै हितम् (पा॰सू॰ ५.१.५) इत्यनेन छप्रत्ययः। कृदन्तेभ्यो हितः इति भावः।
[२९] मूलं मृग्यम्। यद्वा कर्मादीनामविवक्षा शेषः (भा॰पा॰सू॰ २.३.५०, २.३.५२, २.३.६७) इत्यस्य तात्पर्यमिदम्।
[३०] किमिदं ‘कारके’ इति। सञ्ज्ञानिर्देशः (भा॰पा॰सू॰ १.४.२३)। तत्र सञ्ज्ञानिर्देश इति। सुपां सुपो भवन्तीति प्रथमायाः स्थाने सप्तमी कृतेति भावः इति कैयटः।
[३१] मूलं मृग्यम्।
[३२] इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते। तद्यथा नौर्नावि बद्धा नेतरत्राणाय भवति (भा॰पा॰सू॰ १.१.१)।
[३३] विनाऽपि तद्योगं तृतीया। वृद्धो यूनेत्यादिनिर्देशात् (वै॰सि॰कौ॰ ५६४)।
[३४] मूलं मृग्यम्। यद्वा कर्मादीनामविवक्षा शेषः (भा॰पा॰सू॰ २.३.५०, २.३.५२, २.३.६७) इत्यस्य तात्पर्यमिदम्।
[३५] दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम् (पा॰सू॰ २.३.३४) इत्यतः षष्ठी इत्यनुवर्त्य षष्ठी चानादरे (पा॰सू॰ २.३.३८) इत्यतः षष्ठी इत्यपकृष्य वाऽऽदरेऽपि भावलक्षणा षष्ठीति भावः।
[३६] ब्रूञ् व्यक्तायां वाचि (धा॰पा॰ १०४४)। अभिपूर्वको धाधातुः (डुधाञ् धारणपोषणयोः धा॰पा॰ १०९२) कथनार्थः। क्तप्रत्यये दधातेर्हिः (पा॰सू॰ ७.४.४२) इत्यनेन हिआदेशे विभक्तिकार्ये अभिहितम्।
[३७] यद्वा तादर्थ्ये चतुर्थी वाच्या (वा॰ २.३.१३) इति वार्त्तिकेनात्र चतुर्थी। त्वदर्थमभिहितम् इत्यर्थः।
[३८] अत्र प्रश्नशब्दस्य साकाङ्क्षतया उत्तरशब्देन कथं समास इति न शङ्क्यम्। नित्यसापेक्षस्थलेष्वस्य नियमस्याप्रसरात्। यद्वा प्रश्नोत्तरशब्देन पार्ष्ठिकोऽन्वयः।
[३९] क्रियार्थोपपदस्य च कर्मणि स्थानिनः (पा॰सू॰ २.३.१४) इत्यनेन।
[४०] ब्रह्म नयतीति ब्रह्मणः। ब्रह्मउपपदे नीधातोः (णीञ् प्रापणे धा.पा. ९०१) अन्येष्वपि दृश्यते (पा॰सू॰ ३.२.१०१) इत्यनेन डप्रत्ययः। ब्रह्मन् अम् नी ड → ब्रह्मन् अम् नी अ → डित्यभस्याप्यनुबन्धकरणसामर्थ्यात् (वा॰ ६.४.१४३) → ब्रह्मन् अम् न् अ → सुपो धातुप्रातिपदिकयोः (पा॰सू॰ २.४.७१) → ब्रह्मन् न् अ → नलोपः प्रातिपदिकान्तस्य (पा॰सू॰ ८.२.७) → ब्रह्म न् अ → ब्रह्मन → पूर्वपदात्सञ्ज्ञायामगः (पा॰सू॰ ८.४.३) → ब्रह्मण → विभक्तिकार्यम् → ब्रह्मणः।
[४१] कर्मणा यमभिप्रैति स सम्प्रदानम् (पा॰सू॰ १.४.३२)। दानस्य कर्मणा यमभिप्रैति स सम्प्रदानसञ्ज्ञः स्यात् (वै॰सि॰कौ॰ ५६९, ल॰सि॰कौ॰ ८९६)।
[४२] कथं तर्हि तमे पृष्ठे ग्रन्थप्रस्तावनायाम् – जन्मतो विवाहं यावद्द्वादशाब्दावधिस्ततो द्वादशवर्षं यावदयोध्यायां वास एवं पञ्चविंशे वर्षे सीतालक्ष्मणाभ्यां सह वनगमनम् इति। कल्पभेदेन।
[४३] यथा छात्रस्य हसितम्। नटस्य भुक्तम्। मयूरस्य नृत्तम्। कोकिलस्य वयाहृतम् (भा॰पा॰सू॰ २.३.६७) इत्यादिभाष्योदाहरणेषु गतं तिरश्चीनमनूरुसारथेः (शि॰व॰ १.२) हसितं मधुरम् … मधुराधिपतेः (म॰अ॰ १) इत्यादिशिष्टप्रयोगेषु च। अद्य मे यद्दृष्टं दर्शनं तद्भक्तेषु ते पारवश्यम् इति तात्पर्यम्।
[४४] तेमयावेकवचनस्य (पा॰सू॰ ८.१.२२) इत्यनेन।
[४५] मूलं मृग्यम्। मतौ च्छः सूक्तसाम्नोः (पा॰सू॰ ५.२.५९) इत्यस्य भाष्ये प्रदीपोद्द्योतयोश्च स्पष्टमिदम्। अभेदपक्षे प्रकृतिवदनुकरणं भवति (भा॰शि॰सू॰ २) इति महाभाष्ये ऋऌक् (शि॰सू॰ २) शिवसूत्र उक्तम्। अनुकरणं ह्यनुकार्याद्भिन्नम् इत्यपि महाभाष्ये मतौ च्छः सूक्तसाम्नोः (पा॰सू॰ ५.२.४९) सूत्र उक्तमिति वैयाकरणभूषणसारस्य दर्पणव्याख्यायां चन्द्रिकाप्रसादद्विवेदाः। अस्माभिर्भाष्यसंस्करणेषु अनुकरणं ह्यनुकार्याद्भिन्नम् इति नोपलब्धम्।
[४६] तथा च गवित्ययमाह। अत्रानुकार्यानुकरणयोर्भेदस्याविवक्षितत्वादसत्यर्थवत्त्वे विभक्तिर्न भवति (का॰वृ॰ १.१.१६)।
[४७] अत्रोक्तम् – अत्र द्विःप्रयुक्तो रामशब्दोऽनुकरणपरः। यद्युभयत्रानुकरणपरो रामशब्दः कथं तर्हि रमणाद्राम इत्यपि इति चेत्। संहिताया अविवक्षणात्।
[४८] अस्मद् ङे → ङे प्रथमयोरम् (पा॰सू॰ ७.१.२८) → अस्मद् अम् → तुभ्यमह्यौ ङयि (पा॰सू॰ ७.२.९५) → मह्य अद् अम् → अतो गुणे (पा॰सू॰ ६.१.९७) → मह्यद् अम् → शेषे लोपः (पा॰सू॰ ७.२.९०) → मह्य् अम् → मह्यम्।
[४९] अतोऽम् (पा॰सू॰ ३.३.११३) इत्यनेन
[५०] समार्पयत् इति प्रयोक्तव्ये समर्पयत् इति प्रयोगः। अस्मिन् विषये तमे पृष्ठे इति प्रयोगस्य विमर्शं पश्यन्तु।
[५१] पूर्वपक्षोऽयम्।
[५२] द्वैपायनो व्यासो विरहात्कातरो भीतः सन्पुत्र३ इति पलुतेन आजुहाव आहूतवान्। दूरादाह्वाने प्लुते सत्यपि सन्धिरार्षः (भा॰पु॰ श्री॰टी॰ १.२.२)।
[५३] इह प्राचामिति योगो विभज्यते। तेन सर्वः प्लुतो विकल्प्यते (वै॰सि॰कौ॰ ९७)। अत्रत्या तत्त्वबोधिनी – सर्वः प्लुतो विकल्प्यत इति। एतेन “द्वैपायनो विरहकातर आजुहाव पुत्रेति” इति भागवतं व्याख्यातम्। प्लुतस्य वैकल्पिकत्वात् ‘आर्षः प्रयोगः’ इति श्रीधराचार्योक्तिस्तु नादर्तव्या (त॰बो॰ ९७)।
[५४] प्र विशँ प्रवेशने (धा॰पा॰ १४२४) → प्र विश् → भावकर्मणोः (पा॰सू॰ १.३.१३) → लोट् च (पा॰सू॰ ३.३.१६२) → प्र विश् लोट् → प्र विश् त → सार्वधातुके यक् (पा॰सू॰ ३.१.६७) → प्र विश् यक् त → प्र विश् य त → टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) → प्र विश् य ते → आमेतः (पा॰सू॰ ३.४.९०) → प्र विश् य ताम् → प्रविश्यताम्।
[५५] बहुलमेतन्निदर्शनम् (धा॰पा॰ ग॰सू॰ १९३८) आकृतिगणोऽयम् (धा॰पा॰ ग॰सू॰ १९९२) भूवादिष्वेतदन्तेषु दशगणीषु धातूनां पाठो निदर्शनाय तेन स्तम्भुप्रभृतयः सौत्राश्चुलुम्पादयो वाक्यकारीयाः प्रयोगसिद्धा विक्लवत्यादयश्च (मा॰धा॰वृ॰ १०.३२८) इत्यनुसारमाकृतिगणत्वाद्दिवादिगण ऊह्योऽयं धातुः।
[५६] मूलं मृग्यम्। यद्वा कर्मादीनामविवक्षा शेषः (भा॰पा॰सू॰ २.३.५०, २.३.५२, २.३.६७) इत्यस्य तात्पर्यमिदम्।
[५७] धान्येन धनवान् (भा॰पा॰सू॰ २.१.३०) इतिवत्। मेधया तद्वान् धनेन धनवान् इत्यादि में प्रकृत्यादि होने से अभेद में तृतीया है इति व्याकरणचन्द्रोदयस्य प्रथमखण्डे कारकप्रकरणे ४६तमे पृष्ठे चारुदेवशास्त्रिणः (मोतीलाल बनारसीदास, ISBN 978-81-2082-518-5)।
[५८] “प्रकृत्यादिभ्य” इति। आकृतिगणोऽयम्। तेन “नाम्ना सुतीक्ष्णश्चरितेन दान्तः” (र॰वं॰ १३.४१) इत्यादि सिद्धम् (त॰बो॰ ४९६)।
[५९] यत्राहल्या तपःस्थिता इत्येव मूलपाठ इति तात्पर्यम्।
[६०] तपस् ङि → सुपां सुलुक्पूर्वसवर्णाच्छेयाडाड्यायाजालः (पा॰सू॰ ७.१.३९) → स्वादेशः → तपस् सुँ → स्वमोर्नपुंसकात् (पा॰सू॰ ७.१.२३) → तपस् → ससजुषो रुः (पा॰सू॰ ८.२.६६) → तपरुँ → तपर् → खरवसानयोर्विसर्जनीयः (पा॰सू॰ ८.३.१५) → तपः।
[६१] देवानां राजा देवराजस्तम् → देव आम् राजन् अम् → सुपो धातुप्रातिपदिकयोः (पा॰सू॰ २.४.७१) → देव राजन् अम् → देवराजन् अम् → राजाऽहस्सखिभ्यष्टच् (पा॰सू॰ ५.४.९१) → देवराजन् टच् अम् → देवराजन् अ अम् → यचि भम् (पा॰सू॰ १.४.१८) → भसञ्ज्ञा → नस्तद्धिते (पा॰सू॰ ६.४.४४) → देवराज् अ अम् → देवराज अम् → अमि पूर्वः (पा॰सू॰ ६.१.१०७) → देवराजम्।
[६२] तमे पृष्ठे इति प्रयोगस्य विमर्शं पश्यन्तु – “समासान्तप्रत्ययप्रकरणं ह्यनित्यम्। प्रमाणं चात्र यचि भम् (पा॰सू॰ १.४.१८) इति सूत्रम्। अत्र यश्चाच्च यच् इति समाहारद्वन्द्वः। इह द्वन्द्वाच्चुदषहान्तात्समाहारे (पा॰सू॰ ५.४.१०६) इत्यनेन चान्तत्वाट्टच्प्रत्ययः प्रयोक्तव्य आसीत्। तस्मिन् प्रयुक्ते यचे भम् इति स्यात्। यतो न प्रयुक्तोऽतः समासान्तप्रत्यस्यानित्यता ज्ञायते।”
[६३] सम्पदादिभ्यः क्विप् (वा॰ ३.३.१०८) इत्यनेन।
[६४] अङ्गगात्रकण्ठेभ्य इति वक्तव्यम् इति वार्त्तिकं स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् (पा॰सू॰ ४.१.५४) इति सूत्रे काशिकायां पठितम्। भाष्यादर्शनादप्रमाणमिदम् इति नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च (पा॰सू॰ ४.१.५५) सूत्रे भट्टोजिदीक्षिताः – अत्र वृत्तिः। अङ्गगात्रकण्ठेभ्य इति वक्तव्यम्। स्वङ्गी स्वङ्गेत्यादि। एतच्चानुक्तसमुच्चयार्थेन चकारेण सङ्ग्राह्यमिति केचित्। भाष्याद्यनुक्तत्वादप्रमाणमिति प्रामाणिकाः (वै॰सि॰कौ॰ ५११)। बालमनोरमायामपि एवञ्च तन्वङ्गी सुगात्री कलकण्ठी इत्यपभ्रंशा एवेति भावः (बा॰म॰ ५११)। परन्त्वेतेन अनवद्याङ्गि (म॰भा॰ ३.६४.७२) अवनताङ्गि (कु॰स॰ ५.८६) इत्यादयः शिष्टप्रयोगा न सङ्गच्छन्ते। अत एव पदमञ्जर्यां हरदत्ताः – अङ्गगात्रेत्यादि भाष्येऽनुक्तमप्येतत्प्रयोगबाहुल्याद्वृत्तिकारेणोक्तम् (प॰म॰ ४.१.५४)।
[६५] अस्य भाष्ये मूलम् – किं स्वाङ्गं नाम। अद्रवं मूर्तिमत्स्वाङ्गं प्राणिस्थमविकारजम्। अतत्स्थं तत्र दृष्टं च तस्य चेत्तत्तथा युतम्॥ (भा॰पा॰सू॰ ४.१.५४)।
[६६] तेन अङ्गगात्रकण्ठेभ्य इति वक्तव्यम् इति वार्त्तिकं च।
[६७] वाग्रहणम् अनुवर्तते। स्वाङ्गं यदुपसर्जनमसंयोगोपधं तदन्तात्प्रातिपदिकात्स्त्रियां वा ङीष् प्रत्ययो भवति (का॰वृ॰ ४.१.५४)। असंयोगोपधमुपसर्जनं यत्स्वाङ्गं तदन्ताददन्तात्प्रातिपदिकाद्वा ङीष् (वै॰सि॰कौ॰ ५११)। असंयोगोपधमुपसर्जनं यत्स्वाङ्गं तदन्ताददन्तात् ङीष् वा स्यात् (ल॰सि॰कौ॰ १२६८)।
[६८] एवमेव भारते वनपर्वणि दमयन्तीं प्रति महात्मनः – ब्रूहि सर्वानवद्याङ्गि का त्वं किं च चिकीर्षसि (म॰भा ३.६४.७२)।
[६९] यद्वा भाष्येऽनुक्तत्वात् अङ्गगात्रकण्ठेभ्य इति वक्तव्यम् इत्यप्रमाणम्। ततः संयोगोपधात् स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् (पा॰सू॰ ४.१.५४) इत्यस्याप्रवृत्तौ अजाद्यतष्टाप् (पा॰सू॰ ४.१.४) इत्यनेन टाबेव।
[७०] अजाद्यतष्टाप् (पा॰सू॰ ४.१.४) इत्यनेन टाप्।
[७१] बहुव्रीहौ “प्रशस्तानि” इत्यार्थस्याम्भवात् न कर्मधारयान्मत्वर्थीयो बहुव्रीहिश्चेत्तदर्थप्रतिपत्तिकरः इति नियमस्य न प्रसरः।
[७२] अत्र नुमागमो न। ष्टुञ् स्तुतौ (धा॰पा॰ १०४३) → धात्वादेः षः सः (पा॰सू॰ ६.१.६४) → निमित्तापाये नैमित्तिकस्याप्यपायः → स्तु → वर्तमाने लँट् (पा॰सू॰ ३.२.१२३) → स्तु लँट् → लटः शतृशानचावप्रथमासमानाधिकरणे (पा॰सू॰ ३.२.१२४) → स्तु शतृँ → तिङ्शित्सार्वधातुकम् (पा॰सू॰ ३.४.११३) → सार्वधातुकमपित् (पा॰सू॰ १.२.४) → ङिद्वत्त्वम् → स्तु अत् → कर्तरि शप् (पा॰सू॰ ३.१.६८) → स्तु शप् अत् → अदिप्रभृतिभ्यः शपः (पा॰सू॰ २.४.७२) → स्तु अत् → ग्क्ङिति च (पा॰सू॰ १.१.५) → गुणनिषेधः → अचि श्नुधातुभ्रुवां य्वोरियँङुवँङौ (पा॰सू॰ ६.४.७७) → स्त् उवँङ् अत् → स्त् उव् अत् → स्तुवत् → उगितश्च → स्तुवत् ङीप् → स्तुवत् ई → स्तुवती → विभक्तिकार्यम् → स्तुवती सुँ → हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल् (पा॰सू॰ ६.१.६८) → स्तुवती।
[७३] शङ्खचक्रगदापद्मवनमालाविराजितः (अ॰रा॰ १.३.१७)।
[७४] एतद्रूपान्तरम्–भवदीयं चिदानन्दमयमस्ति कलेवरम्। तथा विकाररहितं विजानान्त्यधिकारिणः॥ (मा॰भा॰ २.१२७.५)।
[७५] रमणीयं देग्धुं तच्छीलो रमणीयदेही तं रमणीयदेहिनम्। रमणीय अम् दिह् → सुप्यजातौ णिनिस्ताच्छील्ये (पा॰सू॰ ३.२.७८) → रमणीय अम् दिह् णिनिँ → रमणीय अम् दिह् इन् → पुगन्तलघूपधस्य च (पा॰सू॰ ७.३.८६) → रमणीय अम् देह् इन् → कृत्तद्धितसमासाश्च (पा॰सू॰ १.२.४६) → प्रातिपदिकसञ्ज्ञा → सुपो धातुप्रातिपदिकयोः (पा॰सू॰ २.४.७१) → रमणीय देह् इन् → रमणीयदेहिन्। विभक्तिकार्ये रमणीयदेहिन् अम् → रमणीयदेहिनम्।
[७६] यथा सर्वेषामवताराणामवतारी रघूत्तमः। रामपादनखज्योत्स्ना परब्रह्मेति गीयते॥ (अग॰सं॰) तस्मिन्साकेतलोके विधिहरहरिभिः सन्ततं सेव्यमाने दिव्ये सिंहासने स्वे जनकतनयया राघवः शोभमानः। युक्तो मत्स्यैरनेकैः करिभिरपि तथा नारसिंहैरनन्तैः कूर्मैः श्रीनन्दनन्दैर्हयगलहरिभिर्नित्यमाज्ञोन्मुखैश्च॥ यज्ञः केशववामनौ नरवरो नारायणो धर्मजः श्रीकृष्णो हलधृक् तथा मधुरिपुः श्रीवासुदेवोऽपरः। एते नैकविधा महेन्द्रविधयो दुर्गादयः कोटिशः श्रीरामस्य पुरो निदेशसुमुखा नित्यास्तदीये पदे॥ (बृ॰ब्र॰सं॰) नारायणोऽपि रामांशः शङ्खचक्रगदाधरः (वा॰सं॰) इत्यादिषु स्पष्टम्। एते वाल्मीकीयरामायणशिरोमणिटीकाया मङ्गलाचरणे शिवसहायमहाभागैरुद्धृताः।
[७७] मल्लिनाथोऽपि – असाम्प्रतमित्यमेन निपातेनाभिहितत्वाद्वृक्ष इति द्वितीयान्तो न भवत्यनभिहिते कर्मणि द्वितीयाभिधानात्। यथाऽह वामनः – “निपातेनाप्यभिहिते कर्मणि न विभक्तिः परिगणनस्य प्रायिकत्वात्” इति (कु॰स॰ स॰व्या॰ २.५५)।
[७८] पश्य मृगो धावति इतिवत्क्रिया कर्मेति भावः।
[७९] न च षष्ठीतत्पुरुषादिस्थलेऽपि लुप्तविभक्तिस्मरण एव चेदन्वयबोधस्तदा ‘ऋद्धस्य राजमातङ्गाः’ इत्यादिप्रयोगापत्तिः (व्यु॰वा॰ का॰प्र॰)।
[८०] कर्तृकरणयोस्तृतीया (पा॰सू॰ २.३.१८) इत्यनेन।
[८१] भावे (पा॰सू॰ ३.३.१८) इत्यनेन।
[८२] यचि भम् (पा॰सू॰ १.४.१८) इत्यनेन भत्वम्। यस्येति च (पा॰सू॰ ६.४.१४८) इत्यनेनाकारलोपः।
[८३] गत्यर्थका ज्ञानार्थकाः प्राप्त्यर्थका अपि भवन्ति।
[८४] दातुम् इत्यध्याहार्यमिति भावः।
[८५] तादर्थ्ये चतुर्थी वाच्या (वा॰ २.३.१३) इत्यनेन।
[८६] यद्वा पूर्ववत् रामं परीक्षितुं धनुर्दर्शयामास इति क्रियार्थोपपदस्य च कर्मणि स्थानिनः (पा॰सू॰ २.३.१४) इत्यनेन चतुर्थी।
[८७] मूलं मृग्यम्। यद्वा कर्मादीनामविवक्षा शेषः (भा॰पा॰सू॰ २.३.५०, २.३.५२, २.३.६७) इत्यस्य तात्पर्यमिदम्।
[८८] “द्वयोः एव ऋर्षिवर्ययोः” इत्यत्र सम्बन्धविवक्षायां षष्ठी।
[८९] मूलं मृग्यम्।
[९०] “सम्बन्धो हि सम्बन्धिद्वयभिन्नत्वे सति द्विष्ठत्वे च सत्याश्रयतया विशिष्टबुद्धिनियामकः” इत्यभियुक्तव्यवहारात् (प॰ल॰म॰ ११)।
[९१] इन्द्रियाणां चक्षुरादीनां स्वविषयेषु चाक्षुषेषु घटादिषु यथाऽनादिर्योग्यता तदीयचाक्षुषादिकारणता तथा शब्दानामप्यर्थैः सह तद्बोधकारणतैव योग्यता सैव शक्तिरित्यर्थः (वै॰भू॰सा॰ ६.३७)।
[९२] तस्मात्पदपदार्थयोः सम्बन्धान्तरमेव शक्तिर्वाच्यवाचकभावापरपर्याया (प॰ल॰म॰ ११)।
[९३] तादात्म्यञ्च तद्भिन्नत्वे सति तदभेदेन प्रतीयमानत्वम् (ल॰म॰, प॰ल॰म॰ १६)।
[९४] यथा – सर्पिषो ज्ञानम्। मधुनो ज्ञानम् (का॰वृ॰ २.२.१०)। अत्र ज्ञोऽविदर्थस्य करणे (पा॰सू॰ २.३.५१) इत्यनेन प्रतिपदविधानाषष्ठी। ततः समासाभावः।
[९५] डुकृञ् करणे (धा॰पा॰ १४७२) → कृ → तृन् (पा॰सू॰ ३.२.१३५) → कृ तृन् → कृ तृ → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → उरण् रपरः (पा॰सू॰ १.१.५१) → कर् तृ → कर्तृ → विभक्तिकार्यम् → कर्तृ सुँ → कर्तृ स् → ऋदुशनस्पुरुदंसोऽनेहसां च (पा॰सू॰ ७.१.९४) → कर्त् अनँङ् स् → कर्त् अन् स् → कर्तन् स् → अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम् (पा॰सू॰ ६.४.११) → कर्तान् स् → हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल् (पा॰सू॰ ६.१.६८) → कर्तान् → न लोपः प्रातिपदिकान्तस्य (पा॰सू॰ ८.२.७) → कर्ता।
[९६] डित्यभस्याप्यनुबन्धकरणसामर्थ्यात् (वा॰ ६.४.१४३)।
[९७] डुकृञ् करणे (धा॰पा॰ १४७२) → कृ → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → अनद्यतने लुट् (पा॰सू॰ ३.३.१५) → कृ लुट् → कृ तिप् → कृ ति → स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) → कृ तासिँ ति → कृ तास् ति → एकाच उपदेशेऽनुदात्तात् (पा॰सू॰ ७.२.१०) → इडागमनिषेधः → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → उरण् रपरः (पा॰सू॰ १.१.५१) → कर् तास् ति → लुटः प्रथमस्य डारौरसः (पा॰सू॰ २.४.८५) → कर् तास् डा → कर् तास् आ → डित्यभस्याप्यनुबन्धकरणसामर्थ्यात् (वा॰ ६.४.१४३) → कर् त् आ → कर्ता।
[९८] गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च (पा॰सू॰ ३.४.७२) इत्यनेन कर्तरि क्तः। धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसङ्ग्रहात्। प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया॥ (वा॰प॰ ३.७.८८)। कर्मणोऽविवक्षणादकर्मकत्वम्। यथा रघुवंशे कालिदासोऽपि प्रायुङ्क्त – निर्ययावथ पौलस्त्यः पुनर्युद्धाय मन्दिरात्। अरावणमरामं वा जगदद्येति निश्चितः॥ (र॰वं॰ १२.८३)। अत्र मल्लिनाथः – अद्य जगदरावणं रावणशून्यमरामं रामशून्यं वा भवेदेति निश्चितो निश्चितवान्। कर्तरि क्तः (र॰वं॰ स॰व्या॰ १२.८३)।
[९९] पूर्वपक्षोऽयम्।
[१००] उत्तरपक्षोऽयम्।
[१०१] यथा – अस्यां वृणीष्व मनसा परिभाव्य कञ्चित् (नै॰च॰ ११.८) मुनित्रयं नमस्कृत्य तदुक्तीः परिभाव्य च (वै॰सि॰कौ॰ मङ्गलाचरणे १) एवं स परिभाव्य बिलद्वारं गत्वा तमाहूतवान् (प॰त॰ ४) इत्यादिशिष्टप्रयोगेषु परिभाव्य इत्यस्य विचार्य पर्यालोच्य वेत्यर्थः। एवमेव ग्रन्थकारस्य श्रीभार्गवराघवीयमहाकाव्ये मनसा परिभाव्य भामिनीभयमाशङ्क्य भवाय भावुकः (भा॰रा॰ ५.६१) इति प्रयोगे।
[१०२] वोपसर्जनस्य (पा॰सू॰ ६.३.८२) इत्यनेन।
[१०३] पूर्वपक्षोऽयम्।
[१०४] जानकी → सर्वप्रातिपदिकेभ्य आचारे क्विब्वा वक्तव्यः (वा॰ ३.१.११) → जानकी क्विँप् → जानकी व् → वेरपृक्तस्य (पा॰सू॰ ६.१.६७) → जानकी → सनाद्यन्ता धातवः (पा॰सू॰ ३.१.३२) → धातुसञ्ज्ञा → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → जानकी लट् → जानकी तिप् → जानकी ति → कर्तरि शप् (पा॰सू॰ ३.१.६८) → जानकी शप् ति → जानकी अ ति → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → जानके अ ति → एचोऽयवायावः (पा॰सू॰ ६.१.७८) → जानकय् अ ति → जानकयति।
[१०५] अत्र तेन सहेति तुल्ययोगे (पा॰सू॰ २.२.२८) इत्यनेन बहुव्रीहिसमासः। अनेकमन्यपदार्थे (पा॰सू॰ २.२.२४) इति निर्देशनेन सर्वोपसर्जनो बहुव्रीहिः। तस्मात् सह इत्यस्य जानकी इति स्त्रीप्रत्ययान्तस्य चोपसर्जनसञ्ज्ञा। वोपसर्जनस्य (पा॰सू॰ ६.३.८२) इत्यनेन सह इत्यस्य स इत्यादेशः। गोस्त्रियोरुपसर्जनस्य (पा॰सू॰ १.२.४८) इत्यनेन जानकी इत्यस्य जानकि इति ह्रस्वः। यथा गोभिः सह वर्तमानः इति विग्रहे सगुः इत्यत्र। यथा तैत्तिरीयारण्यके – इन्द्र॑स्य गृ॒हो॑सि॒ तं त्वा॒ प्रप॑द्ये॒ सगु॒ साश्व॑ स॒ह यन्मे॒ अस्ति॒ तेन॑ (कृ॰य॰ तै॰आ॰ ४.४२.९)। अत्र सायणाचार्याः – सगुर्गोसहितः। एवमेवापस्तम्बश्रौतसूत्रे ब्रह्म वर्म ममान्तरं तं त्वेन्द्रग्रह प्रविशानि सगुः साश्वः सपूरुषः (आ॰श्रौ॰सू॰ १४.२६.१) इत्यत्रापि सगुः।
[१०६] नद्यृतश्च (पा॰सू॰ ५.४.१५३) इत्यनेन बहुव्रीहिसमासान्ते कप्प्रत्ययः प्राप्तः। यथा तेन सहेति तुल्ययोगे (पा॰सू॰ २.२.२८) इत्यनेन जातेषु सदेवीकः (क॰स॰सा॰ ७.१.९६) सपत्नीकः (र॰वं॰ १.८१, म॰पु॰ ५८.२०, ७१.२) सश्रीकः (अ॰शा॰ ५.९, ह॰व॰ २२.२९) सश्रीकम् (भा॰पु॰ ९.६.१९) ससाध्वीकाः (बृ॰सं॰ १३.४) ससुन्दरीकः (क॰स॰सा॰ ८.६.२५०) सस्त्रीकाः (भा॰पु॰ १०.३३.५) सहपत्नीकाः (आ॰श्रौ॰सू॰ ७.२१.६, ७.२७.१६, १३.२०.५, १५.१३.१०) सारुन्धतीकाः (कु॰स॰ ६.४) इत्यादिसमासेषु। अत्र कबभावः। समासान्तप्रत्ययप्रकरणस्यानित्यत्वात्। तमे पृष्ठे इति प्रयोगस्य विमर्शं पश्यन्तु – “समासान्तप्रत्ययप्रकरणं ह्यनित्यम्। प्रमाणं चात्र यचि भम् (पा॰सू॰ १.४.१८) इति सूत्रम्। अत्र यश्चाच्च यच् इति समाहारद्वन्द्वः। इह द्वन्द्वाच्चुदषहान्तात्समाहारे (पा॰सू॰ ५.४.१०६) इत्यनेन चान्तत्वाट्टच्प्रत्ययः प्रयोक्तव्य आसीत्। तस्मिन् प्रयुक्ते यचे भम् इति स्यात्। यतो न प्रयुक्तोऽतः समासान्तप्रत्यस्यानित्यता ज्ञायते।”
[१०७] ण्वुल्तृचौ (पा॰सू॰ ३.१.१३३) कर्तरि कृत् (पा॰सू॰ ३.४.६७) इत्याभ्याम्।
[१०८] हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल् (पा॰सू॰ ६.१.६८) न लोपः प्रातिपदिकान्तस्य (पा॰सू॰ ८.२.७) इत्याभ्याम्।
[१०९] तृन् (पा॰सू॰ ३.२.१३५) इत्यनेन तद्धर्मकर्तरि।
[११०] शेषप्रक्रिया तु पूर्ववदिति भावः।
[१११] अनद्यतने लुँट् (पा॰सू॰ ३.३.१५) इत्यनेनानद्यतने भविष्यति लुँट् विहितः। कथं तर्हि अद्यैव इत्यस्य योगेऽपि लुँट्। इत्यपेक्षायामुक्तम् – अनद्यतनत्वस्य चाविवक्षा। यथा भारते युवा षोडशवर्षो हि यदद्य भविता भवान् (म॰भा॰ १४.५६.२२) इत्यत्रापि अद्ययोगेऽपि लुँट्। यद्वाऽत्र परिदेवने भविष्यति लुँट्। परिदेवने श्वस्तनीभविष्यन्त्यर्थे (वा॰ ३.३.१५) इत्यनेन। शोकसन्तप्तान् कोशलपुरवासिनो निरीक्ष्य वामदेवोऽपि शोकसन्तप्तः सन् निजपरिदेवनं द्योतयति।
[११२] अभ्यर्हितम् (वा॰ २.२.३४)। अभ्यर्हितं पूर्वं निपततीति वक्तव्यम्। मातापितरौ श्रद्धामेधे (भा॰पा॰सू॰ २.२.३४)।
[११३] मूलं स्मृतिग्रन्थेषु मृग्यम्। महाभारतस्य दाक्षिणात्यपाठे पितुः शतगुणं माता गौरवेणातिरिच्यते (म॰भा॰ १४.११०.६०) इति वर्तते। “पितुः शतगुणं माता” इति स्मृतेश्च (वा॰रा॰ भू॰टी॰ १.२३.२) इति कौसल्या सुप्रजा राम (वा॰रा॰ १.२३.२) इति श्लोके भूषणटीकायां गोविन्दराजाः।
[११४] Julius J. Lipner (Translator) (२००५). Chatterji, Bankimcandra. Anandamath, or The Sacred Brotherhood. Oxford University Press: Oxford, UK. ISBN 978-01-95346-33-6. p. 241: VMBS (Sabyasachi Bhattacharya’s Vande Mataram: The Biography of a Song) says that this eulogy of the mother and the birthland ocurred in the version of Valmiki’s Ramayana current in Bengal.
[११५] षिञ् बन्धने (धा॰पा॰ १४७७) इति धातोः गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च (पा॰सू॰ ३.४.७२) इत्यनेन कर्तरि क्तः। पृषोदरादित्वाद्दीर्घः। अविवक्षितकर्मकत्वादकर्मकत्वम्। एवमेव ग्रन्थकारैः श्रीसीतासुधानिधौ सीताशब्दस्य व्युत्पत्तिः प्रदर्शिता – यत्पादपङ्कजपरागरसानुरागखड्गात् खडन्ति मुनयो भवबन्धनानि। रामं सिनोषि तमहो निजभावरज्ज्वा सीतेति नाम समगास्त्वमतो जगत्याम्॥ (सी॰सु॰नि॰ १.१७)। अत्र भाषायां भक्तिटीका च – सिनोति इति सीता इस व्युत्पत्ति से षिञ् बन्धने धातु से कर्ता में क्त प्रत्यय और पृषोदरादित्वात् दीर्घ ईकार करके सीता शब्द की निष्पत्ति की जाती है (सी॰सु॰नि॰ भ॰टी॰ १.१७)।
[११६] रमयति सर्वान् गुणैरिति रामः। “रामो रमयतां वरः” (वा॰रा॰ ७.४२.२१, ७.१०८.२५) इत्यार्षनिर्वचनबलात्कर्तर्यपि कारके घञ् वर्ण्यते (वा॰रा॰ भू॰टी॰ १.१.८)। एवमेव रमयतः सर्वान् गुणैरिति रामौ।
[११७] लक्षणहेत्वोः इत्यत्र द्वन्द्वसमासे अल्पाच्तरम् (पा॰सू॰ २.२.३४) इत्यनेन हेतुशब्दस्य पूर्वनिपाते हेतुलक्षणयोः इत्यनेन भवितव्यमासीत्। लक्षणहेत्वोः इति पाणिनिप्रयोगः पूर्वनिपातप्रकरणस्यानित्यत्वं ज्ञापयति। लक्षणहेत्वोरिति निर्देशः पूर्वनिपातव्यभिचारलिङ्गम् (का॰वृ॰ ३.२.१२६)।
[११८] कर्तृकरणयोस्तृतीया (पा॰सू॰ २.३.१८) इत्यनेन।
[११९] मतिबुद्धिपूजार्थेभ्यश्च (पा॰सू॰ ३.२.१८८) इत्यनेन वर्तमाने क्तः। चकारेणान्यत्रापि। शीलितो रक्षितः क्षान्त आक्रुष्टो जुष्ट इत्यपि। रुष्टश्च रुषितश्चोभावभिव्याहृत इत्यपि॥ हृष्टतुष्टौ तथा कान्तस्तथोभौ संयतोद्यतौ। कष्टं भविष्यतीत्याहुरमृताः पूर्ववत्समृताः॥ न म्रियन्तेऽमृताः (भा॰पा॰सू॰ ३.२.१८८)। अनुक्तसमुच्चयार्थश्चकारः। … तथा सुप्तः शयित आशितो लिप्तस्तृप्त इत्येवमादयोऽपि वर्तमाने द्रष्टव्याः (का॰वृ॰ ३.२.१८८)। चकारोऽनुक्तसमुच्चयार्थः (वै॰सि॰कौ॰ ३०८९)।
[१२०] एताभ्यां सूत्राभ्यां कर्मणि भावे कर्मव्यतिहारे कर्तरि चात्मनेपदप्रत्ययाः स्युरित्युपात्तम्। तिप्तस्झिसिप्थस्थमिब्वस्मस्ताताञ्झथासाथान्ध्वमिड्वहिमहिङ् (पा॰सू॰ ३.४.७८) लः परस्मैपदम् (पा॰सू॰ १.४.९९) तङानावात्मनेपदम् (पा॰सू॰ १.४.१००) इत्येभिर्लादेशाः परमैपदसञ्ज्ञका आत्मनेपदसञ्ज्ञका वा स्युरित्युपात्तम्। ततः कर्मणि भावे कर्तरि च लादेशाः स्युरित्युपात्तम्। तस्माद्वह्निधूमन्यायेन कर्मणि भावे कर्तरि च लकाराः स्युरित्यप्युपात्तम्। तथा च शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) इत्यस्मात्कर्तरि परस्मैपदसञ्ज्ञका लादेशाः स्युरित्युपात्तम्। अपि च कर्तरि कृत् (पा॰सू॰ ३.४.६७) इत्यस्माल्लकाराः कर्तरि स्युरित्युपात्तम्। तेषां कृत्त्वात्।
[१२१] मूलं मृग्यम्।
[१२२] कर्तरि कृत् (पा॰सू॰ ३.४.६७) इत्यस्मात्।
[१२३] उपमाने कर्मणि च (पा॰सू॰ ३.४.४५) इत्यस्मान्मण्डूकप्लुत्या।
[१२४] मूलं मृग्यम्।
[१२५] आङ्पूर्वकात् रुह्धातोः सम्पदादिभ्यः क्विप् (वा॰ ३.३.१०८) इत्यनेन भावे क्विप्। सर्वापहारिलोपे कित्त्वाल्लघूपधगुणनिषेधे आरुह् इति प्रातिपदिके जाते विभक्तिकार्ये सौ प्रत्यये हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल् (पा॰सू॰ ६.१.६८) इत्यनेन सोर्लोपे हो ढः (पा॰सू॰ ८.२.३१) इत्यनेन ढत्वे झलां जशोऽन्ते (पा॰सू॰ ८.२.३९) इत्यनेन जश्त्वे वाऽवसाने (पा॰सू॰ ८.४.५६) इत्यनेन वैकल्पिकचर्त्वे आरुट् इति सिध्यति।
[१२६] बहुलमेतन्निदर्शनम् (धा॰पा॰ ग॰सू॰ १९३८) आकृतिगणोऽयम् (धा॰पा॰ ग॰सू॰ १९९२) भूवादिष्वेतदन्तेषु दशगणीषु धातूनां पाठो निदर्शनाय तेन स्तम्भुप्रभृतयः सौत्राश्चुलुम्पादयो वाक्यकारीयाः प्रयोगसिद्धा विक्लवत्यादयश्च (मा॰धा॰वृ॰ १०.३२८) इत्यनुसारमाकृतिगणत्वाद्दिवादिगणेऽप्यूह्योऽयं धातुः।
[१२७] आ रुह् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → आ रुह् लट् → आ रुह् तिप् → आ रुह् ति → दिवादिभ्यः श्यन् (पा॰सू॰ ३.१.६९) → आ रुह् श्यन् ति → सार्वधातुकमपित् (पा॰सू॰ १.२.४) → ङित्त्वम् → ग्क्ङिति च (पा॰सू॰ १.१.५) → लघूपधगुणनिषेधः → आ रुह् य ति → आरुह्यति।
[१२८] आ रुह् → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → लोट् च (पा॰सू॰ ३.३.१६२) → आ रुह् लोट् → आ रुह् सिप् → आ रुह् सि → दिवादिभ्यः श्यन् (पा॰सू॰ ३.१.६९) → आ रुह् श्यन् सि → सार्वधातुकमपित् (पा॰सू॰ १.२.४) → ङित्त्वम् → ग्क्ङिति च (पा॰सू॰ १.१.५) → लघूपधगुणनिषेधः → आ रुह् य सि → सेर्ह्यपिच्च (पा॰सू॰ ३.४.८७) → आ रुह् य हि → अतो हेः (पा॰सू॰ ६.४.१०५) → आ रुह् य → आरुह्य।
[१२९] अस्यार्थः। निषादो विवक्षति यत्स्वामिन् भवान् मां सुदृढनावमयाचत (उवाच शीघ्रं सुदृढां नावमानय मे सखे अ॰रा॰ २.६.१७)। सैवानीता मया (स्वयमेव दृढं नावमानिनाय सुलक्षणाम् अ॰रा॰ २.६.१८)। परन्त्वियं न राजनौः। भवान् हि ज्येष्ठराजपुत्रः। अतो भवतः कृते राजनौरेवोचिता। ज्येष्ठराजपुत्रो भूत्वाऽपि भवान् सुदृढनावमेवारोहति न राजनावम्। अयमेव कर्मव्यतिहारः। तं ध्वनयितुं निषाद आत्मनेपदं प्रयुङ्क्ते। न च निषादस्य राजनौर्न वर्तत इति चेत्। भरतशत्रुघ्नकौसल्यावसिष्ठानां कृते स एव निषादो राजनावमानेष्यति। यथाऽष्टमे सर्गे – इत्युक्त्वा त्वरितं गत्वा नावः पञ्चशतानि ह॥ समानयत्ससैन्यस्य तर्तुं गङ्गां महानदीम्। स्वयमेवानिनायैकां राजनावं गुहस्तदा॥ आरोप्य भरतं तत्र शत्रुघ्नं राममातरम्। वसिष्ठं च तथाऽन्यत्र कैकेयीं चान्ययोषितः॥ (अ॰रा॰ २.८.३८.४०) इत्यत्र तस्य राजनौकानयनं वर्णितमस्ति।
[१३०] आ रुह् → कर्तरि कर्मव्यतिहारे (पा॰सू॰ १.३.१४) → लोट् च (पा॰सू॰ ३.३.१६२) → आ रुह् लोट् → आ रुह् त → दिवादिभ्यः श्यन् (पा॰सू॰ ३.१.६९) → आ रुह् श्यन् त → सार्वधातुकमपित् (पा॰सू॰ १.२.४) → ङित्त्वम् → ग्क्ङिति च (पा॰सू॰ १.१.५) → लघूपधगुणनिषेधः → आ रुह् य त → टित आत्मनेपदानां टेरे (पा॰सू॰ ३.४.७९) → आ रुह् य ते → आमेतः (पा॰सू॰ ३.४.९०) → आ रुह् य ताम् → आरुह्यताम्।
[१३१] मूलं मृग्यम्।
[१३२] अपपरिबहिः। अपपरियोगे ‘पञ्चम्यपाङ्परिभिः’ (पा॰सू॰ २.३.१०) इति पञ्चमी विहिता। अञ्चूत्तरपदयोगेऽपि ‘अन्यारात्’ (पा॰सू॰ २.३.२९) इत्यादिना विहितैव। तेनाऽत्र ‘पञ्चम्या’ इति ग्रहणं ‘बहिर्योगे पञ्चमी भवति’ इति ज्ञापनार्थम्। ‘ज्ञापकसिद्धं न सर्वत्र’ इति ‘करस्य करभो बहिः’ (अ॰को॰ २.६.८०क) इत्यपि सिद्धम् (त॰बो॰ ६६६)।
[१३३] मूलं मृग्यम्। यद्वा कर्मादीनामविवक्षा शेषः (भा॰पा॰सू॰ २.३.५०, २.३.५२, २.३.६७) इत्यस्य तात्पर्यमिदम्।
[१३४] आनन्दं दातुम् इत्यध्याहार्यमिति भावः।
[१३५] कर्तृकरणयोस्तृतीया (पा॰सू॰ २.३.१८) इत्यनेन।
[१३६] हेतौ (पा॰सू॰ २.३.२३) इत्यनेन।
[१३७] नञ् (पा॰सू॰ २.२.६) इत्यनेन समासे नलोपो नञः (पा॰सू॰ ६.३.७३) इत्यनेन नकारलोपे तस्मान्नुडचि (पा॰सू॰ ६.३.७४) इत्यनेन नुँट्।
[१३८] एतद्रूपान्तरम्–कुत्र प्रगन्तुं शक्नोति प्रभा त्यक्त्वा प्रभाकरम्। त्यक्त्वा चन्द्रमसं कुत्र गन्तुं शक्नोति चन्द्रिका॥ (मा॰भा॰ २.९७.६)।
[१३९] एतद्रूपान्तरम्–वागर्थतुल्यौ जलवीचितुल्यौ वाच्यौ पृथक्किन्तु विभेदशून्यौ (मा॰भा॰ १.१८)।
[१४०] कृत्यल्युटो बहुलम् (पा॰सू॰ ३.३.११३) इत्यनेन।
[१४१] कर्तृकर्मणोः कृति (पा॰सू॰ २.३.६५) इत्यनेन कृद्योगा षष्ठी कृद्योगा च षष्ठी समस्यत इति वक्तव्यम् (वा॰ २.२.८) इत्यनेन समासः।
[१४२] मूलं मृग्यम्। यद्वा कर्मादीनामविवक्षा शेषः (भा॰पा॰सू॰ २.३.५०, २.३.५२, २.३.६७) इत्यस्य तात्पर्यमिदम्।
[१४३] षड्विंशतितमे श्लोके दशरथं सम्बोधयन् श्रमणः कथयति – मा भैषीर्नृपसत्तम (अ॰रा॰ २.७.२६)। नॄन् नरान् पातीति नृपः। यथाह मनुः – ब्राह्मं प्राप्तेन संस्कारं क्षत्त्रियेण यथाविधि। सर्वस्यास्य यथान्यायं कर्तव्यं परिरक्षणम्॥ अराजके हि लोकेऽस्मिन्सर्वतो विद्रुतो भयात्। रक्षार्थमस्य सर्वस्य राजानमसृजत्प्रभुः॥ (म॰स्मृ॰ ७.२.३)। श्रमणमते दशरथस्तु नृपसत्तमः। अर्थान्नररक्षितृश्रेष्ठः। अत एव तेन तयोस्त्वमुदकं देहि इत्यत्र रक्ष्यरक्षकभावसम्बन्धमूलिका षष्ठी प्रयुक्ता।
[१४४] तेमयावेकवचनस्य (पा॰सू॰ ८.१.२२) इत्यनेन।
[१४५] इह प्राचामिति योगो विभज्यते। तेन सर्वः प्लुतो विकल्प्यते (वै॰सि॰कौ॰ ९७)।
[१४६] मूलं मृग्यम्।
[१४७] संहिताया अविवक्षायामिति शेषः।
[१४८] तमे पृष्ठे इति प्रयोगस्य विमर्शं पश्यन्तु – “यथा ङमो ह्रस्वादचि ङमुण्नित्यम् (पा॰सू॰ ८.३.३२) इत्यत्र नित्यग्रहणस्य प्रायिकत्वात् इको यणचि (पा॰सू॰ ६.१.७७) सुप्तिङन्तं पदम् (पा॰सू॰ १.४.१४) इत्यादौ न ङुण्मुटौ।”
[१४९] अधिक्रियते यत्तत् अधिकार्यम्। तयोरेव कृत्यक्तखलर्थाः (पा॰सू॰ ३.४.७०), ऋहलोर्ण्यत् (पा॰सू॰ ३.१.१२४) इत्याभ्याम् अधिपूर्वककृधातोः (डुकृञ् करणे धा॰पा॰ १४७२) कर्मणि कृत्यसञ्ज्ञको ण्यत्। अधिकरोतीति अधिकारकः। अधिपूर्वककृधातोः ण्वुल्तृचौ (पा॰सू॰ ३.१.१३३) इत्यनेन कर्तरि ण्वुल्।
[१५०] शासनाय इत्यध्याहार्यमिति भावः। एवं तव इत्यत्र कर्तृकर्मणोः कृति (पा॰सू॰ २.३.६५) इत्यनेन षष्ठी।
[१५१] नञ् (पा॰सू॰ २.२.६) इत्यनेन नञ्तत्पुरुषसमासः। नलोपो नञः (पा॰सू॰ ६.३.७३) इत्यनेन नञो नलोपे असम्भाष्या।
[१५२] कारणं त्रिविधं समवाय्यसमवायिनिमित्तभेदात्। यत्समवेतं कार्यमुत्पद्यते तत्समवायिकारणम्। यथा तन्तवः पटस्य पटश्च स्वगतरूपादेः। कार्येण कारणेन वा सहैकस्मिन्नर्थे समवेतं सत्कारणमसमवायिकारणम्। यथा तन्तुसंयोगः पटस्य। तन्तुरूपं पटरूपस्य। तदुभयभिन्नं कारणं निमित्तकारणम्। यथा तुरीवेमादिकं पटस्य (त॰स॰ ४०)।
[१५३] यस्मिन्समवेतं सत्समवायेन सम्बद्धं सत्कार्यमुत्पद्यते तत्समवायिकारणमित्यर्थः … समवायसम्बन्धावच्छिन्नकार्यतानिरूपिततादात्म्यसम्बन्धावच्छिन्नकारणत्वं समवायिकारणतत्वमिति (त॰स॰ न्या॰बो॰व्या॰ ४०)।
[१५४] अनयोरयं भेदः – अयुतसिद्धयोस्सम्बन्धः समवायः। अन्ययोस्तु संयोगः (बा॰म॰ ६३३)।
[१५५] यथा अयि जात कथयितव्यं कथय (उ॰रा॰च॰ ४.२३) इति भवभूतिप्रयोगे।
[१५६] एतद्रूपान्तरम्–कोसलात्मजाहितावहो (मा॰भा॰ १.१९२.१)।
[१५७] वोपसर्जनस्य (पा॰सू॰ ६.३.८२) इत्यनेन सह इत्यस्य स इत्यादेशः।
[१५८] तयोरेव कृत्यक्तखलर्थाः (पा॰सू॰ ३.४.७०) इत्यनेन।
[१५९] तेमयावेकवचनस्य (पा॰सू॰ ८.१.२२) इत्यनेन।
[१६०] दानं चापुनर्ग्रहणाय स्वस्वत्वनिवृत्तिपूर्वकं परस्वत्वोत्पादनम्। अत एव “रजकस्य वस्त्रं ददाति” इत्यादौ न भवति (त॰बो॰ ५६९)। रजकवस्त्रदाने वस्त्रपरावर्तनात्स्वस्वत्वनिवृत्तिर्न परस्वत्वोत्पादनञ्च न। तस्मान्न सम्प्रदानत्वम्। एवमेवात्र भगवत्पुण्यदानेऽपि भगवत एव पुण्यस्वामित्वात्स्वस्वत्वनिवृत्तिर्न परस्वत्वोत्पादनञ्च न। तस्मान्न सम्प्रदानत्वम्। अयं भावः।
[१६१] अत्र शरभङ्गः पुण्यं ददाति मुक्तिं च प्राप्नोति। भगवांश्च पुण्यं प्राप्नोति मुक्तिं च ददाति। इदमेव प्रतिदानम्। भगवान् पुण्यात्प्रतियच्छति मुक्तिमिति भावः।
[१६२] णिजन्तात् सम्पूर्वकात् ऋधातोः (ऋ गतिप्रापणयोः धा॰पा॰ ९३६) क्त्वा प्रत्यये समर्प्य इति रूपं सिध्यति। ऋ → हेतुमति च (पा॰सू॰ ३.१.२६) → ऋ णिच् → ऋ इ → अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ (पा॰सू॰ ७.३.३६) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → ऋ पुँक् इ → ऋ प् इ → पुगन्तलघूपधस्य च (पा॰सू॰ ७.३.८६) → उरण् रपरः (पा॰सू॰ १.१.५१) → अर्प् इ → अर्पि → सनाद्यन्ता धातवः (पा॰सू॰ ३.१.३२) → धातुसञ्ज्ञा। सम् अर्पि → समानकर्तृकयोः पूर्वकाले (पा॰सू॰ ३.४.२१) → समर्पि क्त्वा → कुगतिप्रादयः → समासेऽनञ्पूर्वे क्त्वो ल्यप् (पा॰सू॰ ७.१.३७) → समर्पि ल्यप् → समर्पि य → णेरनिटि (पा॰सू॰ ६.४.५१) → समर्प् य → समर्प्य।
[१६३] अवयवावयविभावमूलकश्चात्र सम्बन्धः।
[१६४] पुगन्तलघूपधस्य च (पा॰सू॰ ७.३.८६) इत्यनेन।
[१६५] कुत्वे सति स्थानेऽन्तरतमः (पा॰सू॰ १.१.५०) इत्यनेन गत्वम्।
[१६६] चकाराद्दूरान्तिकार्थेभ्यः (का॰वृ॰ २.३.३५, वै॰सि॰कौ॰ ६३३, ल॰सि॰कौ॰ ९०६)।
[१६७] षष्ठी चानादरे (पा॰सू॰ २.३.३८) इत्यनेन।
[१६८] अस्य धातोर्घटाद्यन्तर्गणे पाठात् घटादयो मितः (धा॰पा॰ ग॰सू॰) इत्यनेन मित्त्वाण्णिचि अत उपधायाः (पा॰सू॰ ७.२.११६) इत्यनेनोपधावृद्धौ मितां ह्रस्वः (पा॰सू॰ ६.४.९२) इत्यनेन ह्रस्वे त्वरि इत्यस्य धातुसञ्ज्ञायां लटि तिपि शपि गुणेऽयादेशे त्वरयति।
[१६९] विनाऽपि तद्योगं तृतीया। वृद्धो यूनेत्यादिनिर्देशात् (वै॰सि॰कौ॰ ५६४)।
[१७०] सुतीक्ष्णज्ञाप्यरामत्वविशिष्टः श्रीरामोऽग्निजिह्वस्थानं समपद्यतेति भावः।
[१७१] पुण्येन दृष्टो हरिः (वै॰सि॰कौ॰ ५६८) इतिवदत्राग्निजिह्वमुनिस्थानगमने सुतीक्ष्णो हेतुरिति भावः।
[१७२] एतत्पूर्वसर्गे निरपेक्षा नान्यगतास्तेषां दृश्योऽहमन्वहम् (अ॰रा॰ ३.२.३७) इत्यत्र श्रीरामेण सुतीक्ष्णस्य कृते स्वस्य नित्यदृश्यत्वमुक्तम्। देहान्ते मां सायुज्यं लप्स्यसे नात्र संशयः (अ॰रा॰ ३.२.३९) इत्यत्राभेदश्चोक्तः। तस्मादभेदे तृतीयेति भावः।
[१७३] अयँ गतौ (धा॰पा॰ ४७४) इति धातोः अगस्त्यमुनिवर्यम् इति कर्मोपपदे।
[१७४] यद्वा अयत इत्ययः। अयः अयते अच् गन्तरि इति वाचस्पत्यकारः। नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः (पा॰सू॰ ३.१.१३४) इत्यनेन कर्तर्यच्। अगस्त्यमुनिवर्यस्यायः अगस्त्यमुनिवर्यायः तत्सम्बुद्धौ अगस्त्यमुनिवर्याय। कर्तृकर्मणोः कृति (पा॰सू॰ २.३.६५) इत्यनेन कृत्षष्ठ्यां कृद्योगा च षष्ठी समस्यत इति वक्तव्यम् (वा॰ २.२.८) इति वार्त्तिकेन तत्पुरुषसमासः इध्मप्रव्रश्चनः इतिवत्।
[१७५] आप्तुमिष्यमाणमीप्सितम् (बा॰म॰ ५३५) इति बालमनोरमा। इष्टम् इत्यत्रापि मतिबुद्धिपूजार्थेभ्यश्च (पा॰सू॰ ३.२.१८८) इत्यनेनेच्छार्थे वर्तमानकाल एव क्तप्रत्ययः। तस्मादुभे अप्युक्ती समानार्थिके। आपॢँ लम्भने (धा॰पा॰ १८३९) → आप् → धातोः कर्मणः समानकर्तृकादिच्छायां वा (पा॰सू॰ ३.१.७) → आप् सन् → आप् स → एकाच उपदेशेऽनुदात्तात् (पा॰सू॰ ७.२.१०) → इडागमनिषेधः → आप्ज्ञप्यृधामीत् (पा॰सू॰ ७.४.५५) → ईप् स → सन्यङोः (पा॰सू॰ ६.१.९) → ईप् ईप् स → पूर्वोऽभ्यासः (पा॰सू॰ ६.१.४) → अत्र लोपोऽभ्यासस्य (पा॰सू॰ ७.४.५८) → ईप् स → सनाद्यन्ता धातवः (पा॰सू॰ ३.१.३२) → धातुसञ्ज्ञा → तयोरेव कृत्यक्तखलर्थाः (पा॰सू॰ ३.४.७०) → मतिबुद्धिपूजार्थेभ्यश्च (पा॰सू॰ ३.२.१८८) → ईप्स क्त → ईप्स त → आर्धधातुकस्येड्वलादेः (पा॰सू॰ ७.२.३५) → ईप्स इट् त → ईप्स इ त → ईप्सित → विभक्तिकार्यम् → ईप्सित सुँ → अतोऽम् (पा॰सू॰ ७.१.२४) → ईप्सित अम् → अमि पूर्वः (पा॰सू॰ ६.१.१०७) → ईप्सितम्।
[१७६] अतिशयेनेप्सितमीप्सिततमम् (बा॰म॰ ५३५)।
[१७७] “गाम्” इत्यत्रेप्सितत्वप्रयुक्ताऽपादानसञ्ज्ञा न भवति। ईप्सिततमत्वविवक्षायां परत्वात्कर्मसंज्ञाप्रवृत्तेः (त॰बो॰ ५९०)।
[१७८] कर्तुरीप्सिततमं कर्म (पा॰सू॰ १.४.४९) इति सूत्रस्याभावे अकथितं च (पा॰सू॰ १.४.५१) इत्यनेनापि माणवकम् इत्यत्रेप्सिततमस्य कर्मसञ्ज्ञा प्राप्नोति परन्त्वेतेन सूत्रेणेप्सितस्याप्यकथितस्य कर्मसञ्ज्ञाप्राप्तौ *अग्निं माणवकं वारयति इत्यनिष्टप्रयोगः स्यात्तस्मात्सूत्रारम्भ आवश्यक इति भावः।
[१७९] क्रियार्थोपपदस्य च कर्मणि स्थानिनः (पा॰सू॰ २.३.१४) इत्यनेन।
[१८०] शिष्येभ्यः सुखाय इत्यध्याहार्यमिति भावः।
[१८१] दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम् (पा॰सू॰ २.३.३४) इत्यतः षष्ठी इत्यनुवर्त्य षष्ठी चानादरे (पा॰सू॰ २.३.३८) इत्यतः षष्ठी इत्यपकृष्य वाऽऽदरेऽपि भावलक्षणा षष्ठीति भावः।
[१८२] पूर्वपक्षोऽयम्।
[१८३] कर्तृकरणयोस्तृतीया (पा॰सू॰ २.३.१८) इत्यनेन।
[१८४] पक्षे कर्तृकरणयोस्तृतीया (पा॰सू॰ २.३.१८) इत्यनेन तृतीयाऽपि।
[१८५] अयमपि पूर्वपक्षः।
[१८६] तद् ङि → सप्तम्यास्त्रल् (पा॰सू॰ ५.३.१०) → तद् ङि त्रल् → कृत्तद्धितसमासाश्च (पा॰सू॰ १.२.४६) → प्रातिपदिकसञ्ज्ञा → सुपो धातुप्रातिपदिकयोः (पा॰सू॰ २.४.७१) → तद् त्र → प्राग्दिशो विभक्तिः (पा॰सू॰ ५.३.१) → त्यदादीनामः (पा॰सू॰ ७.२.१०२) → त अ त्र → अतो गुणे (पा॰सू॰ ६.१.९७) → त त्र → तत्र → तद्धितश्चासर्वविभक्तिः (पा॰सू॰ १.१.३८) → अव्ययसञ्ज्ञा → विभक्तिकार्यम् → तत्र सुँ → अव्ययादाप्सुपः (पा॰सू॰ २.४.८२) → तत्र। पक्षे तस्मिन् इति। तद् ङि → ङसिङ्योः स्मात्स्मिनौ (पा॰सू॰ ७.१.१५) → तद् स्मिन् → त्यदादीनामः (पा॰सू॰ ७.२.१०२) → त अ स्मिन् → अतो गुणे (पा॰सू॰ ६.१.९७) → त स्मिन् → तस्मिन्।
[१८७] अपादानादिविशेषैरविवक्षितं कारकं कर्मसञ्ज्ञं स्यात् (वै॰सि॰कौ॰ ५३९)।
[१८८] चतुर्थी सम्प्रदाने (पा॰सू॰ २.३.१३) इत्यनेन।
[१८९] दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम् (पा॰सू॰ २.३.३४) इत्यतः षष्ठी इत्यनुवर्त्य षष्ठी चानादरे (पा॰सू॰ २.३.३८) इत्यतः षष्ठी इत्यपकृष्य वाऽऽदरेऽपि यस्य च भावेन भावलक्षणम् (पा॰सू॰ २.३.३७) इत्यनेन भावलक्षणा षष्ठीति भावः।
[१९०] दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम् (पा॰सू॰ २.३.३४) इत्यतः षष्ठी इत्यनुवर्त्य षष्ठी चानादरे (पा॰सू॰ २.३.३८) इत्यतः षष्ठी इत्यपकृष्य वाऽऽदरेऽपि भावलक्षणा षष्ठीति भावः।
[१९१] ब्रूञ् व्यक्तायां वाचि (धा॰पा॰ १०४४) → ब्रू → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → लृट् शेषे च (पा॰सू॰ ३.३.१३) → ब्रू लृट् → ब्रू मिप् → ब्रू मि → ब्रुवो वचिः (पा॰सू॰ २.४.५३) → वच् मि → स्यतासी लृलुटोः (पा॰सू॰ ३.१.३३) → वच् स्य मि → एकाच उपदेशेऽनुदात्तात् (पा॰सू॰ ७.२.१०) → इडागमनिषेधः → वच् स्य मि → चोः कुः (पा॰सू॰ ८.२.३०) → वक् स्य मि → अतो दीर्घो यञि (पा॰सू॰ ७.३.१०१) → वक् स्या मि आदेशप्रत्यययोः (पा॰सू॰ ८.३.५९) → वक् ष्या मि → वक्ष्यामि।
[१९२] क्रियार्थोपपदस्य च कर्मणि स्थानिनः (पा॰सू॰ २.३.१४) इत्यनेन।
[१९३] दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम् (पा॰सू॰ २.३.३४) इत्यतः षष्ठी इत्यनुवर्त्य षष्ठी चानादरे (पा॰सू॰ २.३.३८) इत्यतः षष्ठी इत्यपकृष्य वाऽऽदरेऽपि यस्य च भावेन भावलक्षणम् (पा॰सू॰ २.३.३७) इत्यनेन भावलक्षणा षष्ठीति भावः।
[१९४] मूलं मृग्यम्।
[१९५] क्रियार्थोपपदस्य च कर्मणि स्थानिनः (पा॰सू॰ २.३.१४) इत्यनेन।
[१९६] कर्तृकरणयोस्तृतीया (पा॰सू॰ २.३.१८) इत्यनेन।
[१९७] मूलं मृग्यम्। यद्वा कर्मादीनामविवक्षा शेषः (भा॰पा॰सू॰ २.३.५०, २.३.५२, २.३.६७) इत्यस्य तात्पर्यमिदम्।
[१९८] दानं चापुनर्ग्रहणाय स्वस्वत्वनिवृत्तिपूर्वकं परस्वत्वोत्पादनम्। अत एव “रजकस्य वस्त्रं ददाति” इत्यादौ न भवति (त॰बो॰ ५६९)।
[१९९] गुरोः समीपे वसतीत्यर्थ औपश्लेषिक आधारः।
[२००] अयं योगः शक्योऽवक्तुम्। कथम्। अधिकरणं नाम त्रिःप्रकारम्। व्यापकम् औपश्लेषिकम् वैषयिकम् इति। शब्दस्य च शब्देन कोऽन्योऽभिसम्बन्धो भवितुमर्हत्यन्यदत उपश्लेषात्। इको यणचि। अच्युपश्लिष्टस्येति। तत्रान्तरेण संहिताग्रहणं संहितायामेव भविष्यति (भा॰पा॰सू॰ ६.१.७२)।
[२०१] उपश्लेष आधारस्याधेयेन सम्बन्धः। यद्वशावसावाधारः। तस्य त्रिष्वप्यधिकरणेष्वभेदः (वा॰प॰ हे॰टी॰ ३.७.१४९)।
[२०२] क्रियार्थोपपदस्य च कर्मणि स्थानिनः (पा॰सू॰ २.३.१४) इत्यनेन।
[२०३] दुह्याच्पच्दण्ड्रुधिप्रच्छिचिब्रूशासुजिमथ्मुषाम्। कर्मयुक्स्यादकथितं तथा स्यान्नीहृकृष्वहाम्॥ (वै॰सि॰कौ॰ ५३९)।
[२०४] अकः सवर्णे दीर्घः (पा॰सू॰ ६.१.१०१) इत्यनेन।
[२०५] मूलं मृग्यम्।
[२०६] ञित्वराँ सम्भ्रमे (धा॰पा॰ ७७५) इति धातोः सम्पदादिभ्यः क्विप् (वा॰ ३.३.१०८) इत्यनेन स्त्रियां भावे क्विप्। तस्मात्तृतीयायां विभक्तौ टाप्रत्यये त्वरा इति भावः।
[२०७] अस्मिन् पक्षे त्वर्धातोः घटादयः षितः (धा॰पा॰ ग॰सू॰) इत्यनेन षित्त्वात् षिद्भिदादिभ्योऽङ् (पा॰सू॰ ३.३.१०४) इत्यनेनाङि अजाद्यतष्टाप् (पा॰सू॰ ४.१.४) इत्यनेन टापि त्वरा प्रातिपदिकम्। सम्भ्रमस्त्वरा (अ॰को॰ ३.२.२६) इत्यमरः। तस्मात्तृतीयायां विभक्तौ – त्वरा टा → त्वरा आ → आङि चापः (पा॰सू॰ ७.३.१०५) → तवरे आ → एचोऽयवायावः (पा॰सू॰ ६.१.७८) → त्वरय् आ → त्वरया। ततः त्वरया अब्रवीत् इति स्थिते सुपस्तिङा समासे सुपो धातुप्रातिपदिकयोः (पा॰सू॰ २.४.७१) इत्यनेन विभक्तेर्लुकि त्वरा अब्रवीत् इति जाते अकः सवर्णे दीर्घः (पा॰सू॰ ६.१.१०१) इत्यनेन सवर्णदीर्घे त्वराऽब्रवीत् इति।
[२०८] एचोऽयवायावः (पा॰सू॰ ६.१.७८) इत्यनेन।
[२०९] लोपः शाकल्यस्य (पा॰सू॰ ८.३.१९) इत्यनेन।
[२१०] तिशब्स्यार्थो वाचस्पत्ये – इति + वेदे पृषो॰। इतिशब्दार्थे। “सहोवाचास्तीह प्रायश्चित्तिरित्यस्तीति का ति पिता ते वेदेति शत॰ ब्रा॰ ११.६.१.३। का प्रायश्चित्तिस्ति इति प्रश्नः। शतपथब्राह्मणे त्रिषु मन्त्रेषु तिशब्द इतिअर्थे प्रयुक्तः – का ति पिता ते वेदेति (श॰ब्रा॰ ११.६.१.३) का ति पितैव ते वेदेति (श॰ब्रा॰ ११.६.१.४) का ति पितैव ते वेदेति (श॰ब्रा॰ ११.६.१.५)।
[२११] इदं प्रथमं समाधानम्। द्वितीयं पश्चाद्वक्ष्यन्ति।
[२१२] प्रविधीयतेतीत्यत्र सन्धिस्तु ‘न मु ने’ इत्यत्र योगविभागेन क्वचित्त्रिपाद्या असिद्धत्वाभावज्ञापनादार्षत्वाद्वा (वा॰रा॰ ति॰टी॰ २.३७.३४)।
[२१३] इदं द्वितीयं समाधानम्।
[२१४] यस्मात्त्वं सर्वस्य पिता पूज्यतमो गुरुश्च कारुण्यादिगुणैश्च सर्वाधिकोऽसि तस्मात्त्वामीशमीड्यं प्रणम्य प्रणिधाय च कायं प्रसादये। यथा कृतापराधस्य अपि पुत्रस्य यथा च सख्युः प्रणामपूर्वकं प्रार्थितः पिता सखा वा प्रसीदति तथा त्वं परमकारुणिकः प्रियः प्रियाय मे सर्वं सोढुमर्हसि (भ॰गी॰ रा॰भा॰ ११.४४)।
[२१५] शाकलश्चासौ लोपश्चेति शाकललोपः। शकलस्य गोत्रापत्यं पुमान् शाकल्यः। गर्गादित्वात् यञ्प्रत्ययः। शाकल्यस्यायं शाकलः। लोपः शाकल्यस्य (पा॰सू॰ ८.३.१९) इत्यनेन विहितो लोपः शाकलो लोपः शाकललोपो वा। शकल → गर्गादिभ्यो यञ् (पा॰सू॰ ४.१.१०५) → शकल यञ् → शकल य → यचि भम् (पा॰सू॰ १.४.१८) → भसञ्ज्ञा → तद्धितेष्वचामादेः (पा॰सू॰ ७.२.११७) → शाकल य →यस्येति च (पा॰सू॰ ६.४.१४८) → शाकल् य → शाकल्य → तस्येदम् (पा॰सू॰ ४.३.१२०) → शाकल्य अण् → शाकल्य अ → यचि भम् (पा॰सू॰ १.४.१८) → भसञ्ज्ञा → यस्येति च (पा॰सू॰ ६.४.१४८) → शाकल्य् अ → आपत्यस्य च तद्धितेऽनाति (पा॰सू॰ ६.४.१५१) → शाकल् अ → शाकल → विभक्तिकार्यम् → शाकलः। ष्फाणौ प्रत्ययौ शाकल्यशब्दाद्भवत इति महाभाष्ये स्पष्टम्। यथा – कण्वात्तु शकलः पूर्वः कतादुत्तर इष्यते। पूर्वोत्तरौ तदन्तादी ष्फाणौ तत्र प्रयोजनम्॥ (भा॰पा॰सू॰ ४.१.१८)। तत्रैव शाकल्यायनी शाकल्यस्य च्छात्राः शाकलाः इत्युदाहृतौ।
[२१६] जटायुस् प्रातिपदिकात्सम्बुद्धौ सौ विभक्तौ जटायुस् सुँ → जटायुस् स् → हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल् (पा॰सू॰ ६.१.६८) → जटायुस् → ससजुषो रुः (पा॰सू॰ ८.२.६६) → जटायुरुँ → जटायुर् → खरवसानयोर्विसर्जनीयः (पा॰सू॰ ८.३.१५) → जटायुः।
[२१७] उकारान्तआयुशब्दो यथा – यथा श्रुतं मया पूर्वं वायुना जगदायुना (वायु॰पु॰ १.५४.२) स्थाणोः पश्चिमदिग्भागे वायुना जगदायुना (वाम॰पु॰ स॰मा॰ २५.३९)। तत्त्वबोधिन्यामुणादिप्रकरणे छन्दसीणः (प॰उ॰ १.२) इति सूत्रे ज्ञानेन्द्रसरस्वतीमहाभागास्तु – उणनुवर्तते। एति गच्छतीत्यायुः। “मा न आयौ” इति। आयुशब्दो मनुष्यपर्यायेषु वैदिकनिघण्टौ पठितः। अत एव “त्वाम॑ग्ने प्रथ॒ममा॒युमा॒यवे॑” (ऋ॰वे॰सं॰ १.३१.११) “मा न॑स्तो॒के तन॑ये॒ मा न॑ आ॒यौ” (ऋ॰वे॰सं॰ १.११४.८) इत्यादिमन्त्रेषु वेदभाष्ये तथैव व्याख्यातम्। अर्वाचीनास्तु “छन्दसीणः” इति सूत्रं बहुलवचनाद्भाषायामपि प्रवर्तत इति स्वीकृत्य “आयुर्जीवितकालो ना” (अ॰को॰ २.८.१२०) इत्यमरग्रन्थे ‘आयु’शब्दमुकारान्तं व्याचख्युः। ननु “एतेर्णिच्च” (प॰उ॰ २.११८) इत्युस्प्रत्यये सकारान्तो वक्ष्यमाण ‘आयुः’शब्दस्तु लोकवेदयोर्नर्विवाद एव। अत एव ‘जटा आयुरस्य’ इति विग्रहे “गृध्रं हत्वा जटायुषम्” (वा॰रा॰ १.१.५२) इति रामायणप्रयोगः “यदि त्रिलोकी गणनापरा स्यात्तस्याः समाप्तिर्यदि नायुषः स्यात्” (नै॰च॰ ३.४०) इति श्रीहर्षप्रयोगश्च सङ्गच्छते। तथा च “आयुर्जीवितकालो ना” (अ॰को॰ २.८.१२०) इत्यत्रायुःशब्दः सकारान्त इत्येव व्याख्यायतां किमुकारान्ताभ्युपगमेनेति चेत्। अत्राहुः – सकारान्त आयुःशब्दो नपुसंक इति तस्य पुँल्लिङ्गता नेत्याशयेन तथोक्तमिति। अन्ये तु “छन्दसीणः” (प॰उ॰ १.२) इति सूत्रस्य भाषायां प्रवृत्त्यभावे “मा वधीष्ट जटायुं माम्” (भ॰का॰ ६.४१) इति भट्टिप्रयोगः “तटीं विन्ध्यस्याऽद्रेरभजत जटायोः प्रथमजः” इति विन्ध्यवर्णने अभिनन्दोक्तप्रयोगश्च न सङ्गच्छेतेत्याहुः। वस्तुतस्तु “जटां याति प्राप्नोतीति जटायुः”। मृगय्वादित्वात्कुः। आयातीत्यायुः। एवं च “जटायुषा जटायुं च विद्यादायुं तथायुषा” इति द्विरूपकोशः “वायुना जगदायुना” इति वर्णविवेकश्च सुसाध इति दिक्। ऋग्वेदसंहितायाम् अग्ने॒ जर॑स्व स्वप॒त्य आयु॑न्यू॒र्जा पि॑न्वस्व॒ समिषो॑ दिदीहि नः (ऋ॰वे॰सं॰ ३.३.७) व॒त्सं न पूर्व॒ आयु॑नि जा॒तं रि॑हन्ति मा॒तरः॑ (ऋ॰वे॰सं॰ सा॰भा॰ ९.१००.१) इति मन्त्रयोरुकारान्तः आयुशब्द इति केचित्। अत्र सायणाः आयुनि आयुषि (ऋ॰वे॰सं॰ ३.३.७) आयुनि वयसि (ऋ॰वे॰सं॰ सा॰भा॰ ९.१००.१)।
[२१८] सकारान्तजटायुस्शब्दः सर्वविदितः। उकारान्तो जटायुशब्दोऽपि दृश्यते। यथा जटायोस्तु वधं श्रुत्वा दुःखितः सोऽरुणात्मजः (वा॰रा॰ ५.३५.६५) इति वाल्मीकिरामायणे सुन्दरकाण्डे पाठभेदः। अत्र जटायुषो वधं श्रुत्वा इति गोविन्दराजसम्मतपाठः। अरण्यकाण्डे तु तलेनाभिजघानार्तो जटायुं क्रोधमूर्छितः (वा॰रा॰ ३.५१.३७) इत्यत्र गोविन्दराजा अपि – जटायुं जटायुरित्युकारान्तोऽप्यस्ति (वा॰रा॰ भू॰टी॰ ३.५१.३७)। अन्यच्च – जटायोः कीर्तनं चक्रू रामकार्ये मृतं पुरा (आ॰रा॰ १.८.१११) जघान तेन दुष्टात्मा जटायुं धर्मचारिणम् (नर॰पु॰ ४९.९६) माऽऽवधिष्ठा जटायुं माम् (भ॰का॰ ६.४१) जटायोः मोक्षप्राप्तिः (सा॰द॰ ६.६९) ब्रह्मास्त्रे चापि दत्ते पथि पितृसुहृदं वीक्ष्य भूयो जटायुम् (ना॰ ९.३४.७) इत्यादिषु।
[२१९] कर्तृकरणयोस्तृतीया (पा॰सू॰ २.३.१८) इत्यनेन।
[२२०] मतिबुद्धिपूजार्थेभ्यश्च (पा॰सू॰ ३.२.१८८) इत्यनेन पूजार्थे वर्तमाने क्तः। मे वन्दितः सन् वन्द्यमानो वा प्राह इत्यर्थो न त्वहं तमवन्दे पश्चात्स प्राहेति। एवमेव त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे (भ॰गी॰ ११.१८) इति गीतावचने मतः इत्यत्र मतिबुद्धिपूजार्थेभ्यश्च (पा॰सू॰ ३.२.१८८) इत्यनेन पूजार्थे वर्तमाने क्तः क्तस्य च वर्तमाने (पा॰सू॰ २.३.६७) इत्यनेन च षष्ठी।
[२२१] क्रियार्थोपपदस्य च कर्मणि स्थानिनः (पा॰सू॰ २.३.१४) इत्यनेन। मां बोधयितुमुद्धर्तुं वा प्राह इत्यर्थः। एवमेवोत्तरार्धे शापस्यान्तं च मे प्राह इत्यत्र बोध्यम्।
[२२२] सम्पदादिभ्यः क्विप् (वा॰ ३.३.१०८) इत्यनेन।
[२२३] विस्तृतव्याख्यानं तमे पृष्ठे इति प्रयोगस्य विमर्शे पश्यन्तु।
[२२४] क्रियार्थोपपदस्य च कर्मणि स्थानिनः (वा॰ २.३.१४) इत्यनेन।
[२२५] प्रति इत्यध्याहार्यमिति भावः। ततः अभितःपरितःसमयानिकषाहाप्रतियोगेऽपि (वा॰ २.३.२) इत्यनेन द्वितीया।
[२२६] यथा भारते विराटपर्वणि विराटोऽर्जुनं प्रति – नैवंविधाः क्लीबरूपा भवन्ति कथञ्चनेति प्रतिभाति मे मनः (म॰भा॰ ४.११.७)।
[२२७] यथा राजभिस्तत्र वार्ष्णेयः समागच्छद्यथावयः (म॰भा॰ ५.९१.७) त्वमात्मनस्तुल्यममुं वृणीष्व रत्नं समागच्छतु काञ्चनेन (र॰वं॰ ६.७९) प्रहृष्टो भव विप्रर्षे समागच्छ मया सह (म॰भा॰ १३.५०.८५) सा त्वं मया समागच्छ (म॰भा॰ ३.३०७.२८) इत्यादिषु। अन्यान्युदाहरणानि चारुदेवशास्त्रिकृतायाम् उपसर्गार्थचन्द्रिकायाम् द्वितीयखण्डे समा–गम् इत्यत्र पश्यन्तु।
[२२८] यथा भारते क्व नु नाम वयं सर्वाः कालेनाल्पेन तं नरम्। समागच्छेम यो नस्तद्रूपमापादयेत्पुनः॥ (म॰भा॰ १.२१७.१३) इत्यत्र।
[२२९] प्रति इत्यध्याहार्यमिति भावः। ततः अभितःपरितःसमयानिकषाहाप्रतियोगेऽपि (वा॰ २.३.२) इत्यनेन द्वितीया।
[२३०] हा सीते इति इति स्थिते एचोऽयवायावः (पा॰सू॰ ६.१.७८) इत्यनेन हा सीतय् इति इति जाते लोपः शाकल्यस्य (पा॰सू॰ ८.३.१९) इत्यनेन यकारलोपे हा सीत इति जाते यकारलोपविधायिसूत्रस्य त्रिपादीस्थत्वात् आद्गुणः (पा॰सू॰ ६.१.८७) इति गुणविधायिसूत्रस्य सपादसप्ताध्यायीस्थत्वाद्यलोपेऽसिद्धे गुणोऽसङ्गत इति भावः।
[२३१] तमे पृष्ठे तमीं पादटिप्पणीं पश्यन्तु।
[२३२] तमे पृष्ठे इति प्रयोगस्य विमर्शमपि पश्यन्तु।
[२३३] कर्तृकरणयोस्तृतीया (पा॰सू॰ २.३.१८) इत्यनेन।
[२३४] चतुर्थी सम्प्रदाने (पा॰सू॰ २.३.१३) इत्यनेन।
[२३५] सहचारिणीम् इत्यध्याहार्यमिति भावः।
[२३६] अकथितं च (पा॰सू॰ १.४.५१) इत्यनेन कर्मसञ्ज्ञायां कर्मणि द्वितीया (पा॰सू॰ २.३.२) इत्यनेन।
[२३७] ‘अपादाने पञ्चमी’ इति सूत्रे ‘कार्तिक्याः प्रभृति’ इति भाष्यप्रयोगात् प्रभृत्यर्थयोगे पञ्चमी (वै॰सि॰कौ॰ ५९५)।
[२३८] मूलं मृग्यम्।
[२३९] अत्राऽरभ्येति क्रियापेक्षया कर्मत्वविवक्षायां द्वितीयैव। ‘उपपदविभक्तेः कारकविभक्तिर्बलीयसी’ इत्युक्तेः। यथा ‘सूर्योदयमारभ्य आऽस्तमयाज्जपति’ इत्यादौ (बा॰म॰ ५९५)।
[२४०] सप्तम्यधिकरणे च (पा॰सू॰ २.३.३६) इत्यनेन।
[२४१] कर्तृकरणयोस्तृतीया (पा॰सू॰ २.३.१८) इत्यनेन।
[२४२] चतुर्द्वारकपाटादि शस् → जश्शसोः शिः (पा॰सू॰ ७.१.२०) → चतुर्द्वारकपाटादि शि → शि सर्वनामस्थानम् (पा॰सू॰ १.१.४२) → सर्वनामस्थानसञ्ज्ञा → चतुर्द्वारकपाटादि इ → इकोऽचि विभक्तौ (पा॰सू॰ ७.१.७३) → आद्यन्तौ टकितौ (पा॰सू॰ १.१.४६) → चतुर्द्वारकपाटादि नुँम् इ → चतुर्द्वारकपाटादि न् इ → सर्वनामस्थाने चासम्बुद्धौ (पा॰सू॰ ६.४.८) → चतुर्द्वारकपाटादी न् इ → चतुर्द्वारकपाटादीनि।
[२४३] चतुर्द्वारकपाटादि शस् → प्रथमयोः पूर्वसवर्णः (पा॰सू॰ ६.१.१०२) → चतुर्द्वारकपाटादी शस् → तस्माच्छसो नः पुंसि (पा॰सू॰ ६.१.१०३) → चतुर्द्वारकपाटादी न् → चतुर्द्वारकपाटादीन्।
[२४४] पति → सर्वप्रातिपदिकेभ्य आचारे क्विब्वा वक्तव्यः (वा॰ ३.१.११) → पति क्विँप् → पति व् → वेरपृक्तस्य (पा॰सू॰ ६.१.६७) → पति → सनाद्यन्ता धातवः (पा॰सू॰ ३.१.३२) → धातुसञ्ज्ञा → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → पति लट् → पति तिप् → पति ति → कर्तरि शप् (पा॰सू॰ ३.१.६८) → पति शप् ति → पति अ ति → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → पते अ ति → एचोऽयवायावः (पा॰सू॰ ६.१.७८) → पतय् अ ति → पतयति।
[२४५] पति → पूर्ववद्धातुसञ्ज्ञा → क्विप् च (पा॰सू॰ ३.२.७६) → पति क्विँप् → पति व् → वेरपृक्तस्य (पा॰सू॰ ६.१.६७) → पति → विभक्तिकार्यम् → पतिः।
[२४६] अपि च तत्त्वबोधिनीकाराः पतिः समास एव (पा॰सू॰ १.४.८) इति सूत्रे – अथ कथं ‘सीतायाः पतये नमः’ (रा॰र॰स्तो॰ २७) इति ‘नष्टे मृते प्रव्रजिते क्लीबे च पतिते पतौ’ (प॰स्मृ॰ ४.३०) इति पराशरश्च। अत्राहुः। पतिरित्याख्यातः पतिः ‘तत्करोति तदाचष्टे’ (धा॰पा॰ ग॰सू॰) इति णिचि टिलोपे ‘अच इः’ (प॰उ॰ ४.१४८) इत्यौणादिकप्रत्यये ‘णेरनिटि’ (पा॰सू॰ ६.४.५१) इति णिलोपे च निष्पन्नोऽयं पतिशब्दः ‘पतिः समास एव’ (पा॰सू॰ १.४.८) इत्यत्र न गृह्यते लाक्षणिकत्वादिति। एतेन ‘कृष्णस्य सखिरर्जुनः’ इति भारतम् ‘सखिना वानरेन्द्रेण’ इति रामायणं च व्याख्यातम् (त॰बो॰ २५७)। अत्रत्या प्रक्रिया – पति → तत्करोति तदाचष्टे (धा॰पा॰ ग॰सू॰ १८७) → पति णिच् → पति इ → णाविष्ठवत्प्रातिपदिकस्य पुंवद्भावरभावटिलोपयणादिपरार्थम् (वा॰ ६.४.४८) → पत् इ → पति → सनाद्यन्ता धातवः (पा॰सू॰ ३.१.३२) → धातुसञ्ज्ञा → शेषात्कर्तरि परस्मैपदम् (पा॰सू॰ १.३.७८) → वर्तमाने लट् (पा॰सू॰ ३.२.१२३) → पति लट् → पति तिप् → पति ति → कर्तरि शप् (पा॰सू॰ ३.१.६८) → पति शप् ति → पति अ ति → सार्वधातुकार्धधातुकयोः (पा॰सू॰ ७.३.८४) → पते अ ति → एचोऽयवायावः (पा॰सू॰ ६.१.७८) → पतय् अ ति → पतयति। पति → पूर्ववद्धातुसञ्ज्ञा → अच इः (प॰उ॰ ४.१४८) → पति इ → णेरनिटि (पा॰सू॰ ६.४.५१) → पत् इ → पति → विभक्तिकार्यम् → पतिः।
[२४७] कार्याद्विद्यादनूबन्धम् (भा॰पा॰सू॰ ३.३.१) केचिदविहिता अप्यूह्याः (वै॰सि॰कौ॰ ३१६९) इत्यनुसारमूह्योऽत्राविहितो डन्प्रत्ययः।
[२४८] सहशब्दान्वये अहमपि सह युगपदेव निधनं यास्यामीत्यर्थः। सहशब्दो यौगपद्ये इति वाचस्पत्यकाराः। यथा अस्तोदयौ सहैवासौ कुरुते नृपतिर्द्विषाम् इत्यत्र।
[२४९] नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः (पा॰सू॰ ३.१.१३४) इत्यनेन।
[२५०] नलोपो नञः (पा॰सू॰ ६.३.७३) इत्यनेन नलोपो नञ्तत्पुरुषसमासे भवति परन्तु सुप्सुपासमासे न भवतीति व्याकरणचन्द्रोदये प्रथमखण्डे चारुदेवशास्त्रिणः। यथा नचिर (यथा नचिरकालं नो निष्कृतिः स्यात्त्रिलोकगे म॰भा॰ १.९६.१९, मुनिर्ब्रह्म नचिरेणाधिगच्छति भ॰गी॰ ५.६, भवामि नचिरात्पार्थ मय्यावेशितचेतसाम् भ॰गी॰ १२.७), नान्तरीयक (यत्र नान्तरीयकोऽलाश्रीयते नासावल्विधिः भा॰पा॰सू॰ १.१.५६ नान्तरीयकत्वात् भा॰पा॰सू॰ १.२.३९, ३.३.१८, ३.४.२१, ४.१.९२) नाणक (तुलाशासनमानानां कूटकृन्नाणकस्य च या॰स्मृ॰ २.२०.२४०), नास्ति (अस्ति नास्ति न जानन्ति देहि देहि पुनः पुनः म॰सु॰स॰ ५५४), नेष्ट (अतिककुदाः कृशदेहा नेष्टा हीनाधिकाङ्ग्यश्च॥ बृ॰सं॰ ६१.४), नसंहत (नसंहतास्तस्य नभिन्नवृत्तयः कि॰ १.१९), नभिन्न (नसंहतास्तस्य नभिन्नवृत्तयः कि॰ १.१९), नसुकर (कृत्वा नसुकरं कर्म गता वैवस्वतक्षयम् म॰भा॰ ८.३.२१), नैकभेद (उच्चावचं नैकभेदम् अ॰को॰ ३.१.८३) नैक (सा ददर्श नगान्नैकान् नैकाश्च सरितस्तथा म॰भा॰ ३.६१.१०४, एको नैकः सवः कः किं यत्तत्पदमनुत्तमम् वि॰स॰ना॰ ६१) इत्यादिषु। यथा वाचस्पतये – नैक त्रि० न एकः नञर्थनशब्देन “सह सुपा” पा॰स॰ अनेके १ एकभिन्ने २ विष्णौ पु॰ “एको नैकः सवः कः किम्” विष्णुस॰ मायया बहुरूपत्वान्नैकः “इन्द्रो मायाभिः पुरुरूप ईयते इति श्रुतेः” भा॰।
[२५१] डित्यभस्याप्यनुबन्धकरणसामर्थ्यात् (वा॰ ६.४.१४३) इत्यनेन।
[२५२] शकन्ध्वादिषु पररूपं वाच्यम् (वा॰ ६.१.९४) इत्यनेन पररूपः।
[२५३] अत्रापि नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः (पा॰सू॰ ३.१.१३४) इत्यनेनाच्।
[२५४] आकृतिगणोऽयम् (वै॰सि॰कौ॰ ७९, ल॰सि॰कौ॰ ३९)।
[२५५] नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः (पा॰सू॰ ३.१.१३४)इत्यनेन।
[२५६] अत उपधायाः (पा॰सू॰ ७.२.११६) इत्यनेन।
[२५७] मूलं मृग्यम्। क्लीबेऽनः शकटोऽस्त्री स्यात् (अ॰को॰ २.८.५२) इत्यमरः। आ ते॑ कारो शृणवामा॒ वचां॑सि य॒याथ॑ दू॒रादन॑सा॒ रथे॑न (ऋ॰वे॰सं॰ ३.३३.१०) इति मन्त्रे अनसा शकटेन इति सायणाः।
[२५८] कार्याद्विद्यादनूबन्धम् (भा॰पा॰सू॰ ३.३.१) केचिदविहिता अप्यूह्याः (वै॰सि॰कौ॰ ३१६९) इत्यनुसारमूह्योऽत्राविहितः समासान्तो डसप्रत्ययः।
[२५९] डित्यभस्याप्यनुबन्धकरणसामर्थ्यात् (वा॰ ६.४.१४३) इत्यनेन।
[२६०] पृषोदरादित्वादाकारादेशः।
[२६१] डित्यभस्याप्यनुबन्धकरणसामर्थ्यात् (वा॰ ६.४.१४३) इत्यनेन।
[२६२] पति अनस् → पृषोदरादीनि यथोपदिष्टम् (पा॰सू॰ ६.३.१०९) → अलोपः → पति नस् → पतिनस् → उणादयो बहुलम् (पा॰सू॰ ३.३.१) → पतिनस् डस → पतिनस् अस → डित्यभस्याप्यनुबन्धकरणसामर्थ्यात् (वा॰ ६.४.१४३) → पतिन् अस → पतिनस → पृषोदरादीनि यथोपदिष्टम् (पा॰सू॰ ६.३.१०९) → आकारादेशः → पतिनास। पतिनासं हन्ति इति विग्रहे पतिनासम् इत्युपपदे अन्येष्वपि दृश्यते (पा॰सू॰ ३.२.१०१) इत्यनेन डप्रत्ययः। पतिनास अम् हन् ड → पतिनास अम् हन् अ → डित्यभस्याप्यनुबन्धकरणसामर्थ्यात् (वा॰ ६.४.१४३) → पतिनास अम् ह् अ → पतिनास अम् ह → सुपो धातुप्रातिपदिकयोः (पा॰सू॰ २.४.७१) → पतिनास ह → पतिनासह → विभक्तिकार्यम् → पतिनासहः।
[२६३] कार्याद्विद्यादनूबन्धम् (भा॰पा॰सू॰ ३.३.१) केचिदविहिता अप्यूह्याः (वै॰सि॰कौ॰ ३१६९) इत्यनुसारमूह्योऽत्राविहितः इच्प्रत्ययः।
[२६४] पूर्ववत् गौणमुख्ययोर्मुख्ये कार्यसम्प्रत्ययः (प॰शे॰ १५) इति परिभाषया गौणे पतिशब्दे पतिः समास एव (पा॰सू॰ १.४.८) इति सूत्रस्याप्रवृत्तौ शेषो घ्यसखि (पा॰सू॰ १.४.७) इति सूत्रेण घिसञ्ज्ञा।
[२६५] डित्यभस्याप्यनुबन्धकरणसामर्थ्यात् (वा॰ ६.४.१४३) इत्यनेन।
[२६६] दूराद्धूते च (पा॰सू॰ ८.२.८४) इत्यनेन।
[२६७] नाथनाथ३ इति इत्यनेन भवितव्यमिति भावः।
[२६८] इह प्राचामिति योगो विभज्यते। तेन सर्वः प्लुतो विकल्प्यते (वै॰सि॰कौ॰ ९७)।
[२६९] मूलं मृग्यम्। मतौ च्छः सूक्तसाम्नोः (पा॰सू॰ ५.२.५९) इत्यस्य भाष्ये प्रदीपोद्द्योतयोश्च स्पष्टमिदम्। अभेदपक्षे प्रकृतिवदनुकरणं भवति (भा॰शि॰सू॰ २) इति महाभाष्ये ऋऌक् (शि॰सू॰ २) शिवसूत्र उक्तम्। अनुकरणं ह्यनुकार्याद्भिन्नम् इत्यपि महाभाष्ये मतौ च्छः सूक्तसाम्नोः (पा॰सू॰ ५.२.४९) सूत्र उक्तमिति वैयाकरणभूषणसारस्य दर्पणव्याख्यायां चन्द्रिकाप्रसादद्विवेदाः। अस्माभिर्भाष्यसंस्करणेषु अनुकरणं ह्यनुकार्याद्भिन्नम् इति नोपलब्धम्।
[२७०] उपसर्गादृति धातौ (पा॰सू॰ ६.१.९१) इत्यतोऽनुवृत्तम् उपसर्गात् इति पदं लक्ष्यानुरोधेनात्र मोषणीयमिति भावः।
[२७१] मतिबुद्धिपूजार्थेभ्यश्च (पा॰सू॰ ३.२.१८८) इत्यनेन ईप्सित इत्यत्र मत्यर्थे पूजार्थे वा वर्तमाने क्तः। मतिरिच्छा (का॰वृ॰ ३.२.१८८) इति काशिका। मतिरिहेच्छा (वै॰सि॰कौ॰ ३०८९) इति सिद्धान्तकौमुदी।
[२७२] मतिबुद्धिपूजार्थेभ्यश्च (पा॰सू॰ ३.२.१८८) इत्यनेन बुद्ध्यर्थे वर्तमाने क्तः। सूत्रेऽस्मिन् बुद्धेर्ज्ञानमर्थः। यथा काशिकाकाराः – बुद्धिर्ज्ञानम् (का॰वृ॰ ३.२.१८८)। भगवतो रूपदर्शनं च प्रत्यक्षज्ञापनम्। यतो हि इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम् (त॰स॰ ४२)। यद्वा मतिबुद्धिपूजार्थेभ्यश्च (पा॰सू॰ ३.२.१८८) इत्यत्र चकारेणान्यत्रापि। चकारोऽनुक्तसमुच्चयार्थः। “शीलितो रक्षितः क्षान्त आक्रुष्टो जुष्ट इत्यपि” इत्यादि (वै॰सि॰कौ॰ ३०८९) इति सिद्धान्तकौमुद्यां भट्टोजिदीक्षितमहाभागाः।
[२७३] तर्हि सम्बन्धसामान्ये षष्ठी। सम्बन्धश्च धर्मिधर्मभावरूपः। पूर्वार्धे च त्वया कृता इति प्रयोक्तव्ये ते कृता इति प्रयुक्तम्। ते इत्यस्य पूर्वजन्मनि इत्यनेनान्वये शङ्कापरिहारः। सुभ्रु तव पूर्वजन्मनि उत्तमा मद्भक्तिः कृता इति भावः।
[२७४] कर्तृकरणयोस्तृतीया (पा॰सू॰ २.३.१८) इत्यनेन।
[२७५] हेतौ (पा॰सू॰ २.३.२३) इत्यनेन।
[२७६] प्रकृत्यादिभ्य उपसङ्ख्यानम् (वा॰ २.३.१८) इत्यनेन।
[२७७] यद्वा कुण्डे नाऽऽगमवित्तमः इति पदच्छेदे आगमवित्तमो ना मनुष्यः कुण्डे जुहुयात् इत्यपि समाधानम्।
[२७८] हितम् इत्यध्याहार्यमिति भावः। यद्वा तादर्थ्ये चतुर्थी वाच्या (वा॰ २.३.१३) इत्यनेन चतुर्थी।
[२७९] विस्तराय तमे पृष्ठे इति प्रयोगस्य विमर्शं पश्यन्तु।
[२८०] यथा या सानु॑नि॒ पर्व॑ताना॒मदा॑भ्या म॒हस्त॒स्थतु॒रर्व॑तेव सा॒धुना॑ (ऋ॰वे॰सं॰ १.१५५.१) बृ॑ह॒तः सानु॑न॒स्परि॑ (ऋ॰वे॰सं॰ ५.५९.७) सानू॑नि दि॒वो अ॒मृत॑स्य के॒तुना॑ (ऋ॰वे॰सं॰ ६.७.६) सानूनि मृगपक्षिणः (वा॰रा॰ २.३३.२३) गिरेः सानूनि रम्याणि (वा॰रा॰ २.९३.९) तस्य शैलस्य सानूनि (वा॰रा॰ ३.६१.२१) दक्षिणे गिरिसानुनि (वा॰रा॰ ४.१.७३) अस्मिन्सानुनि (वा॰रा॰ ४.१.१०३) सानूनि सुमहान्ति च (वा॰रा॰ ६.६७.४) तस्मिन्मन्दरसानुनि (ग॰सं॰ ७.४३.१४, भा॰पु॰ ४.२३.२४) यत्र स्रुतक्षीरतया प्रसूतः सानूनि गन्धः सुरभीकरोति (कु॰स॰ १.९) इत्यादिषु। सानुगतां (कु॰स॰ १.५) इत्यत्र मल्लिनाथाः – सानूनि मेघमण्डलादधस्तटानि गतां प्राप्ताम् (कु॰स॰ स॰व्या॰ १.९)।
[२८१] पूर्वपक्षोऽयम्।
[२८२] यद्वा लिङ्गानुशासने मद्गुमधुसीधुशीधुसानुकमण्डलूनि नपुंसके च (लि॰ ५६) इत्यत्र चकारात्पुंस्यपि सानुशब्दः। यथा अ॒पाद॑ह॒स्तो अ॑पृतन्य॒दिन्द्र॒मास्य॒ वज्र॒मधि॒ सानौ॑ जघान (ऋ॰वे॰सं॰ १.३२.७) उ॒र्व्याः प॒दो नि द॑धाति॒ सानौ॑ (ऋ॰वे॰सं॰ १.१४६.२) पृथि॒व्याः सानौ॒ जङ्घ॑नन्त पा॒णिभि॑ (ऋ॰वे॰सं॰ २.३१.२) म॒ना॒नग्रेतो॑ जहतुर्वि॒यन्ता॒ सानौ॒ (ऋ॰वे॰सं॰ १०.६१.६) इत्यादिषु। स्नुः प्रस्थः सानुरस्त्रियौ (अ॰को॰ २.३.५) इत्यमरः। ‘सानु’आदिशब्दानां स्वत एव द्विलिङ्गता – ‘सानुने’ ‘सानवे’। स्नुः प्रस्थः सानुरस्त्रियामित्यमरः (ह॰ना॰व्या॰ २.९३) इति हरिनामामृतव्याकरणे जीवगोस्वामिनः।
[२८३] अकथितं च (पा॰सू॰ १.४.५१) इत्यनेन कर्मसञ्ज्ञायां कर्मणि द्वितीया (पा॰सू॰ २.३.२) इत्यनेन।
[२८४] समासेऽप्ययं प्रकृतिभावः। सप्तऋषीणाम्। सप्तर्षीणाम् (वै॰सि॰कौ॰ ९२)। अन्यच्च तत्रासीनं सुरऋषिम् (भा॰पु॰ ७.१.१४) सम्पूज्य देवऋषिवर्यम् (भा॰पु॰ १०.६९.१६) ब्रह्मऋषीनेतान् (भा॰पु॰ १०.८६.५७) इत्यादिष्वपि।
[२८५] अपपरिबहिरञ्चवः पञ्चम्या (पा॰सू॰ २.१.१२) इति ज्ञापनेन।
[२८६] प्रति इत्यध्याहार्यमिति भावः। ततः अभितःपरितःसमयानिकषाहाप्रतियोगेऽपि (वा॰ २.३.२) इत्यनेन द्वितीया।
[२८७] यद्वा ज्ञापकसिद्धं न सर्वत्र इत्यनेन करस्य करभो बहिः (अ॰को॰ २.६.८०क) इतिवत्पञ्चमीतरविभक्तिः। विशेषं तमे पृष्ठे इति प्रयोगस्य विमर्शे पश्यन्तु।
[२८८] कर्तृकरणयोस्तृतीया (पा॰सू॰ २.३.१८) इत्यनेन।
[२८९] मतिबुद्धिपूजार्थेभ्यश्च (पा॰सू॰ ३.२.१८८) इत्यनेन वर्तमानविवक्षायां क्तः। चकारेणान्यत्रापि। चकारोऽनुक्तसमुच्चयार्थः। “शीलितो रक्षितः क्षान्त आक्रुष्टो जुष्ट इत्यपि” इत्यादि (वै॰सि॰कौ॰ ३०८९) इति सिद्धान्तकौमुद्यां भट्टोजिदीक्षितमहाभागाः। यद्वा मे इत्यस्य दुश्चरं तपः इत्यनेनान्वये कर्मणि सम्बन्धविवक्षायां षष्ठी। मे दुश्चरं तपो बहुवर्षसहस्त्राणि तप्तम् इति भावः।
[२९०] तादर्थ्ये चतुर्थी वाच्या (वा॰ २.३.१३) इत्यनेन।
[२९१] यथा वृन्दान्युत्सार्यमाणानि दूरमुत्ससृजुस्तदा (वा॰रा॰ ६.११७.२१) वृन्दानि ददृशे तदा (म॰भा॰ ३.१५०.१९) अभ्यकीर्यन्त वृन्दानि (म॰भा॰ ४.१८.३२) मासादयैतद्रथसिंहवृन्दम् (म॰भा॰ ४.४९.४) संशप्तानि च वृन्दानि (म॰भा॰ ५.५४.५५) मेघवृन्दानि (म॰भा॰ ५.१७८.८४) सदश्ववृन्दानि (म॰भा॰ ६.५६.१६) अश्ववृन्दानि (म॰भा॰ ७.१७२.२६) रथवृन्दानि (म॰भा॰ ६.५९.११, ७.१६१.४९, ७.१७२.२६) यो वृन्दानि त्वरयति पथि श्राम्यतां प्रोषितानां (मे॰दू॰ २.३६) इत्यादिषु।
[२९२] यद्वा शब्दमिममर्धर्चादिगणे पठित्वा अर्धर्चाः पुंसि च (पा॰सू॰ २.४.३१) इत्यनेन पुँल्लिङ्गप्रयोगः समर्थनीयः। एवमेव देववृन्दः सदा त्वां तु स्मृत्वा विजयतेऽसुरान् (म॰भा॰ १.२११.१९) इत्यादिषु बोध्यम्।
[२९३] तेमयावेकवचनस्य (पा॰सू॰ ८.१.२२) इत्यनेन।
[२९४] क्रियार्थोपपदस्य च कर्मणि स्थानिनः (वा॰ २.३.१४) इत्यनेन।
[२९५] हितयोगे च (वा॰ २.३.१३) इत्यनेन।
[२९६] हितयोगे च (वा॰ २.३.१३) इत्यनेन।
[२९७] यस्य च भावेन भावलक्षणम् (पा॰सू॰ २.३.३७) इत्यनेन।
[२९८] वृक्षमवचिनोति फलानि (भा॰पा॰सू॰ १.४.५१) इति महाभाष्य उदाहृतः।
[२९९] क्रियार्थोपपदस्य च कर्मणि स्थानिनः (पा॰सू॰ २.३.१४) इत्यनेन।
[३००] यथा अयं योगः शक्योऽवक्तुम्। … स बुद्ध्या सम्प्राप्य निवर्तयति। तत्र “ध्रुवमपायेऽपादानम्” इत्येव सिद्धम् (भा॰पा॰सू॰ १.४.२५)। अयमपि योगः शक्योऽवक्तुम्। … स बुद्ध्या सम्प्राप्य निवर्तते। तत्र “ध्रुवमपायेऽपादानम्” इत्येव सिद्धम् (भा॰पा॰सू॰ १.४.२६)। अयमपि योगः शक्योऽवक्तुम्। … स बुद्ध्या सम्प्राप्य निवर्तयति। तत्र “ध्रुवमपायेऽपादानम्” इत्येव सिद्धम् (भा॰पा॰सू॰ १.४.२७)। अयमपि योगः शक्योऽवक्तुम्। … स बुद्ध्या सम्प्राप्य निवर्तते। तत्र “ध्रुवमपायेऽपादानम्” इत्येव सिद्धम् (भा॰पा॰सू॰ १.४.२८)। अयमपि योगः शक्योऽवक्तुम् (भा॰पा॰सू॰ १.४.२९)। अयमपि योगः शक्योऽवक्तुम् (भा॰पा॰सू॰ १.४.३०)। अयमपि योगः शक्योऽवक्तुम् (भा॰पा॰सू॰ १.४.३१) इत्यादिषु स्पष्टम्।
[३०१] चतुर्थी सम्प्रदाने (पा॰सू॰ २.३.१३) इत्यनेन।
[३०२] पति → सर्वप्रातिपदिकेभ्य आचारे क्विब्वा वक्तव्यः (वा॰ ३.१.११) → पति क्विँप् → पति व् → वेरपृक्तस्य (पा॰सू॰ ६.१.६७) → पति → सनाद्यन्ता धातवः (पा॰सू॰ ३.१.३२) → धातुसञ्ज्ञा → क्विप् च (पा॰सू॰ ३.२.७६) → पति क्विँप् → पति व् → वेरपृक्तस्य (पा॰सू॰ ६.१.६७) → पति → विभक्तिकार्यम् → पतिः।
[३०३] सिद्धं तु लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणात् (वा॰ ६.२.२)।
[३०४] तमे पृष्ठे इति प्रयोगस्य विमर्शमपि पश्यन्तु।
[३०५] मण्डूकप्लुत्या हलदन्तात्सप्तम्याः संज्ञायाम् (पा॰सू॰ ६.३.९) इत्यस्मादनुवृत्तस्य सप्तम्याः इति पदस्य तत्पुरुषे कृति बहुलम् (पा॰सू॰ ६.३.१४) इत्यत्र निवृत्तौ षष्ठ्या अप्यलुक्। यद्वा बहुलम् इत्यस्य ग्रहणेन षष्ठ्या अप्यलुक्।
[३०६] अश्वत्थामा बलिर्व्यासो हनूमांश्च विभीषणः। कृपः परशुरामश्च सप्तैते चिरजीविनः॥ (आ॰रा॰ ९.७.११८)।
[३०७] षष्ठी शेषे (पा॰सू॰ २.३.५०) इत्यनेन।
[३०८] क्रियार्थोपपदस्य च कर्मणि स्थानिनः (पा॰सू॰ २.३.१४) इत्यनेन।
[३०९] आधारोऽधिकरणम् (पा॰सू॰ १.४.४५) सप्तम्यधिकरणे च (पा॰सू॰ २.३.३६) इत्याभ्याम्।
[३१०] तमे पृष्ठे इति प्रयोगस्य विमर्शं पश्यन्तु।
[३११] अर्शआदिभ्योऽच् (पा॰सू॰ ५.२.१२७) इत्यनेन।
[३१२] कृत्यल्युटो बहुलम् (पा॰सू॰ ३.३.११३) इत्यनेन।
[३१३] प्रज्ञादिभ्यश्च (पा॰सू॰ ५.४.३८) इत्यनेन।
[३१४] कृद्योगा च षष्ठी समस्यत इति वक्तव्यम् (वा॰ २.२.८) इत्यनेन। यद्वा कारुण्यस्य भाजनं येषाम् इति बहुव्रीहिः।
[३१५] लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्य (भा॰पा॰सू॰ २.१.३६) इत्यनेन लिङ्गं शिष्टप्रयोगाधीनमिति भावः। वाल्मीकीयरामायणे भारते तु शिबिका इति स्त्रीलिङ्ग एव प्रयोगः।
[३१६] क्रियार्थोपपदस्य च कर्मणि स्थानिनः (पा॰सू॰ २.३.१४) इत्यनेन। एवमेव ब्राह्मणेभ्यः इत्यत्रापि बोध्यम्।
[३१७] गन्धर्वाश्चाप्सरसश्चोरगाश्चेति गन्धर्वाप्सरउरगाः। गन्धर्व जस् अप्सरस् जस् उरग जस् → चार्थे द्वन्द्वः (पा॰सू॰ २.२.२९) → सुपो धातुप्रातिपदिकयोः (पा॰सू॰ २.४.७१) → गन्धर्व अप्सरस् उरग → अकः सवर्णे दीर्घः (पा॰सू॰ ६.१.१०१) → गन्धर्वाप्सरस् उरग → ससजुषो रुः (पा॰सू॰ ८.२.६६) → गन्धर्वाप्सररुँ उरग → भो भोभगोअघोअपूर्वस्य योऽशि (पा॰सू॰ ८.३.१७) → गन्धर्वाप्सरय् उरग → लोपः शाकल्यस्य (पा॰सू॰ ८.३.१९) → गन्धर्वाप्सर उरग → गन्धर्वाप्सरउरग → विभक्तिकार्यम् → गन्धर्वाप्सरउरग जस् → गन्धर्वाप्सरउरग अस् → प्रथमयोः पूर्वसवर्णः (पा॰सू॰ ६.१.१०२) → गन्धर्वाप्सरउरगास् → ससजुषो रुः (पा॰सू॰ ८.२.६६) → खरवसानयोर्विसर्जनीयः (पा॰सू॰ ८.३.१५) → गन्धर्वाप्सरउरगाः।
[३१८] सर्वे सान्ता अदन्ताः स्युः इत्युक्तेः अप्सर इति शब्दोऽपि स्वीकरणीय इति भावः। अप्सरशब्दस्य प्रयोगः स्कन्दपुराणेऽवन्तीखण्डे रेवाखण्डे कुसुमेश्वरतीर्थमाहात्म्यवर्णने कृतोऽस्ति – वसन्तमासे कुसुमाकराकुले मयूरदात्यूहसुकोकिलाकुले। प्रनृत्यदेवाप्सरगीतसङ्कुले प्रवाति वाते यमनैरृताकुले॥ (स्क॰पु॰ रे॰ख॰ १५०.१४)। अत्र प्रनृत्यदेवाप्सरगीतसङ्कुले इत्यत्र अप्सर इत्येव शब्दः। एवमेवात्र अप्सरशब्दस्वीकारे सशब्दः सर्पे (“सः स्याद्विष्णौ हरे सर्पे” इति भरतैकार्थसङ्ग्रहः इति शब्दकल्पद्रुमः) उरगशब्दश्च नागे स्वीकरणीयः। देवगन्धर्वमानुषोरगराक्षसान् (न॰उ॰ १.२९) गन्धर्वोरगरक्षसाम् (म॰स्मृ॰ ३.१९६) इत्यादिषु उरगशब्दो नागार्थ इत्याप्टेकोशः। अत्र पर्याययोः कथं पृथगुपादानमिति न भ्रमितव्यम्। सर्पनागयोरीषदन्तरम्। अत एव गीतायां सर्पाणामस्मि वासुकिः (भ॰गी॰ १०.२८) इत्युक्त्वाऽपि अनन्तश्चास्मि नागानाम् (भ॰गी॰ १०.२९) इत्युक्तं भगवता। नागा नागलोकवासिनो मानवमुखाः सर्पजातिविशेषाः। सर्पा एकशिरसः (भ॰गी॰ रा॰भा॰ १०.२९) नागा बहुशिरसः (भ॰गी॰ रा॰भा॰ १०.२९) इति भगवन्तो रामानुजाचार्या गीताभाष्ये। एवं तर्हि गन्धर्व जस् अप्सर जस् स जस् उरग जस् → चार्थे द्वन्द्वः (पा॰सू॰ २.२.२९) → सुपो धातुप्रातिपदिकयोः (पा॰सू॰ २.४.७१) → गन्धर्व अप्सर स उरग → अकः सवर्णे दीर्घः (पा॰सू॰ ६.१.१०१) → गन्धर्वाप्सर स उरग → आद्गुणः (पा॰सू॰ ६.१.८७) → गन्धर्वाप्सर सोरग → गन्धर्वाप्सरसोरग → विभक्तिकार्यम् → गन्धर्वाप्सरसोरग जस् → गन्धर्वाप्सरसोरग अस् → प्रथमयोः पूर्वसवर्णः (पा॰सू॰ ६.१.१०२) → गन्धर्वाप्सरसोरगास् → ससजुषो रुः (पा॰सू॰ ८.२.६६) → खरवसानयोर्विसर्जनीयः (पा॰सू॰ ८.३.१५) → गन्धर्वाप्सरसोरगाः।
[३१९] योगविभागे चुदषहान्तात् समाहारे इत्यनयोर्मोषे सान्तादितरेतरद्वन्द्वादपि कुत्रचिदिति भावः।
[३२०] यद्वाऽत्र न समासोऽपि तु गन्धर्वाप्सरसः इति पृथक् उरगाः इति च पृथक्। ततः संहितायां ससजुषो रुः (पा॰सू॰ ८.२.६६) इत्यनेन रुत्वे भो भोभगोअघोअपूर्वस्य योऽशि (पा॰सू॰ ८.३.१७) इत्यनेन यत्वे लोपः शाकल्यस्य (पा॰सू॰ ८.३.१९) इत्यनेन यलोपे गुणे प्राप्ते त्रिपादीत्वाल्लोपकार्यस्यासिद्धत्वे सामान्यतः गन्धर्वाप्सरस उरगाः इत्येव। परन्त्वत्र न मु ने (पा॰सू॰ ८.२.३) इत्यनेन पूर्वत्रासिद्धम् (पा॰सू॰ ८.२.१) इति सूत्रे निराकृते सिद्धे यलोपे आद्गुणः (पा॰सू॰ ६.१.८७) इत्यनेन गुणे गन्धर्वाप्सरसोरगाः इति सिद्धम्। विस्तराय तमे पृष्ठे इति प्रयोगस्य विमर्शे पश्यन्तु।
[३२१] अपादाने पञ्चमी (पा॰सू॰ २.३.२८) इत्यनेन। अत्र शब्दविश्लेषादपादानत्वम्। यद्वा आख्यातोपयोगे (पा॰सू॰ १.४.२९) इत्यनेनापादानत्वम्।
[३२२] दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम् (पा॰सू॰ २.३.३४) इत्यतः षष्ठी इत्यनुवर्त्य षष्ठी चानादरे (पा॰सू॰ २.३.३८) इत्यतः षष्ठी इत्यपकृष्य वाऽऽदरेऽपि यस्य च भावेन भावलक्षणम् (पा॰सू॰ २.३.३७) इत्यनेन भावलक्षणा षष्ठीति भावः।
[३२३] दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम् (पा॰सू॰ २.३.३४) इत्यतः षष्ठी इत्यनुवर्त्य षष्ठी चानादरे (पा॰सू॰ २.३.३८) इत्यतः षष्ठी इत्यपकृष्य वाऽऽदरेऽपि यस्य च भावेन भावलक्षणम् (पा॰सू॰ २.३.३७) इत्यनेन भावलक्षणा षष्ठीति भावः।
[३२४] तृन् (पा॰सू॰ ३.२.१३५) इत्यनेन ताच्छील्ये ताद्धर्म्ये वा तृन्प्रत्ययः।
[३२५] कर्ता कटान्। वदिता जनापवादान् (का॰वृ॰ २.३.६९) कर्ता लोकान् (वै॰सि॰कौ॰ ६२७) इतिवत्।
[३२६] यद्वा ऋत्यकः (पा॰सू॰ ६.१.१२८) इत्यनेन शाकलप्रकृतिभावः।
[३२७] क्रियार्थोपपदस्य च कर्मणि स्थानिनः (पा॰सू॰ २.३.१४) इत्यनेन।
This page was last modified on October 22, 2015.